५,13.11

००४. ८01८66६. 18 एतद 1६04 (8४) 6०५६115 ८६0 1९१2193 [एष्ट 09615 071) 0 ११५० ९९८5 21 11£ 7700851

~

०0६ 0 अदा

140

कोव्यमाला. १२.

---->०<--~

महाकव्रिधीजगन्नाथपण्डितराजविरचितो

रसगङ्गाधरः _ --<\

(८, 99 ४५ नागेसमदृषेतया टीकया समेतः ¢.

जययुरमहाराजाश्रितेन पण्डितत्रजलाटसूनुना मदहामदोपा्वाय- पण्डितश्रीदुगाप्रसादेन, मुम्बाुखासिना पणस्ीकरो- पाहविद्दरलस््मणसमौत्मजवासुदेवरा्मेणा संशोधितः =

दतीय संस्करणम्‌

सवच मुम्बय्यां दुक्ञाराम जावजी भष्ठिभिः सखीये नि्यसागराल्वमुद्रणयन्नरार्ये खायसाक्षर्ुद्रयिला प्रकाशितः शक १८२७, विलन्द १९१६.

(अख मन्यस्य पुनसुदणादिरियये सवे निणेयखायरमुदरायन्रारयापिपते- रेवाधिकरार्‌ 1)

मूल्यं साध रूप्यकच्रयम्‌

जगन्नायपण्डितराजः।

“जगत्नाथपष्टितसैरद्वदेदाचयपुरे समागल पा्डाा स्थापितवान्‌, पराजित- वाथ विवरे सत्र दिषटीनयसदागत "काजीःनि भरनिद्ध कचन यवनपण्डित सलरमेव तन्मवय्रन्यानघीत्य ततश्च “क्मजीःयुाततद्वियाबुद्धिमत्कासमाक्म्यं परितुष्यता दि. ल्ेनरेन््रेण पण्डितो जयपुरान्समाहूत , सभाजितय्च तत्र कसयाचन यैवनक्न्या- य्मासक्तौ वदशादानुरटेण ता परिणीय तया सर सुखेनातिवादितवान्यौवन वादशाद- समाभय एव वार्ध वाराणस्या गतो "यवनीससभैदूषितोऽयम्‌" इलयप्पदीक्षितादिः पण्डितैसिरस्कृतो ह्ातिवरिष्कृतश गद्धातटे गला सोपानपदिशिखरे समुपविष्टस्ततल- णनिमितैमकसिमसि पथैगवा सोदैसुपचक्रमे भकतवत्यटा गन्नापि प्रनिेकमे- कैक सोपानमधिरोदन्ती दापथासन्मिते छे प्रणीते प्राप्तवती पण्डितराजोषकण्ठम्‌ , प्टाप्रितवती सलरमेव यवमीसमेतमेनम्‌ ततश्ासूयामत्सभ्या द्षिता वाराण- सेया पण्डितास्वाद्य पण्डितराजग्रभावमाले्यातीव बिला बभूवु इत्येके वदन्ति अपरे त्वेव क्थयन्ति--“दिटीनरेनद्कृपापात्रता प्राप्त्य तत्ममादाषृन्धधियस्नार- प्यरतिमिरनिख्नमिवेरोक्स् जगनाथपण्डितम्य वभूत कस्याचन ययनयुवयामा- सकि सा क्ियत्वालानन्तर दै्त्व गता ततमपद्विरटतुर पण्डितोऽपि एरी परि- सन्य वाराणन्धामागतसलदाचरणमाकणितवद्धिन्तत्रत्यै पण्डितेरनादतो इुराचरणाु-

जयपुरे ठु मरारषटदेशम्धत्राद्यण सम्राद्गताथपण्डितो मिन्न एवासीष्‌, यस ततिरयापि जयुपुग्समीपे व्रह्मा वर्नेते, यथ मह्यराजसवाईनयसिदात्रया १७३१ खि. स्ताब्दरे $िद्ान्तसम्राजम्‌, निदान्तकौस्तुमम्‌, पचदशाष्यायामक्ख शरीकभापा- निवद्धस्र शचूङौड्‌्रमीतम्य मन्धन्य रेखागणितनामक स््तानुधाद विरवित्र- वान. मदाराजसवादनयरसिट्‌स्यु १६८८ चिस्ताब्दे जन्म ठेमे, १७०० चिसताब्दे शज्यमिहामनमधिर्ट , १७१४ ल्िस्ताब्देऽशरमेधयाग तवान्‌, १५७२८ सिलाब्दे प्ररोक जगाभेनि जयपुरेनिदासे मसुपलम्यते शयवनीरमणी परिपद्‌ शमनी क~ मनीयतमा नवे रीतेसमा उदिऊरटिवचोऽश्तपूखुखी सुखी जगतीह यदङ्गता ॥* 4यवनी नवनीतक्तोमखाद्गी इययनीये यदि नीयते कदावित्‌। अवनीतल्मेव साघु मन्यैन बरनी माधवनी विनोदहेतु ४, “न याचे यजालिन वा वाजिराजि वित्तेषु चित्त मदीय दापि क्षय सुस्वनी मस्वेकन्यस्तटला ख्वद्रौ कुरदीरगद्धीकरोव ॥* इद्याद्या प~ ण्डितरजग्रणीता यवन्यामक्लनुमापञ्ा रोका सन्तीति कैचिद्रदन्ति, परमेते पण्डि- तराजम्रन्धेष्वसटुधेु नोपलभ्यन्ते मैव स्वुतिरधुना शन्नाहरी"नान्ना भिद्धा सवत्र मागीरथीमफे पञ्चते अन भामिनीतिटासस्य तीयो विलास भ्रमाण- निनि बदुन्ति, तैस्तु रमगद्वाधरे कर्णप्रररणे समुदाहृताव्. “अपाय सरल्वान्धुव- चिन्तासुदवाम्य युस्कुरप्रणयम्‌ 1 द्या तनय पिनयशाडिन्कयमिद परटीरुपधिकोऽभू ॥* इखसात्पदयात्यग्डि्ख फुचमरणमपि कुतो नाडुमीयते ?

न्‌ छव्यनाय 1

उदन रिरन्क्रेय प्ियनमािरदयन्चेन दूनान्नना इदप निरविनटमन्यन चवा दवार षनमारपि षद पाटे न्यानदच, ननन तनव ए- दनन्धा अपि नानादिधा प्रण्डितराजविषयिष्ये जनश ध्रूयन्वे एता मदा छप अमायया इन्धे पम्टिठदयरवनन्येन्यो यदबठं यवानुनिनल ठदेवान्न सप्र नापनम्नानि पुरच््यिदव-- जानोनिरिनिवने वेलाये येरनषट्यो सरडग्सतम , यो के्ग- यत्या इमेन्रिसनोरवदान्तगाच्म्‌, नटन्दषरण्टितान्यायदैयेपिक्दरने, टदेवान्प्नीः आसाम्‌, येषोपाहदीरेरपण्डिवाच्र मदानाप्यमथोतवान्‌ चन्माटक्चीनामिकाया वद्‌ अपत्या ननापो जन्य रेमे, प्चिविवा निखिरानि शाढ्ायि दाम खपितुरेद प्रा प्तथीवनश्चा्रयेच्छया दिलीनगरे ननत्य टकरोपन्ैमवम्य यादचदनामिरयचनमव- भीनम्य सदि धरय रव्यवान्‌ अयिगत्रवाद्च निजपिद्दाचनत्परपरितोपिचात्तना- देय पण्डिगगपदवोम्‌ न्ह सष्यमे ददति प्रारर्त्रव उन्मनोपे तसूलोदाररयि- सोम्य मर्मपे द्राटरानमदिपनिस्तु १६२८ चिन्वाव्दै रादसिदामनमयिरट , १६५८ सिनताब्दे यरदजेयनान्ना पुत्रः छया यरे निवेद्रिन, १०९६ चिन्तच्दे प्रयन्व नन॒दागदादृस्ु शराव दुदेशानयुनाव्य यीर्दजेबेन धातिव ^ षम्टिव- राजे्पि वाधरे ड्या मुपा दा नता परमेश्राराधनेन दव गोध नीचान्‌ नन्ना- न्सिन्वाब्दीपसपददववरमप्यमाने प्रण्टिठियज सादिति सुन्ययेव 'सैटदवान्वमनदटारप्-” इदि प्राणामरपननामिस्पे पर, जग्र नसते सास्पविरानग्ारम्मम्पे चे स्टनम्य रदत > उेएुविद्धामिनीपिधमपुन्तकष मनात श्वि भ्रीनदनिरन्धिवेिनाडिटिराववस्त- श्त्यादि खदुपरटन्यवै ३. पेन्म्ट्य परमम दपि नामान्तरे प्राप्ामरयन्ते खयुपटन्यत ४. धिद्धन्वररदुदीरदगा- स्वत्त्ववोधिन्दा वनाय इनेन्निशु न्यात्‌ व्पितु्युगे नेपोपादरीरिषवगप्रौटता- दपि द्विचिदेधोतदानिवि मनोरमाट चमर्दनारम्ने नग्टन्यठे £ “प मय्य्येः केयिन्वागप्िनाप्विोपगारपगस्मगयीनमाननेन प्रतिदिन्सुद्यदनवद्यादपथा्नस्पिः द्मारियोविचान्ने दरधे ` करिनिर्पान्यमानेन इनु टितकटिव्यय्न दमव्द्रगादः खमाच्छादिनवेदवननगेपियोख्नाय सयुदपिनखवद्दटनम्बाटाजाचेन मूतिमतेव नव्वा- चानफयाननन गरसदिन द्विडव्वेगटेग्पाद्यन रवेन नाधुडयनसरेन्टना राय उरन्देनादिधेन मारेननधौगादजद्यमवादादमित्पम्डिवराजपदवपरिरदिवेन ध्ररद्न- इंडयतसेन पम्डितनानायेनाखपपिटाचास्ययनःस्यायिदा निरनोयन वेनदुनदे सहदयानामतुदिनयद्ाखिता मवान्‌ एतद्र ्यनाव्र्दिरप्पमारन्ने चयुपम्धते. शयवरनथानिपरक्वरे नोव नवीन वव इति नानिनोतिन्व वेते उददानगध दादाद्ाटृन्य वेन इतनन्ति « मानिनीदिटसरन्ते “यन न्यद्छाऽनन्य नगरे वत्र पर चिन्तये" इ्यन्दि, केयुदियन्ठदु “य युन्थिनवा्नं मधुपुधीनष्ये दरे सेव्यते" इयि पाट समुपरभ्यते वनन्वद््यायनम्य नर काशे मपु मयु हेयम्‌

जगन्नाथपण्डितराज

सअथावधि ज्ञाता पण्डिराजप्रणीता भन्यास्वेते--

(१) अग्रतटदहरी-यसुनास्तुतिरूपोऽय ग्रन्थ काव्यमाटाया मुद्रित

(२) आसफविखास -अत्र नव्वावासफखानख्य वणेननलि रसमा वरेऽपि पयद्वयमासफनामाह्ित समुपलभ्यते, तचास्मादेव समुद्धत खात्‌ अन्योऽ्य- मयापि नाम्माभिरपखव्य केवल पूर्व रिप्पप्वासुदृत मययमख्वरमहाराचाधितप- ण्डितभवानन्दोदयनन्दरामचन्द्रपमेनिटिखिला पूय॑तरे परे प्रदितमासीत्‌ अस्म- जीपेऽप्यय अन्य सपूरणो नास्तीलपि तेस्क्म्‌

(३) करुणाठदरी- ति्यसनुनिस्प्रा काव्यमाखाया सुदिना

(४) चित्रमीमांसाखण्डनम्‌-अव्रा्पदीकषितङ्तचिचमीमासाया दूषणानि सक्रलितानि मन्ति काव्यमालाया सुदरितम्‌

(५) जगद्मभरणम्‌-अत्र चदाजहानमूनोदारशिरोटम स्ुतिरसि शत॒ प्राणाभरणसमानमेगरैतत्काव्यम्‌ प्राय प्राणनारायणनामस्पटे दाराादस्य नाम न्यम्तमसि अस्थैक यु्तक कोटानगरनरेन्राधरितक्ेलासवानिगन्नावरमपण्डित- समीपे दष्टमासीत्‌.

(६) पीय पलद्री-दय -वरारदरीनाना सुपरिद्धा सदाशिवचतुमुनराम- चनदरादिङ तकतिपयरीकासमेता सुखमा मुद्रिता

(७) प्राणभिरणम्‌-अत्र कासर्प्देदापिपते प्राघनारायणमदीश्रतो व~ पेनमसि सुद्रित चेतन्कान्यमाटायाम्‌ एतदिपणमपि पण्डितराजदृतमेवान्ति

८८) भामिनीविटास.--अय पण्डितराजग्रणीतपयखभ्रटरूपो भन्थ सवत्र सुखभ एव, मुद्रित बहुवारम्‌ मोइकोपाहपण्डिताच्युतरायग्र्णीता भामिनीनिटास- रीका ममूला निर्ण॑यस्रागरयन्राख्ये मुद्रिता

(९) मनोरमाकचमर्दनम्‌--अय अन्यो भदोजिदीक्षितग्रणीताया मनोर- माया खेण्डनरूपो विरट्रचार एय तेत्रास्मामिर्परन्धस्य पुङ्ख प्रारम्मे-- "रक््मीकान्तपदाम्भोजमानम्य श्रेयसा पदम्‌ पण्डितेन््रो जगनाय स्यनि र्व गुर्दाम्‌ ॥० इट्‌ केचिंनिखिरविदन्ुदुटमयू वमाटाटान्नितचरणकमटाना -ीव्रीणगण- भरवभ्राममास्लमदहिमनण्डितावण्डमटीमण्डाना दोपवशाचतमाना शरीद्ैष्मपण्ठि- ताना चिरायाचितयो पाुक्यो ग्रसदादामादितदाव्दाद्ासनास्तेषु पारमेश्वर पद॒ प्रयातेषु कलिकाख्वश्षपरीमवन्तर्वमवद्धिख्नित मरक्रियाग्रका्नाद्ययान- यवेधनिबन्धनिव(नवयोधनिवन्यनै)वूपे खय निर्मिताया मनोप्मायामाकुल्यकष 1

भोजिदीक्षिनानाम्‌ भघेजिर्दीकषिता ३. अयमेव सेधधीरृष्यपण्ित कन्रव-पारिजातद्रणयो कर्नैति माति, यत- क्सवध्रन्वादनायामप्या मनो वैयाक्र- प्ता करयति अथ समयेऽपि साम्यनस्तीति पथीभिर्विचारणीयम्‌ शेपभ्री- न्लौ, ५. प्रकरियाप्रकाद्च प्रकियाङैसुर्दरीच्य.

¢ क्राव्यमाखय |

सा प्रकिवाप्राशद्ृता परखिरदाचरमदयाणेवमन्याचावमानमानमानामन्मद्व्म- ण्डितवीरेधराणा तनयैदेषितापि स्वमनिपरोल्थंपुनरस्माभिनिरोक्यते तम ताब- त्वायधातुकमपिदिति सूतगवौस्नुमे--- इत्यादिना खरयावद्धिरपहृसनीयमय निरुप यताम्‌, तयाणदितसू्गतवौस्ठमे---इत्ययंसय निर्णयेन विलक्षण खब्युतत्तिपराट- मुद्राम्‌, भवतेर इति सूतगतमनोरमाया----शप प्ररि समर्थयमानाना गुरद्रेपदूपितमतीना ययपि पुरपायुेणापि शक्यन्ते गणयित प्रमादप्वथापि दिद्ात्रेण कानपि ङुशाग्रीययिपणेषु निह्पयामं ।” इलादि वतैते ( १०) यजुनावणनम्‌--ग्यनिवदोऽ्य मन्यो नादयप्युपरग्ध रसगद्वापर उदाहनानि द्वि्ाणि गयान्य् सयुपरम्यन्ते ( ११ ) टक्ष्मीटदरी--काव्यमाटाया सुद्रितेव. ( १२ ) सुधाटदरी--काव्यमाटाया सुप्रितव ( १३ ) रसगद्गाधर -अय्‌ पण्डितजगनाधन्य सुर्यो घ्न्य , क्रि सवैना- समाप्त एव रम्यते अद्यावधि टेप्वसाभिरमैवयु पुन्तकेप्वेकमप्युतराररार्रररण नातिकामनि पण्डितराजात्खतपकालयनन्तर समुत्पमेन नागेदाभटेनाप्यय अन्य उत्त- राटकारप्रकरणान्तमेव प्राप्न , यतलघ्मणीता रसगद्राधररीकाष्युत्तयखकारपरकरणपय- न्तमेवास्वि पथाननात्मक सपूरणोऽय ग्रन्थ ॒कदाचिदुपरप्मयत दनि दुरागा मानम्‌ म्न्थसमासिं कतमपारयन्मध्य एव पण्डितराज परटोक गतत इत्यपि वक्तु युज्यते यत्तथिनमीमासाखण्डनमनेन रसःद्राथएनन्तर भ्रणीतमिति नन्ररम्मे एुः टमस्वि केवरमेतावदनुमीयते-अप्यदीक्षितद्रयेण चिनमीमासातुकरणग्ररत्त पण्टित- राजोऽपि स्वग्न्थ चिर्ेमौमासावदसमाप्तमेव स्थापितवान्‌ चिनमीमासा तु बुदधिष्यमे- वाग्यदीक्षितेन समाति नीतेि तत्पमाप्तिम्धश्टोपरतो क्ञायते एव तयोददाप्रन्था पण्डितराजग्रणीता ज्ञायन्ते दारिसेना, पण्टितराजदतर चेन्ध- न्यदपि म्न्यद्रय पण्टितराजप्रणीतमस्नीति कथिदुच्यते (9) सैग्धायी-रनिमन्मय चमतीपरिणयत तशचारनगरवासी जगनाय , (२) मनोरमा पुन्वक्पवमन्मानि ~सानादृष्टम्‌, पुन्तकचतुशटयभ्य न्तम यद्वि रस्नन्मि॑काद्यादि नगरेभ्यो रियिला प्रहिता दृष्टा शनामनाम षनस्याम धान नामग्बे्णम्‌ पण्टवन्दो जगनावरामो निमोति दौतुरम्‌ +, शमगनाधरे चिननौमामाया मयोदिता ये दोपाम्तेऽन सरभिष्य बय्यन्ते विटपा सुदे ॥, “षम विभाव्य भवदा ससुदीरितानामय्यम्य्तितडनापिद दृपणानाम्‌ 1 निर्मत्यरो रदे समुद्धरण पिद्ष्यादम्यादमुज्गयरमतेयरणी वदानि इति चिनमीमासागण्टनपरा^ [~ पराणतो विननीनासाननातौ शेक फाव्यमाटाया द्विती रिमन्नय वशमरतीरिपय चेनि म्रन्यनय पण्टत- टाया जम टिनिनना्ीदिति ज्ञेयम्‌

जगत्ताथपण्डितराज.

रेखागगितादिक्तं सम्राडूजग नाय , (३) षिवग्दभङ्गाणेवकलो जगत्नायतक्पद्चानन , (४) अतद््रचन्दिक्नारककतो जगनायमेथिल , (५) अनङ्गविजयभाणकती श्रीनिवामपूस- संगत्रायपण्डित , (६) समातरन्नकती जगनाथमिध , (५) अद्धैतागूतकती जगत्य सरलती, (८) समुदायम्रकरणकता जगनायसूरि , (९) शरभराजविलाससती ज॑गतराय , (१०) क्ानयिल्यसकाव्यकती नारायणदैवडपूनुगन्नाय , { ११ ) अदुभोगकल्यतदक्ती जगाथ , शायां वहो जगनाथनामान पण्डिता समभूवन्‌ , ते स्ैऽपि पण्डितराजा- द्विना इति हवम्‌

१- अय जयन्नाथोऽपि तञ्जीरनमए्यसव्य आदीदिति रनिमन्मयादिप्णेतुन नि इति मवि.

नागेजमटः

-~---==५>र2---~

अम्‌ रह्गन्नावग्सोकाप्रयेता काोपनामक्देद्म्धनदारष्राद्यपरियमदटसतीदेनयो सूरनदयभ काद्या खन्मिन्ममय जादीदिति पचारे मनोरमाुचनरदन याग्दरन-- कपादिप्रन्थविलोक्नेनेत्य पुरुषपरम्परावयना--

दोपधीड 1 मनर (प्य) धरर (पुन) (पुत्र) (दिष्य) सा (पुत्र ) = मागिदामदट (यिष्य ) \

अव्र पण्ितराजाद्भिठीय पुष्यो नागेश यारीदिति श्चायते पूर्वनिर्भति याचने जा नायपण्ितराजसमये १६६६ क्लिसान्दे पुख्पद्रयपयीप्तानि चलरिदिद्रषीगि योः जयन्ते चेत्तदा १७०६ द्विखाच्योऽयमाखनो नागे्ममय खनायानि अथ “न- यपुरमदाराना भौख्वारैनयलिंदवमोणोऽधमेधपरमङने नागेभद्यय निमख्णपृतरं भरहित- वन्त . तदा नागेदोन “अद क्ेत्रसम्याख गीता द्धाय स्थितोऽन्मि, अतेन्वरा परि सन्यान्यतं गन्तुं शनेमिः इद्त परहितम्‌” एषा च्विवदन्ौ अयपुरेऽ्नापि शति. दधासि श्रीजयतिहमद्याराजाश्च १७१४ द्विखन्देऽधरमेष नवन्त युरमेव श्राव सयमथमेधसवन्खरोऽपि पूवेटिखिन १५७०६ चिस्वन्यराचन एवेति सिन्वाज्डीया- प्यदश्द्यतद्प्रयनतुरीयाते नागम आरीदिति व्यमेव केचित्त चिन्वाब्दीय दुद दाठक्पूवा्रानन्तर्‌ मागश्चखत्ता क्ययन्ति देरवक्िररिष्योऽ्य नाोगभट अगिष्वच्दवेुगधौयेनवदमनसुदरतयमनर-

सधी फनाप्यान्वि सुपीन्रदरिरीभिवाव्‌ न्वायठत्र रामरामाद्रादिरधो- भमत + याचना क्प 1रोररिजक्षटुताणनान्‌ यद्रवेरपु्रयीशरामनो उच्पनी- प्क चयाक्रणना दा एप्टाबनक्पनेदम्‌ प्रि्सोच्चस्वेन ग्रीयदापुनया शिव द्टसऽम्य नान्यास इवि चिन्त पड द्परोऽपि डि दवीय षनो- भा रामयान ॥' पठ छाद्य मष्पादियनामं वर्वन्ते वि्ेनवश्रजटवी पूते दत करोऽपर 1-- नाना पट्नवनामूद दिनगानिव --तन्यायानो रानद्त्त्-

नद्राबन्दिरिवापर्‌ 1---ठेन थोरममरेन सर्वादा ग्रदानता 1 शहरवेरपरेेन सिपु- भदवान सना कतत पिदरवनयनाददा मघ्नगेद्ययिष्ये वध्यते रामव-

नगेच्चमट"

पाहच्यनीविनो दहून्प्रन्यान्धर्णीचवान्‌ , तत्रायावधि हाता ग्रन्यास्वेते-( 9 ) कव्य- मरदपोहयोत्त , (२) परमलधुमचूधा, ) प्रमाथमारविवरणम्‌, { ४) धरिमपे- नदु्येखर , (५) प्रायधिनेनदुशेखर , ( 5 ) यृट्च्छब्देन्दुरेखर , (७) वृदन्मङ्पा, (८) भ्यप्रदीपोद्योत , (९) योयसूत्रडृतति , (१०) रममगद्रापरमरम्रसादा , (११) रसतरद्निणीरीका, (१२) रनमञरीरीस, ( १३) ठुमथूषा, ( १४) लघु- शब्दैनदुदोखर , ( १५ ) दरत्तिमरमरट , ( १६) वेरान्तसूत्रक्ति , (१७) सप्तावीसो- ध्ररीका, ( १८ ) साख्यतूरत्ति, ( १९ ) मापिण्ड्यनिणेय

कायप्रदरदोद्योन , न्यायसूद्त्ति , जीमासासूटत्ति , वेदोषिरसूतररेति , एतद्र न्यचलुटपमन्वदपि नागेशग्रणीतमन्तीनिं केचिद्रदन्ति खयुरोहैरिकीभितस्र नाप्ना श~ ब्दरनेम्‌, स्वग्रमो श्ञवेरपुराधौदरामस्य नात्रा्याल्मवान्मीरीयरामायणयेषटी चे नागे्भेदेमैव प्रणतमपि परिदधिरमि

मेणा --- खेतु परोषडतवेऽ्ष्यात्मरामायणाम्बुधौ ।* एते श्नेका अध्यान्मगमायण- वीकरा्ररम्मे सन्ति छद्ववेखुर यावर वनेत इनि वात्मीरैयरामायगेऽयौष्या- कण्डे पवा्न्मिते सर्गेऽलि अभयत्मरामाययेऽयोष्याकाण्डे पमे सर्गै गङ्गातीर ममाच्छरदुदिवेयविदृरत इदयादि (६०) श्नोकटीकाया श्यदिवेर छनि प्या्रम तद्विश्तस्वनू्भने ।' इयचि को्चुर्‌ { प. 7 @ग०छ0०५८) परिदतीऽपि निस्वेठेनिभस्‌ एस्वेन्‌' ( 311300114060 पञ 2588858) नामक्मन्ये' { द्विती अभाने १३ षे पप्य ) श्चुदवेरपुर गङ्धातटोपरि त्िचोदनान्ना स्यात प्रयायटुष- सिमिगे वर्ततेः इति वदि जब्दस्त्े नाने तन््तहतेखरमद्ययोधं नाम समुपडभ्यते-

्ाव्यमाया 1

शपण्डितराजजयनाधद्रतो रसराद्राथर उवरमेव अतिद्धिं प्रापणीय ° इनि नानादेन- वानिमिहुमिमितरै गरोन्छादिला , विदीपतश्च मान्यव्यैमाण्डारकरोपाहरामह्प्यरामे- भिविदन्मू्यरमै समादिष्य वय काव्यमाटायमेतन्युरये श्रना न्न तत्रालन्षुदर- पाधारभूलानि पुम्दकान्येतानि सन्ति--

जयपुरीयराजगुरपेणीर्रनारायणनन्नना मूट्नातसुत्तराद्कारप्रक्रणरान्त ना निचद्म्‌

> णययुरीवराजयुदभद्रदक्नीदत्तमृठुमषभयोदत्ताना वादृदमेव

जयपुरीयराजगुरस्थामछ्वन्ेधरप्या मूलनानमग्रसनुतपसरग्रक्रणान्तमयदनेव श्राय

पूतोत्तविरोपणविशिधनारायणमटरेव गवादेरलगरादानायित मूटमानमपदुतिपर- करणान्त प्राय यदम्‌

जयपुरीयन्ैनपाटदााग्रधाना्यापर्द्रविटकादिनाथदाच्िणा रीकामात्र प्रा शम्‌

पू्मत्धमिभेपणविरिमदपरीदत्ताना रिप्यैणमात्र छद्धमेव

अत्र मूटपुन्वक्चतुष्येऽप्यदद्धतामपरदाय प्रायो नासि पाठभेद अस एव प्रा न्नरप्रदमैनाय यतितम्‌ पिरिते चनेर्पुन्दसवटम्बेनापि अ्रधे ानुष्ययुखमाप्य- मादाद्रध पततिरीथित्यादक्षरयोनक्गदिदोषद्रा उजाता क्चितविदट्द्धवेति म्धूट्टटया मूर परन्थपोधनपत्र पिधाय ग्रन्धान्ते निटितम्‌. जतसत्छादयाध्येन प्रथम अन्यधोधनं षता दद्द पटनपाटनादि विधेयनम्य अन्वस्वेति दिवम्‌

एत्िष्पण बु बेरचिनागेः्नर्तयदापररीव्धत एव खमुदृत्म्‌ > टीराया

एद्-य पुन्वकः चमुपठन्यनिति पटु चरेषु ख्डेटो वकते यन एव रीय ओ- यनपदरमपि क्तु पारितम्‌

कृन्यमालखा

पण्डितराजभ्रीनग्राथविरयितो रसगङ्गाधरः

जारोदामद्रृतया गुरमर्मपकोशास्यव्यास्यया समेत" 1

अथममाननम्‌ स्मृतापि तरुणातपं करणया हरन्तीं टेणा- मभज्ुरतसुत्विपा चलिता शतरविचुताम्‌ कलिन्दगिरिनन्दिनीतटसुरदुमारम्विनी मदीयमतिचुम्विनी भवतु कापि कादम्बिनी

नवा गन्नाधर मर्मप्ररा्ं तलने यर्म्‌

ए्तगद्घाधरमभेरगिगृटार्थसबिदे

याचकाना क्ट्पतरोररिकक्चहुताश्नात्‌

नागे शङ्गवैरेशरामतो रब्धजीनिक

परारिष्तित्रतिवन्यश्डुरितरामनाय र्वारालम्बनादिविभावतया तेदवपात्येन

-सपुवितय्वण्देवतावस्लनिर्देखप मञ्नरमाचर्दिष्यदिक्षय व्याध्याृभरोत्तणामसुपञ्तोे मष्रटाय निवमाति--स्मरतापीति 1 कादम्बिनी मेधपरवित्वेनाष्यवषिता कप्णमूर्ति विरलकषणदयामलात्सकलमेधकार्यक्रवाच अत एय मेषत्वैनाष्यास कापीयनेनात्र तद्धभेषच्ेऽपि ठतोऽधिक्कार्य्मरित्वेन असिद्धकाद्म्बिनौतो व्यतिरेरस्तव्र बोध्यते भगिचुम्बिनी मनिविधय भविति प्रार्थने लोद्‌ व्यतिरेक्पोपक विरोपणत्रयम्‌ 1 प्रषिद्धासावु दा वर्ेणद्राय स्ट वा खामाव्यादृषस्थमान्वातपान्यताप्र केषाविन्र ठु सर्वेषा भूतमविष्यद्र्तेमानभेदेन हतवती द्य चु स्छतापि 1 दृदिससुचायको ऽपि ! तश्षणातपम्‌ तमपि कष्णया तु यथाक्यचित्‌ दरणा सर्वेषा ठु काचित्‌ 1 हरन्ती जु जहार दृरिष्यति वा ! करि सा भद्गशीलठदसुकान्तिषिदयुना वेधिता ! इय तु बिरारस्यायिदारीरकान्तीना निद्युतां तत््वेनाष्यवपिताना गोपाक्ननाना दातैनें त्कद्विव्यादिभिर्वैरभिता वेष्टिता यद्वा “धा येन धनवान्‌” इतिवत्तुतीया तदमिनसंजा- तवया 1 करिन्दास्यमदीधरोतसत्नयमुनाचीरे ुरदधमा नीपा 1 तेपा तस्व दरिभिय-

काव्यमादा ]

श्रीमज्जानेन्दरमिश्षोरषिगतसरखत्रह्यविापरपचचः काणादीराक्षणदीरपि गटनगिरो यो महेन्रादवेदीव्‌ ! देवादेवाध्यगीष्ट सरहरनगरे दासन जेमिनीय द्ोषाङ्कपाप्तरोपामरुमणितिरमूत्मर्व निाधरो य" पापाणादपि पीयुष खन्दते यस्य टीलया 1 बन्दे. पेरुमद्यस्य रक्ष्मीकान्त महागुरुम्‌ निममेन छरोर्मननजल्पेरन्तर्दर मयोन्नीतो लोके रुलितरसगङ्गाधरमणि 1 हरत्न्त्वीन्त हृदयमधि्ढो युणवता- मल्कारान्वीनपि गकितगरगन्स्चयतु

तान्‌.) “मम्द्धीपे नीपोपवनवनि चिन्तामिषटे' इवि टिप्नाच वोध्यम्‌ यद्रा तीव्र सुरटमाम्वत्त्वेन ध्रतिद्धा॒ पव तदा्रयिका सा तु वियत्मरण्याभयिरेति भाव 1 यद्वा काद्म्बिनीन्वेनाप्यविता कानी 1 साच दृष्गमूर्ति उन्दावनायिष्ठानी देवता राधा वा 1 बिच्युत्वेनाध्यवरिताखन्परिचारक्दैव्य वृतीयविद्ेपणार्धस्नु स्पष्ट एवेति योध्यम्‌ भन व्यतिरेकरूपकानिरायोस््ोरत्ाद्निमावाल्य खकर

स्वो कर्पिनवनिरासाय स्ववि्चाया साप्रदायिर्तसूचनाय गुष्नानिं द्वाभ्या मद--श्रीमदिति 1 भरो खरन्वती ब्रद्मवचेख वा तनिन्द्रास्ययते -- भादिर्षं पूोय इत्वुभयतान्यति उत्तरा्े इनि त्रिपु प्रपवे ? "कट , टेरातोऽपि तदत्यग सूचित कणादाक्षपादाभ्वः प्रोक्त मम्भीरवाण्ण न्मयप्नेपरिक्धाद्राणीति यावन्‌ 1 देवदेव 1 एव प्रनिदधौ 1 सणडदवद्िवेलयं स्मरेति काद्या अिमिनिभरोच शाखम्‌ दोप इत्यदः टपनाम यम्य तम्नाद्वीरेधरपण्डिताल्यपता दोपम्य प्रवक्चटेर्मला नपीमेरामाप्यस्परा येन तादा 1 उपखटरति--र्ेवि 1 एतेन तदितरधावरवेदादि- शकृत सूचितम्‌ यश्र इयम्य तमिदुत्तगश्टोकेनान्व्रय

पापाणाद्पीनि 1 येिरोयेण चयदप्यगृत्ावभरेनादिवि ल्यु काच्यम्‌ 1

दने मदामटिमटिवा वाता ठन सुगध्रवेणमातने पापरातुल्यम्वम्य ¶क. रविद्ाविमदोऽनायासचन मूषिन र्मीति ततपत्नीनाम यद्रा रश्मौकानने पिप्यु. स्यल्पम्‌। ैविानानेदन्नादेव टाम महत्वम्‌ अष्ट निननति हदधविननरगोद्ुदरमे ठु यन

धन्‌ 1 तु तन न्तरा वु उयाद्यचिन्‌ 1 मपरेन मया जगनायेन लेके भूयो उप्रीत मानीलो ररित रमनोयो रमगङ्ञायर्‌ एय मियुतवताम्‌ अनेन ददानाननाद्ेः सविरित सूम्‌ ददयनपिस्ट स्वान्त विष्ट सपा

रसगह्वाधर

परिप्कुरवन्त्रथान्सहदयधुरीणा" कतिपये तथापि डरो मे कथमपि गठाथो भविता तिमीन्द्रा सक्षोम विदधतु पयोधे पुनरिमे क्रंमेतेनायासो मवति विफलो मन्दरमिरे

निर्माय मूतनमुदाटरणायुख्म काव्य मयात्र निहित परस्य फिचिद्‌ फं सेव्यते सुमनसा मनसापि गन्य कस्तूरिकाजननशक्तिमृता मृगेण मननतरिनीणेवि्ाणेवौ जगन्नाथपण्डितनरेन्र रसगङ्वाधरनाम्नी करोति लुुकेन काव्यमीमासाम्‌

धारणपर्ममाइ- अन्तरिति + थपक्षे साहिदयविपयमकतानम्‌ मगिपक्षे तु स्पशमेवे अट कारान्भूषणानि तच्ाच्चामि वा सर्वानपिन तु किन्‌ गठिनि खयमेव द्युतो न्ये गनं येषा तान्र्चयतु क्रोचिलथं

ननु ताट्शध्रन्येनेव निर्वा भिमिलयपूवेऽय भन्योऽत आद परीति केचन कान्यवासनावाषितान्त करणश्रेष्टा अर्थानापनखकारादीन्परिष्वन्तु, तथापि तैखयः हृतेऽपि मे छेदो रसगद्गाधररचनरूप कथमपि स्वन्पतोऽपि गताध्वरिता्यो म~ विता भविष्यतीति वाच्ये भवितेखनेनेद सूचितम्‌, खग्रन्यकरणगराठे खतुल्यपण्डि- तसत््वेन तेषा गतायेतरेऽप्यभ्रिमाणामतपवुद्धीना मता्वेतवपर्‌ अतत एव केचने सट. दययुरीणा ददयुक्तमिति उक्मधेमर्थान्तरोपन्याप्ेन पति-- तिगोनदरा गत्यबिशेष- भेष्टा पुनभूंय खम्यड्‌ तु मथाकथचिनक्षोभमालेडन इरवन्तु एवेन तत्दफेन तेन मन्द्‌ राचलग्रयाघ्ठो विफलो निष्फट कि भवति जपि तु नेति तिनीन्द्ाणा तत्रल- रन्ेलाभेऽपि देवानां तदलाभात्तत्रणेन साफल्यनिति भावे

इतम्न्यतो विरोषान्तरमाद--निमयिति उदेति तत्तर्नरादिल्ल्योग्य कष्य भानिनीपिलात्त।प्यम्‌ सत्र रसग्नावरघ्नन्ये लेदानोऽमि पररयस्राभावा- याह--न परस्येति निदितमिदम्युधद्नं 1 पूवदाट-फरमेवि सुमनसा पुप्ना- णाम्‌ गन्ध जामोद्‌ 1 कस्तूटरावतेनि वान्ये जननदक्तौलनेन सवित्‌, कदापि परकीमप्रटण तच उनदयक्तिसत्त्वेन यावव्येक्षितो्यादनख्भवारिति

यतिजमीवे-मननेति सननरपनौकरापार्यतवियार्मोदयिर्यत्राथास्यपम्डित- भ्रष्ठ पण्डितो नरेन्द्र प्र्वीसो यैन वा नचेनद्रय पण्ठिति इति वा पण्डितधासर नचेनथ तत्त॒ल्वत्वादिति वा 1 वल्ुतस्नु जगत्रायपग्डितराज इति प्रथ्वीपतिद्ततामा- भिलपरोऽयम्‌ इतुकेनेनेन खस्य ग्न्य रये ज््ामाय सूचिते मीमास्ा मिचार

॥: काव्यनाय।

रसगङ्गायरनामा त्तदभोंऽये चिरं जयतु कि ऊुखानि कवीनां नि्तगै्म्यच्ि र्यतु तत्र कीर्तिपरमाह्ादगुत्सजदेवतापरसादायनेकपयोजनकस्य काव्य चुसत्ेः कविसद्दययोराददयकतया गुणार्क्यरादिमिनिरपणीये त~ सिन्विेप्यतावच्छेदक तदितरभेदवुद्धौ साधनं तद्षणं वावननि- हप्यतं-- रमणीयार्थप्रतिपादकः याच्दः काव्यम्‌ रमणीयता योदनेराह्यदजनक्नानगोचरता 1 रोक्नो्तरल्वं चा- हदगतश्चमच्ारखापरपर्यायोऽनुभवसाक्षिको जातिविदरोप कारणं तदवच््टिन्ने मावनाविशेप पुन पुनर्नुमधानात्ा धपुत्र्ते जात धनं ते दाचामिः इति चाक्या्थपीजन्वन्याहादन्य सोरोरत्वम्‌ यतो तसिन्वाक्ये काव्यत्यमसक्ति इत्थ चमत्ारजनल्मावनाविषयारथम-

प्ापेयवे--रसेति 1 भय बुदधिम्थ खदभे परदार बात्त्य चिर बरदा जयतु चवेर्द्यिण व्ैताम्‌ छि एव निसर्मषम्यद्दि खमावरनपोयानि एवेन प्निमरमेयनिरास 1 रीना दुरटानि चशान्ममूदान्वा रशयन्वतुरक्न्स्येतु

त्न करणीये प्रन्ये परमाहादो बि 7ठितवेयान्तरानन्द आदिना दरव्यटामादि 1 क्तरि सन्यकतौ 1 सट्द्यन्ठद्तुमववान्‌ 1 ष्वेरुभवर्े सहृदय वेनर तु छमित्वेन गु्ेवि दि्चेषभैरिद्वयं जए़दना ररादिपरिमद चन्निन्यागः निष उतन्दपं तम्य दिदधोप्यतायानन्वय तटल्ञम कन्यटक्षणन्‌ दृष्ना१^९ॐ ठट चन रदटानस् प्रवचेद्नवादितरि भोष्यन्‌ ता्दाद। रमणीयेति 1 पयनारिदारपाम श्य्द श्वि 1 व्यह्पादिषप्रदाय वाच इददुषदा शतरिषादद्ध र्उु््‌ 1 रमणाय

ब्दुधरविपाद्क व्याद्रणादिर्भेऽविव्याप्तिदारपाया्पेति \ दतयादिवाश्चदार्‌- प्व रनमेविति नतु रमरीयन्गनदु मननात चच्वनत्पेवेद आट--रमपी- यता चेति1 नतु टो्नर चयाच्पमिरेड दोप यालन्कि वेदरानन्द दात माद-ोको चरत्वं चत्ति सचनदखः7लर इनेन तदन्दममायनिराख 1 चतुभव. खुट्द्यानान्द चनाददोप इति यर ज्ञान मादनयस्पमेव ना न्वारल्द- कारणं चति 1 चद्ःच्य्ि चनन्प्रर्वापन्पयाययोनेत्तनदनपर

ज्वाभ्टे पिभेयो नतु खना यम्+ सद एव ठ्यनाद- विदपयह्तमःद--पुदस्दे इत्यादि चन वयद्‌ 1 हथ उक्षण्मा्--त्य चा 1 रष्व चद, 1 च्ल्वनिलनान्वय

1 यन्धि"

रसगद्ाधरः |

तिपादसृशब्दत्रम्‌ , यद्मतिपादितारथविषयकभावनाचम्‌ , चम्कारजनर- तावच्छेदकं रत्वम्‌ खनिदिष्टजनकतावच्छेदकारयप्रतिपादकताससर्गेण चमत्कारलवच्तमेव वा काव्यत्वमिति फल्तिम्‌ यतु मरा्ः “अदोषौ सगुणौ सालकारौ शब्दार्थो काव्यस्‌ इत्याहु , तत्र विचा्ेते-रव्दारथ- युगलं काव्यशब्दवाच्यम्‌ मानाभावात्‌ कायसुचै प्यते, का- व्यादर्थोऽवगम्यते, काव्य तमर्थ ज्ञात", इल्यादिविश्वजनीनव्ययहा- रतः प्रदयुत चअब्दविदोषदैव काव्यपदारथतयरतिपतेश्य व्यवहार शब्दमात्रे रक्षणयोपपादनीय इति चेत्‌, सादप्येवम्‌ , यदि कान्यषद्‌- अतया परामिमते शल्दारथयुगले कान्यञ्चब्दरक्तेः भमापकं दतर रि- मपि भमाण सात्‌ तदेव तु प्दयाम. विमतवाक्य स्वश्द्धेयमेव इत्य चासति कान्यन्दस शव्दार्थयुगलदक्तिग्राटके परमणे प्रागुक्ता यवहारत शाब्दविगेपे सिद्यन्तीं शक्तिं को नाम निवारयितुमीश्े ! एतेन विनिगमनामावादुमयत्र शक्तिरिति प्रलुक्तम्‌ तदेव शब्दविरोप- सयैव कान्धपदारथत्वे सिद्धे तयैव श्कषण वज युक्तम्‌, तु सकस्पि-

शचमत्कारनकनज्ञाने समूहाछम्बनविधया भासमानान्यार्प्रतिपादकशब्दे कान्यलवार णाग ज्ञानेलपहाय भावनेत्युक्तम्‌ शव्दलमिल्यम्य काव्यलमिखत्रान्वय यारावा" दविकसकट्नानपिपयतादशार्यप्रनिपादके वाग्येऽनिव्याप्तेरह--यत्पतिपादितेति 1 यादशनुपूर्वीप्रनिपादिता्ंत्रिषयक्लविरिष्टभावना त्चनकतावच्छेदक तादशानुपूर्वी- मत्त्वमिदयथं तेन नोकदोपर 1 लघवादाद--सखेति चमत्ारलम्‌ ! जनक्ता- वेच्छेदकार्थेवि अये भावनानिष्ट रनक्तावच्छेदक्ना विपरयताखगन्धेन बोध्या लक्ष्य ताब्रच्टेदक चैत समान्यधिच्ठरण काय्येग्यायनुयतव्यवहारेणाखादजनक्तया सिदध- जातिविशेरूपसुपाधिरूप वा काव्य वोध्यम्‌ 1 प्राच अरकादक्ृदादय 1 नन्वास्ाद- व्यक्स्योभयव्राविशचेप एव॒ मानमत आह-काव्यमिति श्रुत वैपरीप्येन ! आदिना रव्य पदिनभितयादिसर््रद इद्यादीति + इलयादिं सा्रंजनीनव्यगरहारात्‌ सा्षै- पिमक्तिबस्वणि विदपपद्धेन आगुक्ताशेचत्वसुचनम्‌ एवमग्रेऽपि एवेना्ेनिराय य्रतिपततेथ विर्भयाचेदवन्बया्यौ 1 परेति थकराङदादीखये प्रयायक निथयाकम्‌ 1 -चिमतेति 1 भकाशचङ्दितव्थं 1 उपसहरति--दत्यं चेति तस्या्रदधेयत्वे चेलं 1 शब्दस्येलस्योमयत दाक्तावन्वय एतेन व्यवदाररूपविनियमस्मत्वेन अ्रक्रार्घमुप- खहरदि- तदेवमिति श्वयुत्तप्रारेय ! चसयैव खछस्दविरोषरूपतयैव भ्रासक्गिक-

काव्यमाल

तख काव्यपदार्थन्य 1 एषैव वेदपुराणादिरक्षणेप्वपि गतिः सन्या तापीं दुरा स्यात्‌ यत्त्वाखादोद्धोधकतमेव कान्यतप्रयोजकं तच अब्द चां चाविशिष्टमिच्याहु त्न ¡ रागम्यापि रसन्यदक्तताया ष्वनि~ फारादिसङखालंक्यरिकसमतत्वेन परर्ते रक्षणोयत्वापत्ते #िं बहना नाय्याद्वाना सवैगमपि प्रायसथास्रेन तच्रापततिटंवीरेव 1 एतेन रसोदो- घनमथसैवात्न ठघ्यतलमित्यपि परामम्‌। जपि काव्यपदप्दृ्िनिमिते ्व्दार्थयोव्यीमक्तम्‌ , पत्ये पर्याप्त वा] नाय एको द्वाविति व्यवटाग- स्मेव छोरवाक्यं प्नव्यमिति व्यवदारस्यापत्ते द्वितीय एकलि- न्परये काव्यद्वयव्यवदहारापत्त 1 त्मद्ेद्ातपुराणरस्षणम्येव काव्यलक्षग-* यापि छब्दनिषठतैवोचिता ! रक्षणे गुणाठसरादिनिवे्ोऽपि युक्त 1 ध्दरित मण्डल विषो * इति काम्ये दूल्यमित्ारिकाविरदिष्यादिसयदीरिते- ऽभिम्रणविषिनिपेधजीवनामावादिप्रे (गतोऽन्तमक़ इत्यादौ चान्या- स्याप्ते चैदमग्नाव्यमिति यक्रय वदितुम्‌ काव्वतया पराभिन-

माह-- पैव चेति 1 यन्वथा वेदलदग्मय नारे दुरवम्था व्ववरारोच्छेदाप्ति- रूपा ठक्षणीयत्येति तथा तत्राकिव्याप्तिरिति भाव सर्वेषामपि चेणदो- नामपि दैचित्तदभावादाट--्रायद्य इति तथातेन रख्रव्यजञरत्वेन तत्तानि चाव्यच्चापत्ति 1 मतन्रयनाधारण दोपनाद--सपि चति व्यास व्यानज्यदत्त! उचितेति यदि खान्वादव्यञ्चरतस्योमदनरप्ववियोपाचमन्यारिदोधजनक्नरिपव- तावच्टेदकध्ेवत्वरुपन्यादुपटसनीय काव्यरक्षणन्व प्ररारादु्चरक््यतावच्डेद्कस्यो- मयररत्ततराचच पाव्य पटिनम्‌, श्रुन काच्यम्‌, बु वाव्यनिद्युमयविधव्यवदारदर्नच कापपदथगरतिनिमित्त व्यासज्यद्रनि यत एव वेद वदेर्मय रत्तिन्दयविपादक "वद भौव" श्ादिसूरस्थो मवान्प्वलि रगच्छते रक्षणयान्यतरन्यिनेपि तत्वादैषनो द्ावितिव् तद्पत्ति 1 तेनातुप्रहयनीयमाव्यरक्षय प्रद्यदयोक्त निरवीधम्‌ एवमा- सादाद वेरम्यनिवेगाटुचरक्षणदवमपि नि्ोधमिति नन्यमनमपि दु्टनितयुज्यते तलु तया सामान्यलकप सददोपादिषदापटिमेद वेपामपि मवे। एव कोऽपि दोप इवि वौष्यम्‌ दद--र्ण इति काव्यशवामान्यरसण इयं आदिना सर्वादिपरिम्रह चथाङग यमन्वय सादिना परतिप्राप्यादिषपियिह 1 इदं मघ्यम- पिन्वभेनोभवान्वमि 1 व्याघ्यापत्तरवि ष्यटकारयोरमावादिव्रि माद 1 तथा चङगान्यमितीति 1 नत न्वपिन चम्पत वत्रान्ीलत काद--काव्येति 1

रसगद्राधरः

तस्यापि तथा वक्तं शस्यत्वाव्‌ काव्यजौवितं चमारिसं चपिशि- टमेव गुणत्वारंफारत्वादेरननुगमाच दुष्ट॒काव्यमिति व्यवहाग्ख याधकं यिना सक्षणिकत्वायोगाच सयोगामाववान्ृक्च सयोगी- तिवद्भेदेन दोषरहितं दष्टमिति व्यवहारे वाधक नालीति वान्यम्‌ भूर मदीरुटौ विहगमसयोगी शाखायाम्‌ ईति परतीतेरिवेद पं पूवी काव्यमुचरायं तु काव्यमिति खरसवादिनो विश्चजनीनानुमवसख विरहादन्याप्यदृचिताया अपि तसायोगाद्‌ शोयौदिवदात्मषर्माणा गुणानाम्‌, हारादिवदुपर्कारकाणामलङाराणा शरीरषरकत्वानुपपतेश् यन्नु “रसवदेव काव्यम्‌" इति साहिव्यदरपणे निर्णीतम्‌, तन्न वस्त्वलकारम- धानाना काव्यानामराव्यत्वाप्े चेष्टापत्ति मटारुविसपरदाय- खाकुठीभावप्रसद्नात्‌ 1 तथा जरप्रवाहवेगनिपतनोततेनभ्रमणानि कतवरिभिर्वथिततानि कपिवरालयदिविलसितानि तत्रापि यथाङ्थ- वित्परम्परया रसस्पोऽस्यवेपि वाच्यम्‌ ईदररसम्पर्ख (गौश्वरति",

नयु विर क्षगचमत्कारिलं ततैवेति नोकदोपोऽन माह--गुणत्वेति ¡ नमु काव्चव- मल रसपर्मत्वे का गुणलम्‌, काव्यशोभावायक्तर क़व्यधर्मेव वटक्ारलनिचतुगम वेति चेत्मदम्‌। तयापि गुणाखकरारादीलादिष्देनादोपानिति विनेपणमयुच् मिलमिमत- म्‌ यु वैतत्‌ दोपसामान्याभावनिवेदो साव्यव्यवटारस्य विररूविपयतापत्ते 1 इद दव्य दुष्टमिति व्यरहागनापत्तेश्च \ चादोधपदेन स्फूर्दोपरादिल बिवधितम्‌ स्फुटल् शान्द्धोधप्रनिवन्यक् यम्‌ तेन नेराङ्ाुचानासन्नतवे ण््ैते अन्यया रद्ादिदोपणा लगि बौच्नाप्त्ति नददोपौः उल्दाधौन्न्युक्ते रमादिदोपमाव प्रतीयत इति वाच्यम्‌ अर्थशब्देन रमम्यापि अदादि भाव तदार ङुष्ट- कान्यमितीति एव तेषामपि मवे तादृदाक्राव्यरक्षणेऽदोषाविति मात्रम्यानि- येद ईति वोध्यम्‌ स्वर्सेति 1 सारद्िकयेखयं विभ्वेत्ति 1 सर्वजनीनेचर्थं अपि प्रागुक्तरीनिसयुच्ायङ् 1 ननु सामान्यलक्षणस्यादोपपदाघटितवात्तया व्यवहा रोपपत्तित आद- द्यौर्यादिति ] द्यावायद्न्वेन साम्य्वम्‌ \ एव विरोषल- क्षमे वेषा निवेदऽपि सामान्यलक्षणे वेधा निवेश इति कोऽपि दोय इनि माव वस्त्विति 1 प्रवानपदस्योमःच्ान्वय याकुरीति उन्छेदेदये समदायमे- वाट--तथा चेति विठछिनानि चेति वर्धितानीखम्याचुय्ष तेत्र रश उन्तीति भार ययाख्यविदिखय्यैव व्याल्या परम्परयेति ॥। परम्परभेवाह--अ- ति सर्वम्यार्थत्येदर्थं

काव्यमाला 1

भमृभो धावति इृत्यादावतिप्र्क्ततेनामयोलकतात्‌ 1 अर्थमात्रय वि- आवासुमावन्यभिचार्यन्यतमलादिति दिक्‌ ~ तस कारणं कविगता केदटा प्रतिमा सा वाव्यध्रनानु- करखदाव्दरथोपलिति तदत प्रतिभातं काव्यद्नरणतावच्टेदकतया सिद्धो जातिविशेष उपापिरूप बाण्डम्‌ त्याश्च देतु" विदृवता- महापुल्पपरमादादिजन्यमदृ्टम्‌ कचिच्च विलक्षणब्ुतवत्तकाव्यक्रयाः भ्यौ तु त्रयमेव 1 बारादेलौ विनापि केवलान्मदापुर्पम्रसादादपि प्रतिमोत्पते. तत्र तयोजेन्मान्तरीययोः कल्पने वाच्यम्‌ गीर- या्भानामाबात्कार्यसयान्यथाप्ुपपतेश्च टके हि वल्वता प्रमाणेनाग- मादिना सति कारणतानिरपये पश्वादुपसित्य व्यभिचारख वारणाय जन्मान्तरीयमन्यथातुपपत्त्या कारण ष्मौघरमीदि कल्प्यते अन्यया तु व्यभिचारोपखित्या पूृकारणतानि्ये भरमत्यमतिपिरेव जायते नापि केवलमदृ्टमेव कारणमित्यपिं श्यं वदितुम्‌ 1 क्रंवन्तं चित्र वातव्यं क्तुमदाक्घवत कथमपि सनातये्युतप्यभ्यामयो. भ्रतिमायाः भरादुभौवसख ददोनात्‌ तत्राप्यदृटसा्गीकारे प्रागपि चाम्यां तसाः

तस्व कान्यस्य 1 केवरेखनेनन निपुपतादिव्यारत्ति 1 शाब्दरार्थपिति पव्दा- भियं उपाधिर्घेति उपाधिचपरित्यायेन तत्त्वापौरारे बोजनिन्यर्धं ! रील धरटचादिवत्सदण्टोपापरेवेति वायं 1 “जरखण्टम्‌' इवि पाटस्ठु चिन्य एय 1 तम्या विभायां आदिना तपरजदिपरिग्रह व्युत्पत्तीति लेद्ाघ्रादिरिषयेखयं नतु ्रयमेयेति तिमादव्च्छिन्न प्रति निनिनं त्रितयमेव कारपतिति नेयं एवङारेण कचिग्रिनमस्वापि कारपन्वनिवि प्वनयदि 1 दिटघ्नयत्निनय्यन्यप्रतिमा खातिषिलक्षणा तदन्य कव्य चाविविरक्षामेवेति दोप इति दिक्‌ दोपान्तर- माद--मानेति 1 नतु यर्यान्दयानुपपत्तिरेद मानमन जाट--दार्ेति 1 केवराद- छदं तदेव रिदयति- दोक दीति 1 लेक्ब्द्‌ प्रहतेतरपर 1 जागम. धुत चादिनः स्प जप 1 घद एद दलद्दम्‌ सन्यया तु चरता र्ना दिना दनि नु 1 एवेन ग्रमावव्यारत्या बायामाधच्त सूपत्‌ 1 केवटपद स्प- र्थम्‌ 1 परतिमा दरफेवि दोष दयमपि द्ेनापि अकारेण च्युतत््वभ्यासयो सतो

सपरादारिच्यदृषटमयये एव वदनो छा 1 अनन्तर कथमपि श्रिवन्वद्ना्चे

रसगद्नाधरः |

भरसक्तेः तत्र परतिमायाः मरतिबन्धकमदणन्तरं कद्प्यमिति वा- च्यम्‌ तादशानेकखलगतादृषटद्वयङुल्पनापेक्षया छतन्युतपत्यभ्यासमोरेव प्रतिभाेतुखकल्पने लाधवात्‌ अत भरागुक्तसरणिरेथे ज्यायसी ताह- दारस्य तादर्युखत््यभ्यासयेव्य पतिमागतं वेरुक्षण्यं कार्वतावच्छे- दकम्‌, सतो व्यभिचार भरतिमात्व कविताया. कारणतावच्छदक प्रतिमागतवैलक्षण्यमेव वा विरक्षणकाव्यं भतीति नाचापिस | नच सतोरपि ब्युखतत्यभ्यासयोयत्र परतिमोदप्तिसत्रान्वयन्यमिचार इति याच्यम्‌ तत्र॒ तयोखादरवेरक्षण्ये मानामावेन फारणतावच्छेदकानव- च्छिनित्वात्‌ प्रापविरोषस तत्र प्रतिवन्धफत्वरफस्पनाद्वा दोप, प्रतिवन्धङरामावख कारणता समुदितशक्तयादित्रयहेतुतावादिन श- क्तिमत्रहेवुतावादिनश्चाविशिष्टा प्रतिवादिना मन्नादिभि, कते कतिप- यदिवसम्यापिनि वाक्लम्मे विदितानेकप्रवन्धदापि कवेः कव्यानुद्यस् दनात्‌ तचचोत्तमोचमो्तममध्यमाघममेदाचतरथा

शब्दाथौ यत्र गुणीभावितात्मानौ कमप्य्मभिव्यद्कस्तदाचम्‌

सा भवयेवेति भाव दछ्पतेति प्रतिवन्यकाृश्यदि नादाकतयेति भाव एतेनोकद्र- यव्या्ृत्ति 1 नन्वेव प्रिभाष्कर्यककाये ारणमभाते यभिचारेऽत आह--तादरोति कैेरेव्यथं तया प्रिजातीयप्रतिभा प्रति ततारण रिजातीयप्रविभा प्रति ताविति दोप इति भाव नन्वेवमपि प्रनिभारारणक्कार्यकारणमावे व्यभिचार एवात आद्‌--प्रतिभात्वं चेति प्रायुक्त सामान्यर्पमिखधं नभ्वेवमप्येकप्रतिमातोऽपर- मपि काव्य खादत आट-श्रतिमागतेति अत्रापीति द्वेवीयसार्यकारणभविऽपि व्यभिचार इथं 1 ननु वैन्ण्यमदशसहक्नत्वरूभमेवोक्त तचे नस्येवेलत आह--पायेति नन्वेवमिदमेय गौरवम आद--रतीति एव ार्यमात्र मरति प्रनिवन्धकाभावन्य कारणतायां ह्मत्वेन काव्य प्रति ययोभाग्या खीकरियते तयात्रा- पीति मेऽविक्कल्यनजगोरवमिति माव समुदितहेठरादिमते तःखीश्चर सावद्य इतद्-श्रतिवादीति विदितेति इवनेकचव्यस्यापौव्वधं

सचेति कात्य चेदयं 1 दष्दायौविति गणीमाविा मानौ शब्दां यत्र कमप्यथममिनव्वद् इन्वय भूमि निदानम्‌ 1 व्यत्यप्दस्योभयत्र खवन्ध एमम्परे-

१० काव्यमाला }

कमपीति चमद्छतिममिम्‌ तेनातिगूटक्छुटव्यज्ग्योर्निरा्त" म~ पराद्रवाच्यतति्यङ्गव्यच्यस्यपि चमत्कारितया तद्भारणाय गुणीमाविता- त्मानाविति खपिक्षया व्यज्नपम्राधान्यामिप्रायङम्‌ उद्ाहुरणम--

(शयिता सविपेऽप्यनीश्वरा सफरीकदुमदो मनोरथान्‌ 1

दयिता द्यिताननाम्बुज द्रमीरनयना निरीक्षते सत्राम्बनख नायङख, सविधदायनाक्षिपखय रद खानादेर्दीपनख बिभावख, ताद्णनिरीक्षणादेरतुमावख, त्पीस्ुक्यादे्च व्यभिचा- रिण.» सयोगाद्रतिरमिव्यज्यते आरम्बनादीना चृदूप वक्ष्यते ययं शयितः साच्तदास्याननाम्बुजं चुम्पेयमिति नायिकेच्छाया एव व्यङ्गच्वमत्रेति वाच्यम्‌ मनोरथान्सफरीषरमसम्ेल्यनेन मनोरथा. सर्यैऽस्या हदि तिष्ठन्तीति प्रतीतेः खदान्देन मनोरथपदेन सामान्या कारेण ताद्दोच्छाया अपि निवेदनात्‌ 1 मनोरथपदेन मनोरेथत्या- करेण सामानेच्छाया अभिषानेऽपि चुम्बेयमिति पिषयविदोपविदिे- च्छास्ेन व्यक्त्यै किं वाधङ़मिति वाच्यम्‌ चमक्तारो सादि स्मैव वाधर्त्वात्‌ 1 दि चिदोपाकृरेण व्यज्नयोऽपि सामान्याकारेणा- भिरितोऽथं सद्दयाना चमद्धतिसुसपादयितुमीटे कथमपि वाच्यदृत्य-

्पे। निराल इति 1 जमुन्दरन्येखपि वोध्यम्‌ 1 युीमारित्ताल्यना ~," नाप्य निरा इनि प्वनयितु द्योरोहि 1 एव खरिग्यप्राधान्वतुत्यप्राधान्धन-<। िप्ताना- मपि वोध्यम्‌ स्वपिक्षया शास्दापायिक्षया 1 घविधेऽयोदवितस्य चारप्पत्ेऽपि दा- यौमावाद्छये द्ाष्ट्यं 1 रद्‌ एकान्तम्‌ अल्छुम्यादेरिनि द्रेलनेन चमा व्यधा, निसनतन ची एक्यनिनि वोध्यम्‌ खयोनात्ठयन्ाद्‌ रतिरिति 1 नापि- दया इवि रेष 1 शायित इति कतरि मूते < 1 "तदासानन.म्युजम् दति पाट एव उरव्यवच्छेदे खशन्धनदन्य व्याः वा ननोरयेनि + सामान्येति ननोरयतदि- सपं \ तया दवच्यस्वान्यद्यच्तनिति नावे सरामान्यैनेखन्य व्दास्या मनोरयेति 1 यद्रा खाान्यनेन्यात्वेन 1 चवेच्टि्नेव वृतीयाधं चमत्दरारामवे टेमाद--नहाति1 तथ देतुमाद-कधमप्येनि ! खसान्वर्वेण पिरोपरपेष चेदय एव प्वनिदि- शष पएनतदप्यम्‌ स्वावने -हस्ययुमूतनन्यनिस्पते पथनोलद्ो रनदो-

रसगङ्गाधरः 1 ११

नाठि्गितैव व्यज्य चमक्कारितवेनाठंकारिकै" खीकारात्‌ चु्व- नेच्छाया र्यनुभावत्भैव सुन्दरत्वेन तदग्यञ्जने चुम्बयामीति शन्डचला- चम्बनेच्छाबदचमक्तारिलाच्च एवं पाया अपि प्राधान्येन व्यञ्जच- त्वम्‌ अमुवायतावच्छेदकतया प्रतीताया तखा सुख्यवाक्यार्थल्वायो- गात्‌ द्रमीरनयनतविरति्टनिरीक्षण विधेयमिति नानुवा्ताव- च्छेदकलत् तसया इति वाच्यम्‌ एवभपरि नयनगतदरमीलनसख तक्ता त्वेऽपि द्रमीर्यनात्विरिष्टनिरीक्षणस्य रतिमात्कात्वात्‌ नपाया एव मुख्यत्वेन व्यज्नयतवे निरीक्षणोक्तेरनतिप्रयोजनकलापतते वाच्य इत्या स्तेरतुमावे निरीक्षणे जपाया जनुमावसख दरमीरनयेव व्यज्ननया तस्या तखा अपि गुणीमावभत्ययौचिव्याव्‌ यथा वा-- पगुरमघ्यगता मया नताङ्गी निहता नीरजकोरकेण मन्दम्‌ 1 दरकुण्डलताण्डव नतश्रूरतिक मामवलोक्य धूर्णितासीत्‌ ॥' सन्न धूर्णितास्तीदिलनेनाप्तमीक््यकारिन्किमिदमनुचित इतवानसीलय्य॑सव- शपामि |

सितोऽमैशचर्वणाविश्रान्तिषामलासयाधनेन व्यज्यते तत्र चब्दोऽ्थ् ग॒ण

पनिरूपपे सप्तमोरसते व्यद्चम्य वाच्यीक्एय वमनास्यरोष इति भ्राज नम्व॒नं पक्षे यदेवोच्यते देव व्यन्न्य यया तु व्यय त्तयोच्चन इदि पर्यायोक्तपरक्रणस्यमू- रुपरन्पगिरधोऽन आद--चुम्नच्डावा इति उरागाट्ङारनिल्पणे स्फ़रतर निरपयिप्यत एव अरन्यश्ता एवखदन्यया वैन तत्त्व-ववल्धेदे तदव्य^ने रलव्य- छने 1 एवमिन्ठाया दव यथयाक्थचित्तत्वमच्चादाह--प्राधान्येनेति ! तम्या नया यामू 1 एवनमनेऽपि मस्येति सुल्यनया वक्यतायतिपयलायरोदिय्थं तत्कार्येति } चपाकयखयं मायेपदेन तद्यत्चचच्छेद नठु सीरप्रयनःन्वभेते पिपेयमाद्वामन आद--च्रपाया दति 1 अपाडनक्तया निरीक्षण्ग्योपयोगादाद--म- नतीति नवु वैपरीलेन निरी-णदिशचिट रमी नयनत्वमेव विेयमास्नानव ताद-- याथ्येति। माकप्पनेनाप्यातमिति सिद्धान्तादिति भाव तम्वा रतौ ! तस्या्रपाप्रा 1 शुरमष्येवि श्र"ादिषमीपप्रदेयोपविधय क्मल्युडुटेन मन्द निना दता भन एव धूपेन परमण तादी सा मामवलोकय द्रेति नठेति यथा म्यात्तया घूणिनासौदिल- न्वयं 1 मन्द्वप्ठव द्रेति गु्मध्वगतःबाघ्रठेति 1 नायुद्धैकिरिय सखाय प्रवि ~

१२ काव्यमाखा |

यथा वा-- तदपगतापि घुतनु शवासासङ्गं या सेहे 1 समरति सा हृदयगतं प्रियपाणिं मन्दमाक्षिषति

इदं प्य मनिमितमरबन्धगतत्वेन पूर्ेस्ाकाष्ूमिति दिल्नत्रेण व्याख्या- यते-या नववधू पर्यङ्भ्यिता श्वासस्यासद्मत्रिणापि सेकुचदहरति- काभृतमा समति भरखयानपू्वैरजन्या भरवल्यततिका प्रिवेण सद्ाडेन समरित हृदि एण नववधूजातिलामाव्यादाक्िपति परं तु मन्दम्‌ 1 अत्र शनै खघयानप्रापणासना मन्दाकषपेण रव्याल्य, खायी सरक्षय- ्रमतया व्यज्यते उपपादयिष्यते खाय्यादीनामपि सट्यक्रमव्य- चरवतवम्‌ अयुमेव पभेद ध्वनिमामनन्ति ¡ यतु " चित्रमीमासायामप्प- स्यदीक्षितै “नि दोषच्युतचन्दनय्‌" इति पद ष्वन्युदाहरणपरसद्गे व्याल्या- तम्--'उत्तरीयकपणेन चन्दनच्युतिरित्यन्यथासिद्धिपरिदाराय नि गे- परहणम्‌ 1 ततश्चन्दनच्युते सानसाधारप्यव्याचतेनेन सभोगचिदोद्धा- ठनाय तथ्प्ररणम्‌ साने हि सर्वत्र चन्दनच्युति सात्‌, तद तु स्नयो- स्तर उपरिमाग णव दयते 1 इयमा्ेपृतेव ठया निर्षटरागोऽयर इत्यत्र ताम्बूटमटणविरम्बासाचीनरागम्य रचिनरएतेतयन्यथासिदधिप- रिहाराय निभष्टराग इति रागस्य नि दोपग्रृष्टनोक्ता पुनः सानसा- धारण्यव्यावतेनेन सभोगचिहोद्धारनायाधर इति यिक्चिप्य प्रटणष्‌ } उषे सरागेऽभरो्मान्रस निग्र्रागता वुम्बनङ्तैव, इत्यादिना, इदमपि ष्वनेरदाद्रणम्‌) इलन्तेन सदरभेण तदटादिषटिता वाक्ययोः

सवानमोदर्धेति 1 अल्यप्यमरय प्रवि छैव 1 तन्यर्यराव्‌ 1 खवनितो पिभ चद णेति पर्दन्ति्ामवाद्रयतादिलपं तनानरे सममेव पूरदाद्रणाद्ितेप 1 तरप शय्या 1 भसे नुग वदेपण युननुरिति ्वट्दयम्थिन धमै सम्धान प्रपयदीलये, 1 वन्धो मानिनीप्टिमा्य 1 नमोटाप्रस्रणदाद-नवेति। आद्‌ ईैपदये सधरसील- स्यापंमाद--पस्यानेति प्रणादाद-प्रयदिति 1 सददधेनेति ¡ खनदलान्नाश- श्वि चाव मन्द्भिनि 1 म्यपिदिरदथददेरि माद संटध्येति { वयदनयश्ष, क्यो कम खरस्य यन तथेत \ वमेव पूपेनो पिदरेप 1 ननु म्धाध्यादीनामषद- कयकमन्यल्यतमेव्‌ पाचनिर्कमत याट--उपेति 1 ससय॒त्तमोत्तमम्‌ व्याघ्यानमे-

रसगङ्गाघरः ! १३

सानव्याव्ृद्वारा समोगोङ्धानामाश्चषदुम्बनादीना प्रतिपादनेन मधानव्य-

ज्यव्यज्ञने साहायक्रमाचरन्तिः इति, तदेतदरुफारशाखतच्यानव्ोष-

निबन्धनम्‌ भाचीनसकस्मन्यविरुद्धलादुपप्तिविरोधादच तथा हि-ऽ ~ पञ्चमो्ासरोभे “नि दपेत्यादौ गमक्नया यानि चन्दनच्यवनादीन्युषाच्ानि

तानि कारणान्तरतोऽपि भवन्ति यत्धत्रैव कानकायैत्वेनोपात्तानीति

नोपभोग एव प्रतिबद्धानीव्यनैकान्तिकरानि' इति काव्यपरकाराक्ृतोक्तम्‌

तथा तत्रैव तेन `

भ्मम धम्मि वीसत्थो सो सुणओ भसन माठिदो तेण ˆ गोलणड्कच्छकुडद्गवासिणा दरिअसीहेण ॥”

इत्यादौ लिद्गजलिङग ्ानख्येणानुमानेन व्यिं गतार्थयतो वयक्तिविवेफ-

कृतो मत प्रसयाचक्षाणेन~ व्यमिचारित्वेनासिद्धतयेन सदिश्चमानादपि

रिङ्गाव्यज्नमभ्युपगतम्‌ इत्यमेव ध्वनिकृतापि प्रथमोच्छोत एव

व्यज्ञकाना साधारण्य श्रतिपादयता परामाणिकाना अन्धैः सदासाधारण्य

प्रतिपादयतस्तव म्रन्थस्य विरोध स्फुटः फं यदिद नि रपेत्यायवा-

न्तरवा्या्थना चापीक्ञानव्यद्ृचिद्रारेण व्यक्रयासाधारण्यं सपरथते

बाह--उत्तरीयेद्याद्याचरन्तील्यन्तेन इयादीयादिन प्रातदैत्तम्मे कार विठम्वेन किंिद्विडममिखन्यथानिद्धिपरिहाराय दूरमिति भलर्थनिलप्रानतोऽथं एतेन का- खान्यथासिद्धिनिरास पुन स्नानसाधारप्यव्यावर्तनेन सभोगचिोद्धाटनाय दूरे प्रान्त इवि हदथम्धितोऽथं कालत स्ञानेन सर्वनोऽक्ननलोपए स्यात्तिव तु लोचनयो कचिरान्त एवानश्चनलमिर्द चुम्यनकृमेवेखादि परपर वाक्याथां पिशेपणवास्यार्था प्रघान- व्यङ्गेष समोग तत्र अन्धपिसेथमाद--पश्चमोह्ासेति अधथोक्तमिलत्रान्वय गमकेति सभोगेदयादि अत्रैव नि दोपेदादायेव } श्रविवद्धानि जन्यतया तत्रैव सवद्धानि अनैकान्तिकानि साधारणानि तत्रैव प्चमोहास एव तेन प्रकाशता सभ्युपगतमिखनरान्वय सरमेति श्म पारमिक बिम्नन्य युनकोऽद् मारितस्तेन सोदानदीक्च्छनिकुज्वातिना ट्सिदेन ॥* ऊुछमावचयारयं ङे वार्मिकपरिभ्रमैन खण्डितसरेतायास्वनिवारणोक्तिप्यम्‌ 1 अत्र वाच्येन मीष्खमभवस्य रहे शनिदृच्या भ्रमणेन निङ्ले सिदोपरस्ष्या भ्रमणनिषेधो व्यत्य इत्थमेवेति उक्त खीङृत चे- खथं 1 ननु तै खाधारध्ये व्यञ्जने खीकृठेऽखाधारष्ये सुत्रामत्नीद् तम्‌, भरते तया खमवान्मयोपपादितमिति कलैर्विसेष इति चेत्सद्यमू्‌, अत एवोपपत्तिविरोधोऽपरो दो.

१४ काव्यम

तच्छिमर्थमिति पृच्छाम" 1 वद्र व्यज्नायैमिति चेन्न 1 व्यज्ञकम- तासाधारण्यख व्यञ्नानुपायतात्‌ 1

प्ञोणिद्‌ दोव्चछठ चिन्ता अटसन्तणं सणीसतिजम्‌

मह मन्दभाअणीए्‌ केर सहि तुट्‌ वि परमवंहई ॥' इत्यादौ साधारणानामेवौनि्यादीना वक्रादिवैशचिष्टयवयादर्थविटोषव्य्ञ- दताया अभ्युपगते. प्रसुतासावारप्यसखय व्याप्यपरपयौयलानुमानानुद् तवा व्यक्तिमतिद्ूरुतवाच्च अय तदादिषटित्वेऽपि नि दोपेलयादिवा- क्यार्थानामसाधारष्यम्‌ सलिटप्रैवसनङूरणकपोन्नादिनापि तत्सम- वादिति चे वापी्नानव्यावतेनेन कं॒पुरुपाथं एकत्रान कान्तिक- लग्येव बहुप्वनेकान्तिकताया जपि ज्ञाताया अनुमितिभतिक्ख्त्वाद्य- क्रिमतिद्कटत्वाच्च अपि चात्र हि तद॒न्तिक्मेव रन्तुं गत्तासीति व्य्गय- शरीर तदन्तिरुगमनं मरणक्पफटाशश्येति द्वय धटकम्‌ तत्र॒ वावत्तद्‌- न्तिक गतासीत्यदा त्वन्मते व्यज्गयत्व॒दुरुपपादम्‌ त्वदुक्तरीत्या विशेपणवास्याथौना नि शेषेति प्रतिपादन वाल्ये वापील्ाने बाधित- लाद्वात्यकक्षागतप्रधानवाकयार्थामूतवियिनिपेघप्रतिपादकाम्या गता गतेति शब्दाभ्या विरोधिरक्षणया निपेष् विघेशच प्रतीततेरपपतते. ! नहि सुस्यार्थेवाधेनेन्मीलितिऽथं व्यक्तिवि्तोचिवा यथा (जलो पू सरो यत्र ठटन्त सान्ति मानवा इत्यत्र कवविदोपणानुपपत्त्व धीनोासे

पोऽभिदितन्वयुप्शदयनि--कि चल्यादि 1 व्यद्रयेति व्वद्पख्भो भ्रलमाधारण्य- मिलयपे अनुपाय देव॒माह--यौणिदमिति। निय दौ चिन्ताय्छत्र सनि ~ श्रितम्‌ मम मन्दभायिन्वा इवे सचि तामपि पारिमवति ॥* इतयुक्छमोगा दूरी प्रबुपभोगचिदेख श्ाननस्या नाविद्या दयसुक्ति खाधारण्यना रोगरादितोऽपि तत्सम वात्‌ ययानद़ नायिद्चायानपद्वियोगन वक्रादीति सादिना बोध्यपरिपरद 1 नतु तम्य तदजुपायतषऽपि खि खमवे तलरतिपादननितयुरूमेवात साट-य्रत्युतेति च्य चति व्यघनेखये 1 एवममेऽपि \ एव व्यश्नाविद्िरेव म्यादिति भाव 1 त- यदीलस् वाप्नानन्यावतेनयेल्यादि 1 अदिना जरदिन्दुपादादिषरिपरद्‌ 1 श्जाताया * इवि पाट नन्वन तदन्तमेव न्तु गतादोति प्रााग्येनापमपदेन न्यज्यत इति प्रश्न श्रचररुलात्तानन्वागर्तिनेया हृदात माट्‌--मपि देति लन्नत इनेन वेय

रसगङ्गाधरः } १५

ूर्णत्वामावे अथ तदन्तिकगमनस्य रक्षणावैचत्वेऽपि रमणख फलटादास र््यरक्तिमूरष्वननवेदयत्मव्याटतमेवेति चेत्‌, “अधमत्वमप्ङृ्टत्वं तच्च जात्या कर्मणा वा भदति तत्र॒ जात्यापकरप नोत्तमनायिका नायक वक्ति इत्यादिना सदरभेण मवतवार्थापचिवेयताया, स्फुट वचनात्‌ ! घ- न्यरुम्यल शव्दार्थताया सलीङृते अन्यच यथाकथंचिदङ्गीकुरु वात्र वयज्ञनाव्यापार तथापि तवेटसिद्धि वाच्याना नि गेषच्युतव- न्दनसलनतरत्वादीनामधमत्वसख त्वदुक्तरीद्या प्ररारन्तरेणानुपप्- मानतया दूतीसमीगमात्रनिष्णदयत्वेन गुणीमूतव्यञ्जयत्वपरसङ्गात्‌ एव चोपपत्तिविरोयोऽपरि स्फुरतर एव तसाद्राच्या्थसायारण्यमेवो चित- मतिविदग्बनायिकानिरूपिताना बिशेषणवा्रथा्थानाम्‌ तथा हि “अपि यान्धवजनस्यात्तातपीडागमे सराथेपरायणे सानफलातिक्रमभयवमेन नदीमदीयप्रिययोरन्तिकमगतवैव वापीं लातुमितो ममान्तिकाहरताति पुनसर परवेदनानभिकतया खदावृत्वेनाधमसान्तिकम्‌ ] यतो नि~ दोषच्युतचन्दनं सनयोसरटमेव नोर.सखरम्‌ वापीगतवहूलयुबजनत्रप- पारवस्यादेसद्वयरमाग्रलस्िकीकृतसुजलतायुगलेन तश्सयैवोत्रततया मु-

मवे तत्सूपषादमिनि सूचितम्‌ त्वदुक्तेति तयादिषदिनवर्प्येखे निधे- धस्येति चथाक्रममन्वप उन्मीरिते प्रकटिते कदृषिशेषण दुरन्त इति तदनुपपत्यधीन उग्रासो यद्य विरोधिलक्षणया पूणंलराभावस्य तत्र॒ यथा व्यज्ञनावे- यतेखं रु्षयेति ¡ ठस्य तदन्तिकगमन तस्य या शक्ति साम्यं तन्मूल यद्यक्नन वद्रेयलमिखयं ! सादिना शनापि खापराधपर्यवसायिदूतीखमोगादिहीनक्र्माविरिक्तेन कमेणा ताद्य दि दूतीग्रेपात्माचीन सर्वं सोढमेवेति नोद्धारनादैम्‌, अन्यथा खय दूती प्रेषप्ामुपपत्ते ' इत्यादिपरिप्रह- ! तम्यापि रमणस्यापि ननु तद्रेयत्वेऽपि व्यश्नना ङतो नात आह--अन्येति "अनन्यरभ्यो हि शब्दार्थं ° इनि न्यायादिति भाव यथा- कर्थचिदिति 1 अर्थापत्तप्रमाणस्यातिरिकम्यामावादिति माव अत्र रम्मे। सं मोगमारेति ! तदन्येन वाच्यस्य िदेरेवामावादिनि माव उपदरति-पवं चेतिए उक्तया गुणीमूतवयह्यलग्रमप्े चेदर्थं एव्‌ चात्र तदनुरोपेन तथोक्तावुपपत्तिविरे. चवत्तत्र तदनुरोषत्यनेनास्रापारप्यप्रतिषारन ताद्विष्टमेव पदाह~--यपीति 1 कय तर्द तस्या व्यश प्दाशाचुक्तमा्ट-तस्मद्वाच्यार्थेति बापीक्नानेदयं निरूपि- तेति ! वोधिवेख्ं 1 गने इयन्तव्याटगा खार्थेति 1 अन्तिकमित्र गवासीद्लुपतन 1

१६ काव्यमाला

हुरामश्ीत्‌ 1 एवं तरया सम्यगक्षालनेनोररोठो न्‌ निर्यष्टरागोेऽघरसतु तदपेक्षया गण्डपजररदनदयोचनाहवुयादीनामथिकसमदैमाचदतीति तथा किं सम्यगक्षारुनेन नेत्र जटमात्रससगंदूरमुपरिभाग एवानज्ञने शीतवथारानवाच तव तनु पुलक्रितेति एव तस्या विदग्वाया गूढता स्ोक्तिरनित्ता अन्यथा वेदग्घ्यमङ्गापते एव॒ साधारणेप्वेषु या- वया्थेयु सख्यां वाामावाचासयौर्थन्य इ्टिलयनाकटनाल्ुतोऽत् र्त" णावद्नायोऽनम्तर वाल्यार्थप्रतिपततयकतृरोदधव्यनायकादीना चेय प्रतीती सत्यामधमपदेन खपरृषिपरयोजको दु खदातरूयो धर्मः सायारणासा वाच्यार्थुदमायामपगधान्तरनिमित्तकदुः खदावृलल्पेण सिते व्यज्ञनाव्यापरेण दृतीसमोगनिमिचकटु खदातरलवारारेण पर्यैवसतीत्या- संक्ारिवसिदधान्तनिप्करष 1 एतेन "मघमघमपट्एत्व सच जादा र्मणा वा भवति तत्र॒ जात्यापङ्प नोतमनायिका नापकसख वक्ति नापि यापराधपयैवसायिदृतीसमोगादिदीनकमौतिरिकेन कर्मणा } ताद्य दूतीसप्रेपणासाचीनं सोदमेषेति नोद्धाटनाहेमितीतरव्याृत्या समोग- पमेव पयरसयति' इति यदुक्तम्‌, तदपि निरस्तम्‌ विदम्बोत्तमनायि- काया ससीसमक्ष तदुपमोग्पस्य खनायरापरावख स्फुटं प्रकादायितु-

एत घ्रपापारवध्यात्‌ } तथा निरमृष्टराय + तन्वीलम्पार्थमाद--तानयाश्चेति 1 द्ए्वा- चेयं उपषहरति--पएवमिति उक्तग्ररारेयधं प्रागुक्तरश्रणापत्तिदोप इद नाद --प्पवमिति भुस्याथे वापीननाने यनन्तिति बाच्यायेपरठिपत्तेरगन्तर चे- स्थे वेषी पिदग्धोत्तमनायिश्ठा 1 वोडव्या दु शीला दूती नायख्खादद्य 1 आदिना द्यादिषरिप्रद अधमपदेनति दोधित इति येप खेति अधमपदधद त्तिनिमित्तमितर्यं + साधारथति ताटरकमौम्तरसाधारयेखये दातृत्यन्पेण स्थित इति 1 अमपदेहृत्तिनिनित्तम्य सक्टाघनखापारणसकन्यामावात्ततदरमादन ततर प्रत्तनिमित्तनया चखवी्मया अकृते तु दु षराद्चस्पो चमे ! तत्र वाच्य. खक्षाया टु ?त्वेन स्पेणापराधान्तरनिनित्त ग्करणादिवद्ाद्धरकीभूय भासते 1 व्यषपक्ाया तु यूतीषमोगनिमित्तर्‌ सत्वेन "ददी खमोगनिमित्तक दु खमिति भाव चदमिशराय््वे स्थित पर्यवग्यतीति चेति 1 स्वापिति! नायि दूनीखभोमा स्प यदीनक्मेलधे 1 एवेनेतस्यायमाद--विदरेतति तदेति ! दूलुपेखे, 1 भति.

रपगद्धाधर्‌ १७

मतिंतमामनौचिदेन प्राचीनानामेव सोढानामप्यपराधानामसद्यतया दूतीं रति प्रतिपिपादयिपिततादिति दिक्‌ यत्र व्यक्चमग्रधानमेव सचमक्ारकारणं तद्ितीयम्‌ वाच्यपिक्षया ध्रानीभत व्यज्गयान्तरमाद्राय गुणीमूतत व्यद्मयमादायाति- व्या्िषारणायावधारणम्‌ तेन तस ॒ध्वनित्वमेव ठीनव्यद्नयवाच्य- चित्रातिभरमद्नवारणाय चमत्छरेत्यादि यतु “अतादसि .युणीभूतव्य- जयम्‌ इत्यादि काव्यप्रफ़ाश्चमतलक्षणे चित्रान्यल टीकाम्‌ , तन्न पर्यायोक्तममासोक्यादिप्रधानकायेप्वव्याघ्यापतते. तेषा गुणीभूतव्य- ्तायाश्चित्रतायाश्च सवीरुंकारिरसमतत्वाद्‌ उदाहरणम राघव विरटज्वाखसतापितसदयरैरिखरेषु जिकिरे सुख शयाना कपय कुप्यन्ति एवनतनयाय इति अत्र जानकीकुश्जयेदनेन राषव. शिरिरीङृत इति व्यद्यमाकलिर- कपिकरैकहनूसदविपवयक्कोपोपपादकतेया सुणीमूतमपि दुर्ववशत्रे दाख- मनुभवद्राचक़लत्रमिव कामपि कमनीयतामावहति नन्वेव भरागुक्तमाक्षप- गतं मान्यमपि नववधू्रकृतिविरोधाद नुए्पयमान व्यङ्येनेवोपपायत् इति कथमुत्तमोत्तमता तख काव्यस्येति चेत्‌, यतो ्यनुदिनसस्यु- पदेदादिभिरनतिचमत्कारिमिरप्युपपयमान मान््मिद प्रथमचि्तचुभ्विनीं

-तमामलन्नम्‌ श्राचीति दृतीसप्रधणादिलादि अन्यथा वैद्ध्यादिमङ्गापत्ति ! दोषान्तरमपरि प्राक्त तदाह- दिगिति द्वितीयसुत्तमम्‌ वाच्येति वाच्याथेन श्रधानमन्यव्यङ्गघाद्प्रथान यद्यय तदादायेखयय अपराङ्गोदाहरणे "भय रनोतर्पाः इलयत्रापि वान्यापेस्षया -श्कारख भ्राषान्यम्‌ शोतो्तपेक्त्तया गखाररूपव्यज्नयापे- या वाच्य्ेव चमत्ारिखाव्‌ एव सर्व्रापराङ्गोदाहरणेमूदयम्‌ अवधारणे एव तस्य साप्रतमुक्तख 1 छोनव्यजल्येति बहुनीदि शब्दचित्र तईमावादाद--वाच्येति 1 तघ्ोत्तमचारिथसङ्गेच्यं उदेति 1 रक्षितद्धितीयङाव्योदाहरणमिल्थं ! यधचविर हेति सौतावियोगङ्तगमविरहानल्च्वालखतापितसन्चनामकादरििखरेषु शिशिरतौ सुख यथा तथा शयाना इदयादिरथं कोपो वाच्य प्रागुक्त ध्वनिवृतीयलश्ये (तन्पय~ तापि इति पञ्चे उक्तम्‌ व्यज्ञयेनैव रत्यास्यस्थायिनैव पएवोऽन्यव्यकच्छेदे श्रथ

१८ काव्यर्मास 1

विपरम्भरतिमधसदायन्न भभवति खातच्येण परनिरैतिचवेणायोचरता- भाधातुम्‌ इत्यमेव नि चेपच्युतचन्दनमिद्यादिपयेप्वधमत्वादीनि वा- व्यानि य्यद्नयतिसिना्नापावततो निष्पन्नदारीराणि व्व्जकानीति तत्रापि सुणीमाच. शहनीय. \ अनयोभदयोरनपहवनीयचमर्कार्योरपि परापान्याप्ाघान्याभ्यामलसि कथित्सहदयनेचो विरोप. यतु चित्रमीमा- साङृतोक्तम्‌-- '्रहरविरतो मध्ये वाहस्तसोऽपि परेण वा विसुत सकले याति वाहि प्रिय खमिरैप्यसि इति दिनशचतभराप्य दे भ्रियय यियासत्ते हरति गमन बाारापै सवाप्पगरुखर 1

इत्यन सकर्मट. परमावधिलत पर श्राणान्धारयितु चक्नोमीति व्यद्पं॑पियगमननिवारणरूपवाच्यसिद्यमतो गुणीभूतव्यद्गयम्‌। इति तन सवाप्पगटस्वटानां भरहरविरताविस्याचाखपानामिव मियगमननिषा- रणरूपवाच्यसिचयङ्गतया व्य्नयस गुणीमावामादात्‌ आखपिरिति ठत्री- यया प्रहृयर्धय दरणक्रियाङ्रणतायाः छुट प्रतिपते 1 व्यङ्गय स्यापि वाच्यसिच्यक्घतात्र समवतोति तथोक्तमिति वाच्यम्‌ नि.रोषच्यु- तचन्दनमिखादाविवाधमल्वस्पवाच्यतिष्यज्गया दृतीत्तमोगाटो तम वद्भुणीमावापत्ते अस्तु वा तन पर प्राणान्धारयितुं दन्तोनीति ममेव वित्ताल्दानिलये अप्राते सव्य्यन्‌ सेति मन्दवमपरिभेलवथ परेति परमशसा्वाद्पिपयनामितयय ; प्रथेनापराधान्नरनिनित्तशटु खदाटृतस्पेण तेत्र चादप्यमिवााद्‌--अापातत्‌ ननूखमेदयोधन्दवे्स्व्वयमेवाला- मत बाह--अनयारिति। पहरयविस्ताविति। देप्रिम, पट्रचमा् दिननध्ये याति वो मप्यादरदवि परय तृदायग्टे पावन वा सदेदिने भवे वेद नन्मे ठत निष्येनपयस्या निः यचि 1 ध्रकारेम साटपिऽनयान्वय } सने सम्‌ 4 यव 1 1 एव शन्यद्ठेद व्यहपन्य शकोनौलम्वन्य नु

नेगमनापिरहोऽन माद्-चाटापरिति परहस्य व्प्ारापस 1 पिस

पि 1 नवु सदाप्रयरबरतदुाटापान गममनोत्ताचिरकानवम्यिदिनिदाग्स्ठयाप्यु- पपत्त्यद्पयदिनमननिवु गनननिवारपसानष्यूमव नाद--यस्मु वेति यान्रा-

हिश्व्पदरपनादायिवे प्यनियुपमूतव्द्पादवयवद्यरलयपरयमानतदा वयटम्मेन च्द-

रसगङ्गाधरः १९

व्यङ्गयस्य वाच्यसिद्यद्नतया गुणीमावस्तथापि नायकादेर्विभादल वाप्या

देरसुमावस्य चित्तावेमादेश्च सचारिणः सथोगाद्भिव्यञ्यमानेन विप्ररम्मेन ध्वनित्र को निवारयेत्‌ ! यत्र व्यज्लचमक्तारासमानाधिक्रणो बाच्यचमत्कारस्तद्रतीयम्‌ यथा यदुनाव्भेने--“तनयनेमाक्रगवेषणलम्बीङृतजर्पिनठरविष्टदि- मगिरिमुजायमानाया भगवल्या मागीरथ्याः सखीः इति अत्रोखेक्षा बाच्यैव चमल्ृतिदेतु { श्रैलपातारतल्ुम्बित्वादीना चमत्कारो छेदातया सत्नप्युलेक्षाचमत्कृतिजठरनिरीनी नागरिके तरनायिकाकरितका- इमीरदवाह्रागनिगीर्णौ निजाङ्गगौरिमिव भरतीयते तादोऽस्ति कोऽपि वाच्यार्थो यो मनागनागरृष्टपतीयमान एव खतो रमणीयतामा- धातुं भवति अनयोरेव द्वितीयतृतीयभेदयोजौगद्काजागरक्युणी- मूतव्यज्ययो प्रविष्ट निखिरमलेारपधानं काव्यम्‌ 1 यत्राथचमक्त्युपरकृता शब्दचमत्छृषिः प्रधानं तदधम चतुधम्‌॥ यथा-- पमिन्नात्रिपुत्रनेत्राय जयीसात्रवदत्रवे गोत्रारिगोत्रजत्राय गोत्रात्रे ते नमो नम" इति

नित खो निवास्येदिति चिन्दम्‌ अन्यथा श्रामतद्णम्‌ इद्यादिगुणीभूतव्यज्गयीयम्रका- शायुकोदाहरणानामप्य सगद्यापत्तौ व्याकु स्यात्‌ तन्नापि व्यक्चयखके तमततेन वाच्यसु- खमादिन्याविदायरूपानुमावमु खेनैव विभ्रठम्भाभानपोपण केवरेन सकेतमतेन त~ स्यादव्यचवुच्यापि खभवादिवि वोध्यम्‌ व्यद्भयेति तदसखमानाधिछरणल् चस्फुट- तया बोष्यम्‌ हिमाचलस्य मैनाक पुत्र लम्बीहृतचप्रविष्ट वे मुजविदेषणे तदरदा- चरि 1 'उपमानादाचारे' इति क्यङ्‌ 1 खली यमुना वाच्यव तदर्थं क्यड सत्त्वात्‌ सत्र श्ेतपातार्तल्गयनिनी भायीरथी ताद्स्दिचचिष्टमुजत्वेनोतेश्यते 1 एवव्यावस व्यल्यमाई-भ्चेदयेति 1 वयन्नयानामिवि देष नागेति मामीयेख्ं अत एव सम्पस्टेपनान्छाइमौरत्वनिगरण्म्‌ \ कारस््धव केखररख सनपीयनेन व्यद्गपास- मानाधिङरणन्वनिदेब कतो नोकूमियस्य निरास ! तदाट-चन तादश इति मना- गिति इषदस्प्थ्यज्गद एवेख्थ- उपर्कनत पोपितचम्‌ 1 सत्त एव तला. प्राधा- म्यम्‌ मोत्रात्र इवि दृजन्नघ्य चतुप्यन्तम्‌ ! दिवाय विपये वा सूयोचग्रनेत्राय त्रसी सेदनयौ तत्र शातं शव॒त्व यस मदनस्य, येया वा देखानाम्‌, व्रच्यनवे 1 मो्ारि-

२५ काव्यमाख।

यत्ना्थचमङति. यन्दचम्छवौ टीना 1 ययि यत्राभैचमकतिसामा- न्यदल्या शव्दचमक्कृतिखस्य्चममघमाधममपि काव्यविषाघ्च गणयितु- सुचितम्‌ 1 यथेवाक्षरपया्ादृषियमकपद्मवन्धादि तथापि रमणी- या्थमतिपदकश्चव्दुताल्मकान्यसामल्यरक्षणानाकरान्ततया कछुत्त च्रन्य- त्वामावेन महाकविभि पाचीनपरम्परामनुरन्षानखत्न तत्र क्षु निबद्धमपि नालमाभिर्मणितम्‌ व्ुखितेरेवानुरोध्यत्वाद्‌ 1 केचिदिमा- नपि चतुरो मदानगणयन्त उत्तममध्यमाधममविन त्रिबिषमेव काल्यमाच- क्षते तत्राथैवित्रशव्दचित्रयोरविदोषेणाघमत्वमयुक्त वक्तयू तारतम्यस स्फुदसुपर्ये 1 को येव सहृदय सन्‌ “विनिर्मेत मानद्मात्ममन्दिगत्‌?, प्स च्छिलमूल क्षतजेन रेणु इत्यादिमि कव्ये श्लच्छन्दोच्छचद्‌" इत्यादीना पामरखछान्यानामविदेषप ब्रूयाद्‌ सत्यपि तारतम्बे ययेकभे- दत्व कहि ध्वनिगुणीमृठव्यङ्गययोरीपदन्तरयोर्विभिन्नभेद्वे दुराप्रह यत्न द्दराश्रचमच्छ्योरेकाधिकरण्य तत्र तयोयुणमषानमावे पयौ- लोच्य यथाटक्षण व्यवदतेव्यन्‌ समपाधान्ये तु मध्यमतैव यथा-- {उल फुद्धपद्रटपररपतन्मत्तपुप्पधयाना निलार शछोकदाबानटत्रिकरहदा रोरसीनन्निनीनाय्‌ !

दिन्दसवननेमजा देगस्वदरक्षकमयेतयं \ खनेति 1 अप्रधान्त्वेनास्टय्वादिपि नान ! न्यूनना परिदरति--यदयपीति पिधा मदेषु 1 मदृत्वेन ठया निदन्पे योग्मना सू चिता 1 परम्परनिननान्धपरम्परावदविचार सचिन चटब्देषु चन चतन स्थरि रेषे पाचनो भषिगनागसदेतुनाद्‌-चन्न्यिति चिव शर्मशशाद्य + एव तारदम्यशजन 1 “विनयन नानदना नमन्दिराद्रदन्युपध्रु यरनछयापि यम्‌ स्मै नदद्रनपातिनागा निननिगरलीक भिवानरारदो 4" इते यद्गादष्वम्‌ स्थित यष्ठः च्छन- मूल तडन रेघुन्दन्योपरि पदनाबधू 1 सहवारेयन्य हना्नन्य पूदोतथिो इवावभाने दस्प्पयरो्षतोखन्‌ 1 चव्य सयावरि चेष. त, रए्रः च्छःतने = कव शा = सदनस टन्टठनराम्मः्टन्छननोमदयिददपिदितवनादिकादयय म्याऽयडुदापदद्रददप्पदवडनदोदेदेमयोपिनदुग्दा मन्दानो दा मन्दठाम्‌ ॥* इवि प्रबापग्ुचम्‌ पामरति 1 शम्दनिनतादिति नाब. इय ननम्‌ न्ाप्ापान्वद्वेनपं 1 उद्धास इत्ति 1 रः उ. शप्रदन्वरेति { श्राधा- हास्त शते 1 रगििणनम्‌ उदमाचदग्रान्तमागयदूये दोष्पि

रसगङ्भाधरः ! २९

उत्पातल्तामसानासुपहतमटसा चश्चुषा पक्षपान सधात" कोऽपि धान्नामयणुदयगिरिपरान्तत प्रादुरासीत ॥' अत्र वृत््यनुपरासप्राचुर्यादोजोगुणपरद्मशक्ताच शब्दस प्रसादगुण- योगादनन्तरमेवाधिगनख रूपकस्य रेतवरुकारस्य वा वाच्यस्य चम्‌- कृत्योसतुस्यस्कन्धत्यात्मममेव प्राधान्यम्‌ तत्न व्यनेरतमो्तमस्यासख्यमेदम्यापि सामान्यत केऽपि भेदा निरू- प्यन्ते--द्विविधो ध्वनि , सभिधामूखो रक्षणामूलश्च तत्रायलिविध रसवस्खर फरारष्वनिभेदात्‌ 1 रसध्वनिरिवयरक्षयक्रमोपलक्षणाद्रसमावतदा- भास्तभावश्चान्तिमावोदयमावसधिमावशव्ररलाना म्रटणम्‌ द्विनीयश्च द्विविध अथौन्तरसक्रमितवाच्योऽयन्ततिरस्छतवाच्यश्च एव पश्चा तके ध्वनौ परमरमणीयतया रसध्वनेलदात्मा रसम्नावदभिधीयते-- सगुचितररितसंनिवेशचारुणा काव्येन समर्पितः सहृदयहृदयं भ्रविषटम्तदीयसहूदयतासहङृतेन भावनाविेपमटिस्ना विगदटितदु- ष्यन्तरमणीयत्वादिभिरलोकिकतरिभावाद्ुमावव्यभिचारिरन्दव्यप- देश्यैः शङुन्तलादिभिरालम्बनकारणेधन्टिकादिभिरुदीपनका- र्णरश्रुपातादभः कयभन्तादमिः सहकारिभिश सभूय प्रा दुभावितेनालोकिकेन व्यापरेण तत्कालनिवर्तितानन्दांगावरणा-

विरक्षणो धारा तेजसा समू ॒प्रादुभवनि 1 तत्र रूपक चतुर्धा विकपितक्मखममू- इमध्यावःयकनि सरणयुतरसपानजोन्मादउद्गमरणसुदास् ताटशकोङीना निस्तारो दु-खोद्धता 1 नादित्ततेजमा ताममाना तम समूहानासु पातो नाशक नेनाणा पक्षपात सद॑श्री “आवकृत्तवपसपूरणं उत्यनुप्रासवद्रच 1 ओज स्य श्रोडिर्यस सकषेपो वाति- भूयस यस्मादन्त स्थित सवं स्पष्टमर्थोऽवभासते \ सलिरप्येव सुक्तख भ्रमाद्‌ इनि स्छृत इति तद्क्षणानि बोध्यानि रूपक्खोटासायमेदरूपकस ननूल्मघा- दीना तत्कार्यवार्त्य रूपक्मत आद--देत्वट मिति। £ितोतुमता साधं वणन हेतु- च्यते इति तलक्षणम्‌ तत्र चतुरगा मध्ये त्रविष्योपपत्तये आद--रसेति एते- नाधिक्यत्रैबिष्यमनुपपत्रमिखयात्म्‌ ! तद्राभाखेति रसामास्भावामास्ेवथं 1 एतेषा खरूपराप्यग्रे स्फुटीमविष्यन्ति ) एवमुक््रद्रेण ) घरकत्व सप्तम्ययं रपवन पररमरमणीयतयेखरथे तदात्मा घवन्यात्मा \ समुचितेति तत्तदमसमुचितेधं सत एव ललित इनि वोष्यम्‌ सदकारिभिशवेयस्य चन्यमाधेरिति शेप आनन्दा-

२२ काव्यमाछा।

्ञानेनात एव प्रु्टपरिमितप्रमादत्वादिनिजधरमेण प्रमात्रा ख- गरकाल्वया वासवेन निवखसूयानन्ेन सद गोचरीक्रियमाणः भ्रागिनिविष्वासनारूपो रलयादिरेव रमः

रथा चाहु --“व्यक्त' रैविमावायै भ्यायीभावो रस, स्पत * इति व्यक्तो व्यकतिविपयीकृत व्यक्तिश्च भप्रावरणा चित्‌ यथा टि यरावा- दिना पिहितो दीपसनिवरठौ सनिदितान्पदार्थान्पकाटायति, खय प्रचादाते एवमात्मचेतन्यं विमावादिसवरितान्र्यादीन्‌ ! अन्त कर- णघमीणा साषिमाखयतवाम्युपयते विमावादीनामपि खप्रतुरमादीनाभिव रद्गरजतादीनाभिव साक्षिमाखत्रमविर्ढम्‌ व्यञ्रफविमावादिच्वेणाया अादरणसङ्गस वोत्पसितिनादणम्यारुलिविनादो रसे उपचयते चर्ण निल्यतायामिव व्यञ्ञकता्ादिव्यापारख गकारादौ विभावादिनर्मणाव- धिल्ादावरणमद्भस् तिवृ्ताया सन्या प्रकाञन्याव्रनन्वाद्वियमानोऽपि स्यायी प्रसाद्यते यद्वा विभावादिचर्वणामटिन्ना सदटदयसर निजस- हधयतावदरोन्मिपितेन तत्तस्याय्युपरितख लरूपानन्दाक्ारा समाघाविव योगिनश्रिवृ्तिरपजायते तन्मयीमवनमिति यावच्‌ आनन्दो दयं

क्षेति आनन्दापम्यावरयस्पनरान यसेति वहूनि प्रमातृ परयमिदम्‌ यत्त एव आवेरणनिर्ततरेवेलय्ं खरटयिपयटानममवादिति भाव प्र. ~.त्वस्य मोचरी- च्छियिनाण एयनास्वय \ आहुमेम्नटमद्य रतयदीनिखत प्र्यद्यतरि खय ग्रश्चद्यन पम्पालुप \ नतु माखनास्परत्यादौना ठद्धान्यन्वेऽपि विभावादीना च्य तद्ान्य- खम्‌ 1 भसाटिन्येनाबन्पादन जाद--खन्त करणेति तया परन्परावन्पे डति माव 1 देतोररिष्दनि खतान्वय खपरदृशन्नसु-ल्वा जाग्रदृटन्तमाट-रङ्ेति न~ ग्ेवसतष्रो ने रम इवि व्यवहारो स्यात्‌, धन्यम्पन्वात्‌ , चवे साह व्यञ्च ~अ ~ ~ कनि चहुपरम्यमयादाद--माचरणेत्ि उपद्तीति } देत पनी र-पनिवि. नाशषयो गत्त्वादविययं 1 व्यापरग्योच्यादर विमावादिचरवेणानाद्येऽपि न्धा ति तदि त्वत्याद्‌ ननु , विमावादिचवेनादोऽपि म्धायिप्र. क्ट दुता नत बाद--वमात! ठेम्या उशवयाम्‌ चिधैति [~ येति भाव मध्य न्यापारकस्पनजरापवागाह--यडति मूहमरूपत ल्प पवग यदेति खट्दयस्येदसख चिन्त न्य शनन्दाशवरा डति | सइदेयम्देद स्िप्रान्यय दाद्मरा तद्विषया मनाथा सपिदत्पञ्मना्ा निविशत नङ्गीकारादिवि सेप्यम्‌ 1 चिचरृखिरितति तपश्च वद्‌ ग्मयोति यत्तगृत्तिरिति {खाच इ्यव्यनाशरटेति चोष्यम्‌ त- स्मयीतति। सान-द्पिपयगसा दप्रनुरेद्धं ! सम्य

6 रक्नददाह-सुखन्तरेति

रसगङ्ञाषरेः २३

रोक्रिकसुसान्तरत्ाधारण, अनन्त उरणवृचिरूपत्वात्‌ इत्यं चाभिनवगु- समम्मटभादिग्नन्यखारस्येन ममावरणचिद्धिरिष्टौ रत्यादि" खायीमयो रस इति खितम्‌ वस्तुतस्वु वक्ष्यमाणश्वुतिसारस्ेन रत्यायवच्छिन्ना मभ्राबरणा चिदेव रस सर्वथैव चासा विचिष्ठत्मनो विरोपण बिरेप्यं वा चिदशमादाय निलन खप्रकाशत्वे सिद्धम्‌ रत्यायश्चमादाय स्वनिल्यलभितरमास्यलं चर्वणा चास चिद्रतावरणमङ् एव प्रागुक्ताः तदाकारान्त.करणवर- चिव इय परमव्रदमालादात्समपेरविरक्षणा िभावादिनिषयसवलि- तविदानन्दालम्बनत्वात्‌ 1 माव्या कव्यव्यापारमत्रात्‌ अथास्या सुखाङभाने मानमिति चेत्समाधावपि तद्भाने कं मानमिति पर्यनुयो- गस तुल्यत्वात्‌ ुखमायन्तिकं यत्हुदिग्राद्यमतीन्धियम्‌" इत्यादि, शब्दोऽस्ति तत्र मानमिति चैदस्तत्ापि श्सो वै सर, रस दैवाय ल- उ्वानन्दी मवति" इति शति", सफखसद्दयप्तयक्षं चेति भ्रमाणद्वयम्‌ येयं द्वितीयपक्षे तदाकारविच्रत्यासिा रसचर्वणोपन्यसा सा शब्द व्यापारभाव्यतराच्छाव्दी | अपरोक्षयुखालम्बनताच्चापरोक्षासिफा त्वं वाक्यजयुद्धिवत्‌ इत्याहुरभिनवगुपताचार्यपादा, मड्नायकास्तु (ताटस्य्येन रसपरतीतावनाखायत्वम्‌ आत्मगतत्वेन तु प्रत्ययो दुैर श्ङुन्तखादीना सामाजिकान्मत्यविमावताद्‌ ! विना विभावमनारम्व- नेस् रसादेरप्रतिपे" कान्तालर साधारणविभावतावच्छेदकमत्रा-

अनन्ते करणेति अन्ते करणद्च्यवन्खि नाचेतन्यसूपत्वादित्यथं अस्या वृततर्निरव- च्ितनविपयक वादिति भाव उपखहरनि-इर्थ चेति स्थितमिनेन सूषितभुवि- विरोधरूपाच्चिषिदान्तमाह-- वस्त्विति 1 वश्येति ! शसो बै उद्यादीति भाव स्यैव येति उमयथापीययं मतकमादाद--विदापेति ! चव्य॑माणो रस इति पराचीनव्यवहारोपपत्तये गाद--चवेणा चास्येति यद्वेति मवेनादइ-य्रागुकेति चेति रसचेणा चेदयं परेति बहुनोदि समाये खविक्ल्पकात्‌ विप- येति खा विपयासरितश्रदवद्यारम्बनेत्नि माव काव्यव्यापारो व्य्ना मा- न्रपदैन तत्कयरणभ्र्वयादिनिरास्- छान्दत्यापसेक्षतयोनै विसे शवाद--तचपेति तारस्थ्येन सखेति खख्वन्धराहिदेनेखयं विभाव विनैवासखामत आद--वि- नेति अनारम्बनंस्य निग्रषारसख अत्रापि वेपेऽपि अनादिद्वितत हावविन्ञेपम्‌

२४ काव्यमाखा 1

प्यस्तीति वाच्यम्‌ 1 अम्रामाप्यनिश्चयानासिद्गितागम्यावप्रकारकन्नानवि- रहल विरेष्यतासवन्धादच्यिननपरतियोगिताकस्य विमादतावच्छेदकको- राववदय निवेश्यत्वात्‌ अन्यथा खन्तादेरपि वान्तात्वादिना तत््वापत्ते 1 एवमदोच्यलम पुरपत्वादिजानविरटय तथाविधस्य दरुणरसादौ 1 तादृशजानानुत्पादम्तु तत्मतिबन्धकान्तरनिर्यचनमन्तरेण दुर्पपादः खात्मनि टुप्यन्तायमेदबुद्धिरेष तयेति चेत्‌, नायके धराभोरेयतधी- रत्वादेगत्मनि चाधूनिकतकापुरुपत्वदिवैषन्यैस्य शुर प्रतिपतचेरमेदबोध- सैव द्कमल्वाव फ़ केय प्रतीति प्रमाणान्तरानुपखानाच्याब्डीति चेत्‌, व्याददारिकदान्दान्तरजन्यनायङमियुनचचान्तविरीनामिबादया अप्यदहृयलयापत्त नापि मानसी चिन्तोपनीताना तेपामेव पदार्थानां मानस्या परतीतेर्ा वेरक्षण्योपठम्मात्‌ स्ति तथा प्रागननु- भवात्‌ तस्नादभिधया निवेदिता. पदार्थौ मावक्रलव्यापरारेणागम्यार्यादि- रसविरोपिदानपरतिचन्धट्ारा कान्तातादिरसानुद्खधर्मपुर्कारेणावसाप्य- स्ते एव सापारणीकृतेषु दुप्यन्तङ्न्तसदेधक्ताखयोवसखादिपु पङ्गो पू्व्यापारमदिमनि चृतीयन्य मोगङ्वव्यापारम्य मटिन्ना निमीणयो रजम्तमसोरद्रि्मत्वजनितेन निजचिलत्वमावनितैतिनिश्वान्विरनयन सा- क्षालण विपयीशतो भावनोपनीत सापारणात्मा रत्यादि खायी रस. तेतर सुज्यमाने रत्यादि रल्यादिमोगो वेद्युमयमद रसः सोऽय

दिरेष्यताखयन्प समवाय जावश्क्त्वमुक्त देटयितु रिषक्ष वाधक्माट--यन्य- अति \ एवसु रस्या 1 तेधादिपस्य विरेप्बतादुबन्वादच््टिनप्रतियोगिनाञ्य 1 रघा- दापिखग्य मिभावनावच्येरकदनोटाववयनिनेदयतनिति रो५ तादधोति 1 भध्ामा- प्यनिष्यानःटि्रि दत्वे 1 "धराोरेय' इति पाट विदिघधेऽ उमयन मेति पार ्दान्तति पद्ञत्र धन उमवनर य्‌. मेति 1 म्य्षदी्यय 1 दान्दान्तरत 1 दवयान्य्यवदारख्ाषरचदेदयं 1 चचा: न्वेति 1 बृप्तन्तह नानानिस्ययं सम्या यपि 1 र्रप यम्य = त्वादि चकार रविरोपि मन्दन रचत कान्तेति चन्वालादा

रघानुद्‌खो यो धरंस्दि्ठनेत्ययं 1 एवुच्यापारेण सि काविति 1 खविसतनी =

नी। तमदो व्रप्येवम्‌ ° ट्टे्य नभूवादस्यानमरू साधार्णेति 1 खयन्धि पिशेपानद र्तनिदय 1 विनिग्ननापिर्यदाद्‌ गननादिषट्यद्‌ -- तत्रति) वि.

रसगह्वाषरः ! २५

मोगो विपयस्वलनाद्रूल्लादरविषवरतीदुच्यते एवं त्रयोऽ्ा. काव्यख “अमिवा भावना चैव तद्धोगीरतिरेव इत्याहुः ! मतसैतस्य ूर्वसरान्मताद्धावस्तव्यापारान्तरत्वी नर एव विदोषः मोगप्ु व्यक्ति मोगङ््व तु व्यज्ननादविचिष्टम्‌ अन्या तु सेव सरणिः नव्यास्तु काव्ये नव्य कविना नटेन भरकादितेषु विमाबादिपु व्य्नव्यापरेण दुप्यन्तादौ इकुन्तरादिरतौ गृहीतायामनन्तर सहृदयतोष्ठासितस्य मावनाविद्येषस्प्य दोषस्य मटिन्ना कलिपितदुप्यन्तन्वावच्छादिते खा- समन्यज्ञानावच्छिने युक्तिरायङ्क इव रजनतखण्डः समुत्चम्गनोऽनि- यचनीय. साक्षिमाययकुन्तलादिविषयङरत्यादिरेव रस अय कायौ दोपतिगेषस् नाद्यश्च तन्रायम्य सखोत्तरभाविना ठोफोचराददिन

मेदाग्रदाखुखपदव्यपदेस्यो भवति ! चपूवेपयितेन रव्यादिना तद्रम- हाचष्निलेनेकत्वाष्यवसानाद्रा व्यो वर्भनीयश्चोच्यते अवच्छादके दुप्यसलमप्यनिर्वचनीयमेवे अवच्छादकत्व रत्यादिवि्िष्टवोषे विनप्यतावच्छेदङ्लम्‌ एतेन दुप्यन्तादिनिष्ठख रल्यादेरनााय- त्वान्न रमत्वम्‌ खनिष्ठसख तु तम्य दकुन्तसादिभिरतत्सवन्धिमि. कूयममिव्यक्ति खमिन्दुप्यन्तायमेदवुद्धिलठु वाघबुद्धिपराहतैलयादि- कमपात्तम्‌ यदपि विमवादीना सावारण्यं प्ार्चनिरुक्तं तदपि काव्येन श्चकन्तलादिगच्छैः चकुन्तरातादिप्रमारङ्योषजनै प्रतिपायमानैषु च- करन्तटादिपु दोपविरोषकल्पनं विना दुरुपपादम्‌ अतोऽवदयकस्प्ये दोपव्रिडोपे तेनैव चास्मि दुप्यन्ताचभेदवुद्धिरपि नूपपादा नन्वेव- मपि रतेरलु नाम दुप्यन्त इव सहदयेऽपि उखव्रिरोषञनकता, कटण- शसादिपु ठु खाथिन चोक्रदे्टु खजनकतया पमिद्धस्य कथमिव सह्‌-

चिद

इल्ययं- भोग मन्त्वगुणोदरेक पर दते य॒ आनन्दलन्खरूपरानन्यालम्बना चा ग्धयिनन्यन्टषम स्यैतिससमवानुमयगडिद ण्यः मचर्‌जन्द्सन्डए गु्णन्पसुदरकेणः कमाु- म्तदू-खमादा. प्नरयन्त्‌ सविधेति चतुर एकत्र माच. अद्धा व्यापारा सवेति प्रागु एव मयनं इत्ययं तन्नादोति दोपगिदेषनाशेलं स्वपू्वौ- पेति 1 दुष्यन्त सृटीट्यङ्न्वलरसादिनेखये- 1 तदय्रहादिति। मेदाप्रदयादिल्थं 1 नन्वेवमपि छ्य तदमेलामोऽन साइ-तद्र तीति पतनेति उक्तरीला स्वोपपाद्‌-

श्‌ काव्यमया

दयाहाउरेसुलखय्‌ ! धद्ुत नायक इव ॒स्येऽपि डु-खजननसैवेपि- स्वात्‌ 1 सल ोकरदेदु खजनच्चं छं कंरिपतसेति नाय कानामेव खम्‌ , सद्दयन्येति वाच्यम्‌ 1 रज्वुसपाटभवक्रम्विनुन्ा- दुकतापत्ते 1 सदये रतेरपि कल्पसत्वेन युखजनकनानुपपर ति चत्‌ 1 स्यम्‌ 1 शबारमधानच्व्येभ्य इवे कतणमधानकाव्देभ्योऽपि याद क- दल्टदर णवं नह्दयद्दयपमाणच्छटा कायोनुरोधेन कारणख कल्यनी- यन्याोकोचरकाव्यव्यापारनेवाहाटपयोजकलमिव दु.खपमतिचन्धक्ष्द- सपि केखपनीवम्‌ जथ यदाहयदर इव टु खमपि भरनाणसिद्धं तडा प्रति- चन्पकन्य ऋल्यनीयम्‌ { न्यकारणवहाचोमयनपि अविष्यति } सथ तत्र अवोना क्तुम्‌ + सह्धयाना श्रोतु वथ प्रदृत्ि- ! जनिष्टमाधन- त्वेन निवृतेरवितत्वान्‌ ! इति चेत्‌ 1 इषटस्याधिक्यादनिष्टन्न न्यूनन्वाच- स्दनदरवटेपनादरािव भवृततेटपपते वेवराह्यदवादिना तु प्रवृ्िरमू- रैव 1 अश्रुपातादयोऽपि सरुदानन्दरानुमबरामाव्यात्‌ 1 चु दु.खाद्‌ 1 अन पए भग्वद्क्तान मगवद्वभनाङरणनादष्टुपरादय उपपद्यन्ते 1 हि क्त्र चापि शानुमवोऽच्ति कत्णरतताद) चाप्यति शो- कादिमदध्रथादितादाल्यारेषे यचादृष्रखढा खमराद, सेनिपरादाद्रौ सपनि नदारोपेऽपि स्वात्‌, जानुमविके तत्र क्ट द.नमितीः दापि तदेव युदधनिमि वाच्यर्‌ पं दहि योकोदरलछय उवागस्य महिमा, ययरयोज्वा चरमणीया यपि गोन्ादमः पन याटदमरौः

करिकर जनयन्ति! विरङ्षणो टि कननीय शछाप्यव्वापारज जानवाद

प्रनाघान्ठरलयदनुमगत्‌ [ अन्यत्त खनन्यमावनाजन्वग्प्रोदि मिष्य

नेभे रथ 1 तेन्य गदिः 1 रजनर्पदेरिति ! नयूरचपदरिस

र. चरादर्ल्प 1 सवद्ययत) दः स्व निभर्पयं दु-खमरनिवन्यनि उग्वरिय्दन्नायप नदेन ्यं

भः 7 व्यथं 1 श्रमाचेन्यन्य नहर तने कराने 1 दविनोयनवेनदसुने नः द्रनदेने-रर--क्व्वः लेनि॥ चादमतेऽथुपादयो

स्ट, चंग दुःखस्यंद्दाटद अआद्-यश्ररताद्‌ः (1: चटृटननं युप (प 2 ्चद्ट्नत्‌ लाट--जने प्परेति रद्दोरदपि वदने सवभामद्शरपापरनादा न्नायेपेऽने जाहः तत्र न्ज्माटो 1 इटापरि वर्णग सवः द्व तद >न्व भतनोन्या बाचच्यापारयोन्धा

शनेच्टोषयुद-

रसगङ्धाघर्‌ः २७

केत्यम्‌ तेन रसाखादख काव्यव्यापाराजन्यवेऽपि क्षतिः चचकु- न्तलादावगम्यात्वनानोर्पादस्वु॒खात्मनि दुप्यन्तामेदनु्या प्रतिवध्यतेः इत्याहः प्रे तु॒व्यञ्चनव्यापारसानिर्वेचनीयख्यतेश्यानभ्युपगनेऽपि प्रागुक्तदोषमहिश्ना खासनिं दुप्यन्तादितादात्म्यावगादी वक्घन्तलादि- विषयकृरस्यादिमदमेदवोधो मानसर काव्याथमावनाजन्मा विलक्षणविपय- ताशाटी रस खाप्रादिसु तादृशवोधो काव्यार्थचिन्तनजन्मेति रस तेन तत्र तादयाहादापत्ति एवमपि खसिन्नवियमानख सत्यदेर्नुभवः कथ नाम सात्‌ मैवम्‌ 1 नद्ययं रोकिकसाक्षाक्तरो रघ्यदि , येनावश्य विषयसद्वावोऽपेक्षणीयः खात्‌ अपि तुञ्म 1 आखादनस्य रसविषयकलव्यवहारस्तु रत्यादिविषयकल्वारम्बन ' ई- स्यपि वदन्ति एतश्च खारपनि दुष्यन्तत्वधर्भिताचच्छेदखङ़ुन्तसादि- विषयफरतिवैशिघ्ावगाही, लात्मलविरिषटे शङुन्तलादिविपयस्ति- विचिष्टुप्यन्ततादात्म्यावगादी, खात्मत्वविरिष्टे दुप्यन्तत्वशकृन्तरा- विषयङ्रत्योवैशिष्ावगाही, वा नरिविधोऽपि बोधो रसपदा्थतयाभ्यु- पेय तत्र ^तेर्विदोषणीमूताया शब्दादप्रतीतत्वाव्यजनायाश्च तसल्या- यिकाया अनभ्युपगमाचेष्टदिरिङ्रमादौ विरोपणजानार्थमनुमानमभ्यु- पेयम्‌ सु्यतया दुप्यन्तादिगत एव रसो रत्यादि कमनीयव्रिभावा्- भिनयप्रददौनकोविदे दुप्यन्ताचनुकतैरि नटे समारौप्य साक्षाकियते" इत्येके मतेऽसिन्साक्षासारो दुप्यन्तोऽय दवुन्तलादिविषयकरतिमानि- स्यादि म्राबद्धम्बेरो जोकि आरोप्या्ने खलोकिक द्दुष्यन्तादिगतो रत्यादिर्टे पक्षे दुप्यन्तसेन गृहीते विमावादिमि. छत्रिमैरप्यक्त्रिगतया गृहीतिर्िते विपयेऽनुमितिसयमम्या बलवच्चादनुमीयमानो रस." इत्यपरे रति-शकुन्तलादायिति 1 परागुक्तदोययुदधरति-स्वाप्नादि स्त्विति 1 नन्वेव बो- धद्व प्त्मेन कथमाखादे रसविययर्खव्यवदारोऽत आह--आखादेति 1 एतेथ “परे तु" इतिवादिभिथ अभ्युपेय इति 1 विनिगमनाविरदादिति भाव रस इति { र्यादि्पो रघ इलन्वय दुप्यन्ताद्यजुकतरीत्ति प्रव्यकन्ये तु काव्यपाठक इति

बोध्यम्‌ मतेऽस्िधचिति 1 अलिन्मते इत्यादि साक्षा सरस्तत्र लौ किकिऽनयत्रा- सोक्रिक इलन्वय मतान्तरमाद--दुप्यन्तादीति 1 कपये केचन 1 त्रिषु विमा-

२८ काव्यमाय]

भ्विमावादयस्चयः समुदिता रसा * इति कतिपये शत्रिपु एव चमल्ारी एव ररोऽन्यथा तु त्रयोऽपि न, इति बहवः } भ्माव्यमानो विभाव एव रस इत्यन्ये “अनुमावस्ेथाः इतीतरे ध्व्यमिचार्येव तथा तथा परिणमति दति केचित्‌ तत्र “विभावानुभावन्यमिनारिसयोगा- द्रसनिप्पत्ति इति मून्न तत्तन्मतपरतया व्याख्यायते--“विमावानुमाव- व्यभिचारिभिः सयोगाद्यजनाद्रूसख चिदानन्दमिचिष्टखाय्यातमन खा- य्युवहितचिदानन्दात्मनो निष्पद खख्येण अरकारान' इत्यव 1 प्विमावानुभावव्यभिचारिणा सम्यक्साघारणालमतया योगाद्वावकरलव्यापारे- मावनाद्रपस्य खाय्युपहितसन्तेद्रेकपरकादितखासमानन्दख्प्ख निप्प- चिर्भोगा्येन साक्षात्कारेण निपयीृति इति द्वितीये "विभावानुभाव~ व्यभिचारिणा सयोगाद्वावनाधिरोपद्पादोपाद्रसलानिर्वचनीयदुप्यन्त- रत्यायात्मनो मिप्पिरुत्पचि ' इति तृतीये “विमावादीना सयोगाञ्जा- नाद्रसस्य ज्ानविदोपासनो निप्पचविरुत्पति इति चतुर्थ 1 ‹विभावादीना समन्धाद्रसस्य रत्यादेर्निप्पचिरारोप * इति पश्चमे 1 (चिभावादिभि इनि- मैरप्यशत्निमतया गृदीतै सयोगाढनुमानाद्रसस्य रत्यादेर्नि"पचतिरनुमिति- नैटादौ पक्ष इति ओेप इति पठे “विभावादीना त्रयाणा मयोगात्मसुदा- याद्रसनिप्पत्ती रसपटव्यवद्यर इति सप्तमे ‹विमावादिपु सम्यग्योगा- चमतधरव्‌" इत्य्टमे तदेव परयवसितस्िषु मतेषु सत्रविरोष विमा- वानुभावव्यभिचारिणामेकख तु रसान्तरसराधारणतया नियतरसव्य्तकता-

चादिषु 1 तथा माव्यमानोऽनुमादस्वया रम इतीतरे इथं तया भाव्यमानो व्यभि- चारिभाव एव तथा रसरूपठय्‌] परिणनक्ीलयं उक्ता्याना ममूलतमाद--तव्रेति 1 उकपक्षरिद्येमिखयं 1 खयोयादिलम्य व्वारया व्यघ्चनादिवि विनियमनादिर्दय- दाद-स्ाय्युपेति 1 निप्पपनिरिलस वार्वा खस्येेलादि आयेऽभिनवगुप्तमते 1 खथोमादिलस्य विच्यावमाद-सम्यगिति 1 द्वितीये मदटनायङमवे 1 चृवीये नन्य- मले 1 चतुर्थे पदे छितिमले » एने श्येके इतिमे जनुनेविरखन्तोऽयं 1 अगे मेपषणम्‌ 1 पट शवपे इनिमते यमे इति कतिपये इनिमदे 1 जषमे इनि यदव दनिमत उपषद्रतरि- तदेवमिति निषु नेषु मन्यमान इादिष्वभरमेु 1 ननु वनय श्रयाया िनिन्युपादान वेन मदने सूतगितिषोऽत द---विभावेति) निर्था्यपष्ठयम्‌, रसान्तरेति सटुषम्‌-च्या्ाद्यो विभावा मयानदयेव

रसगहडवरः1

नुपपते सूत्रे मिकिठिनाङपादानम्‌ 1 एव प्रामाणिके मिठितानां व्यञ्चर्त्वे यत्र कचिदेकसादेवामाधारणाद्रसोहोष्तत्रेतर्यमाक्षप्यम्‌ अतो नानै रान्तिफम्‌ इत्य नानाजातीयामि. गरषीमिर्नानारूमतया- चमितोऽपि मनीपिमि- परमाह्ादाविनामावितया प्रतीयमान प्रपञ्चेऽसि- रसो रमणीयतामावहनीति निर्विवादम्‌ 1 सच

शृहवारः करुणः शान्तो रद्र वीरोऽद्धतस्तथा

हासो भयानकशचैव वीमत्सश्वेति ते नव इल्युकतन॑वधा सुनिवचनं चात्र मानम्‌

फैचित्त--

श्शान्तसख दामसाघ्यत्वा्नटे तटसमवात्‌

अष्टावेव रसा नाय्य शान्तस्त्र युज्यते इव्याहु- तचवापरे क्षमन्ते तथादि-- नटे शमाभावादिति देतुर- सगत 1 नटे रसामिव्यक्तेरखीकारात्‌ सामाजिङाना रामवच्चेन तत्न रेद्धोधे वाधकामावात्‌ नरस्य शमामावाचद्भिनयप्रकायकला- नुपप्तिरिदि वाच्यम्‌ तस्य॒ ययक्रोधादेरप्यमावेन तदमिनयमकाराक- ताया अप्यत्तगल्यापचे- यदि नट क्रोधादेरभावेन बवास्तवत्तक्ता- याणां वधवन्धादीनामुखत््यसमवेऽपि छृत्रिमतक्तार्याणा रिक्षाभ्यासादित उत्पचौ नादि बाधकमिति निरीक्ष्यते, तदा भङृतेऽपि इव्यम्‌ जय

रौदाटतवीखणाम्‌ अश्ुपातादयोऽदुभावा यनर्ट्येवः कख्णमयानःक्यो 1 चिन्ताद्यो ज्यभिचारिमि दह्।रस्येव करणवीरभयान कानाम्‌” इति एव उक्तहेतोरोद्नुप- पतौ यत्र कचिदिति 1 “परिखदितद्धष्परीम्डानमङ्गं भगर्ति कयमपि परिवारध्राथनाभि च्याघु 1 क्ल्यति दिमारोर्निष्डरल्टड्ख ल्र्मीममिन- वृखरिदन्तच्छेदपाण्ड- कपोल इद्यदानिदखथं परमथरर्तसुपखदरवि--इत्थ- शिति \ रत्परीत्य्े रेुिमिरकितमि जविनेतति रतित्प्खवनिथित- चेदयं तद्धेदमह-ख चेति अन्नाप्माध्यख्डा रिराच्े- सुनीति “रार दान्यकर्णरौदयीरमयानक्ा ! वीमन्माद्ुनशान्नाश्च काव्ये नव रा स्यूताः ॥* इतीर्य. इाममाष्यन्वाच्टमस्यापि त्वाद्‌ नाये इलग्येतीवि शेप 1 प्- तेऽपि तुल्यमिति आओन्दख् रोमावादिराहिेनानमिनेयज्लाच्छ्य न्वे

३० काव्यमादा

नाये मौवायादीना विरोधिना सच्चाससामाजिकेष्वपि विपयवेषुस्यालनः शान्तस्य कथय्रेक इति चेत्‌ , नाये गान्तरसमम्युपगच्छद्ि फट्वरा- चद्रीतवावादेम्तमिन्विरोधिताया सरल्पनात्‌ ¡ विषयचिन्तामामान्यल तत्र विरोधितघीकारे तदीयाटम्बनसयय संसारानिवत्तलय तट्दीपनन्व पुराणश्चवणसत्सङगुप्यवनतीथावरोङनादेरपि विषयत्वेन विरोधित्वापते 1 सत्त एव चरमाध्याये सगीतरल्ाकरे--

"अष्टावेव रसा नायेप्विति केचिदचूचुदन्‌

तदचारु यतत कचित्न रस॒ खदते नट. ॥' इत्यादिना नाययेऽपि शान्तो रमोऽदीति व्यवखापितम्‌ 1 यैरपि नाये दान्तो रसो नासीलयभ्युपगम्यते तैरपि वाधकामावान्महामारतादिप्रव- म्धाना चान्तरसप्रधाननाया अखिख्लेकानुमवमिद्धलाच काव्ये सोऽव खीकाथै सतत एव ध्य नाय्ये रसा स्वता इट्युपक्तम्य श्गन्तोऽपि नवमो रस ' इति मम्मटमद्य अप्युपसमह्यपु

अमीषाच प्ति थोकश्च निर्वेदक्रोधोत्माहाश्च विसय टमो भय जुगुप्ता खायिमावा क्रमादमी रतेम्य खायिभावाना घटदेषैयायवच्छित्नाागादिव ्रयमहितीययोर्म-

तयो , सत्यस्नतस्यानि्वंचनीयरजतादिव वतीये, विपयन्य ( रजततादे ) ज्ञानादिव चतुरे मेदो वोध्य तत्र जा प्रमन्ध िस्टादमीपा मावानां स्यायित्वम्‌ चितदृिन्दपणामेपामाछ्युविनाघित्रेन चित्त्र॒दु- उमम, वामनान्दपतया चिरत चु व्मिचारिप्वतिमनक्तमिति वाच्यम्‌

इति वाच्यम्‌ वैचेष्टारादिलन्येधव तदभिनयचमव्रादिलादु धत एव उक्ररीला तेन तम्य रमलदिव व्यवम्यापितनित्यनान्वय खविन्दचिदपि ! नास्येऽपि यान्तो रख इति 1 सत्त एव प्रगेषचन्दरोदयम्य नारक चोदन सम जम्बु साह--यरपीति अन एव कान्यै जायदयर्चादरव 1 उपसमदापररुप्खटार इत यन्त तया वेषा नक्ते गवर इति माव समीपा ष्ारादौना मतयोरमिनवगुप्तमटनाय स्तयो ठृवाये नन्त 1 चतुर्थे परे तिति मते ननु पाट माविङभ्यि्वामावान्ष स्पावितनन माद--तत्रोति छव्यदगपि्थं नयदोठव

रसगह्मधर" ६१

वासनारूपाणाममीपा सुहुहरमिव्यक्तेरेव खिरपदार्थतवात्‌ व्यमिचा- रिणा तु भैष, तटमिव्यकेर्विदुच्योमायत्नात्‌ यदाटु.-- भ्िस्दैरवित्दैवी मवेर्विच्छिवते आरममादरं नयल्याु यायी ख्वणाकर" चिर चित्तेऽतिष्ठन्ते संबध्यन्तेऽनुवन्धिभि. रसत्व ये प्रपयन्ते प्रसिद्धा खायिनोऽ् ते चिरमिति व्यमिचारिवारणाय अनुबन्धिभि्विमावाचै तथा-- श्सवजातीयविजातीयेरतिरस्छृतम्‌सिमान्‌ यावद्रस वर्पेमानः खायिमाव उदाहृत" ॥› इति 1 केचित रत्यायन्यतमलं खायितवमाहुः तत्न रद्यादीनामेरलिन्म- रढेऽन्यसाप्ररूढस्य व्यभिचारित्वोपगमात्‌ प्रखूटल्याप्ररूढत्वे वदस्यवि- मावजल्वे तदुक्तं रलाकरे-- (रल्यादय" खायिमावा द्ुर्मूयिष्टविभावजा, सोकैर्विमविरत्यनासत एव व्यभिचारिणः ॥" इति एवै वीररसे प्रथाने कोषो रौद्रे योराह. शकारे दासो व्यभिचारी मवति, नान्तरीयकश्च ¡ यदा तु अ्रधानपरिपोपाथै सोऽपि बहुविमावज क्रियते तदा तु रसाररर इत्यादि योध्यम्‌ तत्र खीपुसयोरन्योन्यारम्बनः प्रेमाख्यधित्द्रचिविरोपो रतिः स्यायिभावः -विमावादीनिति्चेष ।छवणेति.] स्वरपाखर इवेखथं ! चहुटपविभावजव्वे इति। वह गिपुलम्‌ िभाव्रशब्दो वा साहचया द्विमावाचुभावन्यभिचारिपर सत॒ एव रन्नाकरे

वहुवचनम्‌ एव एष श्ररूटतवेऽन्वम्य तत्त्वाशेक्ारे 1 नान्तरीयेति 1 को- चादि पिना तदसमवादिति भाव ! सोऽपि ्नोधारिरपि 1 रसारकार इति रसव~

३२ कव्यमाडा |

शुरुदेषतापुत्रायाङम्बनसतु व्यभिचारी 1 सु्ारिवियोमम्रणादिजन्मा वैकव्याख्ययिचृत्तिवियोपः योक;

सीुंसणोल नियोगे जीविलनानटदयाया वेरूव्यपोपिताया रतेरव भाषानयाच्छुङ्ारो विमलम्मास्यो रसः वैकवय तु सचारिमात्रम्‌ रत. लनानदश्ाया तु रतिपोषितख वदव्यस्येति कर्णं एव यदा त॒ सलयपि सृतत्वनाने दैवताभरसादादिना पुनरुजीबनज्नान कथचित्छात्‌ तदा- खम्बनसा्यन्तिफनिरासामावाचिरधवासत इव विप्ररम्म एव नस रुण यथा चन्द्रापीडं प्रति महास्ेतावाक्येषु केचितु रसान्तरमेयातर कृर्णविप्रलम्माल्यमिच्छन्ति

निलानिलवस्तुविचारजन्मा पिपयपिरागाख्यो निर्वेदः

गृटफर्टादिजस्तु व्यभिचारी 1

गुर्बन्धुवधादिपरमापराधञन्मा प्रज्रनाख्यः कोधः 1

जय परविनाशादिरेतु शषद्रापराधजन्मां तु परपवचनासमापणा- ददेत अयमेवामपाछ्यो व्यभिचारीति गिवे"

परपराक्रमहएनादिस्मृविजन्मा ओन्नल्यारव्य उत्मादः

अलाकरिकवस्तुददीनादिजन्मा आश्यौख्यो विखयः

चामदरादििकारददीनचनमा विकासाख्यो हासः

व्याघ्रददोनादिजन्मा परमानथेषिपयको वदव्याख्यः मेयम्‌॥

प्रमानर्थविषयकताभवि तु एव त्रासो व्यभिचारी अपरे तु भौ- सातिकम्रभवसरास.+ खापराधदवारोत्य भयमिति अयत्रासगेोर्भेदमाहु. दशर इटयथं तान्क्मेय रक्षयवि--तत्र तेपा मध्ये आदिना ृषादिपरिपर्ट शोर रछयति-पु्ादीति एत्रादालयुषिमलमाह--खीपुंसेति बियो सरता रप जाद--सतत्वत्ति चद्क्यस्येति ! प्राधा यमिति सेय एवादावादिनेलस्य धु. नदनीवनऽयन्वय + क्ययिरेनापि श्रतारेण1 प्व इति। िप्रटम्म एव „ने वष इथं + यन पुनर्यविनस्ये उचरीसैव निवि ऽविता रो रथेलदचि वेचिदित्वनन परचिता वादीति 1 वधादिरूपो परमापराघन्वच रतं 1 परभा- नरथेति { मरणादिखयादङेदपं 1 त्वत्तयिरेप श्रादखदा्य मिमावादा-

रसगद्राषरः ३३

कदर्थवस्तुविरोकनजन्मा रिविकित्साख्यधित्तवरतिविरेषो जु- गुप्सा

एवमेषा खायिमावानां रोके तत्तन्नायकगतानां यान्यारम्ब- नतयोटीपनतया चा कारणतेन प्रसिद्धानि तान्येषु काव्यनाय- योन्येज्यमानेषु विमावराब्देन व्यपदिव्यन्ते

विमावयन्तीति ब्युत्पतते

यानि कार्यतया तान्यजुभावशब्देन

सनु पश्चाद्वाव उदयत्ियेपाम्‌ अनुभावयन्तीति वा व्युखत्ते"

यानि सद चरन्ति तामि व्यभिचारिखब्देन

तत्र श्ह्वारस स्लीपुंसावारम्बने चन्दिकावसन्तवि विधोपवनपतनरह्‌ "~ सानाद्य उदीपननिमावा तन्सुखावलोफनतद्ुणश्रवणकीर्वनादयोऽन्ये साच्िकमावाश्चानुमावा. स्मृतिचिन्तादयो व्यभिचारिण.

~ कृरणस्य वन्युनाद्यादय आआकम्बनानि तत्सवन्धिगृहतुरगामरणदमै-

नादयखक्तयाश्रवणादयश्चोदीपक्रा गात्रकषेपाश्चुपातादयोऽनुमा या ग्डानि- क्षयमोहविपादचिन्तौखुक्यदीनताजडतादयो व्यभिचारिणः

दान्तस्ानि्यत्वेन तातं जगदारम्बनम्‌ वेदान्तश्रवणतपोवनतापत्त- दरशनावुदीपनम्‌ विषयारुचिश्मित्रायोदासीन्यचेादानिनासाम्रदघयाद्‌- योऽनुमावाः हर्पन्मादम्डतिमत्यादयो व्यमिचारिण.

रौद्रस्यागछ्कसुरुपादिराठम्बनम्‌ तक्छतोऽपराादिरुदीपक. वधव- न्धादिष्टङो नेत्ारप्यद्न्तपीडनपर्पमापण्चसमररणादिरनुमाव अमषै- वेगौ्यचापकाद्यः सचारिण

एवं यदयाधित्तवृतेय; विषय तस्या आरम्बनम्‌ निमितानि चोदीपङ़्ानीति बोध्यन्‌ 1 हश्चयति--पवमिति स्थायिभाववदिखयं 1 एषु म्धायिमतरेषु 1 कार्यतया स्मायि- मवाना प्रठिद्धनीलम्यारुपद ! दन्देन, व्यपदिदयन्त इदयलुपङ्च एवमय्रेऽपि रा. धवादाद--अजुभावयन्तीति ! तत्र ठेा सव्ये तन्मुखेति अन्योन्यमुदेद्धथं 1 एवमग्रेऽपि ! अन्ये साच्िकेति 1 क्षपस्याय चेशदरानिर्निथेलम्‌ आगरकदप-

३५४ चाव्यमाख [

ततर श्वाय द्विषि" सयोगो विमरलम्मश्च रतैः सयोगक्रालद- च्छिन्ने भथम 1 विवोगक्ाखवच्छिच्चते द्वितीयः सयोगश्च पत्यो सामानायिदरप्यम्‌ एवतर्पशयनेऽपीप्यौदिसडवि निप्रलम्मैव वर्णनात्‌ एव वियोमोऽपि चैयधिङ्रप्यम्‌ दोपषदोकूत्वात्‌ 1 तस्- द्वामिमौ सयोगवियोगाख्यावन्त करणदहिविदोषौ 1 यत्सयुक्तो वियुक्त- श्चाखीति धी तत्राचो यथा '्शविता नविधेऽप्यनीश्वराः १० षषे) इत्यत्र निरूपित. 1 यत्तु चित्रमीमासायाम्‌--'वागयौविव स्तौ इद्यत्र॒रसध्वनि" 1 निरतिदायप्रमशालिताव्यज्जनात्‌' इति, तद्धनिमागोनाकलननिवन्यनम्‌ 1 पार्येतीपरमेश्वरविषवङक्विरतै प्रधाने निरति्ययपेग्मो गुणीमावात्‌ 1 हि गुणीभूतन्यं रत्यादि रसध्वनिव्यपदेदादेदुत् युक्तम्‌ ¡ "भिन्नो रनाय कारादलर्येतया खित. इति सिद्धान्तात्‌ द्वितीयो यथा-- ¶्वाचो माद्गलिकी प्रयाणस्तमये जद्पत्यनसपं जने केटीमन्दिरिमास्नायनसुसे विन्यल्तवक्त्रासबुना 1 नि श्वास्म्लपिताधरोपरि पतद्ाप्या्रवक्षोरद्य चारा रोरपिलोचना श्चिव यिव धरणिमाटीक्ते ॥' सत्राप्यारम्बनय नायक, नि“्ासाध्रुपातादेरनुगादय, 7 चि- न्तावेगद्श्च व्यभिचारिण सयोगादरतिरमिव्यज्वमामा त्रिर्गनायाव- च्टि्नवाद्िमरम्भरसनयपदेशरेतु 1 यथा वा- “आविभूा यदवधि मधुन्यन्दिनी नन्दश्नो कान्ति काचिन्निदिरनयनाङ्पणे ऋर्मणना

रायन 1 उदन्ादेन बौरादिष्ठपि दाप्यनि्वाद--एवमित्ति 1 एक्तस्पेति 1 एचद्या मेद्ायानप सय एवनिलन्यादंनाद--दोपेति। इष्याथन वययिर्रन्य- ॐपि घभोपन्भव वपनं 1 यद्ननोव्‌ ठा श्यिदेवि पाट ययेति पटे त्तयेति

शेप 1 मादनि्न्टयट स्प 1 ना्ा्नद्ररप्यश्र 1 माद्तेति 1 यदाक्षमिवर दृं नि ग्रा्ग्परिदो

रसगङ्गाधरः २५

श्वासो दीर्यसतदवधि सुखे पाण्डिमा गण्डयुगमे शून्या वृत्ति कुलस्गदहशा चेतसि प्रादुरासीत्‌!" यथा वा-- भनयनाश्चलवमशचै या कदाचितपुरा सेहे आलिग्भितापि जोषं तखो सा गन्तुेन दयितेन 1 इहापि सहजचाश्वव्यनिषृरिर्ज॑डता चानुमावव्यभिचारिणो इम पशच- विध प्राच प्वासादिमिह्पाधिमिरामनन्ति ते प्रवासाभिराषविरटे- व्यीशापाना विशेषानुपरम्मात्नासामि मरपच्चिता करुणो यथा-- भ्ञपहाय सकर्वान्यवचिन्तामुद्रास्य गुस्कुलप्रणयम्‌ 1 हया तनय बनिनेयशालिन्फथमिव पररोफपथिकोऽम्‌ ॥१ सत्र भरमात्ततनय आरम्बनम्‌ ततालच्छिततवान्धवदरदोनायुदीपनम्‌। रोदनमनुमाव टैन्याद्य सनारिण. शान्तो यथा-- भमटयानिलकालकूटयो रमणीङन्तरमोगिभोगयो श्वपचासमुगोर्निरन्तरा मम जाता परमात्मनि धिति ॥' जत्र प्रप्च सर्वोऽप्यालम्बनम्‌ सर्वत्र साम्यमनुभाव 1 मल्यादय चारिण यपि प्रथमाय उत्तमाधमयोरुपकमाद्वितीया्धिऽधमोत्तमवचन

ग्लापितोऽयरेषटो यख प्राणेश तद्र शिक रिवेति सेद्‌।निशये यदवधि यदिदा- रभ्य मधुम्यन्दिनी मधुखाव्रिणी 1 तदाक्पणविपयक यत्करार्मेण मच्रतच्रादि तज्ता नयनेति लेचनपरमलयकमिदर्थ जोध ॒तृष्णीम्‌ गन्तुक्रेन गन्दुरामेन इम पिग्रल्म्भ ते ध्वासाचुपाधय पष्न्दपाठे चवम्‌ छत्रे श्रयमाननप्रे उपाधय इत्येवाथं ध्रवासखाभिटापेति भवार भमिद्ध अनादिनङ्गाभावेऽपि गुणश्रवणा- दिचन्याभिरपे इच्छत्पे सति तदग्राप्तौ य॒सोऽभिलाधटेतुक उच्यते गुषननादिल- ज्यादित खगमप्रतिव थो विरह ष्या अपूयादिश्व्देन मानहेतुक उच्यते भ्रिये सपल्नीरते कोप दृष्यौ तच्छतो गुणेषु दोपारोपोऽसूया 1 शपायया डुन्तलदेदवा- सम इति प्रायामाञ्चय 1 प्रमीतो खन तत्काङेति ¦ सृतिररेचयं मोगिमोग सपुफणा भ्वपचेति चण्डा्वानिनेरिखये निरन्त तारस्यशल्या + प्रपञ्च

३६ क्राव्यमाय }

ऋममङ्गमावहति, तथापि वक्ुर्म्ारमक्तयोमाधमलानवेकसयं॑सेपच- मिति चोतमाय कममणो युग एव इद पुननेदादार्वम्‌- प्सुरनोतचखिन्या पुटिनमयितिष्टत्यनयो- विधायान्तसुद्रामय सपदि विद्राव्य विषयान्‌ { विधृतान्त्वन्तो मधुरमधुराया चिति कदा निमम्म. सया कयाचन नवनमन्याम्बुदर्चि ॥' अत्रापि यद्यपि विषयगपनाटम्बन घुरलोतचिनीतयाुदीपितो नवननि- मीटनादिभिरनुमावित्त स्वायी निवेद भ्रतीयते, तथापि मगचदायुदेवार- म्बनाया चनिरतौ गुणीमूत इति गरान्तगसध्वनिव्यपदेगचेवु. 1 उद पद्य मनि्भिताया मगवद्धक्तिपरयानाया कर्णान्टयोरुपनिबद्धमिति तस धानमावप्राधान्यमेवाहति 1 गान्तरसाननुगुपव्चायमोजदी गुम्प्र॒ इति चानुदाराधेमेवैतच्‌ पू्वपये तु "परमात्मनि खिति.” इत्यनेन उचादरप्यावग- माद्रतेरभरतिपतति रौत्रे यथा-- भ्नवोच्छटितयैौवनस्छुरदखयेगर्धज्वरे मदीयगुरकादुकं गलितत्ताष्वम दृशति 1 अयं पततु निदेये टचस्मतिच्छम्शट्रड- म्बर्दरुधिरघन्नरो मम परो भैरवः जत्र तदानी रानठेनानातो सुरकारैचमलङ़ साटन्वनम्‌ यव एव चिच्रेप्यानुपादानन्‌ 1 गुन्ट्रटो नामनदणानोचि्यात्‌ ! च्ेषाविष्ारद्रा 1 ध्वनिविग्रोपानुमितो नि गडघनुमन्न उदीप परपोद्िरनुमाव ग्वे अलादय. मचारिण एपा घनुमेङगष्वनिमयनमेमरमिवस्योद्धि 1

इनि } अनिलेन हात इव्यपे 1 प्त्ममह्नित्ति नया चाद्मन्वदोपादु्ट कन्यनिवि भाव गुण पचति रेया चाट्छनिमि मावर पुदधिनमिति 1 “जयिवाट्‌ > इति कन 1 खेष्द तदद्यरम्‌ ।॥ यन्द रच्नाष्टिय १२ टन्ताऽमि। नन्व्रददुदाट्ठ. परर न्गदते नाट--पूवेति ] ठदयनं ्धेषयन्ये 1 युर दिद 1 सत पवन

रसगङ्गायरः। ३७

कृषिरप्यत्र महोद्धता रोद्रय परमोनसिता परिपुष्णाति सन्यत्र गुरुसखरणे सत्यहमावनिगमलखावश्यकतया प्रृते चाजहत्छाथैक्षणमूल- ध्वननेन मदीमित्यनेन गर्वो्वदैव प्राशनात्छटं भम्यमानेन बिदेकश्च- न्यत्रेन कोधलाधिक्य गम्यते इदं नोदाहार्यम्‌- शवनु्विदरनध्वनिश्रवणतस्षणाविर्भव- नमहागुरुवधस्णरतिः श्स्नवेगधूताधरः विलोचनविनि सरदहकलविस्छुरिङ्निजो रधुप्रबरमाक्षिपज्ञयति जामदग्यो सुनि, ॥' अ्नाप्यपराघास्पदेन रघुनन्दनेनारम्यितो धलुर्विद्रनध्वनिश्रवणेनोदी- पितो निश्वासनेत्रज्वरनादिभिरनुमानिती महागुरूवधस्मृतिगर्वेमरत्वादि- भिश्च सचारितः क्रोधो यपि व्यज्यते, तथाप्यसो तस्ममाववर्णेनयीनम्‌- ताया कविरतौ गुणीभूत इति रैद्ररसध्वनिव्यपदेश्हेतः फाव्यभका- शगतरौद्ररसोदादरणे घु कृतमनुमत चट वा येरिद गुरुपातकम्‌" इति पय रौद्ररसव्यज्ञनक्षमा नास्ति दृचि. अतलत्कवेरशक्तिरे बीस्थतुषौ दानदयावुद्र्ै्दुपाघेरुतसाहस चदुर्विषत्वात्‌ तत्रायो यथा-- भरियदिदमयिक मे यदिजाया्थयित्र कवचमरमणीयं कुण्डले चार्पयामि सकरणमवङृतयदरादुपणिन नियै- इटरुरुषिरधार मौलिमावेदयामि एषा द्विजवेषायनदराव कवचङ्ण्डल्दानोचतस् कैल तदानविसितान्स-

धुरिलल्य श्रीयमहतशिवेद्यादि संन्यत्रं कषामा लक्ष्मणेति श्स्यतावच्छेदक यैकविशतिवारनि कषत्रियवघमतीकारकलम्‌ , पित्रा ति जायदस्नव्ादिदयं निरयन ज्या मातृबधद्ारित्र बा तत्प्रमादेति विद्ययं नियेन्नि प्रत्‌ 8

३८ काव्यमाल 1

भ्यानभ्यु्ति अत्र याचमान जारम्बनम्‌ पदुदीरिवा सखुतिस्दीः पिका 1 कवचादिवितरण तत्र ल्धुत्ववुच्यादिक चानुभावः 1 मे इ्यथा- न्तरसक्रमितवाच्चध्वन्युर्थापितो गवैः खकीयलोको्रपितृजन्यलादिस््‌ तिश्च सचारिणो वृक्तिरप्यत्र त्तदर्थानुरूपोद्रमविरामद्याठितिया सद्द्‌- येकचमत्कारिणी तथा हि--उत्सादपोपकं कवचङुण्डला्पणयोरुल- निरूपण विधात पूवे तदनद्धकियिटवन्यालिका उत्तराये त॒ नौ- लिति प्राग्वक्तृगतगर्वोत्साटपरिपोपणायोद्धता ! तत॒ पर ब्राह्मणे सविन- यत्र प्रकादायितु तन्मूटीमूत गर्यराटित ध्वननिु पुन. रिधिरैव अत- एवावेदयामीदयुक्तम्‌ ठु ददामि विततरामीति वा

इद तु नोदाटरणीयम्‌--

प्यसखोदामदिवानिश्यायिविरसदानमवाटमया- माकप्यीवनिमण्डलागतनियदन्दीनद्वृन्दाननात्‌ शप्यीनिभेरणुरोमनिकरव्यावल्गदूय सव- सपीयूपमरकरैः सुरेनघरभि. भरादृटपयोदायते ॥' उतनन्द्रसमामध्यगतसकटनिरीक्षकाटम्बन" जवनिमण्डजागतवियदन्दी- न्वद्नविनिर्मठराजदानवनोदीपि , ऊषःपरुतीयूपमक्रैरनुमावितः, ससूयादिमिः सचारिभि. परिपोपितोऽपि कामगबीगत उत्साह्य राजस्वु- तिगुणीमूत इति रसव्यपदेदारेतु"

याचमान इनदर भरमणीयपदायमाद--तत्र छघुत्वेति 1 मे इत्यथान्तरेति अनेको रपेषु क्षतजजरीभूतण्चेवरत्व रकषयतादच्छेदच्म्‌, सङ्टराज्यन्नेपादिदा- वृ वा, रविङुन्वीमुवत्र बा खकीयलोकोत्तरेति ! इदमेव शक्यतादच्छे. दकम्‌ तत्तदिति 1 तप्तदर्यातुस्पौ यावुद्रमविरामौ श्रारम्मसमाप्ती तच्छाटितयेदययं महितो मनिनि वा क्य नाद्ये त्द्रेष इरे तम्नूखमूतव यिनयलमू- खीमूलम्‌ सरे्दुरमि आमयेन 1 यन्य राज्ञ लुनिखामाय्ण्वं॑तै॑पराद्रदुपयोदायते व्पमिषायते बन्दीन्द्रा स्तुठिपाउदेन्दरा व्यादल्मन्मघु(न्य)रम्‌ \ कोपोऽमपं दन यन्तम्‌ 1 ईष्योक्तमा, युन दोपारेषोऽमूयेत मेद ' यख्यादिभिरिति। इष्यौर- निद्या चाघुवेति वय्रततनेवास्वा इति भाव कामगवौ कामयेत भत एव युणी-

रपगङ्गाषरः २३९

सत एवेदमपि नोदाहरणम्‌-- प्साच्धिद्रीपकुलचखा वघुमतीमाक्रम्य सप्तान्तरा सवौ यामपि ससितेन हरिणा मन्द्‌ समालोकितः मरादुमूतपरममोदविद्द्रौमाश्चितस्तरकषण व्यानम्रीृतकंषरोऽयुरवरो मौर पुरो न्यस्तवान्‌ ॥' इह मगवद्वामनालम्बनः, तत्कदकमन्दनिरीक्षणोदीपित,) रोमाा- दिभिरनुमावित., ह्पौदिमि पोषित , उत्सादो व्यज्यमानोऽपि गुण. प्रागन्यगतम्येव भरते रानगतस्ापिं तल ॒राजस्ुदयुतकर्कत्वात्‌ एतेन स्त्यागः सष्ठसमुद्रसद्ितमहीनिव्यीजदानावपि इति श्रीवत्सरान्छनोक्तस- दाहरणं पराघ्ठम्‌ तख गुणीमूतव्यक्नयत्वेन रसष्वनिप्रसङ्गऽनुदाहरणी- यत्वात्‌ ननु “अङ्रुणमवङृलय--' इत्यत्रापि प्रतीयमानख दानवीरस कर्णस्वुयङ्गलाकथं ध्वनित्वमिति चेत्‌, सत्यम्‌ अत्र कवेः क्ैवचनानु- वादमात्तातर्यकवेन कर्णसतुतौ तासर्यविरहात्‌, कणस्य महाशयले- नात्मप्तुती तात्प्यानुपपतते; स्तुतिरवाक्या्थं एव पर तु वीररमपत्ययान- न्तरं तादयोत्सादेन लिङ्गेन खाधिकरणे सानुमीयते रानवर्णनपये राजप्तुतौ गसर्यदराक्या्थततैव तसा. द्वितीयो यथा-- (न कृपोत मवन्तमरावपि स्एमतु द्येनसयुद्धवं भयम्‌ इदमप्यद्य मया तृणीकृतं भवदायु.क्शर कलेवरम्‌

मूतल्देवृ सक्तान्तरा सप्तपराकाराम्‌ अत एव सर्वो शाम्‌ छटेन दवाम्या सर्वध- दणान्मन्दतम्‌ \ पर उक्ृ्ट जुखरो वरौ दख हपादिभिरिति भमोद सुखं तद्शावरणमश्चकशचित्तेत्तिविदेपो हये अतो वाच्यना व्यभिचारिण इ्यवपे- यम्‌ श्रागन्येति सामानाधिक्रप्यनैययिकरप्यप्रुक्तमेदेऽपयुपकर्त्व तम्य समान- मिति भाव 1 स्यागः सप्तेति 1 “उत्पत्तिजंमदमित भगवान्देव पिनाद़ गुर्ौरयं तत्र्‌ मद्भिरामयुपम व्यक्तं दि तत्कर्मभि लवा घक्तषसुदमुद्ितमदीनिव्यौजदा- मावपि खयन्रदमनपनिेभृगवत कि छि लोकोत्तरम्‌ ध" इतीदं. एतैनेदसा्य- माद--तस्येति ! नल सखरश्दूकव स्तुविराख्ामत आइ--क्णीस्येति वाददोत्पादे- नेवि विमादायमियच्छोन्माटेनेखयं ! सा सतुति अर्थिनस्तद्विपयच्छर्ित्ववत 1

१. काव्यप्र्ठाद्यैखाया सारवोधिन्या का श्रीवत्मलाज्छने

कव्यमाल]

सथौैवै विन्यासः-- कपोतकपोतक तवे स्पृशतु शयेन मनागपि स्शृहा इदमय मया समपित भवते चारुतर कलेवरम्‌ ॥' एषा शिबे कपोत श्येन प्रति चोक्तिः जत्र कपोत जालम्बनन्‌ तद्रत व्याकुरीमवनमुदीपनम्‌ तख छते खणुठेवरापणमनुमाव. गे चात्र शारीरदानप्ययादानवीरष्वनिलापत्तिरिति बाल्यम्‌ द्येनकपो- तयोर्भक्षयभक्षकमायापन्नखेन रिविदरीरसखार्थिनोऽमावा्द प्रतिपच. द्येन- दारीरनिवेदनस केपोठशरीरत्राणोपाधिकतया विनिमयपदवाच्यत्वात्‌ तृतीयो यथा- भ्णे दीनान्देवान्दश्चवदन विद्राव्य बहति प्रसावप्रागदम्य स्वयि तु मम केऽ परिकरः \ ठसयेचञ्वाटकवटितजगजाटविभवो मवो मे कोदण्डच्युतविद्रिखवेग कल्यतु ॥" एषा ददावदनं प्रति मगवतो रामसोक्तिः 1 इट भव॒ आलम्बनम्‌ रणदभेनमुदीपनम्‌ ददावदनावजानुमाव. गमे सचारी दृचिरत्र देवाना परस्तयि तद्रतकातरयप्र्नद्वारा वीररसानारम्बनत्वावगतयेऽनुदधतैष 1 द्दावदनप्रस्तावे तु देवदप॑दमनवीरत्वपरतिपादनायोद्धतापि ताप्य रामगतोत्साहानालम्बनत्वेन तदालम्वनस्य रसस्यप्र्ययान्न प्रकेष॑वती भगवतो मवख तु परमोमारम्बनविभावत्वात््मखावे तदारम्बनसो- जसिनो वीररस निष्पत. प्रङृोद्धवा चतुर्थो यथा- प्सपदि विख्ये. राज्यरक्षमीरुपरि पतन्त्रथा ईृपाणयारा 1 अदए्वु तरा चिर कृतान्तो मम तु मतिम मनागयैति घमीत्‌ 1

तद्भे रीरदायाप्रतपत्तरिलं नन्द िमिखपितमत माद--दुयेन इति निषपायिद्स्यठ एव दानप्र्दविरिति माव 1 पएरिष्रो माववन्यु व्यारम्मो वा कट- यतु जानालङगी्तेवु वा तद्वेति देवगतेनययं 1 देवद्ेति। ठद्दमन यदरीरत त्वयं तस रावणस्य तयखवि मबप्रखाये 1 तेदारम्बनस्य सवाध्रयकस्र

रसगङ्गाधरः ४१

एषाघर्मेणापि पिपर्ञेतव्य इति वदन्तं प्रति युथिष्ठिरखोक्ति" अत्र धर्मविषय आलम्बनम्‌ "न जातु कामान्न भयान्न लोभाद्धमै त्यजेजीवि- तदापि हेतो " इत्यादिवाक्याखेचनसुदीपनम्‌ चिरखेदाचह्धेकये- ऽनुमाच. धृति सचारिणी इत्यं चीररसख चातुर्विष्यं प्रपञ्चितं प्राचा मनुरोधाच्‌ वस्तुतस्तु वटवो वीररसस्य शृ्ारस्येव प्रकारा निरूपयितु श- क्यन्ते तया हि-श्राचीन्‌ एव “सपदि. विलयमेतु इत्यादिः पये (मम तु मतिम मनागपैतु सत्यात्‌" इति चरमपादव्यत्यासेन प्चान्तरता प्रापिते सत्यवीरसापि समात्‌ स्यापि घर्मन्तमैततया पर्मवीररस एव तद्रीरसयाप्यन्तमौव इति वाच्यम्‌ दानदययोरपि तदन्त्रीततया तद्वीसयोरपि घर्मवीराखथग्गणनानोचित्यात्‌ एवं पाण्डिद्यवीरोऽपि प्रतीयते यथा-- म्पि वक्ति गिरा एति खयं यदि तासामधिदेवतापि बा अयमस्ति पुरो हयाननसरणी्ितवाब्ययास्तुधि. सत्र॒इृहसत्या्यालम्बन सभादिदईनोदीपितो निखिलविद्र्तिर- स्कारामुमावितो गर्वेण सचारिणा पोपिव उत्साह्य वक्तु. प्रतीयते ननु चात्र युद्धवीरत्वम्‌ युद्धत्रख वादसाधारणख वाच्यलाव्‌ इति चेत्‌, कषमाीरे किं ब्रूया. यथा-- जपि बहर्द्हनजारं मूध रिपुम निरन्तर धमतु पातयतु वासिथारामहमणुमात्रं रंचिदामपि ॥' क्षमावत उक्तिरियम्‌ } वरूवीरे वा किं समादघ्या. 1

तदन्तरिति धर्मन्तयैनतवेखयं ! तद्धरेति ! दानदयावीर्योरपीलधं ताा- सधीति भिरामधिशद्री देवता रखतीखथं यानन दयम्रीद ता धराम्‌ हे

९२ काव्यमाख !

यथा-

“परिदरतु धरा फणिप्रवौर उखमयता कमठोऽपि त्ता वरिहाय

अमिट पुरदरत पक्षको निखिरमिद्‌ जगद्हूम व्यमि ॥'

पष्टत भेषा गरुत्मत उक्तिः ननु "मपि वक्ति-" भपरिसतु धराम्‌-, इति पयद्रये गर्यं॑एव नोत्साटः 1 मध्यखपये तु धृतिर ध्वन्यते इति भावध्वनय एवैते रस्वनय इति चेत्‌ , तर्द युदवीर- दिप्वपि गर्वादिष्वनित्तामेव फं बरूया- रसष्वनिसामान्यमेद बा किं तद्यमिचारध्वननेन गतार्थये खायिप्रतीनिदुरषदवा चेतुस्यं प्रकते ऽपि अनन्तरोक्तपये तु नोत्साह प्रतीयते ! दयाबीरादिषु प्रतीयत इति ठु राज्नामा(राजा)न्नामात्रम्‌

भद्ुतो यथा-- ,

भ्वराचरञगज्याटसदन वदनं तव 1 गलद्रगनगाम्मीरयं वीक्ष्यालि हनचेतना ॥'

कदाचिद्भगवतो बाुदेवस्न वढनमाद्योकितवत्या यमोदाया इयञुकति भत्र वदनमारम्बनम्‌ 1 अन्तगतचराचरजगताटदर्मनेसुदीपनम्‌ हतये तनतम्‌ , तेन गम्य रोमाचनेत्रस्परारणादि चायुमाव. च्ासाद्यो व्यमि- चारिणः। नैवात्र वि्यमानापि पुत्रगता भ्रीति` भरतीयते व्यञकामावा। भतीताया वा तसा विसय गुणत्व युज्यते एव कथिन्मटापुर- पोऽयमिति मक्तिरपि तखा. पुरी ममायं वाट इति निश्चयेन मरतिवन्धा- दुत्यननुमेव नेष्टे अत्रस्खामपि विसयख गुणीमावो शच्च.

पटल, खपरकदेदे “निखिलनिद्‌ जगदण्टक वदामि" इवि पाट 1 वौररपष्वन्यु- च्ठेयमुक्त्वा वुत्ययुक््या खानान्येच्छेदमाद--रसेति 1 म्धायीलयख तेत्रेखादि + दया- वीरद्पु ्राचोनोदाह्वेषु 1 यलनघम्‌ तेन गम्यमिति 1 वदोषद््दामादरादिति भाव सत्रे वष्दनित निरच्छे-नैवेति ! भरतीतायां देति 1 प्रद्रप्यदिषरयी- खोबनयेवि माव विस्मयस्य गुणत्वमिति ! मलयस्यत्थ्यस्वेन तस्या एव ग- णत्वमतुन्करन्वाव्‌ हृतचेवनेखयनेन त्व प्राघान्वप्रस्टनादेपि माद सन्वयापि घमा- वितत निगाच््ै- वमिति ठ्या शम्य मध्यमभिन्यायेनान्वय अत उपपत्त्या

वादव वद्धामपि मतावपि क्यद्ारच्यल्दा सम्य विस्यम्प १तन टन

रसगङ्गाधरः 1

यच्च सहदयरिरोमणिभिः पाचीनेरुदाहतम्‌-- पवित्र महानेष तवावतार ऋन्तिरेषाभिगनैव मङ्गि" } सोर धेर्महो ममाय कष्याृतिनतन एष सर्म. ॥" इति, पतरेदं॑वक्तव्यम्‌-परतीयता नामात्र विसयः, प्र त्वसौ कर्थकार [अद्धुतरस)प्वनिव्यपदेशेतुः 1 भतिपायमहापुरुपयिरोषविप्यायाः प्र. घरानीमूताया" सोतृगतमक्ते. परकरपकत्वेनास्य गुणी भृततात्‌ यथा महा- भारते गीता निश्वरूप दवत" पार्थ "पश्यामि देवापतव देव दे सरवौलतथा मूतविरोषसदान्‌ इत्यादौ वाक्यसवर्मे इत्थ बास रसाश्का- रलचितम्‌ भक्तरनवात्र प्रतीयत इति चेद्सुकुरितलोचन बिदाकु- ्न्ठु सदया. हास्यो यथा-- श्रीतातपाैर्विहिते निबन्धे निरूपिता नूतनधुक्तिरेषा अगे गवा पूरयमहो पवित्रं वा कथ रासमधर्मपत्या ॥॥ ताक्िकषुतरोऽतरारम्बनम्‌ तदीया नि शङ्धोक्तिरुदीपिका रदनपर- काशिादिरुदवेयादयशचानुमावव्यमिचारिणः अत्राहु -- भ्मात्मख' प्रपखशेत्यस मेद्य मतम्‌ आत्मखो दषटुश््न्नो बिमवेक्षणमत्रतं हसन्तमप्रं दृष्ट्रा विमावश्ोपजायते योऽसौ हाखरससच्छै परखः परिकीर्तित उ्माना मध्यमाना नीचानामप्यसो मवेत्‌ भ्यदस. कथित्स्ख षड़मेदाः सन्ति चापरे

माह--यथेति पाथेा्ुनख इ्यादिरूपवाक्यसदर्े ! तस्य तत्र तग्येद् सख्य प्राचोक्तपदयस्य एवममेऽपि ईषन्मुकुलितलोचनमिति करियाविरोपणमू विषिते छते मौ्गर्दभी तुव्येपि माव रदनेति दन्तेलथे यथासख्यमन्वय अत्र हास्यगये आहु शा. \ तदेवाद--मात्मेलादिमतमितीखन्ेन हासस्य श्वस्य उक्भ्रकारेण व्रिधादस्य तस्योक्तदिषस्य पण्मा क्रमेण लक्षणान्याह-ङंप-

कव्यमारा)

लितं हसितं भो्छचमे पुत्पे बुपे 1 वेद्धिदसिठ चप्ह्ितत मध्यन ररे नीचैऽपहतितं चादि्टमिवं परिकतितम्‌ 1 कयछकपोलाभ्या ङटाधेरप्यतुस्वयै- अदर्यद्नो दासो मधुरः सितसुच्यते व्वनेत्रकपोरेश्वेदुख्टैस्परक्षित िंविदक्षितदन्वश्च उदा हस्सितमिप्यते सेव्यं मधुरं काटगतं बदनरागवत्‌ आकुधिताक्षि मन्दर बिदुरिहसितं बुषाः 1 निङ्श्चितास्यीर्श्च विदयदष्टिवियोक्न उरुनास्िको हासो नाजञोपहमिव.मठच्‌ यअसानन" साशरुदृ्टिरनम्पर्हन्धमृषेजः ाङगदेवेन गदितो हासोऽपहिसाहय ! स्थूरकक्डष्वानो बाप्यपूरष्तेक्षण करोपगृटपाशर्च दासोऽतिसिते मतम्‌ इति मयानक्ो यथा-- श्वयेनमम्बरत्यदुपमतं शव्यदानगविखो विखेन्रयन्‌ 1 म्पमानतनुराद्टेक्षणः स्वन्दितु नहि शाक रावक" जत्र दधे यटम्बनम्‌ स्वरेगाप्ठनसुदीपनस्‌ चाननोपादयो- ऽदेमाका. दैन्वादवः सचारिण वीमत्सो यथा-- शनसैदिटारिाच्रामां छवाना पूय्नोपितम्‌ साननेप्वनुकिम्पन्ति दष्टा वेगाख्योपिति- दिति! मसुल्वभैरच्दे 4 दना न्वा ।टमठय्'इदपराट 1 शटरायगरवम्‌/ हति पाठ वदुनेति 1 दीदिविम्‌ 1 चिद्वि 1 व्ययिच्रणतदब्डवोदि भाद््पी कन्य नान स्नव यन्निन्‌ 1 स्थल शमड्टर््वान सब्दो यत्न 1 दरान्यायुपदटे मयति प्य चय सम्दाननमेव दिद यन्य 1 दार्क पिग्दिप 1 सधगेति चगखहि.

ठमपठनन्वं पदेति समद्र 1 जाननेखन्य खेदयति तत्र वधो न्व

रस्गद्वाधरः 1 शण

इवा इटालम्वनम्‌ आच्विदारणाचुदीपनम्‌ आक्षिप्ता रोमाश्चमै- मनिमीलनादयौऽनुमावा. ! अघेगादय सचारिण ननु रतिक्रोपोत्माह- भयशोरविसयनिर्वेदेषु प्रागुदाह्तेषु यथाठम्बनाश्रययो संप्रयय.; तथा दासे जुगुप्सायां तेतरारम्बनयैव प्रतीते पयश्रोतुश्च रसा- खादाधिकरणत्वैन लीकिरुदासनुयुप्साश्रयत्वानुपपररिति चेत्‌ 1 स्म्‌ तदाश्रय दषटपुरपविशेषस तत्रक्षिप्यतराच्‌ तदनक्षिये त॒ भरोदुः सीयक्रान्तावर्णनपयादिव रसोद्धोपरे वाधकामावाद्‌

एवं सकेपेण निरूपिता रसा एषा प्राधान्ये ध्वनिव्यपदेदयहे- वलम्‌ गुणीमावे तु रसालरास्वम्‌ कैचिततु श्राधान्य एषा रसत्वमन्य- थाककारत्मेव रसालररव्यपदेदयस्सलकारध्वनिव्यपदेदावत्‌ तराह्य- णश्रमणन्यायात्‌ एवमसलश्षयक्रमतायामेव अन्यथा तु वस्व॒मात्रम्‌" इत्याहु एते चासरस्यक्रमवयङ्गया सहदथेन रसव्यक्तौ क्षगिति आयमानाया विमावानुभावव्यमिचारिविमन्ैकमस् सतोऽपि सूची्चतप- श्रपव्ररातवेधक्रमस्येवारश्षणात्‌ ! लक्रमव्यज्या. व्यक्तसदधेतूना रेतदेवमद्धावासंगल्यापत्ते ! सथ कथमेत एव॒ रसा" ¡ भगवदारम्बनख रोमाचाशरपातादिभिरनुमावितछ्य ट्दिमि" परिपोपितछ सामवता- दिपुराणश्रवणसमये भगवद्धकतरनुमूयमानस्य भक्तिरसस्य दुरपहवलात्‌ 1 भगवेद्नुरागर्ा भक्तिशात् सखायिमाव ।न चासो -शान्तरसेऽतमा- वमदंति सनुरागय वेराग्बनिरुढतत्‌ उच्यते--भक्तर्देवादिविषयर- तिलेन मावान्तगेततया रसत्वानुपपतते 1

पयोनैवाभ्रयोऽन आह--पचति रखल्वले" दिक इति भाव तदेति दासाभय- सेखथं तत्र हसजगुप्मयो वुगप्ययं पद्यादिवेति 1 तत इति रेष + एव वे- दम्य देतुचादावन्वय + एवेन रमव्यवच्छेर्‌ प्राचोक्तिविरोध परिटरति--रसाल- कारेति भूलपूपमत्येदि भाव्र अञरान्तरेणाद--एचमिति असेलक्ष्यताया- मेवेति स्पवनेवाक्नवि रेष. 1 अन्या तु पट्त्यक्तमताया तु 1 केबिदियसचिवीनं चू्तरोदैवोपपत्ते' भूतपूपेगलायाघ्रयययरञुतलिति एते रघ्रा. सट्दयेनेखम्थाल- क्षदिदत्राम्बय रसव्यच्छौ प्साभिव्यक्तौ \ अक्मेति वटुनीहि परिमावादिपि्ेषणा- पतेरिति हेठटेतुमद्दस कमनियतन्वादिनि भाव भगेनि वदुर अलुभूवेति तमा चातुभवापटाप कटुमद्यस्य इति भाव 1 नन्वेवमपि स्थामिमायामावरा नाधिक्यमत ॥।

४६ काव्यमाया

(तिरदेदादिविपया व्यभिचारी तथाक्तित.

मावः प्रोक्तलदामासा चनेचिययप्रवर्तिताः 1" दति हि प्राचा सिद्धान्तात्‌ तर्टिं कामिनीविषयाया अपि रतेमौवतरमस्तु, रतित्वाबिगेपाद्‌ , जसु या भगवट्क्तेेव खायिम्‌ कामिन्यादिरतीना मावतम्‌ , विनिगमक्रामावात्‌, इति वाच्यम्‌ भरतादिमुनिवचनानामिवात्र रसमाबेलादिव्यवखापकत्वेन खातेच्ययोगात्‌। अन्यथा पूत्रादिविपयाया जपि रतेः खायिमावत्व कतो स्यात्‌ खाद्रा कुत. चुद्धमावत्र जुगुप्सायोकादीनाम्‌ , इत्यलिटयर्यनव्यकुटी स्यात्‌ ! रसाना नवल्रगणना मुनिवचननियन्निता भज्येत, इति यथा- खमेव ज्याय"

एतेषा परस्पर कैरपि सदटाविरोवः कैरपि विरोधः तत्र षीरश्ना- रयो", शृद्वारटाखयो", वीराष्ृतयो , वीररौदरयो , शरङ्गारट्तयोश्ा- चिरोष श्ृ्रारवीभत्सयो , श्रद्रारकरणयो , वौरमयानङयो , चान्तरी- दरयो", जान्तश््गासयोश्च विरोघ. तत्र कविना प्रकृतरस परिपोष्टका- मेन सदमिव्य्के कान्ये तद्विरद्धरसान्नाना निबन्धनं कायैम्‌ तथा टि सति तदमिव्यकतौ विर. भरन बाधेत सुन्दोषलुन्दन्यायेन चोम- योस्पहति स्यात्‌ यदि तु विरुद्धयोरपि रसयोरेर समाये इष्यते तदा विसेष परिद््य विधेयः 1 तथा टि--विरोधन्तायद्निवियं सि- तिविरोधो नानविरोधश्च जायलदग्रिररणाद्रचिता्प द्ितीयस- उ््नानप्रतिवदधन्नानग्लरक्षण ! तत्राधिगररणान्तरे विरोधिन. स्थापने

भाद--मगेति अञचितोऽमिनय्ो व्यमिचारिमाव तथादाब्दधाथ प्राचा परा हताम्‌ सनिप्रय दत्वा वृपरोदमादट--जस्तु वेनि ! जय न्रे \ जयया तद्रव- नानामन्ववस्यापर्े 1 दुदधेति 1 स्यायिमावलानारिपितन्यमिचारिमावल्नि तं 1 दन शास्म भक्तिरमघ्याविरिचिनवाष्ठी्रे दोपान्तरमाद--रसानामिति निय निता नियमिता एवेा रचानाम्‌ पिसोध इनि चन्ये दूसीना यया शा. न्ता, वीरवीमन्माविखादवि वोचम्‌ 1 तदभीति दिस्दस्छादामीदपे ठन

वापदत्वे नियामद्रमावादाद--सुन्दोपेति एवन परय ठन तयोमेष्वे पिरे

रसगज्ञाधरः |

प्रथमो निवर्ते यथा नायकृगतव्वेन वीररसे वर्णनीये प्रतिनायके भया- नरुख रसपदेनाज अकरणे तदुपाधिः खायिमविो गृह्यते 1 रसय सामाजिफबत्तितविन नायकायत्ररित्वात्‌ अद्वितीयानन्दमयत्वेन तिरोधा- समवाच उदाहुरणम्‌-- वुण्डटीरृतरोदण्डदोरदण्डस पुरसव } सगारातेरिव मृगा. परे नेवावतयििरे॥ रसान्तरखामिरोधिन सपिक्दुरिवान्तराठेऽवयापने द्वितीयोऽपि निवर्ते यथा मतिर्मितायामाख्यायिकाया कण्पाश्रमगतम्ब शेतकेतो- हषे. शान्तिरसम्धाने वर्भने प्रुते "किमिदमनाफलितपूषै पम्‌ , को- ऽयमनिवौच्यो वचनरशनाया मधुरिमा" इदद्ुतखान्तरवखापनेन वरव णनी प्रल्नुरागवर्णेने 1 यथा वा-- शुराङ्नाभिराश्चि्ट वयोभ्नि वीरा विमानगा विलोकन्ते निजान्देहान्केल्नारीभिरावृतान्‌ ॥» सन्न सुराङ्गनागतदारीराटम्बनयो श्हनारवीम्सयोरन्त खगैामा- शरितो बीररसो निवेशितः जन्तरनवेश्शय तदुमयचवणाकालान्तवति- कारुगतचर्वणाकत्वम्‌ 1 तच भ्रकृतपचे थमा एव श्वारचर्वोर वीरस वर्वणाढनन्तर द्वितीयां वीमत्ससेति स्फुटमेव “भृरेणुदि- गमान्‌, इत्यादि काव्यप्रकाञ्चगतपयकदम्बेषु तु प्रथमध्तवीमरससामप्रीव- दाद्धीमत्सचर्यणोर तत्सामम्या्षिप्मि ङ्कमाणत्यागादिरूपपामग्रीरख

धिन रस्यति शेष प्रथम त्थिनिपिरोव भयानकस्य स्थापने इति रोप रद्य सुस्यरसम्य ! अत एवाद-अद्धितीयेति 1 उदेति उकरौखा जयविसेधामा- बेोदादरणनिलयै कुण्डर्टीति 1 वहुदद्रयम्‌ गारा सिय परे दाव्रभे अन्तराले दिरुद्धगमयो्मध्ये + वएवणिनी तदात्यनायिच्म्‌ व्योमि मिमाना इलन्वय फे्नारीमिर्जम्बुक्ीमि अज स्वुराङ्गेति ययासस्यमन्वय खगम पूवी प्रतिपादित तदुभयेति 1 पिह्दरश्द्रयेद्यथे चरणात्‌ कमेण भादद्रयेनेति भाव 1 ब्रीमन्मम्य चर्वेणादिवय्यानुषद्न तच्रेलम्य स्फुटमेतैलत्रान्वय चर्ये 1

कान्यमाख्‌ |

यीरख चे शकनारचर्वेणेति विवेक 1 इत्थं चोदासीनचर्यणेन प्रतिवन्ध- कृल्ञाननिवृ्तौ निप्मयहः प्रतिवध्यचर्ेणोदय इति फलितोऽथ" सङ्गा- ्विमोरद्विन्यन्यसित््गयोबां विरोधः अद्गतानुपपर्तपरसङ्गात्‌ 1 यथा-- श्रयुदृता सविनय सदसा सखीमि सैः सरण सनिः सरस्ावटोकरैः 1 मामद्य मद्धरचनेर्वचनैश्च वाठे हा ले्तोऽपि कथ वद्‌ सक्तरौपि इयं पुरो निपतिता प्रमीता नायिका प्रति नायकोक्ति" इट नायिक्रारम्बना, अश्रुपातादिभिरनुमानैरावेगविपादिमि सचारिभिश्च जयमाना नायफगता रतिस्तुस्यसरामग्यभिव्यक्ते प्रकृतत्रालधानीम्‌ते तदत एव शोक प्रकर्षकत्वदङ्गम्‌ यदि तु नायकगता रतिर्नात्र परती- यते, तु निर््तसामग्रया शोफ एव प्रहृत्तत्वादिद्याग्ृहते तदा नाय- कारम्बना प्रुद्रमाचनुमाविता टपौदिमि. पोपिता नायिकाश्रया रतिरेव तत्राद्नमप्तु नायिागतरतेनौयक्चोकपरकषैटेतुताया, सर्वसमततमात्‌ नायिकाया ना्ाचदट्ताया रतेरसनिधानाक्थमङ्गतेति वाच्यम्‌ ! सनिधानम्वाद्गतायामतन्रत्येन स्य॑माणायामनसया अन्नत्वोपपत्ेः जङ्गयोर्यथा-- “उक्छिपा कमरीभर विवटिता. पार्चद्ववं न्यगृताः पादाम्मोजघुगे रपा परिहत दरेण चेलाश्वलम्‌

सतीति भेप विवेने भद्‌ द्वितीयगिपयमुपखदरि--इस्थं चेति उच्रसारेण चेलं उटेवि म्ये दादि निद नम्य व्रिक्षणावस्यायिादिनि माब मरगरारान्तरेण विरोय परिदरति-अङ्गाद्विनोरिति पुनरन्यथा परिदरति--स- डिति द्यति \ एकिनिरपिपेलादि तनायोदाद्रणमाद-ग्ःयटतति। प्रमीता ताम्‌ तुर्यसामश्नीति 1 उरमामभरोनावीयेलथं तद्गते एव नाय्य ण१\ नात्ति नवात्रेखथे \ निस्केति } नायिराठम्बनेलादिनेति भाय मा प्तं अद त्रियते तन शोक! नायङद्रोेति नायवनिषयोकेलयं सतन्न- स्यनाद्ररमत्वेन सत्योल्िनधरसिनपरिनीतादि उल्िप्ता उनर्तीता विव

रसगद्ाधर' ४९

गृहन्ति तरया मवत्परतिभटदमापाठ्वामश्रवा याल्तीना गहनेपु कण्टरचित्ता के के मूभीरुद्यः ॥" अत्न ममासीरत्यवययास्या तरुकामिकतकरिपुकामिनीकव्यीदिमह- णख्याम्या अहताप्रकृतव्यवदहाराभ्या व्यक्तयो केरुणशरङ्गारयो राम- विषयकरनिमाबाह्गत्वम्‌ किं प्रकृतरसपरिपुष्टिमिच्छता विरेधिनो- ऽपि रसस्य वाध्यल्येन नियन्त कामे तथा हि सति वैरिविजय्ता वर्मे कापि दीमा सपद्यते वाध्यत्व रमस्य प्रवरठेविंरोधिनो र्म- सद्धेवियमानेप्वपि खाङ्गु निष्पत्ते. प्रतिवन्ध व्यभिचारिणो वाध्यल लु तदीयरमनिप्पत्तिप्रतिवन्धमात्रात्‌ तनभिव्यक्त्या अभिव्यक्तौ चाधस्मा्ात्‌ विसेष्य्गाभिव्यक्त्या प्रनिवन्धान्नामिव्यक्तिरिति वाच्यम्‌ } तव्य्चकेशव्दाथैननानक्षमये विरोष्यज्नामिव्यज्कन्दार्थज्ञान- स्यासनिधानात्‌ प्रतिवध्यप्रतिबन्धक्रमावकखने मानामावात्‌ मावश- चरताया उच्छेदापपतरश्च रसनिप्पत्ेः मरतिबन्धस्लनुभवतिद्ध॒ इति ता भरेव विरोष्यज्ञाना बलवताममिव्यक्ते परतिवन्धकरलवं॒न्याय्यम्‌ | अपि यत्र साधारणव्रिगेपणमदिन्ना विरुद्धमोरभिव्यक्तिस्तत्रापि विरोधो निवर्ते यथा-- "नितान्तं यौवनोन्मचा गादरच्छाः सदाहे } वुषरा समालिन्य शेरते वीर तेऽरय

छि वन्रीट्ता 1 न्यङ्ता अधस््ता हणे हेदुगरभ तरिरेपण ॒कष्टचिता इति 1 दृष्टस्य इयय 1 तरकरामीत्ति 1 एनुमयकनेक्यथं 1 रतिमायचेत्ति } कयिनि- छादि एकत कृव्यि 1 पुन" यदारान्रेण दिर्डत्याभिमतयोरनिवन्ये दोप दू खादकः चेति 1 इच्छतेति ! कविनेति दोप 1 काप्यनिनेनीया रेल पूर्त्ेव निन्पत्तरिखत्राप्यन्वय- ) तदीयेति 1 व्यमिचारमावीयेदर्धः 1 अनभीलल व्वभिचारिमादसेखादि. ! एवमत्रेऽपि विखेध्यङ्गेति 1 विरोधिनो रसखयद्गियं तद्यश्चदरेति व्यभिचार्मिन्यङे्थं असनिधानावात्‌ नयु सस्प्रन्यैव तत््वमान्तरामत माद--भावेति ! नन्वेष रखनिप्पत्तिप्रनिवन्योऽपि खादेत गाद-- रसेति पुनर्या त्त परिदरति-मपि चेति { अत्र रक सथिरम, अनुराग, इि

काव्यमास

ङत्यमिरोधसपादनेनाषि निवध्यमानो रसे रपथदेन॒शह्गाराद्ियि- दैवी नामिधातुुचित अभनालायताप्ति, 1 तदाद व्यञ्जनम्र- निप्पाय इद्युक्ततलरात्‌ यत्र॒ तिमावादिभिरमिव्यक्तख रसस खश्टे- नाभिधानं ततर फो दोष दति चेच्‌, व्वन्यख वाच्यीकरणे सामान्यतो वमनाल्योपस ॒वक्ष्यमाणलात्‌ ! आचातावच्छैटकरूपेण प्रत्मयाजन- कतया र्खे वाच्यदृदे कपियरल्पत्वेन विदरोपदोपत्वाच ! एवं स्या. यिव्यमिचारिणामपि श्दवाच्यत्र दोप एव विभावानुमावयोरसम्यक्म- त्यये बिम्बेन प्रल्यये वा रसाखयाट इति तयो्दोपत्वम्‌ समवदप्रवर्प्र- तिकृलरसाद्वाना निबन्धनं तु ्ररुतरसपोपभ्रातीपिकमिति योप प्रवन्ये प्ङरतस्य रसस्य प्रमङ्गन्तरेण पिच्छिन्नत्य पुनर्दीपने सामाजिगाना नं सामग्रयेण रसाखाद्‌ दति विच्छिन्नदीपन दोष तथा तत्तदरस्मललावनान्‌- हंऽयसरे प्रस्ताव विच्छेदानर्ह विच्छेद यथा सध्यावन्दनदेव- यजनादिधर्मवणेने परघक्ते केयापि कामिन्या मट॒कलचिक्तायुक्यानु- रागव्ेने ! [यथा वां] समुपदितेु मदादवदु्मदेषु मतिमटेपु मर्ममिन्दि- वचनान्युहधर॒नायक्रख मध्यावन्दनादिवर्णने चेदयुमयमनुवितम्‌ एवमपरगानख मतिनायद्देनानाविधाना चरितानामनेकयिषायश्च सपदो नायकसवन्धिभ्यसेम्यो नातिययो व्णेनीय तया सति वर्णयितुमिषटे नायकस्वोलपा ति्येत्‌ तद्युक्तो रस्पोपश्च खात्‌ ।न प्रतिनायङनोक्तषख त्दभिमावनायङोल्त्ीङ्गलाक्तयमवेनीयलमिति साधारण दितेपथन्य उददराकदयास्योरभियङि + एवमगिचेधानुम्ला दोपा- नाद्-दत्यामत्ति उक्र 1 शद्वे--यत्रेत्ति खामान्यदोपसुक्रला दिदे. पदोपनाद--साखादत्ि। काप्येति। वानरचेष्टिठतुत्वतेनेयं 1 एर रस्वत्‌। दो पान्तरमादइ--एवमिति। उक्तोपदिदधं ! तयोरौपन्वमिति। वद्विपयकासम्य- सयविरम्बमत्रयोदिथं दोपाननरनाट--समयटेति 1 रसर्तपिेषयम्‌ पादी. विक प्रतिद्ूट तापाद्‌ 1 पिश्दमिति यावत्‌ 1 द्रोप इति ठेव दोष द्धं

दोपान्तरमाई-- वन्धः इति 1 सामम्ये खाद्स्येन दोपान्तदरयमाद- तथेति दवि्वीयसुदादरनि--समुपेति 1 प्रा्यया वेचपपार दोपान्दरमाद--पयमरिति।

वेन्यो नानावलिदिम्य वयु स्ःबु 1 तदृमीति त्निरस्वास्यी-

रसगङ्गाधरः" ष्र्‌

वाच्यष्‌ याद्शखय प्रतिनायङोर्कषवर्भनख तटमिमावकनायरोक्ी- इ्तापादकल्वं॑तादृदखेषटतरात्‌ तद्विरोधिन एव ॒निपेध्यलात्‌ प्रतिपक्षस्य प्ररुतपेक्नया वण्यैमानोऽप्युक्तर्ष. खाश्रयहन्तेतामात्रादेव भररतगतपुक्तपैमतिशाययेत्‌, अतो दोषावह इति वाच्यम्‌ एव हि सति महाराज कमपि विषदारक्षेपमात्रेण व्यापादितवतो वराफख शवर- स्थेव प्रङृ्ख नायकुख कोऽ्षयु्कप॑ सादिति तया रसारुम्व- नाश्रययोरनुसथानमन्तरान्तरा चेदोपः तदतुसधानाधीना हि रसप्रतिप- त्तिथारा तदननुसतषाने विरता सात्‌ एव श्रङतरसरायुपरारकय वस्तुनो वर्णनमपि प्रङृतरतनिरामदेतुलादोय एव ! अनौचिलय तु रसमददेतु- त्वादयरिटरणीयम्‌ भङ्गश्च पानरादिरसादौ सिकतादिनिपातजनितेवार- न्तुदता ! तच्च जातिदेरक्रालवणीश्रमवयोवखाप्रकृतिव्यवदारादेः प्रपञ्चना- तस त्स्य तस्य यष्टोरुशाखसिद्धमुचितप्रव्यगुणक्रियादि तद्वेद जालयदेरनुच्ति यथा--गवादेसतेजोवलकरा्याणि पराक्रमादीनि, सिंहदिथ साधुमावादीनि खगे जराव्याघ्यादि, भूलोके सुधासेवनादि दिरिरे जरविद्ारादीनि, भीप्मे वहिसेवा बराह्मणस खगया, वाहुनख भरति- अह्‌ रद्य निगमाध्ययनम्‌ बक्षचारिमो यतेश्च ताम्बूरचर्वेणस्‌, दारोपसम्रह बालब्रद्धयो सरीसेवनम्‌, यूनश्च विराग दरिद्राणामा- व्याचरणम्‌, ओद्याना दरिद्राचार" प्रङृतयो दिव्या अदिव्या") दिव्यादिव्या धीसेद्रा्तधीरोद्धतधीरर्लितीत्शान्ता॒ उत्साहक्रोध-

खं नु सेत्रोन्कधैरपादक्ख नोरुवेषम्यनिा्येन इड्ते-न चेति सख्वाध- येति। उ्तपौभ्रयभरिपश्चदमेकटननकर्ृचमाघ्रदिवेयये मात्रपदेनोक्ैपम्यव्यारत्ति 1 विति तत्सवद्धवभिदयधं \ वराक््य दीन ! दोप्रान्तरमाह-- तथेति रसघछा- लम्बनाधरययोरितवथं अन्तरान्तरा मध्येमध्ये ठदुपपादयति-तद्न्विति। तयोखार- पषन्दयं \दोन्तम्पद--्प्वति \ दो्नरम्ट--उनत्वीति ! तुव- रव्यव्च्धेदाय तदाद--रसेति ! एवाद--भडश्चेति भरनतुदता ममच्ेदिता। तवानौधिख प्रपयजानम्य धपययमूरम्य वाहुञग्य क्षत्रियस्य निगमो चेद्‌ सप्रद सप्रथ प्रष्रवन्तरमाह--धीसेदराचतेति 1 धिरेदात्तादाना चतुर्ण चल्लारि ययाषत्येनाई-उर्छादे ति ! प्रकृयन्तरमाद--उन्तमेति ! तत्र ता मभ्ये \ रेन

५२ कब्यमाय 1

कामिनीरतिनिर्वेदप्रघाना उत्तममष्यमाधमाश्च ! तत्र रत्यादीना मया- तिरिकखायिमावाना स्न समत्वेऽपि रते समोगरह्पाया मवुप्येप्विगे- मदेवताु स्ुरी्तसकटानुभाववधैनमनुचितम्‌ 1 क्रोधस्य टोक्म- सीकरणपसेदिनरातरिव्यत्यथा्यनेा्चयेकारिणो दियेप्विवादिव्येषु जारम्बनगताराध्यत्वलानुमावगतमिथ्यातरख प्रतीच्या रसानुद्छाता- पतेः ¡ साधारणीकरणादाराध्यन्वज्ञानानुखत्तिरिति वाच्यम्‌ चत्र सहदयाना रसोद्धोध" भ्रमाणसिद्धसतरैव साधारणीकरणस्य कल्पनात्‌ अन्यथा खमातूविषयङखपित्रतिवर्भनेऽपि सह्दवख रसोद्दोपापते जयदेवादिमिस्तु गीतमोषिन्दादिप्रबन्धेषु सकटसहद्यत्तमतोऽय समयो मदोन्मचमतङ्गनैरिव भिन्न इति ठतनिद्नेनेदानींतनेन यथा वर्णयितुं साप्रतम्‌ ! तथा विचावयोव्णीधमतपोभिर्त्छटः वतोऽप्ृेु सव- हमानिन यचा व्यवहपैव्यम्‌ व्ववटतैनय चापेषु तवापि तत्रमवन्भगवत्नित्यादिमि. सवोधौषनियुख्देवताम्रमृठय एव राजाय. जादो रेव नाधमेः गट्रादिमि. परमेशवरे्यादिसवोधनेशक्रवतिन एव सुनिपरमृत्य, सवोध्याः ! तया चाहु-- “अनैचित्याहते नान्यद्रसभङ्गल कारणम्‌ प्रसिद्धौचि्यवन्यस्तु रसस्योपनिपत्रा ॥' इति 1

सर्वोषु प्रहतिषु! स्छटीरृतेति ष्टटोदता खप्ररादुभावा वक्लन्करमी चया- तथेति श्ियाविदरेपणनेनव्‌ 1 सदिव्येषु वननठुभिननिखम्याुष. ! साधारणीति यथा चत्त्तया प्रा््रविपादितम्‌ चन्या सर्वेत खाधारमीद्रपे 1 समय खेत तन्नदसनिन तदन्न मदन्मततेति 1 ्न्तोटेवेन भदने उन्नाद एव ऋरणम्‌,न त॒ रषिरिति सृचिवम्‌ यतत एव सराध्रत तद्नाश्रयणनिठि माव एव हसन्तानवि- सक्ता न्यवदानैदिलमाद--तयेत्ति खेन रुपेभेदेदथं संवदधिति 1 सम्यग्बहुमानो यन वचि वेने “म्ु" इति पा खषटठनेखधं व्येति तादयेन पचेन माब व्वद्रेनिवममाद--जायोमरिति ] व्राद्मणक्षतनियीरव-

विषं जनाविस् िदादुचश्यं उनपिनाद--तथा चाटुरिति परेद

उपनिपदिव यथा चा तद्र भवरिपादिस्न ठवायं रस्येति भाव 1 तन पिरोपमाद-~

रसगङ्गाषरः # 1

यावता सनौनितयेन रसस्य पुषटिलावतु वायते रसमतिूरसयैव तख निषेष्यतवात्‌ अत एव श्रह्मन्नध्ययनस्य नैष समयस्तुप्णी वहि. खीयता सर्प जस्य बृदसते जडमते नेषा सभा वज्िण वीणा सदर नारद्‌ सुतिकथांलापैरल तुम्बुरो सीतारलकमलममरहदय खसो रङ्केधर इति कस्यचिन्नारकखय पचे विप्रलम्मश्ङ्गाराङ्ीमूतवीररसाक्षेपकपर्‌- भरैशव्ैपरिपोकतया सितदौवारिकवचनस ब्ह्मायथिक्षेपपरसानौचिलयं दोष एवमेव “अके ठे सद्‌* स्मुप्पाडिमहरियकुसमन्थिमयच्छमा- खापदूमित्तिविस्सम्मिमवारविहवन्दकञणा वम्हणा" इत्यादिनिदूषक्वच- नेऽपि रेशब्दादिप्रयोगस्य तचथा दायानुगुणलात्‌ णपा दहि दिगु- पदुर्दिता अनया सुषीभिरन्यदप्यूहयम्‌ ररेषु चैतेषु निगदिते माधुरयौज प्रसादास्यांलीन्युणानाहु" तत्र धशृक्गारे सयोगाख्ये यन्माधुयै ततोऽतिन्चयितं करुणे ताभ्या विप्रलम्भे तेभ्योऽपि शान्ते उत्तरोत्तरमतिशयितायाधितद्ते्जननाव्‌ इति केचित्‌ भ्तयोगशर्नारा्रुणदान्तयोखाम्यामपि विप्रलम्भे इत्यपरे सयोग- श्रृङगारा्तरुणविप्ररुम्मशान्तेप्वतिदायितमेव पुनक्तत्रापि तारतम्यम्‌” इत्यन्ये तत्र॒मरथमचरमयोर्मवयो शरणे यिप्ररम्भे तच्छान्ते

याचतेति त्पानौचिखस्य यत एव पोयकस्य तस्यावार्यखादेव \ दोय दलत्ना- स्यान्वय ब्रह्मन्निति ! रावणद्वारि समागतान्त्रह्यादीन्यति दौवारिकलेयमुक्छि 1 बरिस्नष् स्थीयताम्‌ \ वहुमापिखादेव जडमरिखम्‌ ! स्वुदीयायुत्तरन्वयि सीताया रहके सीमन्तसरीरेव मलयो बाणसेन भम्र हृदय यस्य स॒ 1 “शिर चिन्दूरसरनि ब्वीामारहर स्यतम्‌" इनि दटायुष विग्रलम्भेति 1 सौरादिपवेलादि उदादर- णान्वरमाह--प्वमेवेति तत्तयेयत्रान्वय अङे छे इति “मरे रे सय समुला- रित्रहरितङ्दम्रन्धिमयाक्षमालपरिञ्तिविक्चम्मितबल्विधवान्तं करणा बाद्मणा ` इ. द्या आतार्य 1 तदनौविल तयान दुम्‌! हास्यान्विति। 6त्पोपक्लादिद्ययं नेद परिगणनम्‌, तूपल्कणनिलाह-पयेति 1 रिमरीदि 1 नया दिशा ' निरतीति। नितरामविश्वितनिखधं नापि कद्पानिपरलम्मथान्वेष्वपि तन्माधु्वम्‌ नन्येक, #

1 कन्यमाखा 1

चातिशयान्वितमः इति भावा सूत्रमनुकृरम्‌ तखोत्तरभू्रगत् क्रमेणेति षदस्यायकपीनपकषीभ्या व्याख्याद्रयसख सभवात्‌ मध्ये तु मते करुणदान्ताभ्या विप्रलम्भख माधूर्यातिराये यदि सहृदयाना- मनुमवोऽसि साक्षी तदा प्रमाणम्‌ वीरवीमत्सरोद्रेप्बोजषो यथोत्तरमतिशय' उत्तरो्रमतिशयितायाध्ित्तदीपतेजैननात्‌ जद्ुतदा- स्मयानफाना गुणद्वययोगित्व केचिदिच्छन्ति अपरे बु प्रसादमात्म्‌ प्रसादस्तु सवैषु रसेषु सर्वा रचनासु साधारण. ! गुणाना चैषा दुति- दीष्िविकासाल्यासिरध्चिखवृत्तय क्रमेण प्रयोज्या, तच्द्रुणविशिष्टरस- चवैणाजन्या इति यावत्‌ एवमेतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओज्ली बन्ध इल्यादयो व्यवहारा आकारोऽस्य शूर इत्यादिव्यवहारवदोपचारिका इति मम्मटमद्ादयः येऽमी माघुरयोजःर- सादा रसमात्रधर्मतयोक्तास्तेषा रसधर्मत्वे किं मानम्‌ , प्रलयक्षमेवेति चेत्‌, दाहादेः कायौदनर्गतस्ोप्णस्सरसख तथा भिन्नतयानुभवस्तथा दरुस्ादिचिचृसिभ्यो रसरकर्यभ्योऽन्येपा रसगतगुणानामननुभवापर्‌ तादृशगुणविशिष्टरताना दुल्यादिकारणत्वाक्तारणतावच्छेदकतया गुणा- नामुमानमिति चेत्‌ , प्ातिखिकस्येधेव रसाना कारणतोपप्तौ गुणक- स्यने गौरवात्‌ शन्नारकरुणदान्ताना माघुयेवच््वेन दुतिकारगसयं॑प्राति- खिकल्पेण कारणत्यकस्पनपपश्षया लधुमूतमिति तु चान्यम्‌ परेण

तोऽधदरयभ्रतीसवमावेन क्य तयोसखतो लाभोऽते आद-तस्योत्तरेति षदीप्यात्मपि सनृतेदेुरोजो वीररसस्थिनि 1 वौभत्मरेदरर्सयोस्तस्याधित्रय करमेण तु 1" इव्युततरु पर्थं यद्यनेन तद्भाव सूषित एव याणा रखाना माघुसुकत्वा ध्रयाणामो ओगुणमाह--वीरिति मात्रपदनान्यगुणव्याडेत्ति एव सति प्रखादोऽन्ययोरनेति भ्रम निवारणायाह-प्रसादस्त्यिति रचनासु चेति एता स्ुटीभविष्यित योज्या , दु जन्वा तदेवाद--तत्तदिति चवैणाखाद्‌ व्ययेति निधिरेषि स्वयं उक्तमत दूपयन्तमतमादइ-ये ऽमीलादि मादृशा. इन्तेन तासे > लिल्यादि +इति चेद, न" इनि पाड 1 प्रात्िसिविकेति ारलादिनेति माद गुणेति उछला तदन्ययुङ्त्यन इतयं शङते-ददवारेति खधुभूतमिरि एद्कारकार्णमावाव्‌ तत्र नु त्रयमिति भाव 1 प्रेण मम्मदमद्चदिना प्रमवपा्येन।

रसगङ्ाघरः { ५५

मधुतरादिगणाना प्रथग्ुततरस्वादिकायैतारतम्यग्रयोजकरयाभ्युपगमेन माधुरयवच्वेन कारणताया गड़मूतत्वात्‌ इत्थ म्रातिखिकरूपेगैव का- रणते लाघवम्‌ | फं चात्मनो निर्गुणतयामरूपरसगुणत्व मघु्यादीना- सनुपपन्नम्‌ एवं तदुपाधिरत्यादिगुणल्लमपि मानामावात्‌, पररीद्या युपे गुणान्तरस्यानचित्याच अथ श्ङ्गारो मधुर इत्यादिव्यवहारः कथमिति चेत्‌, एवं तरि दुत्यादिवितवृरचिप्रयोजकृतम्‌, भयोजकताप्षवन्धेन दुत्या- दिकमेव वा माघुयीटिकमस्तु ! व्यवहारस्तु बाजिगन्धोप्येतिन्यवहाखद्‌- क्षतः प्रयोजकत्वं चादृ्टादि विलक्षण शब्दा्थरसर चनागतमेव आद्यम्‌ अतो व्यवहारातिमसक्ति. तथा राव्दाथयोरपिं माधुयदरीदशख सत्वादुएचारो नैव कर्प्य इति मादशा. जस्तरास्ठ-- छेष प्रसादः समता माधुर्यं सुकुमारता अरथव्यक्तिरुदारत्वमोज.कान्तिसमाधय ॥” इति दद्य शन्दगुणान्‌, दशैव चार्थगुणानामनन्ति नामानि पुनल्ता- न्येव, रक्षणं तु भिन्नम्‌

एव विशिष्य प्रयोज्यप्रयोजकमावेनैव निकटे सामान्यकाथकारणभावस्तुरीयो निष्फ- सुलनाद्ृइस्यानापत्न इति तदह्वीकारे विपरीत गौरवमिति माव तदाद--इेथ घेति! तरीयकर्यखारणभावाङ्गोश्चरे चेखथं नन्वेव तथैवास्ता तावतापि युणविद्धिरत आद-{ि चेति } एव रसवत्‌ ) गुणलमप्यनुपपन्नमिखस्यातुषन्न \ अथेति तेषा तैदुमयगुणलाभावे इति भाव लधवादाद--प्रयोजकेति नलु भरयोनकलसाद्ट- दिसाघारप्याततत्रापि माशरुयोदिव्यवहारापत्तिरत आह--भ्रयोजकेत्वं चेति आदिना ऋारादिपरिप्रई शब्दर्येति चतुर्ण दवन 1 अतो व्यवेति ¡ इदमपरमत्र बो. ध्यम्‌ आहादच्चरूपमायुर्यस्याहादकल्ये रते म्थिनि कथ वक्तु युक्ता ! दाम्दवृत्तितानये गुगकतक्ारयेदस्वैवम्‌--काव्यस्येमः-रणे गुणा , तद्तिणयदतवेौऽ्नकारा दति 1 अत एव बामन --्ुवतेरिव सर्वेमङ्गकाव्य खदते द्धयुण तदप्यतीव विदितप्रभयं निरन्तराभि सदकङारपिक्त्यकन्यनामि ॥° इवि तथा खठि फलठ्तिमाह- तथा चेति भरत्तरस्विलस्याहरिखग्रननेनाप्यन्वय कद्चणं त्विति 1 भयेङाभिप्राय-

णद काव्यमास

तथा हि--

शब्दानां मिन्नानामप्येकलप्रतिमानग्रयोजकः संदितयैकजनाती- यवपीषिन्यासक्र्िपो माटत्वापरपयौयः शेपः 1

चगि

यदाहु --कि्टमसटमयिव्यम्‌' इति उथा--"मनवरतविद्धद्म- दोदिदारििमायदिणेदामदर्पीषनिद्रावणग्रौटपद्वानन इति

गाहतवदीधिस्याभ्यां व्युक्मेण भिभ्रणं बन्ध प्रसादः

यथा--

भिं भूरलव बीरता वयममी यलिन्धराचण्टट- कीाङुण्डल्वि्चु्रोणनयने दोमेण्डर दद्यति ! मापिक्यावलिकान्व्दि्ुरवैभूषासटलोच्मै- विन्ध्वारण्यगुदागृदवनिद्टाखत्ारञुातिता ॥”

अत्र यलिननितयन्व यैषित्वन्‌, भूलयवटान्ते गाढलचर्‌, पुननेयनेलन्ं प्रथममित्यादि वोष्यन्‌

उयक्रमादा समप्ति रीदभेदः समता

यथा बल्यमाणमाघुर्ोदाद्रे तवर ्येवोपक्रमतसंदारो

संयोगपरखातिरिक्तवणैषटिततरे सति एथक्पदत्वं माधुरम्‌ ञेक्दचनम्‌ \ तत्रादौ छम्दगुखणानि सोदरादरणान्वाद--शब्दानाग्रित्यादि सटिऽ्या प्रखनिर्पेम श्ट 1 स्प दौयित्वं मेदो यत्रेयं" चरस एव हमालेषा निरन्दर द्रोदक्यरिष्ये वे दादिस्पा नाघन्दो द्विषा गनासेपाटटष्द्स- मूदनाशनमे मधं विदस्वनिपि राजवनम्‌ 1 ब्यु्मेषाद शवित्रे याटतम्‌ पर्वन, यललिस्वपि श्रना त्वा वा इष्टवति द्वौ सोःन्यने चयस तन्निन्डवि 1 दोमेण्टल रोरदुन पल्लवि चति वन््यठ ठन्निनेव समये रम रिमूदमन्तिनिधितैभूषपानन्तसमूदर्विन्प्यदिवनगुद्दयघ्ाकलार यदलिका भ~ तस्व वौरताममी वेय द्ध नूम इते 1 श्रीरया तयादृत शुत्ा रत्रव पराप्य विनम्य छञ्ठा ईति माव लाखमात्े उमापनपयन्तम्‌ संखयमेद्‌ दवि रत. यश्चोपनमरिकय पद्या द्योनटा एता एवं नेय वैदर्मा्गीदीगदरास्य उच्यन्ते माषुर्यन्यशक्वणदुवाधा घोजोन्यव्णंदुता द्विदीया नघु्यीजेचश्कवर्माटिरि- से वस्प्रखादयुाक्ञरान्त्ेति पिवेद्ध 1 अन्ताया एव भम्देति खश केथाविद्‌ वस्य मधिसन्यपदनिलदि संयोगपरेति उदोगथात्र परस्वोनिप्यदरधटिद एव

रसगङ्गाधरः ५७

यथा-- भ्नितरां परुषा सरोजमाखा सृणाखानि विचारपेशलानि यदि कोमरता तवाङ्गकानामथ का नाम कथापि पलवानाम्‌ अपरपवर्भषटितत्वं सुङ्मारता यथा-- भ्वेदाम्बुसान्दक्णलाव्किपोरपालि- दोठायितश्रवणकुण्डरबन्दनीया आनन्दमङरयति सरणेन कापि रम्या दद्या मनसि मे मदिरेक्षणायाः ॥” अत्र पूरवार्थे ! उत्तरार्धे माघुर्यमपि 1 ज्ञगिति श्रवीयमाना्धौन्वयकलमर्भव्यक्तिः यथा ¶नितराम्‌ इत्यादौ कठिनिबणेषटनारूपविकटत्वरक्षणोदारता यथा-- (परमोदभरतुन्दिलपमथदत्ततारावी- निनोदिनि विनायके उमरुडिण्डिमध्वानिनि ङशारतरविस्छुटनवङृपीययोनिच्छटो हणोद्धवजयेद्धटो गतपये नटो द्यति श्पदाना देत्यलायत्वं विकटताः इति काव्यप्रकादादीकाकारा व्याच ते ऽदादरन्ति 'लचरणविनिविदैन पुरभैतेकीना श्षरिति रणितमा- सीद्‌, इत्यादि तत्र तेषामेवाद्यीं विकटत्वरक्षणासुदारतामोजखन्त्-

अर्य" स्पष्टं चेदमनैवम्रे। एृयक्पदलम्‌ ! पदानि भिनान्यपेक्षितानि, तु ेषवव्‌॥ विचररिति अङ्गबन्दरमाखानि वेवि विवारेऽपि समर्थानि मेदयये- अद्नकानाभिय- मराकन्पाया कन्‌ 1 दृति शेप नायिश्ठा प्रवि नायदोक्ति- खेदेति नायननोक्ति- 1 भरवाङ्ण्डलं द्ंताट- सत्र स्न्रतयुपषटन्यग्यार पूङखयं 1 अपर्पवणेषटितलषपा सुकुमार्ठेति शेष अदिनास्या अपिं समुचय गिति द्राङ्‌ भतीयमानल्रमन्वय- विशेषम्‌ भ्र्ादिसदलकारयसानमीखत्त्वादिवि माव अमया यणा उमर

दिण्डिमेति ! डमर्डहृतिं ठन्ववीखयं 1 गत्प्यो दिगम्बर ततरोदश्ये वेषा

५८ काव्यमाला

वयन्कावयपकाराकारः कथमनु इति त्त एव जानन्ति नदरोयसो वैपुयेन प्रतिमानमस्ति ! ध्िमिनिधेनरषरनत-' इत्यत्र सत्तप्योजसो र्वो चमक्तारी नारि तत्र रत्यसायत वणीनामनुमवन्ति सह्दयाः अंशा- न्तरे तु माधुमेवे संयोगयरदखप्रार्हपं माठत्वमोजः यथा-- श्मादकारघुराञ्रादटिकराशृष्टमरमन्मन्दर- ्ुभ्यरक्षीरिवल्युवीचिवल्यशीगवसर्वेकपा. तृप्णाताम्यदमन्दतापकुे सानन्दमारोकिता मूमीमूयण भूषयन्ति सुवनाभोग भवक्कीतैय 1 यथा बा “अर्ये पततु निदैयम इत्यादिप्रागुदाहते अबिद्ग्धयैदिकादियोगयोग्यानां पदानां परिहारेण प्रयुज्य- मनेषु पदेषु रोकोत्तरयोमास्पमीञ्ज्वल्यं कान्तिः यथा "नितराम्‌? इद्यादि भयुदाहते चन्धमाटत्वदिथिरुत्रयोः करमेणायखापनं सर्मापिः + अनयोरेव पाचीनैररेटव्यपदेदय. छतः कम एव हि तयो. भसादादस्र भेदकः ! तत्र हि तयोन्डुक्तमेण वृचेः 1!

यसथा--- पखभेनिगैतनिरगैरगद्धाव्गमङ्रतरग्रससानाम्‌ ) केवटारतमुचा वचनाना यख लाखगृटखससेजम्‌ ॥' अत्रारोदः पथमे वृतीय्ररे ववरोट. गमरे्यदौ मधुल वयज्ञदेयु वर्षु सत्सि दीपैसमासान्त.परतितया तख भ्रोदः ! उद. र्थं सोऽपि ! एते दद्य शब्दगुणा,

रीश्ाकादरणाम्‌ अतुश्ल्तामावमेवाट--गहनि शन खवर श्ये ! दस्वेन सर्वारीन ख्वो टेश भव एव चमन्श्नर्लिम्‌। तत्रा जसो स्वार + साहमिति। हे भूीमूपण) माभोगो विसार मनयोटतणियिदतयो प्रणादात्ममरभदमाद-- छम पयति तयोर्गाटलदतियिचत्वयो श्रम एव दीलयं ! भते भरते \ सयति यस्याससरोन चेः रास्व भवर्तीलपे 1 वृतीययरण इवि वहुवीटि, दिववे

रपगङ्गाधरः १५९

एवं क्रियापरम्पराया विदग्धचेशितख तदस्फटतख तदुपपाद- कयुक्तेथ सामानाधिकरण्यरूपः संसर्मः शेपः याबदभैकपदत्वरुपमभैवैमल्य प्रसादः यथा-“कमलानुकारि वदन किङ तस्या. इत्यादि प्र्ुदाहरणं तु ष्कमलकान्त्यनुकारि वक्त्रम्‌ इत्यादि ्रक्रमामद्ेनाथैषटनात्मकमवैषम्यं समता यथा-- ष्टरि पिता हरिमाता हरिभ्रीता हरिः घुद्त्‌ हरिं सर्वत्र पदयामि हरेरन्यत्न माति मे अत्र विष्णुभ्रीतेत्यादिनिमणि प्रक्रममङ्कातमकं वैषम्यम्‌ एकखा एषोक्तरश्चन्तरेण पुनः कथनात्कषु्तितैचिन्यं मा- यथा-- भतिषत्ता निःशक्ठं निरवधिसमा्धिं विधिरहो सुखं रोषे रोता हरिरबिरतं गृ्यतु हर कृत प्रायधित्तेरमथ तपोदानयजने, सवित्री कामाना यदि जगति जागर्ति भवती ॥'

इ्य्थं तस्य माधुय एथक्पदत्वस तत्र निविष्टतेन तदभावादिति भाव षोऽपि माघुर्यभरोदोऽपि तथा साक्यैनिति भाव एवे खछन्द्युणाना प्रपशमुक्तवाथ- गुणाना तमाह--पवमिति उक्तवदिलथं विदग्धचेषटितस्येति यथा टै कासतनघस्थिते श्रियतमेः श्याथनद्पयादौ 1 अप्रैकामतिकरम्यान्याचुम्वन बिदग्षचे- ष्ितिमू तस्यास्ुटत्वमन्यया तदक्ञानात्‌ तत्नोपपत्ति्च नयनपिघानपूर्वकं कीडानु- वन्ध एपां प््वादागमननयनपिधानक्रीडाकरणादिक्रियापरम्परया सामानाधि. कर्व काये निद्धम्‌ इद “क्रियापरम्परयाः इति वरतीयान्तपटठि वोध्यम्‌ पष्य- न्तपाडे ठु तख वेषा समेदयादये 1 यावदिति अ्यान्यूनाधिकपदवत्तवेययं भ्रसयुदादरणे कान्तीखधिकम्‌ ग्रक्रमेति उपद्ममि्ेनेदय्ं दास्दपोपे शब्दस्यापि प्रकारतया भानख न, सोऽस्वि सोऽसि" इत्यादिना हरिणा प्रतिपादितत्वादिति भाव भ्गयन्तरेण रीलन्तरेण \ विधत्तामिति देवीं प्रठि भक्तो कामाना मनोरथानां सवित्री निष्पादिका 1 एषोऽधे ईसरु एवेति रेष 1 अन्यथा तथैव भलेकसुकतौ

६० काव्यम

अतर तिध्यादिमिनौसि किमपि प्रयोलनमिदेपोऽधं॒समाभिविवाना- दपरिरणाख्येमोक्िचिन्येणामिषित अन्यथा नवीङ्ृतत्वापतेः 1 अकाण्डे शोकदायित्वामावरूपभपारप्यं सुद्धमारता यथा---श्वरया याति पान्धोऽयः परियाविरट्रतरः * { (पियामरणकावरः, इलयत्र योकदायिनो मरणदाव्देख सच्वात्मारे- प्यम्‌ इदं चाश्टीठतादोषव्याप्यम्‌ बस्तुनो वर्भनीयखासाधारणक्रियाखपयोर्गणनमर्भव्यक्तिः यथा-- पुरमध्ये कमलाक्षी कमलाक्षेण प्रहराम माम्‌ रदयन्नितरसरनाग्रं तरल्तिनयनं निवारयाचक्रे } सममेवेदानींतनै- खमावौक्त्यलकार इति व्यपदिद्यते 1 वुमन देदि मार्ये कामचाण्डारटष्तये, इदयादिगराम्यार्थप- रिदिर उदरा एकस पदार्थस्य बहूभिः पदैरभिषानं बहूनां चकेन, वैशस्य वागयार्थ्य चहुमिरक्यवहुवाक्या्थसकाक्येमाभिषानं दिरैष- णानां सामिप्रायतं चेति पञ्चविघमोजः यदाह्‌ -- पदाथ वास्यरचना दाक्यार्थे पदामिषा ्रोडिव्यौततमासौ सामिमायतलमख इति पूर्वाधमरतिपायं दय व्यास्समासौ चेति चतुप्मद्चरा पौदिः, साभिमा- यत्र चेति पञ्चमकामोन इर्य. 1 परौटि. प्रतिपादनमचित्यमू {

सनघीति दोषोऽयम्‌ 1 अङ़ा्डेऽनवस्ररे मार्गे विवधिनदेधिद्दुयत्ये नावघर इति शोद्घ्यानवघर ग्र्युदाहरणमाह-- प्रियेति 1 ग्ड सोष्दायितस्यं पार्य दधे गीवमत भट--श्दं चेति वदन गलयमद्ररस्पन्वादिवि भाव { शूप सरूपम्‌ मटाक्चीति स्रश्पम्‌ प्देलादि छया 1 ययमेव म्ेन्यङ्साख्यगुण एद उकूग्मेभेबाद--प्दा् इति ! व्यासदि 1 ठयेद्यादिनोषटौ स्व वि्ेषनम्य धर. तिपरवनाह--मतीनि {शनेगोदादस्य्पङ--ययेदादिना। इत्ाचमेऽपीति

रसगङ्गाषरः ६१

यथा-- प्सरतिजवनवन्धुधरीसमारम्भकलि रजनिरमणराज्ये नामाद्य प्रयाति 1 परमपुरपवकनादुद्रताना नराणां 1“ } + मघुमघुरगिरा परादुरासीद्धिनोद्‌९' अननोपसीलेकपदार्थखाभिवानाय प्रथमचरणः -इत्याचपरेऽपि बो- ध्यम्‌

(खण्डित्ानेत्रकञ्ञालिमञ्खरज्ञनपण्डिताः मण्डिताखिरदिकप्रान्ताश्वण्डास्ोमीन्ति मानव. ॥' अत्र प्यस्याः पराङ्ननागेद्ावतिः प्ातर्गृहेऽध्वतिः इति वाक्यार्थे ख- ण्डितापदाभिषानम्‌ ¡ अयाचित" सुखं दत्ते याचितश्च यच्छति सर्वखं चापि हरते विपिुच्छृद्धलो णाम्‌ ॥' अत्र दैवाधीनं सर्वमि्येकसिन्वाक्यां नानावाक्यरचनात्मको व्यासप- दवान्यो विस्रः प्तपखतो स॒नेरवक्तद्विदार्थमधिगत्य सः वाुदेवनिवि्ठात्मा विवेद्च परम पदम्‌ ॥" अत्र सुनितपलयति तद्रक्ना्स वेदार्थमधिगतवान्‌ , तदनन्तरं वासुदेवे परन्रह्यणि मन प्रवेशयत्‌, ततश्च सुक्तोऽमूदिति बाक्याथेकलाप" शतृ-क्ला- वहुव्रीहिमिखिडन्तेन चाजुवाय विधेयभविनेकवाक्यार्थीहृत" ! साभिमा- यत्वं भ्रकृताथपोपकता

द्वितीयचरणोऽपि तदर्थे 1 ठृतीयचरणेन ब्राह्मणानामिदयर्थलाम ईमुखजलाततेषाम्‌

उद्धतानामिद्यस्य गिरा चैखत्रापि खबन्ध अते एव बेदानामिदर्धलाम द्विवी-

सोदाद्रणमाद- खण्डीति कलच कगलम्‌ सूस किरणा खण्डितानेन्नरअक्लं

ठु तदा भ्रियदर्निनेवि बोध्यम्‌ मति गच्छति वृतीयोदादरणमाद--ययाचीति

उच्ृद्धलो निर्मरयौद 1 दुरयोदाहरणसाद--तपेति स॒ परमभक्त कथिव्‌ अ्रेय-

स्वादापिति शेय 1 तदरक््रादिलयख तत इदादि 1 आत्मराब्दार्थमाह~~मग इति

६२ कव्यमाया }

यथा-- भाणिद्राजामिर्वु्यानदवा भवदा बव्राहमपि { सीद्न्मवमरगते करणात स्वेोपेश््यः ॥'

अरपिक्षामामै कर्णामूर्विलं पोषकम्‌ ! पािष्ठलाककरेणाया जमाव शह्ृतेऽस्या सपादनाय गणिकेन्यादि सीदतिति !

दीषरसत्वं कान्तिः

तच स्फुटयतीयमान्रसतल्वम्‌ उदाहरणे बथिवमेव ¡ रसमक्रपे वरभेपिष्यते

अवरणितपूर्वोऽयमथैः पूर्ववर्णिचच्छायो वेति क्वेराटीचनं स- माधिः॥

ज्ञास विषयतास्तवन्धेनार्थनिष्टतवादर्थगुणक्त 1

जावो यथा--ठनयमेनाकगदेएय-८१९ ए) इत्यढे, द्वितीय प्रायश. सकरैवेत्याहु. } जपरे च्ेषु रणेषु कतिपयासायुकैनिमिर्यभैषे- क्यमाणदोपामावा्े्च गरार्ययन्त.) काश्िद्ैचिन्यमातन्दरनया कचि- दोमतया मन्यमाना चावत दीट्वैन्ति वयाटि--टेषेदारता- सादसमाधीनामोजोयस्क्थटनायामन्तर्मीच- दछेषोदारतयो,. सवी गाढवन्धात्मनोरोनोयञ्चरेषटनान्वमौवोऽस्वु नाम, भरह्यदसमाध्योम्तु गार्निथियलनोरमेनोयोयसकान्तमविऽप्यं्ान्वरेण इतान्तमाबि दति वाच्यम माघुयौमिव्यजके प्रमादामिव्यसके वेति उवचत्वात्‌ मा परेषामलदम्युपगवमाधुरयव्यजक्मेव } एवं सेतर व्यजके व्ययश्च यथेति गिद्य चाजानिटय तौ सुख्यौ देषा चान्‌ चिद्य द्विदा 1 सगनिदो रजा 1 मावे अतिदधोवमयं व्दति देदे ! भव एव मर्पठेखन खीदन्दु हृते भमि सुख्यदीपतत्वामावादाद--तश्ेति रलस्य एनय ! छायदन्यद््.1 नन्वाल्मोचन ने दक्रामदणो नायेयुप शत्व वाट-शानयलेति { स्तोडी उयामा- बादाईू--दायद्य इति 1 दोपामाचेति 1 दयोवेहूवचनान्वाना द्रन्र चाये दन तपाद पष्दययाना ठेपामन्दमोायाड--छपोदेदि 1 पदन्न बम्बनायान्‌ च~

यमेन मायुवनत्व मानामाद्राच्‌॥ यतदुन्य शवेरदखायारप्पावदट-्रसादामीचि!

मरनिपाचेति 1 परिप्राप्य यदुदश्तमदुद्टन्वं चान्यामिसये. भरान्यन्वद्श्-

रसगज्ञधरः } र्‌

युप्रयोगो भाक्त. ¡ समता तु सर्वत्रानुचितैव भ्रतिपायोद्धरलवनुद्धस््वा- भ्येकसिननेव पदे मार्ममेदखेष्टत्वात्‌ यथा-- भनिर्माणि यदि मार्मिकोऽसि नितरामलन्तपारुब्रव- नमृदरीकामधुमाधुरीमदपरीहाच्द्धराणा गिराम्‌ काल्यं तिं सखे खुखेनं कथय सुखे मादा नो चेदुषकतमात्मना तमिव खान्ताहरहिमी कथा. ॥' अत्र पूवी तृतीयचरणे लोरोचरनिमौणप्रतिपादके यो मर्गो चतुथचरणे कद्कावयप्रतिपादफ इति वेषम्यमेव गुणः ग्राम्य त्वकष्टत्योस््यागरात्कान्तितौकृमाैवोगतार्थता परसादेन चार्थवयक्ते- रिति 1 सर्थयुणेप्वपि शेषः ओजस जयश्वलारो भेदाश्च बैचिज्यमा- जरूपा गुणान्तरमात्मैन्ति अन्यथा प्रतिछोकमर्थवेचिन्यवैटक्षष्या- द्णमेदापवेः भनपिकपद्त्वात्मा प्रसाद उक्तिवेचिज्यवपु्माधुयैम्‌ सपारुप्यशरीरं॑सोकुमायेम्‌ , अम्राम्यह्पोदारता, वेपम्याभावरक्षणा समता, सामिप्रायलासफ परश्चम ओजस, भकार , खमावस्छुटत्वालि- कार्थव्यक्ति.+ सफुटरमत्वरूपा कान्तिश्च, अनवीङतत्वामक्गररूपाश्ोर- आम्यभङ्रक्रमपुष्टायैरूपणा दोषणा पिराकरणेन खभावोक्त्यर्कारस रसध्वनिरप्वदरकारयोश्च खीफरणेन यतरार्थानि समापित कविगत कृव्यस्य कारणे तु गुण प्रतिमाया जपि काव्यगुणल्वापत.

योस्यायादिनि 1 अत्रेदं चिन्दयम्‌--क्षटत्वमोजोव्यञकवणेलम्‌ सुङमारलं मायु व्यज्ञकवणेखम्‌ 1 तथा अनयो प्रस्पराभावलाभावाच््य ठेनान्यस्यान्यया पिद्धिरिति 1 अर्थव्यक्तेरि्स्य यतायतेखस्मानुषङ्न 1 इति श्दयुणान्तमोवादिसमापतौ अन्यथा मेचिन्यमाव्रहूपत्वेऽपि शुणान्तमौवे गुणमेदापततेरिवि एवेन चमत्कारालुगुणलक्ूपस् वैचिभ्यस्य गणलसाघकतेद्यपाखम्‌ छान्तिश्वेयसयैानीति देप अनधिकपदेयार+ भ्योक्तानीति तदयं 1 कमेणाद्‌--मयिक्तेति भव्ये उभदायाह--सख्माविति। छन्देराद--रेति ्राषान्ये एवमन्या रसवदलक्ारलमिवि भाव 1 समाधि- स्त्विति ! इानरप इयं तल्वात्मगुणतादिवि माव सदाह--कवीति नतु सुण इति 1 अर्येख तत्परणनिति देप 1 भ्रतीति 1 तखा अमि विषयतासदन्धेने

कान्यमाय }

यत्य एव गुणा इति मम्पटभदधाद्य. ठत टवर्गबजितानां व्गाणा मयमदृतीयेः दमिरन्तसश् घटिता, नैचेन भयुकैरदुलारपरख्भैः य॒द्ठुनासिकैश्च योभिता, व्यमाधिः सामान्यतो विरोषवश्च निषिद्धः संयोगचैरबुम्विरा, सद्विचुदषिवी रघनानुपूर््यतिका माधुय व्यनिक्य द्वितीयचतुथीख्च क्रया गुणाद नानुद्कूखा नापि पतिका» दूरतया सनिवेदि्रा्वेद्‌ 1 नेव््येन सु रतिकूला खपि भवन्ति ! यदि सउदायतोऽ्ुपरास ज्ये तु वर्मखानां पचानामभ्यविनेपेय नापुे- ञ्नकतामाहु. उदाहरणम्‌-- भ्ता तमाठतरुकान्तिरदिनीं किरीङृतनवाम्बुदल्विपम्‌ चान्त मे करय शन्तये चिर नेचिकीनयनचुम्बिता धियम्‌ ॥' यथां वा-- श्सेदाग्बुसन्दरक्य्याचिकिपोटपालि- रन्त.सिताटसविरोकनवन्दनीयी 1 सनन्द्भद्धर्यति सरणेन कापि रम्या दशर मनति मे मदिरेदणाया. ¢ भयमे पयेऽतिदयोक्तयटंहृवस्य मगवच्यानैीत्सुक्यख भगवदिषयक- रतेयौ ध्वन्यमानायाः छन्त एव ॒प्यैवस्नावद्रतनाघु्यलामिवयचिम

रद्वदयेश्ततादिवि माक ) उपद्दृरवि--यत इति } सथ याघु रचनेखन्वर्मोव उषसा रषना मदि-तमरेदयादिना } दत्र चासां मध्वे दर्भ श्प "अन्दे - स्थामिधः ईति पाट यररपररिति ददयं. वक्ष्यमाचैरिलस्दुपदनिदे अवृ- सिद्तिडामान्यामाकव्रवी वाषादाद--गदुदृतिदेति युपन्याल्य मापुरयम्य 1 नैख्ययेन उनियेदिदाग्दियश्याुपद्च 1 अपिनायुदटत्ससुदय वदेवाद--य्दीसि ! चदद्चदषौन वर्गेदस् यवरान्वेदयदि यब्रा्यवरीयञुयेव \ उदंति + उदादपनिलर्पं \ तामिति ? हे खन्तं नन , ठा पिये इगमूर्तिसीना आन्य मे दिर दच्येतयं मेविक्यो गवद्दन्नेचु्बदालिलयं शेद्ाभ्न्वितति यनो नटो (५७) यदपि पस्पर "दोलपिनधदपडुण्टटः इरि तत्र पाट , तयाप्रि खमेन्य वम्मन्वादाह---“अन्ते स्विदाटस्रविरोनश्धवि 1 जत ए्दानयेोरमष्ये "यथा दा--च्टवापिः वि श्यचिन्दरोऽवपाट इति गोप्यम्‌ सव एवाद--ययमे दति दामिदभरदयं +

रसगत्नापरः ६५

रचनेयम्‌ द्वितीये तु स्यटुपषव्वश्रद्वारगतसय नैकय्येन द्वितीयचतुर्थव- अैवणखरमजिदहामूलीयोपध्मानीयविससरारवहुरेवर्णषटितो क्षयरेफान्यतर्‌- यरितसयोगपरदतैश्च तरैकययेन भयुक्तेरालिश्गितो दीर्व्यात्मा गुम्फ जोजत- सिन्पतिता मथमततीयदग्यां गुणखास नानुद्रूका नापि भतिद सयोगाद्धरकाशेत्‌ तद्धरकास््वनुकूखा एव एवमनुखारपर- सवणी अपि यया-“मयं पततु निद॑य दलिवदस्- (३) इयादौ प्रागुदाहते शुतमात्रा वाक्याथ करतठ्वद्रमिव निवेदयन्ती धटना प्रसाद्य अयं सर्वसाधारणो गुण" उदाटरणान्यत्र मायो मदी- यानि सर्वाण्येव परयानि तयापि यथा- (चिन्ामीलितमानसो मनसिज सख्यो विदीनभमा" प्रणिशः भ्रणयाकुर- पुनरसावास्ता समस्ता कथा एतच्चा विनिवेदयामि मम चेदुक्तं हिता मन्यसे सुग्ये मा कुर्‌ मानमाननमिदं राकापतिर्जप्यति सत्न सर्वावच्छेदेन प्रसादाभिव्यजकल्वमभेदेन तु माघुयाजोभिव्यञ्ञ- कत्वमपि मनमिजान्तस मा ऊु्वीदेश्च माघु्योभिव्यक्तिदेतुत्वात्‌ ! सस्य इत्यादेरोजोगमकलात्‌ नन्वत्र श््गाराश्रयस्य माघुयैलाभिव्यक्तये तद्‌- नुकरूलस्वु नाम रचना, जजसस्तु कः प्रसङ्ञो यद्ध तद्नुकूलवेबिन्यास

विनिमनाविरदादाद--भगवदिति 1 तद्वतेवि शान्वग्वेव्य्थं द्विवीये स्वेदा स्ववित्ि पयय स्पत्युपेति रद्विपयेदययं गनलेखस्य माघुर्यैलायतुयग 1 अ्साद्‌- स्थल भादट-नैकस्येनेति टवमेजिड¬ इति पाठ “यर्म्‌ ददयपपाठ गुम्फो स्चनाविशेप- व्य्‌ इति श्ेष- वहुरैरिलयनेनान्येपामपि सत्ता सुविता तदाद-- अस्मिन्निति 1 वर्या वर्मखवन्धिवर्णा सख्य सोख चेदन्त पूरान्वयि सवण अपीति ! य॒ण्येखादेः सवष्यादयद्ग- ! नखो खकणमाइ--यथेत्ति 1 मात्रपदेन मधेतिरेपनियमादिव्यदच्छेद्‌" घटना रना } व्यधिकेति शेष- उदेयसख यद्यपी- वादि 1 अत्र भ्रखदे ! तथापि यथेति बिषिष्योदादरणनिदर्थं चिन्तेति "एवत्त्वा विनि-' इति पाड से"यति पीडादानेन ! मानमटीमसलन्युखसाददयख खस्सिन्षादनेन बा 1 अतव एव राद्रापरिरिव्युखम्‌ रादा पूर्णिमा + अन्यदा वु

६६ काच्यमाय ]

इति चेत्‌ ¡ नायिन्नमानोपदान्ते इतानेक्यलाया्दीयं हितछपदिदा- न्या- सत्या. सन्तेषत्रद व्यद्धनीयतया दथानिन्यासख साफ्यात्‌ { करि वहुना रसलोजलिनोऽमपादेभीवख चाविवक्षायामपि वक्तरि इटतया भ्सिद्धे वाच्ये बा चतरे साख्यायिकरादौ भन्ये वा परपनणेधरनेप्यते 1 सथा वा- '्वाचा निर्मला सुषामधुरया या नाय धिक्षामदा- स्रा खमनेऽपि सप्प्शाम्बटमटमावादृतो निख्प. 1 इत्याग.शवेदाटिन पुनरपि खीयेपु मा चिन्नत- स्वतो नासि दयानिपिरवदुपते मरो पर

उत्र गुणान्तराततमानाधिकरण प्र्ाद.

इदानीं ठ्तदरगन्य्नक्षमाया निमिंतेः परिचबाय सामान्यतो विगोष- तेश्च वर्मनीयं फिंचिनिस्प्यते--णीना खानन्तयै संद्देकप्दगतले ्रिचिद््व्यम्‌ यथा--“कक्मसुरमि , चिततमात्र.» परुरमभिकामातिः इत्यादौ जसछ्चेदधिकम्‌ यथा--वितततरलररेप माति मूमौ एवं भित्तपदगतत्वेऽपि 1 यया-टुक करोषि केयं पिषने रुचिम्‌? इत्यादौ 1 असृद्धिन्रपदगतत्वे ततोऽप्यधिकम्‌ यथा--िर कुमो युखरीङर प्रामम्‌) 1 एवे चसमानवग्योनन्वयै॑सङ्ृदेकपदगत् $िवि- दश्रग्यस्‌ यथा--विवधस्ते मोर ' अघङ्चेदरपिद्धम्‌ यथा-- शवितथतर्‌ वचनं तव प्रतीम ° एव मिन्नपदगतते यथा-+अथ तख क्व श्रत्व इत्यादौ सस्छृद्धिवपदगत्चे तु ततोऽप्यपिदम्‌ ध्यय तथा इन येन उख रमेः { ९उच वर्गणा भरयमद्ितीवयोप्वतीयचलुधयोरान- स्तयम्‌ ¦ भयमतृतीययोर्दतीयवृतीययेोवानन्त्य तु चया नाश्रायम्‌ गि

चदे सर्वया सोन्याग्स्दिरिठि मावर 1 ठया योनोतुदरव्येययं रघ्न्य चौरी दवौमन्मत्म्य भावस्च न्यभिदारिभावन्य मरसादम्वोदाद्रणान्तररमाद-- यथा चेति वीनमाह्‌- मयेति ! खानन्ठर्यं चान्यददिवोत्र- स्वम्‌+ विचिरोपव्‌ एव चना ्वानन्तये सदृरिश्विच्यव्यनित्यये + एवमरेऽपि 1 मरत एव्र तशेऽ्यभिद्ननि दुहम्‌ एतश्ेति 1 खसमानवम्पौनन्तर्य चेदयं वेषां

रसगङ्गाधर" ६७

खीषनिमीणमारिकरिकवेम्‌ 1 एतदप्यसङ्ृवेत्ततोऽधिफत्वात्साथारणैरपि बे- द्यम्‌ } "लग कलानिधिरेष विजृम्भते, &ति बदति दिवानिशं धन्य पचमाना मधुर्वेन खवर्म्यानन्तर्य तथा यथा--तनुते तनुता तनौ, सानन्तयै श्रव्यमेव यथा--“मम महती मनसि व्यथाविरासीत्‌, 1 एतानि चाश्व्यत्वानि गुरुव्यवाये नाषोचन्ते 'सजायता कथकारं काके केराकरखन.' ! यथा वा-- भ्यथा यथा तामरसायतेक्षणा मया सराग नितरा निषेविता तथा तथा तच्छकयेव सर्वतो विङृभ्य मामेकरस चकार सा ॥' इदं ठु दीर्ैव्यवाये सयोगपरन्यवाये तु-- (सदा जयानुषङ्गाणामङ्गाना सगरखलम्‌ रङवाङ्गणमिवामाति ठत्तुरगताण्डये ॥' इद तु वोध्यम्‌ गुरुधयोर्व्यवधायरुसयोर वणेयोरानन्तर्ह्ृतमशर- व्यत्वमपवदति तेनाव थङारतकारानन्तर्क्ृतदोषापवादेऽपि तफारथका- रानन्त्यृतमश्रव्यत्वमनपोदितमेव एव व्यादीनां सयोगोऽपि धये- णाश्रव्य. ररे तवोष्ट्यः प्रितश्वरन्ति' इतयेवमादय. श्ुनिकाटवभेदा अन्येऽप्यनुमवानुसररेण बोध्या अथ दीषौनन्तयै सयोग भित्तपद्ग- तख सङृदप्यश्र्यम्‌ ! असक्ृतु सुतराम्‌ 1 (हरिणीतेक्षणा यत्र गृहिणी विखोक्यते सेवितं सर्वसतपद्धिरपि तद्धवनं वनम्‌ ॥”

तयोरानन्तर्ये गेष्यमिखन्वय इेषत्पदाथमाद-- निमिति साघारथेरपि निर्माणमा- मकमिनैरि भायोदाहरणमाद--खमेति 1 द्वितीयोदादरणमाट-इतीतति चतुणा मतिभुकत्वा पशचमानामाह--पञ्चेति त्था नभ्रव्यम्‌ 1 खानन्तयैमिति पश्चमानाक्निलस्यानुषङ्न ! एतेषामपवादमाद--एतानीति गुर्विति गुस्वरणेव्यव- धक्ेनैदयथं 1 “काक* इति पठे सवोधनम्‌ श्रलयुकछिं 1 युक्स्त॒ सप्तम्यन्तपाठ तत््वङ्या व्रह्मक्या सर्वम्माद्विपयादाट्ृष्य एकरस खमय ब्रह्ममय गुध, दोध खयोगपरश ) तत्रायोदादप्यसुक्म्‌ ,जन्तम्योच्यत इत्याह--इद्‌ं त्वित्यादि घर व्यवायेन तदेशे दोषाभावो सर्वाश इवयाई--दइद्‌ स्विति 1 प्रायेणेति श्वुलकटुत्वे तयेति माव 1 उपदरवि-पवमाद्य इति ! मायोदादरण हरिणीखमि्रायम्‌

६८ काव्यमाटा 1

एवःपदगमतख तु तथा नाश्रव्यम्‌ यथा--्लाग्रता विचि पन्थाः त्राणा कोम! परसव्णङ्ृतख तु सयोग सवेया दीं द्धिनप- दमततत्वामावन्मधुरत्वाचानन्दय न॒सनागप्यश््यन्‌ 1 यथा--्ता तमा- ठतद्कान्ति- इत्यादिषये (६प््ट)। जत्र स्ाभिष्यत नीमिलत्र पुर्स- यणे पूरदषदुमक्तवया सयोगो भिन्रपदगत. मरस्येकं सेयोगमन्नेति ृ्षऽपि मिन्पदगत* सयोगो दीर्षीदव्यवहितपर नवान्बुदत्यन सै- कदेश पदद्वयमक्ततया दीर्ाद्धिज्ञपदगत्सवे षलयव्यवटितोचर्वं यय पि प्रसवणंङ्ृततसयोगस् मवति तथाप्यत्र भित्नपदगतत्वमेकपदगतमित्न- त्वे विवद्धितरमिव्यदोषः असङ्ृतु तराम्‌ } यथा--मा प्रिया मे गत्ता अपाह्खा, \ इद्‌ चाश्रव्यतव क्ाव्यस्म पहुत्दमिव मरतीयते 1 अथ समच्छया मष्यकरणं सहृदप्यशच्यम्‌ 1 यथा--^म्याणि न्टुयसि ते जि- लक्र्चितामि' भरगृदतामयुकतं तसङृ्ेव “अलो जमी इम्दुखीविटास्ता " एवमेव य~व-रोपभयुक्तम्‌ “अपर इषव एते कामिनीनां दगन्ता कथं तदि श्युलगादिदपद्चतयो गपत्डमन््रा इवावनीरमण ता इव तुरगा इव सुखटीना मन्निणो मवत 1५ ईति भमेदौवं काव्यमिति चेदृङृतवैव यरोपं पाटा ठप. एवं रोर-

गठम्येस् योग्य दीपीनन्परयनिवि देप दीर्घादव्ययेति ! प्रखष्मेव व्यवधानादिति माव समस्ते पदे विरेपमाद--नचान्बुदति जदोष इनि बुर एक्परगतव्वेन तत्वामावादिति माव + यसु सदुतसभिति 1 मिकतपद्‌- सतस्य खयौपम्यं दी्पोनन्व्येनद्बेत्तरिं चनरामधरन्यनिदययं यथव्यत्वमेदो इवि कषः दानयनन पष््वनिवेसन्वय 1 रखायमर्दचिद्दत्वमिडि भाव किटरिवितानि दाब्दि्चया श्यं श्यं तु उष्य्एमनितनुपङ़ \ प्दमगरेषये \ ससददेदेति

न्यया शासखरानर्थकयं स्यादिति मावे यवटोपे “लोप सोदादरपमाद-- पर इति ] ध्यव दवि “द त" इति पान्तरम्‌ युजयेति1 (य श्वीयाय, तवामात्या माश्टनघ्रो इव भुरगाहिवगरहृदय , ठार श्य वुरणा इब खयन ईखन्वय छजगाना सर्पौ वियना चादेवा यहृविपाम्‌ इष्वा \ खड आद्ये ना इट चडोने देषा ते तादशायेदयं. 1 उपरि प्यमिवि रचदमरिमिठदं सऽपि वर्मन जान द्नि्यदिनोच्छा- चपर

रपगङ्गाधरः + ६९

त्वस्य इङि रोपर यणरगुणब्द्धिसवर्दीरूरवरूपादीना नेकव्येन बाहु- स्यमश्चयतादेतु. एवमिमे सर्वऽप्यश्नन्यभेदा- काव्यप्तामन्ये व्नीया अथ विदोपतो वजजनीया. तत्र मधुररसेषु ये विरेषतो वर्जनीया अनु- पदं वक्ष्यन्ते एवोजलिप्वनुकूका", ये चानुङ्तयोक्तासे भतिकूला इति सामान्यतो निर्णय. मघुररसेषु दीर्यमास श्यूधटितसयोगपरह- खस विसरसनीयादेशकारजिहामूरीयोपध्मानीयाना रवैजनयां रेफ कारान्यतरघटितस्योगख हलां ठ-म-न-भिन्ाना खात्मना संयोगख श्ञय्‌- दययटितसयोगस्य चास्त्रयोगं नेकव्येन वरयेत्‌ सव्ंशषयदयषटि- तसयोगख शर्भिन्नमहाप्राणघटितसयोगस्य सङ्दपीति सक्षेप दी्तमासो यथा-- लोखठकावर्िडन्नयनारविन्द- ठीरावशंवदितलोकविरोचनाया. सायाहनि प्रणयिनो मवनं बजन्त्या- श्वेतो कख हरते गतिर्ननाया" यधटितसयोगपरहखाना माच नैकेन यथा-- प्दीरस्फुरदरदनञ्यभिमयोमि सान्द्रां वदनमेणविलोचनाया, चेधा विधाय पुनरुक्तमिवेन्दुविम्ं दूरीकरोति कथं विदुषा वरेण्य. ॥" अत्र॒ भ्रिशवपर्यन्तं श्र्गाराननुगुणम्‌ शिष्टं तु रमणीयम्‌ उत्त राथ ककारतकारस्प्चयूदयसयोगस्य सत्वेऽपि परासुयौमावान दोप.

वेषा मध्ये ये चेद्यादौ यथाकम सप्तम्यन्तद्रयाचुपद्च 1 समासमिखस्य वजैयेदियत्रा- न्वय. अग्रिमसवेपश्चन्तानाम्हङत्मयोयमिदन्रान्वय खवर्णति ¶ुत्याखमिदि खवर्णखदकरेखथं सपिना सद्त्वयुदय 1 नेश्च्येन योय व्चैवेदिदस्यातुन्न “वलम्‌” इति पटेऽ्पि एवाथं 1 वद्वदितानि खाधीनीक्ृवानि स्रायाइनि सायक्रटे हरेति रीरैदारद्वा स्फुरन्तो ये रदना दन्तास्वेषा शभरम्या शभ्रवेन शोभवे तच्छीलम्‌ सान्द्र धनममरत यस्िखव्‌ यद्रा नन्‌ क्राकाम्‌ अपि तु दृरीकये-

७० काव्यमारा !

यदि तु दन्ताञचकाम्तमरयिन्दरमापहारि सान्द्रा इत्यादि क्रियते तदा सर्वमेव रमणीयम्‌ विस्मर यया-- '्तानुरागा सादुकम्पाश्वतुरा रीठश्ीतखाः हरन्ति हृदयं हन्त कान्तायाः खान्तद्रय अत्र कारद्यसयोगानतं पूर्वां माघुयौननुगुणम्‌ जिहामूटीयप्रासुर्यं यथा-- ्कलितफुरिशाता केऽपि खेखन्ति वाताः कुदयारमिट्‌ कथ वा जायता जीविते मे अयमपि बत गुन्नाछि माकन्दमौरौ चुकयति मदीया चेतना चच्चरीकः ॥' त्र द्वितीयजिहामूलीयपरमन्तमननुगुणं माधुयैख यदि (कथय कृथामिवाञ्चा जायत्ता जीगरिते मे मलयसुजगवान्ता वान्ति वाता तान्वा इति बिधीयते, तदा नायं दोप" उपष्मानीयपराुयै यथा-- “सरका. फणिदयावतु्यरीटा नयनान्ताः परिपुद्धितेषुटीरा. चपरोपमिता खल ख्यं या वत लके घुखसाधन कथं सा ॥” अत्र दरावुपष्मानीयावेव शान्तानुगुणौ

स्येव परिवेच्खटेनेठि माब ) यदि त्विति दन्ठमिरणरम्य छमटशोभापहारी. सथं + दरन्ति ममेति रोप नायद्धोक्ठिपियम्‌ पूर्व्यं तदकयवभूतम्‌ निहिलम्ब वि्गेदिलखादि \ एवमप्रेऽपि कलितेति 1 नायिद्धोि सखीं प्रवि 1 कटि षत रिशवद्रजरयद्धातो यैदखादया केऽपि विरमा वाना चरन्ति श्रीद दुर्वन्ति 1 इट देत मम जीविते इट कय जायताम्‌ वारच्द पादपूरण इवार्थ वा स्रमान्तरमाद--चयमिति दे माटि, नाङन्दतदमीलवाग्रवस्मेखपे युदन्नयमपि चर्यो रमर यतेति देदे मदीया चेवना उुदच्यवि जुदस्बदापिवतोदषं 1 मलपराचटम्धतरस्ि्सष॑सुखनि खता इथं 1 जव एव इठान्वा अत्र चट तवत्वेऽपि प्रादुर्भाव अटा इति 1 या इति चेप पुद्धुख्वाणषटय

रसग्मषरः 1 ७१

उवर्कषया प्रातुयै यथा-- (वचने तव यत्न माधुरी सा हदि पूर्णा कर्णा कोमलैऽमूत्‌ खघुमा हरिणाक्षि ह्य कथं वा कटुता तत्र कठोरताविरासीव्‌ 1 (अधुना सखि तत्र हा कथं वा गतिरन्यैव निरोक्यते गुणानाम्‌” इति त्वनुगुणम्‌ रेफषरितसयोगसखासश्ृसयोमो यया-- श्ुलामनालोक्य निजामस्य गौराङ्गि गर्वं कदापि कुया. 1 सन्ति नानाफरमारवत्यो कताः कियत्यो महनान्तरेषएु ॥" यदि तु शतुलामनाडोक्य महीतलेऽसिन्‌ः इति निर्मीयते तदा साघु हला र-म-न-मित्रानां खात्मना सयोगखासङृतयोगो यथा--“विग- णय्य मे निकाय्यं तामसुयातोऽपि नैव तत्याय्यम्‌ ल-म-नाना खात- ना सयोगस्तु तथा पारुप्यमादहति यथा-- (्यमुद्ठसिता मुखस्य शोमा परिफुं नयनाम्बुजद्वयं ते जलदालिमियं जगद्धितन्वन्कक्ति" कापि किमालि नीटमेषः ॥' अयूद्रयषटितसयोगसय यथा-- अजा सायं सलिकमरे सवितारमुपाख सादरं तपसा अधुनाल्जेन मनाक्तव मानिनि तुरना सुखस्य

उन्न द्वितीयाेमरम्यम्‌ भ्सरसिजकुठेन समरति भामिनि ते मुखतु- लापिगताः इति तु साधु

दला 1 चपटा विद्युत्‌. एतेनान्यत्सव रमणीयमिति सूषितम्‌ वचन इति दे कोरे, तव यन वचने सा माघुरी, खान्ते पूणां कषणा चाभूत्‌ 1 हे हरिणाक्षि, भ- शुना 1 देति खेदे कथमिव तत्र यथाकमं कटुता क्येरवा चात्रिरासीदिवथे अत्रो- त्रां ठवभे्ञा नैकय्येन परादै वोत्यम्‌ यत एवाट--यघरुनेति यद्र गवे- मिलन्वय गहन काननम्‌ साध्विति एकत्र सत्वेऽपि प्राचुयीभाव दकारटि. तसयोगखासङृन्प्रयोमोदादरण जुटितमत्न निकाप्य निवासम्‌ ता सप्रम्‌ मापिकोचिर्नायक भ्रति! वहतीति 1 अतस्वदन्यद्च निवेनितनिदि मावे इय~

र्‌ फोव्यमाटा

्यदरयषरिपसयोगख सृखयोगो यथा-- भ्यवि मन्दसितमधुरं वदनं उन्वङ्गि यदि मना 1 अधुनैव कलय दामितं राकारमणख दन्त स्राज्यम्‌ ।' नन्व ककाद्धयसंयोगसख ददधटितलामसयोगव्वेनेव निपिवाक- खसयोगस्य महापाणसयोगनिपिषविपयलातूतीयसयोगस्य चाम" व्षूहयसयोगमिपेपो निरवकादा इति चेत्‌, सङृत्मयोगनिषयलव- नाख पार्थस्यात्‌ ¡ अन्यथा मनाकर्प इति निर्देषं स्यात्‌ मटाभाणयटितसयोगो यथा-- म्पि सृगमदयिनदु चेद्भालि वले समातनुपे उत्तरा ठु पराचीनमेव एव॑ लप्रत्यय यडन्तानि यदठगन्तान्यन्यानि श्ाव्दिकपरिण ष्यपि मघुररसे प्रयु्ीत 1 एवै व्यश्यचर्वणातिरिक्तयीननाविगरेपपिका- नापाततोऽपिकचमत्कारिणोऽनुभासनिचयान्यमकादींश्च समवतोऽपि के विरमे निवधरीयात्‌ 1 यतो हि ते रसचरवैणायामनन्तर्भवन्त सदहदयह्दयं खाभिमुल विदधाना रसपराद्यूल विदधील्‌। विप्ररम्मे तु सुतराम्‌ यतो मधुरतमत्वेना्य निर्मटसितानिर्मिठपानररमस्येव ठनीयानपरि खातव्यमा- वहन्पदार्थ. सदहृदयद्टयारतुटत्या सभेव सामानापिरप्वमहति यदाहु" -- श्व्वन्यारममूते शर्नरे यमकादिनिबन्धनम्‌ शक्तावपि भमादि्रं निप्ररम्भे विदोषत 1

मिति भुना दविवीयेऽदि जयोवि 1 अवि तन्वकषि, यदि दन मना्‌ मन्दललि- तनघु इष्य ठि यथुनेव तु प्रान्तरे इ्वेदि द्द \ चन्र सान्राजय शमित कलय जानीद्ीचपं कपेति खादिवाठुपये स्स्पाम्वादान्यो यो योगनाि्ेष पदार्थाना

निपाहषयुदायो देती सुतरामिति पवोर्सर्तुयदन तनीयानपर पदा रज एण. यदा्यश्देयव लातन्द्य लाभिमुखल इवधिखयें नियन्धन शद्दायपि अमादिलस्पं

पाठे श्वि माव 1 व्यज्भथेति पदपेक्षा नेखये ! यतो दीति

रसगङ्गाधरः 1

ये वु पुनरङ्धिष्टतयानुन्नतस्छन्यतया चन प्रथग्भादनामपेक्षन्ते, कि तु र₹- सचर्वणायामेव सुखं गोचरीक्द यक्याः+न तेषामनुप्रापतादीना त्यागो युक्तः। यथा-- ककस्तुरिकातिकफमाछि विधाय सायं सेरानना सपदि शीय सौधमोलिम्‌ ओीटिं मजन्तु इुखदानि अदामुदारा- सु्ठासयन्तु परितो दरितो सुखानि ॥' इत्थमेते पसङ्गतो मधुररसामिव्य्चिक्राया रचनाया सकषिपेण निष- पिता दोषा 'एमिर्िजञेपविषेै सामान्धैरपि दूषणे रहिता 1 माघुभैमारमङ्गुरघुन्दरषदवर्णविन्यासा वयु्पतियुद्भिरन्ती निमीतुयौ परसादयुता 1 ता विबुषा वैद्म वदन्ति वतिं गृदीतपरिषाराम्‌ ॥' अलामुदाहान्येव कियन्त्यपि पचानि यथा वा-- भ्यायातिव निशा निदापतिकरै कीणं दिशामन्तर मामिन्यो भवनेषु मूषणगणैरुहासयन्ति धियम्‌ वामे मानमपाकरोषि मनागपि रोपेण ते हा हा बारण्णारतोऽप्यतित्तमा तन्वी तनुस्ताम्यति ॥”

अघाश्च रीतेरनिमाणे कनिना नितरामवदितेन माव्यम्‌ 1 अन्यथा तु पटिपाक्मञ्च. स्याद्‌

भवतीलये ! अुन्नतेति 1 मुत्रतवस्वारतया चैलथं सुञ्लमलन्तसुख यया तया कवित्‌ “खम्‌ इत्येव पाठ सौधमैरि स॒वानिर्भितग्राकारेव्यप्दधम्‌ युदा शरटिनिन्वय उपखदरति--इत्थमिति 1 भस्तं निरषवति--एमिरिति ! माधुय मारेण भहुरोऽत एव सन्दर पदाना वणौना विन्यासो रचना यला सा1 निमीुच्यत्पत्तिमद्धिरन्ीखन्वय अ्मादगुणेन युता 1 गृहीतं परिपारे रसचवेणा

यद्या खा 1 दीपं व्याप्तम्‌ 1 भिय शोमाम्‌ तन्वी इया जया वैद्य मद्मुदा- 1;

1 कल्यमाख {

यथामस्ककविपये-- ल्यं वासगृहं विलोकय ्यनादुत्याय श्रिचिच्छने- सिदराव्याजुपागतस्य सुचिर निरव पुर्खम्‌ 1 विक्तव्थं परिसुम््य जातपुलकामालोक्य गण्डखटीं सजानग्रषुखी प्रियेण हस्तता वाटा चिर चुम्वित्ता

अत्रोत्थाय किचिच्छनैरिलत्र सवर््ञुदरयसयोगलतापि नैक्य्येनेति घुतरामश्रव्य एव श्षयूवरितसयोगपरहस्यापि } तथा दनद, निरवण्यं पदयुटुखमिस्यत्र रेफथरितसयोगख, श्चयूयटिवसयोगपरदख पराचुधम्‌ विसव्यमिलयत्र मदाम्राणधरिवसख, उजेलत्र खाससवर्ै- क्यद्रयधरितस्य, ससी प्रियेणेलयत्र मिन्नपदगतदीघौनन्तरम्य सयोगस्य, तथा क्त्वाप्रत्ययसय पचर , सकतेश्च धातोः प्रयोग क्वेर्नर्माणसा- म्॒रीदारियि परकाशयति ¡ इत्यटं प्ररकीयकान्यविमदोनेन इति सक्षेपेण निरूपिता रसा"

जय भावध्वनिर्निरूप्यते--

अय ईं भावम्‌ ! विमावानुमावभिन्नत्वे सति रसव्वञ्चङत्वमिति चेत्‌ रसरराव्यवाक्येऽतिव्याप्यापते" अर्थदवारा चब्दस्यापि वज्न- कत्वात्‌ द्वारान्तरनिरपक्षत्वेन व्यते व्रिगोपिते त्तम प्रसन्येव मावखापि मावनादरारैव व्यज्त्वात्‌ मावनायामतिव्याघ्यापतेश्च अत एव विभावानुमावमिन्नतव्येव शव्टमिद्त्वापि तद्विरोपणते न॒ निचा. प्रानध्वन्यमानमवि रसव्यद्कतामाबादयास्यापतते्च तत्रापि प्रान्ते रसोऽभिन्यज्यत् एवेति वाच्यम्‌ मवष्वनिविरोप-

दरगि--पथति भ्र तवेति यत्पदम्‌ वेन चमागच्टन्चोपपतति ! एयमिति 1 उकम्पर एवेयं नेच्य्येनाश्ड्ययोगोऽन्च द्वि माद 1 पायुर्यमिति

वथा चाधव्यनिवि मप्र स्बारमेति सरालिपयिव 3 यम्‌ 1 चदिनय्येति 1 दवय्य खयोयस्देखरान्वव सदिति न्य येष तख योग दत्रान्दयं 1 एवमग्रेऽपि 1 दख प्रद्यने द्टृचम्‌ 1 निर्मानितस्च द्ान्पेदयादि भप रडनिम्पथानन्ठरम्‌ माकन सुन पनरतुचयानम्‌ चन एवं माचायामति-

रेसगङ्गावरः ७५

भङ्गात्‌ भावचमततारकपौद्ावध्वनितवम्‌ 1 रसस्तु॒ततर व्यज्यमानो- ऽप्यचमत्कारित्वान्न ष्वनिव्यपदेशेतुरित्यपि राक्यं वदितुम्‌ चम- त्वाररदितरसव्यक्तौ मानामावात्‌ रसे हि धमिग्राहकमानेनानन्दाल्ावि- नामाव प्रागेववेदनाव्‌ अस्तु वा प्राधान्येन ध्वन्वमानस्ापि मावख प्रान्ते रसामिव्यक- त्वम्‌ तथापि देशकारुवयोवखादिनानापदार्थपरिते पवाक्या्मे तथा- प्यतिन्या्षि तस विमावानुमावभिन्नत्वे सति रसाभिव्यज्ञकल्वात्‌ नापि रसाभिव्यज्जकवेर्यणाविषयचित्तवृ्िख तत्वम्‌ भावादिचर्वणा- यामतिभ्रसङ्गवारणाय चर्वणाविषयतेति चिचद्ृरिविरोषणमिति वाच्यम्‌ षकाखगुरुद्रवं सा हाढाहल्वद्विजानती नितराम्‌ सपि नीलोलमाठा बाख वयालावडिं करिखामनुते 1 इत्यन हाखदरसददालमरारज्ञाने अतिव्यापे तख विप्रर्म्मानु- भावघ्वेन रसामिन्यज्ञकचर्वेणाविषयत्वात्‌, चित्तदृत्तिताच नाप्यखण्डम्‌ त््े मानामावात्‌ त्नोच्यते-- बिमाबादिव्यज्यमानदर्पाचन्यतमत्वं तच्चम्‌ (1 यदहु.--°्यमिना्ैजितो माव. इति हौदीनां सामाजिकग- तानामेव खायिभावन्यायेनामिव्यक्ति सापि रसन्यायेनेति केचित्‌ 1

व्यप्तिरेव ताद्विरेपणत्वे व्यञचकत्वविदोषणत्वे अस्तु वा प्राधान्येनेति रस भ्रति शुणीभूतत्वेऽपि वाच्यानिशायिलात्तदरुनिल राजानुगम्यमानविवदनप्रञ्तगरलस्येव रमपिश्यापि हि अषप प्राधान्यमस्ति \ अत एवे भावष्वनिपिरोष इति भाद 1 तथापि उकस्थरेऽव्या्यापत्त्यमावेऽपि 1 तथापि विमावाचुभावभिननत्वे समि [शब्द्‌ भिन्नर्वे एति] रसन्यज्कलमिदयुक्तावपि 1 भिन्न्वे सवीदयुपलक्षण दाम्दभित्रति सती- लस्मापि नापरीलस्म वाच्यनिलत्रान्वय चर्वेणा आखाद च्वेणायामतीति 1 रघ्ाभिन्यज्कचिततद्रततिस्य तस्या सत्त्वादिति मावर कालागुखव नित्रा हाराद्‌ (बदिः चट न्प्र व्यार पिच्ण्ुर, ऋ्त्यन्दथ ज्ञानस् 1 चित्तचत्तित्वाचेति 1 उत्रैवादुमावभिन्नत्वे सतीनि विदेषणदान कौ दोष इति चिन्यम्‌ 1 अखण्ड भावमिति सेय तत्वे अखण्डले विजेष्यमात्रोकत तेपा दाम्द्वाच्यत्वे तन्वाप्त्ति 1 अत विभावाद्रीति हाव मात्रो सौ सतेऽतिभरसदन इति समु- दितमुपात्तम्‌ 1 अद्धितोऽभिव्यक्ये व्यभिवारी माव इथं खायिमावेति प्रवि

७६ काव्यमाद 1

यद्गयन्तरनयायेनेलयपरे मत्यनते विमावानुमावौ चात्र गजक 1 तेकसिन्यमि्ारिमि च्वन्यमानि व्यभिचार्यन्तरव्यद्कठयप्वदयभे- कयते } तयैवं प्रापान्वापत्ते ) वस्व॒ष्ठु प्रकरपादिवदासाधान्यमलु- भवति किश्चिद्धावे तदीयसामम्रीव्यदवयसेन नान्वरीय्षतया तनिमान- माहतो व्यभिचारयन्तरस्याहववेऽपि क्षति यथा यवीदावम्ैख, समद वा गर्वस्य चैवं ति गुणौमूतव्यजगयतवापत्ति. एथमिमा- वामुमावामिव्यक्तख, यत एव ॒नान्तरीपफ़ल भावस [भावान्तरगुणी- मूतलव} युणीमतव्यदवयन्यपदेचटेतुत्वात्‌ निमावस्लत्र अभिचारिणो निमित्तकारणसामान्यम्‌ तु रसलेव स्वभैवाटम्बनोदीपने क्षिते ! यदि तु कवित्समवतस्तदा वर्येते रपदियसु-टपस्नित्रीडा- मोदधृतिभक्षग्ानिदैन्यचिन्तामदश्रमग्वैनिदरामतिव्याधित्रासघु्विवोभाम- पौवहित्योमरतोन्मादमरणवितकैविषदोल्छुक्यावेगनटतारस्याचूयापसारचष- रता. प्रतिपश्दरतधिकागदिजन्मा निदिदथेति त्रयाचि्द्यमिचारणिः गुर देवरपपुत्रादिविपरया रतिशचेति चबिदव्‌ 1 एतेन बात्सव्यास्यं एृ- तरादयाटम्बनं रसान्तरमिति परान्तम्‌ 1 उच्छद्वर्दावा मुमिवचनएः ,६- तत्वात्‌

तत्न

इषराप्यादिजन्मा सुखविदोपो हर्षः

प्रादितभेतदथल्वन्यदेना सापि तद्धनाना देया तथामिन्यच्िरपि व्यद्गधा- न्तेरेति ! रसयिक्षया भिन्न यथय वस्वलदारादि तदरोत्वेययं तया रघपि- कयापकये सूचिते सत्र भावे तस्यव व्यमिवा्न्वरत्य प्र्रणादीना नान्पय नियामङत्वेन तदप्त्तिरिदाशयेन प्दानमाद--चम्नुनस्त्विति तदीयेति प्पानमानिरपं नान्तरीय ये देवुरम्‌ 1 लन एव्र (जत एव नान्नरोपमन्य" शपि बशष्यति तनिमानमिति %िमानमिखयं दिनिगमनारिर्दादाद--यम- यादी वेति एव, सति व्यमिचाये वर ययानमावेऽतये सदि मावधरीरनिषि- ण्द्ादीनाद--द्पाद्य दति 1 ण्ठेन एादितिपमरतेहुनिना माक्लगणनेमरे्पे वदाद--उच्ूदरति वन ददन मष दवेयादि द्वन्त पिमायो यत्र

रसगङ्गाधरः ७७

तदुक्तम्‌-- द्देवमधगुरुचामिप्रसाद* प्रियसगमः 1 मनोरथा्षिरपराप्यमनोटरधनागमः तथोत्यततिशच पुत्रादेर्विमावो यत्न जायते 1 नेत्रवक्त्रप्रसादश्च प्रियोक्ति पुलफोद्रम" अश्ुखेदादयश्वानुभावा हषं तमादिगेत्‌ ॥' इति उदाहरणम्‌-- '्अवधौ दिवसावसानकाठे भवनद्वारि विलोचने दधाना अवलोक्य समागतं तदा मामथ रामा विकसन्डुखी चमूं अत्रावधिकाठे प्रियागमनं विमाव सुखविकासोऽनुभावः संस्कारजन्यं ज्ञानं स्खतिः यथा-- (तन्मज्ु मन्दहतितं श्वसितानि तानि सा वे कलङ्कविधुरा मघुराननश्री. मयापि मे हदयद्ठन्मदयन्ति हन्त सायतनाग्बुज्सदोद्रलोचनायाः ॥' चिन्ताविदोषोऽतर विभादः भूतततिगात्रनिश्वठत्वादय आक्षेपगम्या अनुभावा" यचप्यत्राया एव स्ते. सचारिण्या नायिकारूपस्य ति- मावस हन्तपदगम्यश्य ददयवैकल्यरूपानुभावख सयोगाद्विषलम्मर- साभिव्यक्ते रसभ्वनितवं द्क्यते वक्तम्‌ ! तथापि स्फतेरेवात् युर स्छतिक- चाच्चमक्तारित्वाचच तद्भूनित्रसक्तम्‌ ! तदादेर्युद्धिखभकारावच्छिते शक्ति- सिति नये बुद्धे चक्यठबच्छेदकानुगमकतया वाव्यठासखरं बद्धिखतं शक्यतावच्छेदकमिति नयेऽपि स्टतितवेन स्छते््क्तिवेयतैव

जायतते, नेत्रेयाद्युखा अजुभावा यज जायन्ते दषमादिशेदिलथं 1 तदा अवधिषुषे॥ अथ हर्पानन्तरम्‌ श्रीरिलग्रे चेवि चेष 1 चडनिख मावृष्वनिवम्‌ पूर्वमते स्वि- त्वेन स्ेवौच्यलातकय मावष्वनिनत भद--युद्धेरिति दक्चताबन्टेदकतावनच्छे- दृकस्येलयथं द्विवीयमते बुदधिग्धदख वाच्य देऽपि स्टतिवसख तत्वमेवाद-स्न-

७८ काव्यमाखा

तस्याश्वान वा्थवेचतरेऽपि पदसै दुर्वदूपत्वात्यदृष्वनितिपयल्‌ 1 तेन भावाना दव्यप यैचिन्यमिति पराम्‌ 1 सावेतनाश्ुलोप- मानेन नयनयोत्वयेतरापिफनिमीटनोन्युखतष्वननद्वाय तखा जानन्द- भञ्मतेप्रर ध्टरानमरफधरवन्धमीपनिमी ठितक्िगवविरोचनाजम्‌ अनस्पनि.धासभरालसाङ्गं सरामि सङ्ग चिरमङ्ननायां इत्र स्मृति भाव खदयद्धेन निवेदनाटव्यद्रयलात्‌ } नापि स“ रणालङ्रारं मादद्यामूलकत्वात्‌ 1 सादृद्यमृरकयैव सरणलारकार- त्वम्‌, अन्यस्य तु व्यत्नितम्य मावत्वमिति सिद्धान्ताच्‌ करं चु त्रिमाव एव सुन्दरलात्कथनिद्रसपयेवसायी

स्रीणा पुस्पयुखापखाक्नादेः पंसां प्रति्नामद्भपरामेबदेर- त्मन्न वैवर्याधोयुखलादिकारणीभूतयित्चदक्तिविदोपो बीडा यथा- प्वुतवकट्ययुगान्तमामकीन नसा सपुकखतनु मन्द मन्दमालोकमाना 1 विनिदितवद्मं मा वीठ्य वाद्य गवाक्ष चकि्नच्तनचाद्री स्म सदयो विवचेय त्र परिव दर्थेन तेन नायिकार्ैरवचान्ते्तिप्ियनसक्चताबरो- फगयन्यहपौविदकवसुरकदैन विमाय सच सदनपरवेमोऽनुमाब.

^ त्तितवेन स्टतेरिति [3 कि

त्वेन स्य 1 व्यान्यञ्चना ) “व्व्नघ्य यमपि चाव्यदृच्यनानिपनितम्यव चमत्ारिवनिसारकारि्ममय- इवि धूर्यननप्न्येन पिसेवादिन्यमेठद्‌ 1 व्य्नरवा- केष्यद्कतया माच्रमानतालादि्ये यन वाच्यव ठदादमस्मरिनाः + पू्वोदादर्ये

अवथ = =

दि मनोपयत्वच्ालयोधरतङ्लयतचपदेडचया वेन स्पेधरव वण्यते, वदो श्खपि धचि्‌ चन्म नायिद्धाया पिमाद एव नायिद्धन्प एवे 1 कथदिदान- 1 सपुलद्नन्दिति क्ियाविदेषयम्‌ वाके रिनिदितवदननि- समदय वलन डनधाद्यदयन्‌ 1 तेनेति वरियेयेखथे + उलकदूनिति यावन्‌ 1 पजश्रददशननिद्न्रान्य 1 तत्छ्चेति ! नाविच्ड्चेखधे 1 एवमत्र सद्र

रसगङ्धाधरः | ७९,

यथा वा-- भनिर यान्ती तरसा कपोती कूलकपोतस्य पुरो ददाने मयि सितारे वदनारवरिन्दं सा मन्दमन्द नमयावमूब { पूर्वर त्रात इवात्रापि हषो ठेशतया सक्तपि रीडाया अनुगुण एव मियकठैफं कपोतस्या्रे कपोत्या समर्पण विमाव वद्ननमनमनुभावः भयवियोगादिप्रयोज्या वस्तुतानदधारिणी चिव्रिर्मोहिः अवखान्त श्चवल्ति सा तथा" उति ठत नव्या उदादरणम्‌- विरहेण विख्या विलपन्ती द्यित दयितेति आागतमपि तं सविषे परिचयहीनेव वीक्षते वारा अत्र फान्तनियोमो तिभाव. इन्दरियवेकल्य रजायभावश्वानुभाव' यथा वा- शगुण्डादण्डं कुण्डी कूटे कषठोटिन्याः रिचिदाकुश्धिताक्ष, त्ैवाङ्षैतयमबु नैवाम्बुनासि कान्तापेत छत्यसल्यो गजेन्द्र ॥१ रोमश्नोकमयादिजनितीपडबनिवारणकारणीभूतधित्तदृतिवि- शेषो धिः उदाहरणम्‌-- (्सवापयामि द्दय घावं घाव धरातले किमहम्‌ अस्ति मम सिरसि सतत नन्दकुमार" प्रमु परम. ॥' सन्न विवेश्ुतपतपत्त्यादिर्विमाव" चापठादयुपशमोऽनुमाव ` ननु चो- राधं चिन्ठा नाघ्वीति वस्तुनोऽभिव्यक्ते कथमस्य धृतिमावष्वनित्वमिति चेत्‌, त्य धृ्युपयोगितेयेवाभिव्यक्ते 1

व्दाथमाद--खदृनेति तरता शीप्रम्‌ स्िवेनर््रभिव नमयावमभूव॒नमयाचननार 1 अम्बुनाखि कमस्पङ्धिम्‌ 1 जनितशवाखावुपञचश्च 1 उपद्रवधेखये 1 धाव धाव धाविला धावा 1 कथमिति वसुष्ठनिखदयवौनिदयादिति मावः तख चिन्ता

८० कव्यमाय

किमनिष्टं मम मपिप्यतीलयाकारथिचदृत्तिषिरेपः द्धा उदाहरणम्‌-- भ्ियिवधितया मया याते ससि सकेतनिकतेनं भियम्य 1 अघुना वत विधातुकरामो मि कामो दरेपति. पुनम याने ॥' थत्र राजापराधो विमाद सुख्यैवप्योदय सर्षप्या अनुमावा. 1 ह्यं मया्र्ादनेन इम्पादिकारिणी, तु चिन्ता } आधिन्यायिजन्यवरुहानिमभवो कवष्यैयिधिठाङ्गलर््रमगा- दिदेतदैःखविकेपो ग्लानिः यथा-- '्यिता दवस्यथने इषमादोषा नेन्दुटेखेव 1 परियमागचमपि सिये सुरते मघुरवीक्षणेरेव ॥' त्र भ्रियाविरदो विमावः मघुरवीक्षभैरेवेतयेवद्ररेण बोध्यमाना भ- दुद्धमचरणनिपतनाश्ेपादीना निदृषिरनुमाव चात्र थम ग्य कारणामावात्‌ 1 केचितु व्या्यादिग्रमववखनादय ग्डानिमाहुः तेषां मते भिच्या्मकेषु मावेषु नादारूपाया ग्ने कथं समविद् इति ध्येयम्‌ 1 यद्यपि शवर्सयापचयो भ्डानिरामिव्यापिसञुद्भवः इति रक्षणवा- वंयादरपचयश्देन नाश्र एव प्रतीयते, तथापि प्रागुक्तानुपपत््या वच्ना्य- जन्य दुःखमेव वटापचयदयद्धेन विवक्षिम्‌ दुःखदारिग्ापराघादिजनितः खापक्पमापणादिदेतुथिचदसि- चिग्रेपो दैन्यम्‌ यदादरणम्‌-- "टक मया वनान्तरे बनचाक्षी चट्ना वरिवाचतिचा धुना मम छत्र सा मपी पनित्तयेवर प्रा सतती मावरूपवस्ुन उप्योणिता पोष्टा \ स्न, दये नय! दु छुना

शोमारिथष 1 म्रनदारमो माब कारणेति 1 स्टोमरिष्दति टक्षयेति॥ उन्युखादि अलुप्पनिरषनावेथसया ! चिदश्िन > चिन्यं सः इवच्ान्ननमिनि ।एवतु वचिरन्थो- श्प यदोन इवि माव दतेन दवसट्टन + मग्यरदिदेनेति चन्‌ बनगाक्षी यरु गतौ 1 गदा दारण पिन्व षरा उनटृ्य मग्वलु श्रुतिरियं दिगि,

लि, ५1 गः

रप्तगङ्गाधर ८१

सीता परिद्यक्तवतो भगवतत श्रीराममद्रयेयुक्ति अत्र सीताप- स्त्यागरूपोऽपराधलल्न्यं दु खं वा विभवः पतित्तसाम्यरूपसखापकष- मापणमनुमाव- यदाहुः-- ¶चिन्तौल्युक्यान्मनखापादगीलयाच विमावत्‌ अनुभावात्ु शिरसोऽप्यवृतरगातरगौरवात्‌ देदोषस्करणलयागदैन्य भावं विभावयेत्‌ ॥" उति ! शदौगीत्यादेरनौजसं देन्य मठ्नितादिृव्‌ ।' इति

अत्र हतकेन मया विव्रा्तिता तु विधिनेव्येतस्यार्थस्य पतितोपम- यैव परिपोष , तु दद्ाुपमया यत. शूद्रस्य जात्यैव श्तिदौभ्यं विधिना छतम्‌ पतितख लु ब्राह्मणादर्विधिना शरुतिुरमवे सखमवेन कृतेऽपि तेनैव तथाविधं पापमाचरता खत शतिदरीकृतेति तस्य पति- तेन साम्यम्‌ तस्याश्च शटुेदयुपमाठकारो दैन्यमेवाखङ्करुते ¡ तथा मयेति सेति चोपादानलक्नणामूष्वनिभ्या ृतप्रतकृतत्तात्निर्देयतरदयावतीला- चनेकथर्मप्रकाशनद्वारा तदेव परिपोप्यतते सेति स्मृत्या ठेशत ्रतीयमानया

कामावादाद-तञन्यमिति 1 चिन्तोत्ुकरयादिरूपविभावत्रयन , दिरसोऽप्या(भ्या)- बरृत्यादिरूपानुमावत्रयतो दैन्यं भाव जानीयादितययं 1 वचनान्तरमाह-दौगैलयददे- रिति { अनौजम्यमोजोगुणामाव सर्वं वाद्य खावधारणनिति न्यायल्म्यमयथेमाई-- तु विधिनेति जादैव खमावेनैव तेनेव पदितेनैव 1 तयाविष पातिलखजनकम्‌ तस्य रामस्य तस्या सीताया साम्यमिलस्याुषङ्ग प्प्वाङमिति ! अल्डर्त एवेल्यथं 1न तु खय इधा7येन गुणीमूतव्वह्यलापत्तिरिति भाव उपादानलक्षणा- मूखष्वनिभ्यामिति खाथुषाद्यितराधंकजणसुपादानट कषणा रस्यतावन्टेदक़ चारिल्दो तदलक्तख मन्पदग्य षनवराससखीवनिलादि ततद 1 व्यज्यार्यमाद-- छतश्नव्वेद्यादि ययाक्रममन्वय 3 तदेवेति देन्य परिपोष्यत एवेयं तु आायान्य येन दैन्यष्वनिलोन्छे्‌ इति माव सतीति ] यतम्वेन तद्धमेम्र्न्तोऽो लेदातोऽत प्रतीयमानया सेनि म्ला दैन्य परिपोष्यत एवेलम्यानुष- तु प्राधान्य येन स्टविष्वनित स्यात्‌+ दैन्य्वनिनिति भाव 1 यत्र चिन्तायाम्‌

८२ काव्यमाला

इष्टाघ्निष्ाघ्यादिजनिता ध्यानापरपयौया वैव्य॑भूठे- खनाधोप्ुखत्वाटिित॒धित्त्रृत्तिविदोपविन्ता यदाटुः-- प्विभावा यत्र दारियमेश्व्मरशानं तथा इ्टयोपहतिः शशवच्छरसोच्छसावधोस्‌ ताप सरण चैव कर्यं देदानुपस्छति. अपृतिश्वानुभागा. स्युः सा चिन्ता परिकीर्विता वितर्कोऽखया. क्षणे पूर्वै पाश्चाद्े वोपजनायते ॥* इति ष्ध्यान्‌ चिन्ता दिवानाषैः सत्तापादिकरी मता ।' इति उदाद्रणम्‌-- “अधरदुतिरलपद्धवा युखशोभा ददिकान्तिलद्धिनी अङ्ृतप्रतिमा तनु. छता प्रिधिना कसय कृते मृगीदश ॥” अत्र तद्प्रातिर्विभावः अनुतापाटय ओक्िप्या अनुमावा. चा- नौसुक्यघ्वनिरिति वाच्यम्‌ कस्य कृत दृत्यनिधौरितधर्म्याटम्वनाया- धिन्ताया एव प्रतीयमानतया सतोऽप्यौसुयसतद्राक्येन प्राधान्येनाव- बोधनात्‌ मदयादयुपयोगजन्मा उछासाए्यः दायनदसितादिदेतुधित्टृत्ति- िदेषो मदः यदाटु"--समोदयानन्दसटोदो मदो मदोपयोगन ।' दति तत्नो- चमे पुस्पे लापरोऽनुमान' 1 मध्यमे हसित्तगाने नीचे तु ॒रोदनपरपो- भय विमावकयनानन्तरम्‌ “अन्या ' इति पटे चिन्ताया दलं एवमवेऽपि तया चेत ध्राक्नावि्मोब जस्या दखम्यानुमावा इतमेनान्वयान्‌ देदतपलरिदिदापरमा- घनम्‌ 1 पितरम क्वमाणखस्ूप यसपर्येति परम्प वहुनोदि पर्वपदेन वच्छोमा सरुतश्रतिमेति उपनाननिदयं दृता मृगौ सनयो यवेन खबन्य तद्राक्षिन्वाद्यनायिक्रऽयरत्नि प्रतीयेलम्व द्ामान्येनेसादि \ उषदोग ययम्‌ संमोदेति अनयो खमृटो यतरद 1 तथ वनाद मदे ! उमे पुख्पे इति 1 “उत्तमसत्व पदघ्रति गवति दद्व मघ्वमध्ररति पुद्यवचनाभिधायी

रसग्ञधरः

क्त्यादि अयं मदृच्िविध तरूणमध्यमाधमभेदात्‌ अव्यक्ता- समतवाक्थै सुकुमारष्व्टलया योऽमिनीयते आब. सुनाक्ष- प्स्छकितधूणितादिभिर्मष्यम 1 गतिभङ्स्पृतिनाशटिक्ाछयादिभिरधम. उदाहरणम्‌- भ्मधुरतर सयमान खसिन्नेवारपञ्याने किमपि कोकनद्यक्षिठो फीमारम्बनदाल्यमीक्षते क्षीब ॥" अत्र मादकद्रव्यसेवन विभाव अव्यक्ताापायनुमाव. अत्रे मत खभाववणैनसय तचिष्ठमदव्यज्ञनाभत्वान्मदमाव एवे ग्रधानमिति ख- मावोक्लयरेकार प्राधान्यम्‌, अपि तु तद्धन्युपस्कारकल्वमेव्र इद वा पुनत्दाहरणम्‌-- (्मघुरसान्मघुर टि तवाधर तरुणि मद्वठने विनिवेशय मम गृह्ण करेण कराम्बुज पपपतामि हदा मभमूलले अत्रापि एव वरिमाव जधिकवर्णोचारणादिरनुमाय' पूवौरभगता आम्योक्तिरुपराथं तर्णीकरेऽम्बुजोपमेयतया निरूपणीये खकरस्य तेदुपमेयतया निरूपणं मदमेव पोषयत. बहुतरदारीरन्यापारजन्मा नि"धासाद्गसंमदैनिद्रादिकारणी मूतः सेदविदेपः श्रमः यदाहु -- 'अध्वव्यायामसेवाधैर्िमावैरनुमावकै गोत्रसवादनैराख्सकोचैरहमोटमै शेते रोदिलयधमत्व 1" इति प्रदीपविष्दमेतत्‌ अव्यक्तेति 1 अस्पटक्षरासबद्ध- ना्धरिखथं 1 सुङ्मारेति कमेषारयद्रयम्‌ 1 इनैरिखनेनाव्यक्तल किमपीटनेनाषगत- खम्‌ 1 चरिोकीं कोडनदयन्‌ आलम्बनेति क्रियाविज्ेपणम्‌ तन्निष्ठेति स्तनि- धलधं सद्धन्युपेति मदमावध्वन्दुपेत्यथं 1 नन क्षीचप्देन विरोषणविधया वा च्य मदख क्थ ध्वनिताखदतवम्‌, कथमपि वाच्यरृत्यनाटिद्धितसेव व्यद्रयल् चम- स्कारिखभिनि खयमेव प्रायचैदनात््‌ 1 एव खमावोठ्यरक्रार एवायमत आद-- इं वा पुनरिति दि यतो मधुरसान्मघुर्‌ तदव सवख एव मादवरव्यसेवनर्प भ्ागुक्त एवेयं 1 भधिक्रेति पपदरामभेलथं \ पण चेदखसमोमे इति देष अध्यैवि च्रयाणा दनद्रगर्भो बहुव्रीहि ! अलुमाव#रिखस्याम्रतगैरन्वय सवाहन सेवनम्‌ 1 मो.

८४ काव्यमाखा 1

नि शवासर्न्मतमनदः णोत. मो मतः ॥' इति श्रमः खेदोऽन्वगल्यदेनिट्वामाटिद्चन्मवः ।' इति 1 अयं स्ल्यपि वद्धे जायते गारीर्यापारादेव लावे तु गानि. ! सततो ग्ठाने शअरमख भेद उटादरणम्‌-- ध्विधाय सा मद्वदनानुद्लं कपो ये शयाना चिराय चित्रे लिखितेव तन्वी स्मन्दितु मन्दमपरि क्षमानीद्‌ जत्र निपतोतसुरतद्प दारीरव्यापातते विमावः स्मन्द्यहितयदाय- नादयोऽनुमावा" ¡ चात्र निद्रामावेध्वननेन गताधेतेति गादयम्‌ घुपु- सती टि क्ञानराहिवयेनैव यलरादित्यान्मन्दमपि स्पन्दितुं क्षमासीदिल- ल्ानतिप्रयोजनक्लापत्ते यीडामिदटिततया तसा व्यन्नयत्वाठुपपरेश्च श्रमे दानुगुप्यश्ठचितम्‌ स्षथनविचादिप्रुक्तालत्कर्ष्नानाधीनपरावदेलने म्भः उदराटर्णम्‌-- ध्मा मूाद्रलसानोर्मखयवलयिव्रादा ङ्रासयोघे- यावन्त सन्ति ऋाव्यप्रणवनपरवसे विद्ध बदन्तु मृद्रीकामध्यनियैन्मखणरसन्ञरीमाधुरीमाग्यमाजा वाचामाचा्ताया" पदमनुमवितु कोऽचि धनो मदन्व अत्र खकीयखवितताया अनन्यप्तापारणत्राानं विमाद प्राधिकषेप- पैरेतादयवाक्यभ्रयोगोऽगुमावः इम चाष््यापि ददत. पुप्याति उल्ा- टाम गूढगवे हि वौरररघ्वनि , अयं तु गर्वध्रपान दति तन्गाद्स्य विगेप"। वथा टि वीररतमस्े भरायुदाहते शयदि वति--दइतवादि पथे

ग्टानसत दरद

६.५ 3 9, न्धत्युत्तरन्वपि खन 1 मापापरविद्धम्‌ मन्द््युत्तर्बपि \ यतो गाने याद्वन सङाखछादिल्य्ं दन्देन सुयुमेद चे द्र 1 द्न्दन छुमर्व खाम ^ तु सपर्ेत्याथयेनाद-- स्यु ति। क्च मवि वस्र श्यरणतादिति माव १ननु स्वथर्थरेव दतु, सत नादट--दीडेति 1 रारवयेति 9 दु, खत दं दापि माष ठन्या निदाय" 1 र्नस्य मुम श्टख् शा निर छि इन चन्न दासा निवि स्न्‌ 1 क्षर अवाह 1 चन्मा्रौररपष्ने 1 मन्य

रसगद्गाधर्‌ः ८५

गीप्पतिना गिरामधिदेवतयापि साकमहं वदिप्यामीति वचनेनाभिनयक्त- स्योस्साहख परिपोपङनया खित सवैभ्यः पण्डितेभ्योऽहमधिक इति यरय 1 तु प्रहृतपय इव नास्ये मदीतछे मदन्य इति स्फुटोदितेन सोष्टुण्ठवचनेनानुमावेन प्राधान्येन भरतीयमान अमादिप्रयोज्यं चेतःसंमीटनं निद्रा नेत्रनिमीरुनगात्रनिप्कियत्वावयोऽखानुमावा" उदाहरणम्‌-- श्सा मदागमनवृहिततोषा नागरेण गमितासिख्दोपा मोषितापि पुवुये मधु प्रातराननजसौरमलव्यै ग! रात्रिजामरणश्रमोऽज विमाव मघुरवोधामावोऽनुमाव शान्नादिविचारजन्यमर्थनिधारणं मतिः अत्र नि शङ्तदयोनुष्टानसचयेच्छेदाद्योऽनुमावाः 1 उदाटरणम्‌-- “निखिल जगदेव नश्वर पुनरसिन्नितरा कलेवरम्‌ 1 अथ तख छते कियानयं क्रियते हन्त मया परिश्रमः श्शरीरमेतजल्बुहुदोपमं-› इत्यादिगाखपयौलोचनमत्र परिभाव. ह~ न्तपदुगभ्या खनिन्दा राजसेवादिविरतिरवितरप्णता चानुमाव श्षगिति मते- रेव चमर्ाराद्धनिव्यपदेशदेतुता, शान्तस चिरम्वेन प्रतीते. रोगविरहादिप्रमवो मनस्तापो व्याधिः गा्रदैधिव्यश्चानादयोज्तानुमावा. यदाहु -- "एकको इन्द्रस्लो वा च्याणा वा प्रकोपत वातपि्तरुफाना स्य््यीधयो ये ज्वरादय. इह तस्ममवो मावो व्याधिरित्यमिधीयते

इतीति ग्वाकार सोटण्ठ साभिप्रायम्‌ वचनेन मूलादिदयादि मद्न्व इख

ति] लक

न्तेन दपा रात्रि ये ज्वसाद्रय इति 1 लेके इति रेष इद शाघ्ने 1 तत

८६ काव्यमाया 1

उदाटरणम्‌-- टये इतमौवलानुषङग खह्रजञानि यततः श्विपन्ती 1 तदुदन्तपरे सुखे सखीनामतिदीनामियमादषाति चिम्‌ निरटोऽतर विमाव अङ्गनतपादिरयुमाव मरोधौरमचदशनस्छकनयुश्रवणादिचन्मा चित्तइृचतिचितरेपतासः॥। अनुमावाश्वास्य रोमाघ्रकभ्पलम्ममरमादय यदाह -- 'योतपातिके्मन क्षेप्लास कम्पादिकारक ॥' उदादरणम्‌-- भ्याीषु केरीरमसेन बारा सटु्मेमाटापमुपारपन्ती 1 सारादुपाकणष्यै गिर मदीया सोदामिनीया उपमामयासीत्‌ \" अत्र पत्या खवचनाकणेन विभाव पटायनमनुमाव. ! चात्र जाया व्यद्गपत्मादाद्कनीयम्‌ शैचवेनैव तला निरासाद्‌ 1 इदं वा पिगिकुदाटरणम्‌-- ध्मा डुरु कड्या कराले करुणावति कम्पते मम चान्तरम्‌ सेट जा गोपैरम्ब िटम्वे करिप्यामि एषा भगवतत टीटागोपरिदोरस्यक्ति 1 निद्राविमायोत्यत्रानं सुक्तम्‌ खम इति यावत्‌ सानुमाव प्रापादि नेत्रतिनीरनादयलु निद्राया ््ानुमावा सवख सनिद॑जन्यत्वाद्‌ यज प्राचीन भ्नस्या-

मो उवरादियनव तदुडन्तेत्ति 1 नायज्नोदन्ेद्यये 1 सुखे इसेक्वचनेनैश्वारैव खवगिरब्यव हवि ध्वनिम्‌ 1 तदटामादन्व द्धै मीरोमयद्मीटम्य सत्व धानी 1 सपूणुदमनिर्योप पाविशचटपातसूचैरोरसतत्वदसंनादिमि मन केपधित्तद- प्तिविमेप कैरटीरमेन शनोडादममम्देन ! नायन्येचछिरियम्‌ 1 आरादटरम्‌ 1 ठतोऽचिर- स्यायित्देन दिदुच्टोमालाम पन्य तनर्‌ शर्दावुद्ानमाचयिय' दवि ब्मयोग 1 दौदप्ेनवेनि ! दालपद्वोष्येनेखयं न्या ठवाया ट्वं म्ले फुटारात्र ददाशि भव 1 ननु बायपद्‌ रीददवोधद्म्‌,द्धितु वि्ेपरोमच्मव माद--दद चनि } का वाढनरचम्‌ वस्ुन्दत्वामबदाद--दीरेनि मनि-

रसगङ्गाघर` ८७

नुमावा निभरृतगात्रने्निमीरनं- इद्याचुक्तं तदन्यथासिद्धानामपि तेषामे- तद्धावव्यापकत्वादिति ध्येयम्‌ उदाहरणम्‌-- “अकरुण मृषामापासिन्धो विमुञ्च ममाञ्वरु तव परिचित्त. सेद सम्यदमयेल्यनुभापिणीम्‌ अविरल्गठद्धाप्पा तन्वी निरलविमूषणा कृ इद्‌ भवतीं मद्रे निद्रे विना विनिदेदयेव्‌ ॥' एषा प्रवासगतस्य समेऽपि प्रियामेवमापिणीं दृष्टवतो निद्रा प्रति कस्यचिदुक्ति" यदप्येदंमूताया भियतमखाया निवेदनेन मद्रे मम भवल्या महानुपफरार. कृत इति वसु, विप्रलम्भृहवारश्चात्र प्रतीतिंपथ- मवतरति, थापि पुर स्फूतिकतया खम्नष्वननमन्नोदाह्ृत प्रान्ते तयो- ध्वननं निरोदुरमे 1 निद्रानागोच्तरं जायमानो बोधो विधोधः निद्रानादाश्च तसू्िखपरान्तबर्वच्छव्टसयश्चादिभिर्जायत इति एवा- तर विमाबा. | जक्षिमरद्नगात्रमर्दनादयोऽनुमावा तत्र सक्ेपेणोदाहरणम्‌-- नितरा हितया् निद्रया मे वत यामे चरमे निवदिताया सुशो कचन शुणोमि यावन्मयि तावसचुफोप वारिवाह ॥" अत्र गजितश्रवणे विमाव परियावचनश्रवणोट्धासनामोऽनुमावस्तू- सेय: केचिदवियाध्वस्जन्यमप्यमुमामनन्ति तेषा मते नष्टो मौह. स्छृतिरुक्ा त्वस्रसादान्मयाच्युत 1 सितोऽसि गतसदेह करिप्ये वचनं इति गीतापययुदाहार्यम्‌ त॒ वारिवादविषयाया अमूयाया एवान दंजन्यस्वादिति एवचन्यद्वाभावादित्ययं खप्रतन्यचाभावादितनि यावन्‌ य~ न्यथेति } निद्रयेखयं 1 तदिति सपेयं श्छपेति 1 निस्यामापिन्‌ 1 इद्‌ भ~ वाते 1 प्रियतमेति नायिकेदखयं अच्रोदादेतमिति अद्याम़ वाच्यातिशा- यितादेवद्धनिन्यवदारोऽपि \ तया मार्यनिति माव ! ततपूर्तिनिदरापूतं वारिवाह मेष \ समु विदोषम्‌ 1 िदावलयेक्नन्यायेनासूयाष्वनिल निरच्छे-न स्विति

८८ काव्यमया 1

वाक्यार्थतेति यद्कयम्‌ ! विवोधमतीतौ दि सत्वां तलिन्ननौचित्यावगमे मलनुवितवियोधजमकत्ेन वारिवादेऽसणाया चिरम्येन मरतीति. यरषु- सनिरीक्षकलात्‌ खादपि तम्या सपि प्राधान्यम्‌+ यदि वारिवाह निम्क- स्णतवादियोधकं प्रिचिदपि खात्‌ ¡ नापि खम्रय वारिवाहनादेन तन्नादययैव परिपते 1 जतु बा चप्रमावप्रश्मेनानूयया सहल सकर दद ठु नोदाटामम्‌- प्गादमारिज्गय सकल यामिनीं सट तस्थुपीम्‌ निद्रा विद्यय प्रातराटिलिद्नाथ चेतनाम्‌ ॥' विचोधस्म चेतनापदयाच्ात्‌ यथा क्थिलययप्रततननि हाम्यां ना- यिकामभ्या दरौ कालुपमोगार्थ दच्च यथोचिते कार एकाठुपुज्य काटा- न्तरे प्रवृते ता विद्यायापरा भुङे, ठयेवाय रात्रौ निद्रां मराचशचेऽनामिति समासोक्तेरवेद प्रकायनात्‌ प्रछववन्लादिनानापराधजन्यो मौनवाक्पारुप्यादिकारणीभूत- विचद्ततिविरेपोऽमर्ैः म्रात्छारणाना कायीणा क्रमेण परिमावानुमावत्वम्‌ उदाहरणम्‌-- पव्लोजाग्रं पाणिनागृप्य दूरे यानन्व द्रागाननान्नं प्रियल्ल 1 शनोणामाम्या मामिनी रोचनाम्या जो जपं जोपमेवावतसे रह त्ाऊलिदखनायसर्गो निमाव नयनारप्यनिनिमेषनिरीदमे

दि यत तन्विन्विदोधे 1 चसा यप्यमूयाया यपि खमन वाक्यापतेति छद्पनि- स्ादुपतन 1 जादूर्यस्द चेन बोषक्यासार्यन्दय

(व जददरयस्ठृ बन मोधञ्चवारिबदथ्दन्य खत्वात्‌, अन आद्यस्तु

चा स्वभ्रमावेति इद वश्षयनापम्‌ चच्टा याननिनीनमिव्याप्व खद्‌ ध्ि्वर्ती

न्प गटमाछल्पाय प्रदन्दा विद्व चेदनामाटिच्छरितन्दय 1 नन्वेव विदेष-

मा्ष्वनित्तामापेऽपि च्सेदमुदादरणम्‌, थे ग्वद्टिवो सुदादरणम्‌, यन जाट--यथेदयादि 1 पा्वष्रिनोषवन्‌

पमान, पवाबरादीनयम्‌ 1 अयोगा मनादोनाम्‌ वदष्य स्ट जोपं [> = खोधमेव (1 छि

दद्व दलप. जोपमेव तूःयानेद 1 मानिनो छरा सनव्रादि-

भादादमावय।- चत्वनल्ाट्‌-इद्‌ त्विति 1 इद निनिमिषनिर्मं देवा"

रसगज्ञधरः। ८९

सनुमावो | ननु कोधामर्पयो खायिसचारिणोर्मीवयो भेदकमिति चेव्‌ विषयतावैलक्नप्यमेवेति गृहाण ] तत्र तु गमकं नटिति परविनाशादौ भद- तिर्वचनयेमुल्यादिकं चेति कार्यवेलक्षण्यम्‌ जीडादिमिर्निमित्तदेपांयदुमावानां गोपनाय जनितो मावनिशे योऽवहित्थम्‌ तदुक्तम्‌-- “अनुमावपिधानार्थऽवरित्थं माव उच्यते तद्विमाव्य भयत्रीडाषार्धौरित्यगोरै ॥” यथा-- श्रस्गे गोपाना गुरुषु महिमानं यदुपते- स्पाकर्ण्यं खियत्पुरकरितरपोला कुरुष 1 व्रिषञ्लनारं ज्षगिति बमत पन्नगपते फणाया साश्व केथयतितरा ताण्डवदिपिम्‌ ॥' सत्र ब्रीडा विमाव- तादशकाल्यिकथाप्रमङ्गोऽनुभाव एव॒ मया- दिप्योज्वमप्ुदादा्म्‌ अधिकषेपापमानादिग्रमवा किमस्य करोमीलाचाकारा चित्तर- चिरुग्रता यदाहु -- श्टृपपरधोऽसदोषकीर्वनं चोरधारणम्‌ विमाबा. स्युरथो वन्यो वधस्ताडनभत्संने एते यत्रानुमावालदौग्यं निर्दयतात्मफम्‌ 1 इति अद्धलुषा णमुटा गम्य ॒तदाह--निर्निमेपेति ! इदमुषक्चणम्‌ मोनमप्यनुमायो बष्य. 1 किः भेदकमिति 1 रकूकारक्र्ययोलनु रेक्यमेवेति माव तत्र चु रिपय-

चवैलकषपमे वु ! कार्येति कोधानपेयोर्येयाकममिलादि ! हपीद्यजुमावानामि- ति 1 इ्पौदिजन्यातुमावानाकिल्यं भावविदेपोऽभिप्रायविरेप मनुभावेखख इ~

योदिञन्येस्यादि तद्वहित्वम्‌ भयादिभिर्विभाव्य जन्यनिथं गुख्यु तन्घर्मापि सोपाना सये इद्याद्यन्वय. पन्नगपवे च्ल्यघ्य आयर्यंमाच्र्येण खटितम्‌ तणण्डवे-

वेधं यदुपतेदिवि साव. ताददेत्ति विपवमनकर्विदयं ! मखदिति !

९० कव्यमाख

यथा-- "अवाप्य द्व सद्वरद्नगे नितान्तमद्वाधिपतेरमद्वलम्‌ परमाव मम गाण्डिव धतुर्विनिन्दतस्े हदयं कम्यते ॥' एषा क्न परामृतं गाण्डिव निन्दन्तं युधिष्ठिरं प्रति भर्नेनवलोकति युभिष्टिररकका गाण्डिवनिन्दाच विभाव" वधेच्छतुमाव 1 नं चामर्मा- अतयोनालि भेद दति बाल्यम्‌ मागुदादतेऽमरपष्वनावुम्रताया यमतीते" नाप्य्नौ क्रोधः 1 तख खायित्वेनाखा सचारिणीतवेनैव भेदात्‌ पिप्रम्भमहपित्तिपरमानन्दादिजन्मान्यसिन्नन्यावभाम उन्माद; शुक्तिरजतादिनानव्यादृचये जन्मान्तम्‌ उदाहरणम्‌-- अकर्ण्य प्रियतम मुश्वामि त्वामत प्रं नादम्‌ इयालपति कराम्बुनमादायाटीजनस विकडा सा एषा प्रवामगतं खनायिका्चन्त एच्छन्त नायक श्रति कसाधित्स- देशारिष्या उक्ति 1 पियविरटोऽ विभाव असवद्धोक्तिरनुमाव" उन्मादम्य व्याधाबन्तभीवे समवत्यपि एधगुपादान व्याध्यन्तरेक्षया वै-

3

चित्यविरोषन्फोरणाय गोगादिभन्या मूच्छीरूपा म्रणग्रागवसा मरणम्‌

चात्र प्राणवियोगात्मङ यत्य मरणषुवित अरीतुम्‌ चिच्छृत्या-

सवेषु मवि तारके" मवेपु स्वेषु कथसटवर्वितया दरीरमा- णत्तयोगम्ब हतुखात्‌

जगिवमानदोधक्मनमिल्पं 1 अद्वापिप्ते कणान्‌ ! परेति ! उन्दृेवथं परामू्‌- ननि इषिष्टतिरोश्यन्‌ " चानप्रेति द्ाराधररयाद्दिति माद (अथर दीतेरिति 1 म्यौ वधदौच्यापि तन्मिमरिलुमावभेदादिषि माव सघायु- श्रता भेदादिति युय धुवधादिजन्व स्यायो, वागप्रशरथादिनन्य सदरीपि भेद शवर 1 च्याचृत्तय इति 1 शनन्धो मादेलन्याहृतय इथं तम्ाध्रसक्तेरिति उस्यमरपरम्यान्तमावखमवादिव्ययं तने देतमाद--मावैषु चैति 1 यद्वोदष्ठे

रसगङ्गावरः 1 ९१

उदाहरणम्‌-- ¢ (दयितस्य गुणाननुररन्ती ययने सप्रति या विलोकिंतासरीत्‌

सयुना खड हन्त मा छृरद्गी गिरमद्गीकुरुते मापितापि

प्रियविरलोऽत्र विभाव. 1 द्तपदस्यात्रा्य ; न्तयुपकारक्लाद्रास्यव्यज्गयोऽप्ययं माव॒रएदव्यङ्ग 1. एरन पृदवयद्ताय मावख पद्व्यङ्गयताया नान्तं वैचि्यमिति पराम्‌ दथतख गु- माननुखरन्तीलनेन व्यज्यमानं चरमावसायामपि तस्या दयिनगुणविस- रणं नामूदिति वस्तु पिभ्रङम्मल्य श्लोकस वा॒चरममभिव्यक्तस पोप- कसू सय मावः खव्यज्ञकवाक्योत्तरवर्तिना वास्यान्तरेण सदर्भघटकेन नायित्रदे प्रयुव्यीवनवर्णने विप्रलम्मम्य, अन्यथा तु करणस पोषरु इति विवे" कवय पुनरमु प्राधान्येन वर्णयन्ति अमद्गलप्रायलवात्‌ संदेहा्नन्तरं जायमान रो वितः नि्वयानुक्रूल भ्यदि सा मिथिचेन्द्रनम्दिनी नितरामेव विद्यते सवि जथ मे कथमन्ति जीवित विनारम्बनमागितधिति. ॥' खात्मनि भगवतो रामसैपोक्ति थुवि सीतामि वेति सदेटोऽ्न विमाव भष्ेपरिरोज्गल्नितनमाक्षिठमनुमाव चासौ चिन्तेति शत्च वदितुम्‌ चिन्ताया नियमेन निश्चय प्रलयपरोजरुलरात्‌ कँ भविप्यति कथं मविप्यतीव्यायाक्रारयाधिन्ताया इदमित्य भवितुमरदैति प्राय इल्यारास् विते विपययैरक्षण्योपलम्माच विनेत्यादिनोक्तोऽथो- न्तर्न्यासोऽप्यसिगनेवानु्ूल

1 प्रतिवदरतीलखयं अत्र मरणे इन्तपदस् दु खाविरशयगेषर्त्रादिति माब" श्रतेष्नुपरद बह््यमागरीला विग्रलम्माचभवादाद--द्ोकेति करणस्थायीमावये- व्यश + भस्य पुेऽनभिन्यक्तेराह--चर मसिति ! उत एवेनद्भनिलम्‌। तेदेगाद-- भयं च्चेति } नन्वन्य प्रधानोदाहरण कुतो दत्तमत गद--कवय इति 1 पन गन्दो हि- इन्दे आदिना विप्थयपरिय्रदं 1 आलम्यनमाधःरभूतम्‌ 1 नडु नियमे तदमविऽपि लक्ष पे तद्निवेशाग्रद्वे तत्वभप्र एवाद आदि मविप्यतीति। ननु बिनेयादि- नार्यान्तरन्यासम्य प्रतीदे- क्य ध्वनिखमत आदट--न विनेदादीति सामान्येन

९२ काव्यमाख

इ्टसिद्धिराजसुर्थीयपराधादिजन्पोऽदुतापो विषादः उदाहरणम्‌-- "मा्रसूनावस्त याते जाते पण्टवो्कर्षं दुयोधन जीनित कथमिव नायापि नियीति ॥' सच खापकेपरोरकयये्मन विभाव" ओीवितेनियौणादयसा, तवा- क्षिपत वदुगनमनादि चानुमाव, ] अद्िननेव विपदध्वनैौ दुर्योधनखेय- थीन्तरसकमितयान्यध्वनिरलुप्राहक } चात्र त्रासमावप्यनिल श्यम्‌ पृरवीरस्य दुयोधनस्य त्रासेदा्याप्ययोगात्‌ नापि चिन्ताध्वनिलम्‌ द्धः मरि्यामीनि सम्य व्यवसायात नापि दैन्यप्वनिलवम्‌ सकरपतै- न्यकषयेऽ्ि विपदकेनागणनल्‌ गा वीररसध्वनिलम्‌ मरणख त्- रणीङरणे परापकर्जीवितखोरसाहस्यामावात्‌ इट पुनरत्र नोगादार्यम्‌-- भवि प्रवनरयाणा निदैयाना इयाना छथय गतिमट नो सगर द्रष्टमीरे शरतिविवरममी मे दारयन्ति प्रङप्य- द्रजगनिभसुजाना बाहूजाना निनादाः त्र त्राससैव प्रतीयमानत्वेन चिपादसापरतीते", लेता धती वा तराम ण्व | जानुुण्यौचियेन ध्वनिव्यपटशायेोग्यत्यात्‌ 1 अपु्रवाख लामो ममास्तितीच्छा ओत्सुकयम्‌ |

विश्ेपममर्नमनर वोष्यम्‌ म्छरसूनौ कम॑ दुयेवनम्ध जौयिवेति सव॒ दे वीरेतर्थं इवशब्दो वाक्यारकारे निर्याति गच्छति विषादष्वनिल द्रटति-- सस्मि्ेयेवि वाच्यध्यनिरिति व्दयतावच्छेदक कणेद्नाग्राभजीवितम्‌ , एकादशाुहिणीपत्रिव- यम्‌, प्रतपपेनायपिनपाण्टवते स्वम्‌ + पाण्डवान वेनवासादि- दवृलल वा भिदु णि व्ययम्‌ 1 परेति 1 उक युद्धेति } तथा चकि भविप्यतीदायाद्ारायालम्या असमव इति भाव तेनागेति तया तद्िमाव- स्यामाय दूति माद्‌ \ परति } बटुनोदि्ठरीयातटुख्यो वा परापक्पद्धवाभावा- हनि भाव 1 उत्साहम्येति 1 तस्सायिमाक्येति माव यवीवि कोनटामद्मये ्सनीमेःश्ति पाट बाटनाना कद्रियाणयम्‌ 1 म्य प्दार्यम्य निपतदित्ति!

रसगद्भाधरः 1 ९३

इष्टविरदादिरतर विमावः त्वराचिन्तादयोऽनुमागः यदाहु--- 'सजातमिष्टविरदादुदीपं परियसस्मरते 1 निद्रया वन्द्या गात्तगौरवेण चिन्तया | अनुमानितमाख्यातमोखुक्यं मावकोविदेः ॥' इति उदादरणम्‌- “निपतद्धाप्यसरोधयुक्तचाचव्यतारकम्‌ कदा नयननीलानमालोकेय सृगीदग ॥” अनर्थातिशयजनिवा चित्तख संभ्रमाख्या वृत्तिराप्ेगः उदाहरणम्‌-- भ्टीलया विहितसिन्युवन्यन सोऽयमेति रघुवंशानन्दून 1 द्दुविकपितर दशानन. कत्र यामि निरटे कुलक्षयः ॥' षा खासनि मन्दोदर्या उक्ति 1 रघुनन्दनागमनमत्र॒बिमाव कुत्र यामीयेनव्यज्नसैरयामावोऽनुभावः न॒ चत्र चिन्ता प्राधान्येन व्यज्यत इति यक्यते वक्तुम्‌ कुत्र यामीति स्रं प्रतीतेन सैर्यप्रेनो- द्वेगखेव चिन्ताया अप्रत्यायनान्‌ परं त्वावेगचर्वणाया तसपरिपोपकतया गुणत्वेन चिन्तापि वरिषयीमवति चिन्तोत्कण्टामयविरद्ानिष्टदनभवणादिजन्याव्यकतव्या- थप्रतिसंघानविकखा चित्तरतिजडता इयं मोहासूरवेत- परतश्च जायते यदाहुः 'का्याविनेको जडा पद्यत शण्वतोऽपि वा तद्विमावाः प्रियानिष्दर्नश्वगे सुजा

निपतद्रपख्रेधेन सुक्तचादस्वान्तारच्न यन्येयथं 1 आलेच्य 1 निडो रूपम्‌1 उद्धे-

मेवेति } ददधमववेगौः प्योवौ ! चिन्तोन्कण्ठेति ! “चिन्तोल्कयै" इवि पाञान्त- यानि &

रम्‌ 1 इष्टानिति ध्िवान्िखयं ! तद्धिभेति 1 जदताविमावा इदयं 1 दता

1 काव्यमाख

अनुमावास्लवमी तुष्णीभावविसरणादयः सा पूर परतो वा खान्मोहादिति विदा मतम्‌

उदाहरणम्‌--

भ्यदवधि टपितो विडोचनाभ्या सहचरि देववेन परूरतोऽमूत्‌

तदवधि शिधिटीङृतो मदीयेरथ करणः प्रणयो निजक्रियाघ् 1

प्रियपिरहोऽ विभावः करणेग्यक्ुभ्यवणादिमि क्रियाघ तच््म- मतिषु भरणयस्य शिधिरीकरणमनुमाव मेहे चश्चुरादिभिशवाष्चुपादेरज-

विरोषं ~ =

मनम्‌, इद ठं भकारविदरोषवैिष्येन वाह्ल्येनाजननमिति तसाद विष, सत एवीदाटरणे सिथिरीडृत इयुक्तम्‌, तु यक्त इति

अत्रिवृपिगरभभव्याधिश्रमादिजन्या चेतसः फियायुन्धुसतारखम्‌

निः अत्र नात्तामथ्यैम्‌ नापि कायोकायेविवेकदाल्यतम्‌ तेन काया- = = ४.५

करणरूपस्यानुभावस वुल्यतेऽपि ग्ठनेजडतायाश्चाख भेद

उदाहरणम्‌-

“निखिला रजनी प्रियेण दृरादुपयातेन विबोधिता कथामि. 1

अधिक नहि पारयामि वक्त ससि मा जस्प तवायस्री रसजा 7

एषा हि प्रियागमनद्धितीयदिवसे घ॒हुर्मिशाव्रचान्तं एच्छन्ती सखी भ्रति रजनिजागरणजनितालखाया कखाधिदुक्ति" ! सत्र रजनिनाग- रण विभाव. अधिकसभापणाभवोऽनुभाव जटताया मोटाूर्ववति- त्वमु्तरर्तिख वा नियतम्‌ , त्वत्रत्यपरो विगेप मोपरनीयविपयला- ददि कृथाभिरित्यविवक्षितवाच्य तदा श्रमोऽद्ु॒परिपोषक थमजन्ये रोगधेखं वाश्द्‌ समुचये विदामयादरसक्नाना म्तमिटमू दूरतो दृरे क्र. सिदे प्रणयं परेद अयासामखभवादाद--तत्तव्येति। चाशुपादिरूपासि- यथै चा्घुषादेरिति सामन्यनेति भाव पररिति तत्त्र्रेषेदथं जत एव वाहुल्यन भत एव सर्वयलागदेव अख्याटय्यस्य तुव्यन्वेऽपि ग्खान्या- दाविति येय ययासंप्यमन्वय परारयानि अन्नमि जयस्य रोदमयौ 1 रसदा निय भियेति परिययागमन यन्मद उतो दयेत जडवातो मदानतर- माद्‌--जडेति वायन्दाभे अनारस्वे 1 कथाभिसित्यविवसिततेति श्या- निति यप्तपर तर्मेव रस्यतावच्छदद्म्‌ यविधनयुषतवं व्ययम्‌ श्रम इदछ

रसगङ्गाघर्‌" ९५५

~

दयसे श्रमख ॒पोषङ्वाया सवामलात्‌ सतितृप्यादिजनिते त्वीरे

शमाद्धिविक्तविषयत् वोध्यम्‌ 1 4८ , ९९." प्रोतकर्षद्शीनादिज- 7 प्रनिन्दादिकारणीि ~ + ^ त््रतिरित्ेः = दनादिजन्यः ्विचर््तिनिरे- पोऽमूया इमामेवासटनादिशदेर्व्यवदरन्ति यथा--

शत्र येवं नुरिद चायं पराङृत रिच द्वस्तु सर्यसहत्रौ कालेनैव विनिमित एषा म्रटरङदुकसय गवतो रामस्य प्राक्रममसहमानाना तन- त्वाना राजारक्ति अत्न श्रीमदाशरभिब्रक्छ सरवे्कृष्टताया दनं विमाव प्रकृतिग्रुपदगम्या निन्दानुमात्र पतृप्णालोटविलोचने कर्यति प्राची चकोखरजे मैनं सचति रि फैरवकुठे कामे नुधुन्यति माने मानवतीजनख सपदि म्रखातुकामेऽुना यात रतु विधौ गिवातुसुचितो षाराधराडम्भरः ] सत्रापि ययि तदीयोच्चुह्ट्तादिदभनजन्या अनुचितकारित्वरू- पनिन्दापरकादानुमाविता कविगना विपात्राकम्बनासूया व्यज्यत इति इाक्यते वक्तम्‌, तथापि कायेकारणयोप्तुस्यत्वाद्भिव्यक्तेनामपेण शबलि

व्यल्येखादि पररिपोषक इदयनेन भमष्वनिल निरस्ठम्‌ नज ठस्य तत्त्व प्रह्वे मौर- चमत भआद--धरमेति 1 नन्वेवं सर्वे सत्वेन दिमाकभेदोक्तिरयुक्तात आद--अ- तीति! प्राङ्त इति 1 कषत्रियोद्धव इदयं तव्रलाना सीदापरिणयनार्थं जनकण्हे समाग्टाना सद्युपधेशनाम्‌ श्िद्ुपदेति 1 एवटुमःपदेखयं 1 वृष्पालोच्ुदाद- रपदाने बौज ख्ययितुमाद-- कृष्णेति] कय्यदीदयादि सविस्पतम्यन्तम्‌ 1 खयति चन्दि- छापानार्थ खीङ्ववि च्छो तत्समूडे ! डर समह धुन्वि रकार्यनि विषौ चन्द्रे धाराध्देरति मेबाच्छादनमिद्यथं ! तद्वेति 1 ग्रीयेखभं प्रदरे नेन तस्या वाच्यल सूविठम्‌ ! वकुमिति 1 तथा चेदमप्यदा उदादरणनिवि भाव + कार्यकारणयोस्नुल्यत्वादिनि ससुपाद्ययंश्नरण्योरिवामषेच्य ्ारयोरपि पि्मानतादिदयं 1 सनो अमूया प्रतीयत इखत्रान्वय 1 एवव्यवच्टेयमाद-नेति

९९ काव्वमारा।

त्वासौ विव्रिकततया भरतीयते नटि विधातुरपराध इव मगयतो राम सापराघोऽखि येन कवेरिव वीराणामप्यमर्मोऽमिव्यज्ये् खमावो दि मलेतततक्रिवानिष्पने चोराणाम्‌ चत्रप्रसुतचनदरदचन्तेन पस्तु राजकुमारादिदृान्तख ष्वननान्नाप्यचणध्वमित्रमिति ज॒ वाच्यम्‌ एकष्वनेर््यन्यन्तराविरोधिताच्‌ अन्यथा मटावास््यध्वनेरवान्तलराज्च- ध्वनिभि , तेषा पद्ध्वनिमि नट सामानाधिकरप्यं छत्रापि खाद्‌ वियोगन्नोकमयच॒युप्सादीनामतिच्याद्रदपेदादेयोतन्नो व्वा- पिविद्रेपोऽपसारः व्याभित्वेनाख कथनेऽपि वि्ेपाकरिग पुन कथन वीमत्ममयानक- योरसैव व्याचेरद्रल नान्यसेनि स््ोरणाय विप्ररम्भे तु व्याध्यन्त- रस्यापि उदाहरणम्‌- प्टरिमागत्तमारप्य मथुरामन्तकान्तकम्‌ कम्पमान- श्वसन्नैनो निपपात महीतले 1" सत्र मयं विभाव 1 कम्पनिं श्वासपतनादयोश्नुमावा अमपादिजन्यबार्पार्प्यादिकारणीभूवा विचरत्तियपरता यदाह्‌ -- पजमध्रातिकूचर्प्यारागदेपाश्च मत्मर्‌. 1 इति यत्न विमाना, स्युरनुमावन्तु मर्त्मनम्‌ वातपारप्य प्रदार्च ताटनं वववन्धने तच्चापटमनालेच्व कार्यश्नरिलमिप्यते ॥' इति < 0 + प्ोदादरपेऽयि शरदध्वि्तमठे -तअद--नद्देएत् } न्यु रासन ना श्त लाह तो - युतमिति नव निराच्छ-यत्रतरेति 1 देषा 9 1 सम्द अंपन्सार्न्य एव्द्राधात ठन दीमन्ते ~ चिति 1 अन्यि

नः 1 दम्ममान भष. ्रति1 चनन मत्सर इति 1 नन्प्रदेरयं सदिठेति 1

रसगङ्गाघर' 1 ९७

उदाहरणम्‌- “अदिततरत प्रपात्मन्मैवं मे दर्खयाननम्‌ 1 आत्मानं टन्ुमिच्छमि येन त्वमसि भावितः एषा भगवदनुरक्तिविधटनेोपायमपदयत प्रह्वादं भति दिरण्यफरिपो- रुक्तिः मगवद्रेषोत्यापित पुतद्रेषोऽ्न विभाव, तमवधेच्छा परुप- वचनं चानुमाद चाम एवात्र व्यज्यत इति वाच्यम्‌ सदैव मगवदनुरागिणि प्हादे हिरप्यकरिषोरमर्पस्य चिरकारसमृतत्वेनात्मव- येच्छाया इदंभथमतानुपपतते" इद्रथमकार्यय चेदपरथमकारणपरयोज्यतया भ्राचीनचिचदृहिविरक्षणाया एव चपठताख्यचि्तृततेः सिद्धे चा- मरपपरकरभं॑एवात्मवधेच्छादिकारणमभिव्यज्यतामिति वाच्यम्‌ मर्ष स्यापि खामातिकविरक्षणलकषणताया आावदयकतया तैव चपरता- पदार्थत्वात्‌ नीचपुस्पेष्वाक्रोशनायिष्षपत््याधिताडनदाप्ि्टविरहपरसंपदूर्म- नादिभिः) उत्तमेषु खयन्नादिमिसैनिता विषयद्वेपाख्या रोदनदी- ्ैश्वामदीनमुखतादिकारिणी चित्तटृत्तिनिवेदः उदाहरणम्‌-- भ्यदि रकष्मण सा सृगेक्षणा मदीक्षासरि समेप्यति अमुना जडजीनितेन मे जगता वा विफलेन किं फ़लम्‌ ॥' निलयानित्यवस्तुतिवेकजन्यलामावान्नासौ रसव्यपदेरटेु. 1 देवादि- विषया रतिर्बथा-- “भवद्रारि करुघ्यज्यविजयदण्डादतिदल- क्किरीराे कीटा इव विधिमदेन्भमृतय, दित जन सगवदनुरक्तिरूपं यस्य तत्सबुदि अत एव पापासन्प्रह्ाद्‌ भाचित इति 1 उस्रादित इखथं सवज्ञादिभिरिति आदिना विरहदय- यदीति मगदनो समसेयसुक्छि \ शा खीता ! जडति अचेतनजीवितेनेलथं विप्रेन वि््सटेन 1 नन्वत्र निर्वेदस्थायिङ्खान्तरसष्वनित्वमेवात आद--नियति ! अतौ

निर्वेद 1 भवदिति विष्यं प्रति भक्तोकि हे कपित्सुर सुरजितव्‌, जयविजयौ १०

९८ काव्यम

वितिषठन्ते युप्मच्नयनपरिपतोकल्किया चराः के तत्र क्षपितमुर नाकाधिपरतयः | उ्रापभानसहनमगवद्रारनिपेवणमगवत्कयक्षपातामिलपादिमितरघयादि- गता मगवदालम्बना रतिर्नामिव्यज्यते पिं तु मगवदैशर्यमवाव्ननसगो- चर इति चेत्तथापि तादशमगवदेशवर्यैव्णेनानुभावितया कविगतमगवदा- कम्बनर्या ध्यनित्वमक्षतमेव ददं वोदाहरणम्‌-- प्न घन राञ्यसपट नहि विदामिदमेकमर्थये मवि येहि मनागपि परमो करुणामङ्गितरङ्गिता दशम्‌ अत्र धनाचयेक्षाूल्यसख भगवदूगन्तपाताभिखपो टि भगवत्यनुरक्ति व्यनक्ति | एव सक्षेपेण निरूपिता मावा अथ कथमस्य सस्यानियम मात्सयोदिगदम्मेप्यौनिवेकनिर्णयङैव्य- क्षमाकुतुकोक्तण्टाविनसययधार्छीदीनामपि तत्र तत्र लक्षयेषु द- नात्‌ इति चेत्‌, उक्तप्वेवैपामन्तमीवेण सख्यान्तरानुपपते ज- सूयातो मात्सय, त्रासादुद्ेगख, अवहित्थाख्याद्वावादम्मख, अमपी- दीप्यौया , मतेविवेकनिणैययो , दैन्यछछेव्यसख, पतेः क्षमायाः, ओखु- क्यालुतुको्तण्टयो, लज्ाया विनयस्य, तकौत्सदयल्, चापसद्धा- शस्य वसु सूम भेदेऽपि नान्तरीयकतया तदनतिरिक्तयेवाध्य- वस्ञायात्‌ सनिवचनानुपाटनख समव उच्यदहटताया अनौचित्यात्‌ एपु सचारिमावेपु मध्ये केचन केपाचन विभावा सनुभावाश्च मन्ति तथा दि-दप्याया निर्वेद मति त्रिमावलम्‌, जसूया मति चाुमावल्म्‌। चिन्ताया निद्रा प्रति विमावलम्‌, योदयुक्य भरति चानुभावतेल्यादि खयमद्य्‌

द्वापरौ 1 ते अनिर्वेचनीयय्रमावाने मयदरारि मवने्पातोत्क््या मै इव धिदि- न्त दलन्वय 1 बरा दीना नाभिन्यज्यत दति थनायभिरपिणापि तदपे. प्ति नाव श्ीसस्यामिन्य्यत इद्यनातुयद चेद्‌ यदपि 1 नन्वस्या शापान्न त्वमत मा--इदं येति यख भावस्य 1 अन्तभौये देवुमाद--यसूयात इतति 1 नत सृह्नमेदपयुकमेद शुनो नात भाद- मुनीति सयारीति पये

रसगङ्गघरः ९९

अथ रसामासः- तत्र अुचितविभावारुम्बनतं रसाभासत्वम्‌ विभावादावनौचित्यं पुनर्लोकाना व्यवहारतो विजयम्‌ यत्न तेषाम- युक्तमिति धीरिति केचिदाहु" तदपे क्षमन्ते } युनिपद्यादिनिपयक- रत्यादे सम्रहेऽपि बहुनायकविवयाया सनुभयनिष्ठायाश्च रतेरसम्रहाद्‌ 1 तत्र विभावगतस्यानौदि्यसखामावात्‌ तस्नादनौचियेन रद्यादिरविरोष- णीयः इत्थं चानुचितनिभावारम्बनाया बहुनायकविपयाया अनुमयनिष्ठा- याश्च सम्रह्‌ इति 1 अनैचित्यं प्राग्बदेव तत्न रसायामासल्वं रसला- दिना समानाधिकरणम्‌ निर्मख्यैव रसादितवात्‌ ¦ शेत्वाभासलमिव हेतुत्वेन" इक 'नद्यनुचितत्वेनातहानि. अपि तु सदोपलवादामास- व्यवहार अश्वामा्नादिव्यवहारवत्‌, इ्यपरे उद्हिरणम्‌-- भ्शतेनोपायानां कथमपि गत सैौधशिसर सुधाफेनखच्छे रहसि शयिता पुप्परायने पिवोध्य क्षामाङ्गी चकितनयना स्मेरवठना सनि"धास छ्िप्ययदृह सुकृती राजरमणीम्‌ ॥” अन्नालम्बनमनुचितप्रणया राजरमणी रदोरजन्ायुदीपनम्‌ 1 साह सेन राजान्त'पुरे गमनम्‌, पाणेषुपेक्षा, नि-धासाशेषादयश्वानुभावा शङ्गा द्य सवारिण निषिद्धारम्बनरुत्वाचास्या रतेरामासत्व रसस

सप्तमी तत्र निहपणीये रसामासे 1 यत्न प्वेमाबादू \ तेषा लोकानाम्‌ आदिना युद्पल्यादिसग्रद तत्र तयो 1 तस्मादिति } तथा चातुचितविभावाखम्बनक्रतिल तत पेयम्‌ मादिना दासादिपरिप्रद 1 इत्य तथाविशेपणे इतिरर्मतममापतौ चस्य तत्र रघ्राभासेषु 1 भादिना भावपरिमह निमैटस्य निदु हेतुत्वेने- सस्र समानाधिकरणनिलयद्याजुपङ्ग, नन्वत्र मते दु देदरितिवदुष्ये स्स इा- दिव्यवदारानुपपत्तिरतो मतान्तर्माद--नहीति 1 आत्मानि खरूपहानि अ~ भ्वामासेति 1 इति माव 1 खौधेति 1 खव्यनिमितराजग्रदोपरिवनम्देधमिल्ं फेनस्माखन्तखच्खखादुक्कि- 1 भुष्यसयने पुष्पशचध्यायाम्‌ \ अददेति शङ्धायाम्‌ \ थचु- चितेति ! सलुचित प्रणयो यस्यामिदं यद्या इति वा 1 इदमादोदादरणमिदयाह-- निषिद्धेति अस्या नायकनिष्टाया परेल विवोप्येवे 1 बोधितेखादि

१०० कान्यमाल }

चात्र चकितनयनामिव्यनेन परपुर्पस्श्सामिव्यक्त्य रतेरुमयनिष्ठते- ल्यामापतताहेदर्ाच्य. जस्या चिराय तसिन्ासक्ताया जन्त.पुरे पपु- रुपागमनस्यालन्तमसमावनया एष मा वोधयतीत्यादाघ्रुचित एव त्रास. अनन्तर परिचयामिव्यक्लया सोऽय मस्य मद्ये प्राणानपि वृणीकला- गत्‌ इति ज्ानादुख्न दर्षममिव्य्यत्सेरवदनामिति विगनेषं रतिं तदीया- मपि व्यनक्ति पर तु प्राधान्य नायकनिष्ठाया एष रतेः। सकलवस्या्लात्‌। यथा वा-- भभवनं करणावती विदयन्ती गमनाजाटवरमलारुतेषु तरुणेषु विलोचनालमालामथ वाखा पथि प्ातयावमू ॥? भत्र कुतश्चिदागच्छन्त्याः पथि तदीयरूमयोवनग्रदीतमानसैयुवमिरनु- गम्यमानाया कल्यश्चिद्धवनपरवे्समये निजसेवासाधक्यविज्ञानाय गमना- जापनरूपटमखालसेषु तेषु परमपरिश्रमसरणस्तजातररूणाया गमनाञादा- ननिैदकख विखोचनाम्बुनमाटापरिकेपसानुमावसख वर्णनादमिव्यज्य- मागा रतिर्वूवचनेन बहुविपया गम्यते इनि } मवेत्यथमपि रस्रामाप्ि. 1 यथा वा-- (सुलपञ्नरे गीता नवपरिणीदा वरेण वधूः ! तत्काख्जारपतिता वार्कुरङगीव वेपते नितराम्‌ 1 भत्र रतेमैववध्या मनागप्यस्सशीदनुमयनिएटतेनामासत्वम्‌ तरथा चोक्तम्‌-- ८उपनायसस्याया उनिगुरपक्गीगताया महुनायकविषयाया रतौ तथानुमयनिष्टायाम्‌ 1 इति

स्परोति स्पशते थनुभयेति 1 नायके सत्त्वेऽपि नाविव्ययामभावादिति मव देतुरिति तथा दृतीयोदादृदणमेतव्राचसेति माद समाधत्ते-अ- स्याघ्यति बो यत इत्यं न्वनछीलऋघखयन्वय रतिमिति 1 नायि्धसवन्पिनों रतिभपीलयं 1 दखयुञ्चाययोऽपि न-यैव तिनिभमनागिरदोऽन याद--पर्‌ तरविति। मायिक्ानिष्टा तु स्नरेति पदमात्रवयन्नयत्वानन वास्यां तथा चाोदाटरपत्तालय खन्येषि भाव द्विवीगोदादरमाद--यथा येति 1 सवन सय्म्‌ पिदनाय तद्वीदाराय वय्‌ तदयु कद्धायामन्वय 1 परमेतस तद्णखवन्धीलयादि वदिति } तस्णेचिति यद्विसर्य. वृतीयोदादरणमाटह--यया वेतति। भुजेवि रुपक्रम्‌। उपति आभायत.

रसगद्भाधरः १०१

अत्र सुनिगुरशब्दयोरुपटक्षणपरतया राजादैरपि प्रहणम्‌ अथात्र किं वक्गयम्‌-- "व्यानम्राश्चकिताधयैव स्फारितांः परमाकुल. पाण्डुपुत्रेषु पाश्चाद्या" पतन्ति प्रथमा दशा ॥' अत्र व्यानम्रतया धमौसमताप्रयोज्य युधिष्ठिरे सभक्तितवम्‌, चठिततेया स्धूटकारताभयोज्य भीमसेने सत्ासत्वद्‌, स््ारिततया अलेकिकदोंशर- चणप्रयोज्यमञजुने सहर्षत्म्‌, परमाकुरतया परमसैन्दर्भयोज्य नकुलततट- देवयोरौतयुक्यं व्य्यन्तीमिरदैग्मि पाञ्चाल्या बुनिषयाया रतेरभि- व्य्लनाद्रसामास एवेति नव्या प्राशचस्वपरिणेवृबहुनाथकविषयत्वे स्ते- राभासतेवयाहु, तत्र शद्वाररस इव श््वाराभासोऽपि दिविध सगोग- विप्ररम्भमेदात्‌ सयोगाभास्त्वनुपदमेवोदादृत विपरलम्भामासो यथा-- व्यत्य ठ्पति क्षण क्षणमथो मोन समालम्बते सर्वसिन्िदधाति विषये दृटिं निरालम्बनाम्‌ शास्‌ दीषमुरीकरोति मनागङ्ेु षते धृति वैदेदीफमनीयताकवठिठो हा दन्त लष्कर" ॥» अत्र सीतारम्बनेयं रद्वदागता विपररम्मरतिरनुभयनिष्ठतया जगहु- सपलीविषयकतथा चामासता गता, व्यत्यस्त कऊपतीत्यादिभिरुक्तिमिन्यै- ज्यमानैरन्मादश्रममोहचिन्ताव्याभिभिसथेवामासता गते प्राधान्येन परि+ परप्यमाणा ध्वनिव्यपदेशदेतु एव करदशीकरुपुत्रायारम्बनतया वीत-

मिति शेम 1 अयमोदाटरणसम्रहायाद--अवरेति अव्र वक््यमाणोदाहरणे किं रसो वा तदामासो वेदथ कारिता विस्तृता 1 धयमा इनेन पूर्वं ददीनाभाव सुचितत सभक्ति्मियादिद्धितीयान्ताना व्यञ्यन्तीभिरिदनेनान्वय मास एवेयस् व्यल्न इति शेष ! एवेन रघव्यरच्छेद भाञ्चस्त्विति त्रादचिवीज ठु रलनौविदखा- परिणीद्े इवान्नापि स्क्वपर 1 नहि लक्षणे तया निवेशोऽरतीति तत्र रसाभाप्राना मभ्ये एक क्षणमिति पूर्वान्वयि अपरसुक्तरान्वयि ननु सीतायाख्दभावेऽपि रदवेे तल्मत्त्वमद आद--जगदिति उक्तिमिरिति मथार्मनिति शेष तथैव जग- द्दपत्नीविषयक्तयैव 1 प्राधान्येनेति तथा तद्धावाभासध्वनिलमिति भाव 1 कलदशीटेति ! अवीतराादिविपयमिदम्‌ 1 अत एवाद--चीतेवि कदर्यो

१०२्‌ काव्यमास }

रागादिनिष्ठतया वण्मानः योर", व्रह्मविधानयिकारिचाण्डाखादिग- तत्वेन निवेद , कलर्यकातरादिगतत्वेन पित्ायारम्बनत्येन वा कोषो- सादौ, रेन्जाल्कायारम्बनेन विसय गुर्वायारम्बनतया हास , महावीरगतस्वेन भयम्‌, यक्तीयपशुवसादच्नापा्ारम्ननतया वप्य- माना जुगुप्सा रसाभासा" वित्तृतिमया्चामौ नेदोदाहता सुषीमिह- नेया. एवमेवानुचितविपया भावाभात्ा

यथा-

(सरदेऽपि विच्छतिषथं विषया. प्रयाता विद्यापि खेदकटिता विमुखीवमूच सा केवर दरिणयगावकलोचना मे नैवापयाति हदयादधिदेवतेव

गुख्छुठे विद्याभ्याससमये तदीयकन्यालावप्पगृरदीतमानसश्यान्य्य वा कृसचिदतिपरतििद्धगमना सरतो देशान्तर गतखेय्क्ति. जत्र खारमल्यागाल्यागाभ्या सक्चन्दनादिषु विषयेषु चिसतेनिताया विद्याया एतघरतवम्‌, अखा रोकोच्तरत्वमभिव्यज्यमानं व्यतिरेकवपु.स्यृतिमेव पुष्णातीति सेय प्रयानम्‌ द्यागामावगरतं सावैदिकत्वं व्यजयन्- धिदेतोपमापि एषा चानुवितविपयकत्रादनुमयनिष्ठलाचच भावात, यदि पुनरियं तत्परिणेतुरेगोकतिस्तद्रा मावध्वनिरेव

अथ मवशान्ति"--

भावरेख प्रागुक्तखरूपस शान्तिनाशः

चोसमत्यवच्छिन्न एव माद्य त्येव सद्टयचमःकारिवात्‌

उदादरणम्‌--

शुखवति नायापि त्य भामिनि युदिराटिरदियाय इति तन्व्याः पतिवचैरपायि नयनाजस्ोणगोणरचि ॥'

निन्य कातरो मोत 1 एवमे रखाभाखवदेव येद्कट्ति सेदु्यास्ता 1 परिनिगम~ मारिरदादाद--सन्यस्येत्ति ! यतर खात्मघामेति विपयविद्योभयद्नमकखद्यागिन नियपगरयमो नप्रचम्‌" नापिसश्वद्बौवालयगेन चान्या नायिद्धाया टोोत्तरव- निषे एव स्यृविमेय पुष्यती थे नार्ोतत्यवच्छि् एवोपततिदय-

रसगद्नाधर्‌ः १०२

इद तारलभियवचरमश्चवणं निभावः नयनरोणगतस्चोणरुचेनादः, तदभिव्यक्तः प्रसादो वानुभावः 1 उसत्तिगंखवच्छिनलो रोषनासो वयङ्गव. } तथा-- भावोदयो भावखोत्पत्तिः उदाहरणम्‌-- वीक्ष्य वश्षसि विपक्चकामिनीहदारलक्षम दयित्तय मामिनी असदेरावलयीक्कना क्षणादाचकं निजदाहुबहरीम्‌ अन्रापि दयि्तवक्षोगतविपक्षकरामिनीदारटक्षमव्दौनं विभाय" भिया- सदेशवर्यीतनिजवाहुरुताक्यणमनुभाव रोषादयो व्यज्गा" य~ द्यपि भावशान्तौ भावन्तरोदयस्य, भावोदये वा पूर्वै भागशन्तेरावदय- कलान्नानयोर्िविक्तो व्यवहारस्य विषय , तथापि द्वयोरेस्न चमरकार- विरहात्‌, चमक्राराधीतलवाच् व्यवहार, अलि विषयविभाग. 1

एवम्‌-- भावसंधिरन्योन्वानभिभूतयोन्योन्याभिमावनयोग्वयोः सामा- नाधिकरण्यम्‌ उदाहरणम्‌-- भ्योवनेोद्भनमभितान्तबङ्िता दीरदौयेवलकान्तिरोभिता- 1 सकुचन्ति बिकसन्ति राघवे जानरीनयननीरजश्चिय; ॥” सत्न भगवदाररथिगतल रोकरोत्तरयोवनेद्रमख, तादन्रसयैव शील- सौयीदेञ्च दर्जन विभाव नयनगतसङोचविरप्नावनुभाव वीडौ- स्युक्ययो सय्यद तया-- माचरशवरुत्वं भावानां चाध्वनाघकभावमापनानघदासीनानां बा व्यामिभ्रणम्‌ एकचमक्छतिचनफनानगोचसत्वमिति यावत्‌ चन्दन एव सुदिरादिरमेधपरि नायन्य स्चत्ततकार्वदामावादाट--तद्भीति ञ्ल तन स्मित ा--धमस्कारेति 1 एवं यक्छतो यत्र॒ चमकाम्वत्र तव~ बद्यार्‌ इवि भाव \ सामानाधिररण्यमिति पएस्देरदृत्तिदविरिधककाल्दत्तिच- सपि: 1 सुऽ्मभेदस्दकरिचिन्कर इति माव छवटनाया व्ेक्देदाकृत्तिस्समेते प्रानानापिष्रप्वनिति पिरेष 1 तार्यद्ैव लो्नोत्तरखैव एकेति एक यत्ताटयं

१०४ काव्यमाछा |

उगदटरणम्‌- भ्पाप हन्त मया हतेन विदितं सीतापि यापित सा मामिन्दुसुखी विना वत वने कं जीवितं धाति आरोकिय कथ सुखानि तिना फं ते वदिष्यन्ति मा राज्य यातु र्तातल पुनरिदं प्राणितु कामये अत्र मलयसूयावरिपादस्पतितिवरगतरीडादाङ्गानिर्वेदाना प्रागुक्त माव्रजन्मनां दयटता यत्त काव्यप्रकायरीकाकरि. “उत्तरोत्तरेण भा- वेन पू्पूेभावोपम्द शवरता, इत्यम्यधीयत, तत्न 'पदयेतकविचर च- पर रे का तवराह कुमारी रस्ताङम्बं वितर द्ट्टा ब्युत्छम. कासि यासि" इत्यन दाङ्कघूयाधृतिस्छनिश्रमदैन्यमत्योत्युक्यानायपमर्देलदाश्ूल्यतवेऽपि शबरताया राजलुतिगुणेन पञ्चमो मू्ृतेव निरूपणात्‌ सोच रविदोषगुणेन जायमानसतु नादी व्यङ्गय. } वोपमरदरेपदवाच्य 1 नापि चमत्कारी दसत्‌ भनारिकेलजरक्षीरसिताकदरमिश्रणे 1 विलक्षणो यथा सादो भावाना सहतौ तपा उननेदं पोष्यम्‌--य एते मावशान्युटयसधिद्यवस्ताघ्वनय उदाह- तास्नेऽपि भावध्वनय एव विद्यमानतया वच्यंमागेनिवोलत्यवच्छिन- त्वविनदुषदवदत्वसधीयमानतपरस्परसमानाधिक्रणवैः भङरिशवव्व॑माणेपषु सवप्येव भराधान्यसचित्यात्‌, चमक्छतेखतरैव बिथान्ते, यथप्युलतति-

शान महटावास्यार्यवोषसद्िपयलनिल्यं पापमिति अन प्ापनिलनेन नवि , इन्दे- स्यदिनासुया, सीतापील्यादिना विषाद , चेतनेन स्येति , मानिलयादिना विनकँ , मारो- केयेलगदिना बडा, इत्यादिना शा, राज्यनित्यादिना निर्वेद इति योध्यम्‌! परयत्श्वदिणि शा चर चपट रे इद्यसूया द्य वरेति श्वि यदं इुमारीवि श्छ दनदरम्य चित्रेदि थम्‌ \ दृति दैन्यम्‌ ्दुकन इवि दैन्यम्‌ दाति नवि 1 यामलम्‌ ,। सत्छुक्यानामिति मघ्ये पूदवूवेोत्तरेत्तरेनेवि रप 1 मूर तेव ग्रससद्धव ! दत्वध्म्पाट--न वेति 1 तत्वेऽ्याद--नापीति 1 यत.च शहदयददयनेव मनापननिति नम रपटरत--तस्वादिति चेयम्‌ 1 सुत निम्रे मावद्यान्त्युदेति ¡ मावयन्िशान्ादीना ष्वनय इत्यर्थ. न्थिती

रघगङ्गावरः | 3);

विनाञसविदयरुताना त्त्सवन्विनां भावानां समानायां चवेणाविषय- तायां प्राघान्यं विनिगन्तुं शक्यते ! तथापि खित मवेषु प्रवानतायाः छ्षवात्‌, माददान्त्यादिप्वपि तेप्वेव शान्तिप्रतियोगित्वादिमियैज्यमा- नेषु क्लाः कस्पयितुोचिवयात्‌ ! कं यदि मावशान्त्यादौ मावो भ्रयानन्‌, तु तदुपमर्जनङ्खान्तयादिरेवेत्यम्युपेयते तदा व्वज्यमानमा- वेप्वमिदिततलरमादिपु कायेषु मवप्र्मादिष्वनित्र सात्‌

तथादि

(उपति प्रतिपसनायिकासदनादन्तिकमति प्रिये 1 सुदो नयनान्नस्ञेणयोरदियाय तरयारणटुति ॥"

अन्नोसू्करेभेलिना माबोदयस वाच्यकयैव भरल्ायनात्‌ + उदयस्य वाच्यत्वेऽपि मव्स्यावाच्यल्राद्रूनितवं खुखमिति चेत्‌, भयानख ॒व्यपदे- अानोपयिकल्वेऽ्मथानङ्ृतव्यपदेशानुपप्चे- ससन्मते नूतपत्तेवाच्यते- ऽपयुतप्यवच्छिन्नस्यामर्पख भयानख्ावाच्यवाचयुक्त एव॒ मावोदयध्वनि- व्यपदेश्यः प्व व्यज्यमानमावप्रतियोगिकस्य म्र्मख वाच्यत्वे मावज्चा- न्तिष्वनितं स्यात्‌]

यथा--

श्ञमापणेकरपदयो पदयो पवति प्रिये 1 रो. सरोजनयनानयनारणच्छन्तय

ननु शब्य्वाच्याना अरदमादीनामत्णान्यैवान्वयात्‌ , अरुणकान्ति- भरदामादरेव वाच्यत्वं पर्मद्ितम्‌ तु वादाप्र्मादिव्यह्नयख रोप- पर्मष्दिः { व्यज्ञयज्कभेदस्यावदयक्तवात्‌ चार्प्यव्य्यरोषसैव वाच्चीमूलपरदामायन्वप इतति वाच्यम्‌ ! वाच्यव्यज्नयपतील्योरानुपूर्व्ेण सि~

द्विपे ॥वेषदेव मयेद \ तखा. मरवायदमया नद ततर तन्रत्मन्कार , सत्र

त्वेतत्ह्व इति वेपन्यनव आद--क चेति सानानेनो मं विशिष्योपपादयति-- तथा दीति ! यदीवि खनो + उत्पू्ङ्णेतिनेति 1 उट्पखगू्वक्नेःातुने- दथः ! शडद-उद्‌ यात्‌ [ अनापादर्त्व््पधानयत्रादछ्रप्रशप उदयस्पट्‌ दप दत्वा उन्दिम्यट तमाद~पवामात। एक्यदयोरसोघारणम्धानयो पततीति ख. सनौ + उमयत चअड्वे- नन्विति ! वाच्यान्दयेदि खज्ल्यदानानिवि पेष

१०६ काव्यमाटा

द्धतया याच्यान्वययोधदेकाया वाच्यैः सह व्यद्भयान्वयानुपपचेः स- न्यथा प्रो नयनालकोणयो " इलयखान्वयो सात्‌ मैवम्‌ एवमि-- भनिवीसयन्तीं धृतिमङ्गनाना शोभा दररेणदयो षयन्त्ाः चिरापसाधस्छतिमासलोऽपि रोषः क्षणभ्राघुणिक्ो वमू ॥' इद्याद्रायपि मालपरदामध्वनितवापत्ते मावख वाच्यत््ेऽपि प्रधानन्व तत्यश्चमसय व्यज्नयल्वात्‌ उभयोरप्यवाच्यलमपेक्षितमिति चेत्‌ भ्रगुक्त- पद्ये दरमल्योदयत्वाभ्या शामोदययोवीच्यत्ादनुदाटरणत्वापेः इ~ परचिषवु सद्दयानामनुचितैव तस्माद्ावग्र्मादिप्वपिं प्राधान्येन मावा- नामेव चमतरारित्वम्‌, मदामादेस्तृपसर्जनत्वमत्तो तल वाच्यतारोष. 1 इद पुनमौवध्ननिभ्यो मावयन्त्यादिष्वनीना चमत्रासैलक्षण्ये निटानम्‌-- यदेक चर्वणाया भावेु सित्यवच्छिन्नाम्पीदिलम्‌, समर्पादित्मेव वा परार न्यत्र ठु प्रदामाप्रखलादिरपीति रसस खयिमूलफ- लालदमदेरसमवः, समने वा चमत्कार, इति स॒ विचार्यते सोऽय निगदित. सर्वोऽपि रल्यादिरक्षणो व्ययप्रप्च मकुटे प्रकरणे गिति प्रतीतेषु विमावानुमातव्यभिचारिषु सदह्दयत- मेन मात्रा सृक्षमेणेव समयेन मीयत दति रैुटेठुमतो" पौवापर्यत्न-

वाच्यं पशमादिभि 1 व्यङ्यान्वयेति 1 अदृप्नव्यहपरोपान्ववेलये अन्यया तदद्वीररे स्याद्‌ रोपोदये उुदकेचम्य वावाव्‌ तया रोपरदामाद्विष्वनितस उ्यनिति नाव निवासयन्ती दृरीड्ेतीम्‌ 1 माघट पुट क्षग्राघुगि्धोऽतियि. 1 शरते-उमयोरपीति एवमेव उकदोपद्रवामावेऽपि प्रथानाप्रवानयोरपीदथं पदद्वये "उपति माप इततरेययं सहदयानामिति ¡ अन श्न तेपामेव स॒ग्यद्रमाणन्धेनोरीारादिनि नापर यपिमावन्धितिषयुषायर नन्वेव व्रक्षप्वाना- पत्या मेदनोक्यशपलयपत्िप्त आाद--दद पुनरिति 1 यदेकन धदमावध्ग 1 मिदेपःखाव्यायतक्चादिप्वनानडनचमन्यराचाद--यमयौ दिव्यमेव वेति 1 यतत्र मावा दादिष्वन 1 इतिर्निदानउमाप्ता नद मावदातादिद्रसयन्यादि इते नोदाटनोऽन द्--रसस्येि 1 यसं भव इति रत्वे स्थायितादुपपतेरिति पव नन्यभिन्यिना्ादिरेव प्रमादिर्ठ याद समवे वेत्ति स्वादिरक्षो

रपगञ्धरः 1 १०७

स्ालक्षणादलस्यक्रमो व्यपदिद्यते यत्र तु वियासेचं प्रकरणम्‌, उत्तेया चा विमावाद्यलतत्र सामग्रीविखम्बाधीनं चमत्छतेमीन्र्थमिति सटस्य- कमोऽप्येष मवति 1 यथा--तल्पगतापि सुतनु” इति प्रागुदादते (१२ 9) पये सप्रति, इयेतदथीबगतिर्विरम्वेन खठ पर्मिमादर- मानसिद्धं रत्यादिष्वनेरलक्षयक्रमव्यह्यत्म्‌ अत एव रक्षक्रममसदे-- एवंवादिनि देवरपौ पर पितुरधोपुखी ऊीखाकमरपन्राणि गणयामाम पार्थती

इत्यत्र कुमारीखामाव्यादप्यधोमुसत्रिचिष्टख रीराफमलपत्रगण- नस्योपपरत्या मनाबिरम्बेन नारदृतविवादादिप्रसङ्गविज्ञानो्र त्रीडा- याश्वम्तरणा्षयकरमोऽयं ध्वनि '" इति प्राहुरानन्दर्वनाचार्य, 1 भरसमावादिरर्थो ध्वन्यमान एव, वाच्य तथापि सर्वो रक्षयक्र- मस्य विषय.” इति चाभिनवगुपादाचायौ" स्यादेतत्‌, य्य रसादिः सर्द्यक्रमख विषय. खात्‌ अनुरणनभेदगणनपरलवे “अर्थराक्ति- मूढस्य द्ादशमेदा इयभिनवमुसोक्ति » ' तेनायै द्वादालक.» इति मन्मयेकतिश्च सगच्छेत वत्वरकरारात्मना द्िविधेन वाच्येन खतः सभवित्वकबिभोटोक्िनिप्यत्रलरुतिनिमद्धवकोढोफिनिप्प्तलैलिभिर- पाथिभिसैविध्यमापत्तेन षडामना वस्तवलंरारयोखि रसादेरप्यभिव्यज्नना- द्टादशच्परङ्गात्‌ !

अबरोच्यते-प्रैविमावानुमावव्यमिचारिभिरर्स्यक्रमत्यैव व्यज्य सानो रत्यादि खायिभावो रसीभवति सलक्यक्रमतया } रषीमावो हि नाम क्चगिति जायमानारोकिङचमक्तारविषययागिचम्‌ 1 सलश्यक्रम- दया व्यज्यमान रत्यादे वल्ठुमात्रतैव, रतादिवमिनि तेषामाग्र-

रद्यदिखरूप समयेन चलेन हेत्विति दिमाव्रादिप्यायैरिदयथे श्रकरप्य स्फुरन्वेऽष्याई---उच्नेया देति 1 अद प्व ठन्मावद्यामावरदेव सश्योभयघ्रानय देवौ नास्दे षिदुहिमाख्यस तयापि ष्वन्यमानखमात्तेऽपि 1 सजुरणनमेडेति। च्वनिमेददयथं त्देदादि रदीमवदयरसो रम स्यते एवव्यवन्ठेयमाद--न संटश्येति एवममेऽपि वेपममिनवयुपरादीनाम्‌। बनेन व्याप्याक्रिरिवि सेप

१०८ काव्यमया

यख वपनेन तदटुक्तीनां विरेव 1 उपपपिस््वेऽससिन्विचारणीया रसमावादिरथं इत्यत्र र्रादिदायो रत्यादिपर" 1 तदरसं निपिवखास रतादिष्वनिभपश्चल्य पठवपेरयनावाक्यमवन्धे पैकदेदैरवणोलके रागा- दविभिश्यामिव्यकिमामनन्ति क्न वाच्यगवाना पदाना सर्वेषामपि सा्थो- पम्वितिद्धारा चाक्या््ञामीपायत््े समानेऽपि दुेद्धपततया चमत्कारयोग- व्यवच्छिन्न कस्यचिदेव ष्वनिव्यपदरदटेतुलम्‌ } यथा भमन्दमािपति' (१२ ण्ट) सयत्र सन्दभिलल्य ! रचनावर्ाना तु पदवाक्यान्तमैतत्वेन व्यञ्चकनादच्छेदकःरोटिमविष्त्वमेव तु व्य्कल्मिति यपि सुपचम्‌» तथापि पटवाक्यवििष्टरचनातवेन, रचनावियिषपदवाक्यस्वेन बा व्यजक- त्वमिति विनिगमनाविरटेण धराद दण्डचक्रादि. फारणत्वसेव प्रयश्च मेव व्यदधक्ताया सिद्धिरिनि पाच्च.

वर्भस्वनाविरोपाणा माधुयौदिगुणाभिव्यङ्तमेव रसाभिव्यञ्चक- लम्‌ गौरवान्मानाभावाच नहि गुण्यमिव्यञनं विना युणाभिन्यर्लं

उपपत्तिर्यर्थ इति िमावादिपररीठे रखभ्रतीवेथ विधमानम्य सुक्नेकटान्वरतर- रुप्य कमस्य महदयेनाकर्मे ठन्य विगदितवयान्वरत्वानापतत्मा रसत्रमङ्नापत्ति ि- गलितवेान्तरतरं सखटमटदयातुमषसाकषिच्छमिति तवापि चनत्निति तदुपप्तिबेप्या। नन्यासु--द्वदिष्ययकरणादिरानसदितम्धेव न्यधकदात्तत्मदितविमादादिदानोत्तर जायमानरसग्रतोतेविमावादिरानपिक्षया विद्मानत्रनारक्षयेन चारश्यक्रनतम्‌ 1 तञ्च करपाद्विरानविरम्बेन विभवादितानगिरम्बेऽपि प्ोदादरमेऽप्ठनेव नहि दिभा- वादिशमम्य तचनद्म्य श्रमनादाथारश्यक्रमलम्‌ अपरि तयन्वस्य ! एतदेवा- भिदे "बरार नूटम्य दवादरमेदा " इसमिनदयुमोचछिर्स्विद्वच्या्थापिष्तया मोऽपि शव दमिते रस्यदनवोष्छिवंयाच्यंनितनेवा नदि पिमावादिपरदोदि- रद्धिवयकिविद्राच्यायनात्रतरवीतौ विर्दरितवेदान्वरदा मट्द्वादुमवशखालिद्धा ! मेन सक्मदपेभपे रसवदपि न्वदिराह 1 रखमावादिरथं दवयति ! अमिनव- यमवक इथं 1 सन्वथा तद्यपि स्ति नाद सविद पदस्य + यथेति। भगिपरदिनमपचाव्‌ घन्वर्िततादचनाब्न्य पूदेनिषत. कोटीति रचनार- पितिपिभि्रदिवो धरनमलयत्र विनियमन सया चारणनाया- शरदेकपम न्वरकताया माव नव्यमनमाद--वर्भेति मघ्रीति 1

रसगद्धाध्रः १०९

नास्तीदयत्ति नियम- इच्छियत्रये व्ययिचाराव्‌ इस्थं सखशवव्यञ्च- कोपनीतानां गुणिनां गुणानाएुदासीनानां यथा परखरोपेदेणोदासी- म्येन वा तत्तसमितिगोचरता तथा रसाना तदुणाना चामिव्यक्तिनिषय- तेति नव्या उदाहरणं ठु ता तमार इत्यादि प्रागुक्तमेव (६४ पे) वाक्यस्य व्यञ्ञङ्ृतायामपि “आविर्भूता यदवधि! इत्यादि (३४ षठ) म्रवन्धस्य तु योगवासिष्ठरामायणे ओान्तङृरुणयो , रलावल्यादीनि शह्ारस् व्यज्ञरत्वानिददरौनानि भरसिद्धानि मनिमिताश्च पच्च लटो माव पदैकदेशख “निखिरमिदं जगदण्डकं वहामि (४२ पठे) इति कर्पतद्धितो वीररसल परागेदोदाहत एवं रागादिभिरपिं वयज्गमते सद्दयद्दयमेव ममाणम्‌ एवमेषा रमादीना प्राधान्येन निरूपितान्यु- दाद्रणानि गुणीमावे तु व्यन्त, नामानि तत्र माधान्व एवैषा रसादित्वम्‌ अन्यथा तु र्यादिलरमेव नामनि रसपदं ठु र्यादिपर- मिक अस्त्येव रसादिलं कं ध्वनिव्यपदेशदेतुत्मिद्यपरे

इति महोपा्यायपदवाकयप्रमाणपारादारपारीणश्रौपिरमभदख सूरे सूनुना पण्डितराजतगन्नायेन निर्मिते रसगद्नाधरे रमनिर्पगालङू पू॑माननम्‌

मबघ्य तद्ज्गय उडन्धिश्रयन्धादिरूपव्यस्स्य 1 उदाहरणानीति देप ! पदैकदेश्यस्य चेति 1 चस्लर्थे 1 उदादरणनिति रेष बीररषखेस्य व्यश इमि रेप रागा- दिभिरपीति रसम्येति शेष चश्न्ते इसन्र उदादरणानीखस्यातुपद्ग , तख च्रे नामानीति रसबदिलन्नेख्ं

इवि पयमाननभ्रकार

११

११० काव्यमारा

द्वितीयमाननम्‌ अथ सरक्यक्रमष्वनिर्निरूप्यते--

ताबद्विविष , ब्ददाक्तिमूटोऽथदक्तिमू्च तत्राचो द्वितरिषः, वयद्गयसय वलुतवालकारत्वाम्या दरैनिध्यात्‌ द्वितीयोऽपि वस््वरंकारा- स्मना ओोरूसिद्धेन तथाभूतेनैव पतिमामात्रनिर्वर्तितेन व्यसकेनाथेन च~ तुरवियेन वस्लरंरारात्मनो द्विविषख व्यन्रयख प्रत्येक व्यजनादएमूरति. अतिमानि्तितलाविननेपाच्च कवितटुम्मितवततृमढोक्तिनिप्मनयोर्थे- योम परथग्भावेन गणनोचिता उम्मितोम्मितादेरपि भेदान्तरप्रयोनफत- पत्तेः तस्यापि क्युम्मितत्वानपायात्तमयोज्यभेदान्तर्गतल्वमेवेति वाच्य्‌ प्रथमोम्मितस्यापि टोकोत्रव्णेनानिपुणत्वरक्षणकबिलवानपाया- तयमेदुपयोजरतानुपपते एव साकल्येन दशभेटोऽयम्‌ तत्र केचि- दाह --नानार्थस शब्दस्य सर्वपवर्ूषु॒सकरेतम्रटसख वल्यत्वाच्छुतमात्र एव तसिन्तङकलानामथौनागुपसिती, शब्दस्या कसित तासर्यमिति सदेदे सति, पकरणादिकं तासर्यनिणीयङं पयीरोचयत पुरषस सति तनिर्णये, तदात्मकपदज्नानजाया एरर्थमात्रविपयाया पुन" पदाथ पदितेरनन्तरमन्यययोय इति नये द्वितीयायाः पदा्थेपसिते. पाथमिक्या इव कुतो नानाथगोचरतेति प्ररणादिन्नानस तद्रधीवतासमैनिर्भेयद वा पदाभोपलितौ मतिवन्धस््वं वाच्यम्‌ जन्या दाद्ुद्धरमि नाना- विपयत्वापतति जत एषोक्तेम्‌-*अनवच्छ्दे विगेषस्ृतिरेतव.” इति अनवच्छेदे तासथेसदेटे मिगेपस्यतिरेभर्थमात्रविषया स्मरतिः 1

तथाभूतेनियेत्ि 1 वस्वरदारत्मनेलधं गन्येपा मदाना सपरायाद- धरति- मेति 1 तदुम्भितेति तिवदेदधे तम्यापि उम्मितोम्मिवस्यापि 1 प्रतिबन्धा समरप्ते--प्रयमोग्मीति परयमभेदेति एदोखिमिपयाप्दि्यदिियय द्व इय क्विविषया्तपिनिवदधोदिविषये चमत्स्ारापिक्यानुमपिड्लाटटपयुखि तत॒ प्र यतिनिषानम्गष्यप्रतीकिदतचा चमत्ारस्यगनापनोम्भितोम्मितदि श्रयग्गणनेधि तु नव्या 1 चाद्त्ेन मिटिखा जय सल्स्यकमष्यनि तिये तातप्यमिमेये ! तदा त्मकपदेति तास्यरानात्पदेद्े तख नरवादाद--तद्र धीनेति द्विती.

रसगद्गाघरः १११

श्यं सुरमिमासं सङयतीत्यदेर्वाक्यालावमाना द्वितीया ्रतीतिर्गवाधु- पखिवेस्मावाक्थं स्यादिति वटुपख्ित्ययै व्यनव्यापारोऽभ्युपेय 1 जे क्या शक्त्या भाकरणिरार्थोपितेरनन्तरं द्वितीयया चक्लया द्वितीया- ोपखित्खिथापि खादिति चेत्‌, सदेव, प्रकरणादिज्ञानख भवि~ बन्धक्रसयानुपरमात्‌ अन्वा भाकरणिकार्योपयितवेवापाकरणिकखा- प्यर्थस् विषयत खात्‌ भकरणादिज्ञानसख तादशषद्जन्यार्योप- खितित्तामान्य एव॒ प्रतिबन्धकतायक्लयापि कथमर्थान्तरोपखितिरिति शङ्खम्‌ वर्मिनाहकमानेनामाकरणिरोपखापफयैव वादशव्यक्तेरला- साचदजन्योपस्ितिं प्रत्येव प्रफरणादिज्ञानसख प्रतिबन्यकलकंल्पनात्‌ व्यक्तिञचानसोचेजफलकल्पनाद्वा एतदेव सवैममिसधायोक्तमू-- "अनेकस्य शब्दस वाचकत्वे नियन्निते सयोगराचैखाच्यार्थषीङव्याएतिरनम्‌ (४ युद्रणमप्रार्थेप्ापनमरतिवन्य इति सपर ताहु"---नानार्ययद्‌- जगाचवुद्धौ तासर्यनिर्णयहेतुताया अवदयकदप्यत्ास्रथमं नानार्थरदा- दनेकार्योपखानेऽपि भररृरणादिमिल्तासयनिर्णयहेतुमिरूादिते तसिन्यत्र तासर्थनिणेच्यैवार्थसयान्वयवुद्धिजीयते, नान्यसेति सरणावाश्रीयमा- णाया नैकमानगोचरस्छल्येश्ला, नाप्यपरार्थोपखानमतिविन्धकलक्ररनम्‌

येति गवादिषिपयेखयेः भरविबन्यकघतत्वादिति मावे तदाइ--गवादीति नानाखक्िरिति मताभिभ्रायेण चडते--ययेति तयापि प्रविवन्यङसत्वेऽपि चस पूवर्या पुनप्तुपस्यित्तौ चारितार््योद ठ्या व्यज्नाव्यापारो निष्फठ इति भाव ! तानमन्युषरणं ठान्पर्यनिणेयद्यापि ? एवमग्रेऽपि अनुपरमाद्नाशातु सत्त्वादिति य्त्‌ दक्तेनोनावे मानम्‌ , उत्त्वेऽपि वा तत्सद्धेच एवेति माव" ! सन्वथा चन्दच्वेऽपि तद्धीकररे व्यद्नाङतीक्रेऽप्यनिरवाड इति च््वे-ने चेति 1 तादृदति द्वितीयेयं. यच्चापि व्यन्यापि 1 तातेति भरथान्तयेपस्थाप- स्थं. तदजन्येति व्यघनासयङत्वञन्येयय-॥ विनिगननाविरदादाद-व्यक्ति- ज्ञानस्येति ! चोतच्वाविखे चङि, तद्िरेषो चक्षय, तद्विेप एव व्यज्नने- द्याररर्खमय तन्दानं छाच्दयोधे देनुर्खिमिप्राय } उकम्‌ व्यकरा्च- कदेति मकः ! प्रथम दापर्मनिणेयात्परवम्‌ तसिचाद्र्यनिणेये इति पूरौकायंग्या-

११२ काव्यनाय 1

एवं प्रागुपदर्शितनानाथंखटे परक्रणादिजानाधीनाचतर्वनिर्मव- लाकरणि्र्थद्यादयुदधौ घातायामतात्पवीर्थविषयापि यायुद्धिततन्म- देव छखाजायमाना व्यापार सराप्यतामारन्वतान्‌, ऋते व्यज- माद्‌ } दक्तिताध्या सेति वाच्यम्‌ ठदधीनवोधं मति ताद्व निर्भय सेतुत्वात्‌ व्यक्त्यीनयोस्तु नावदयं तासर्यानमपेकषते 1 नन्वेकमात्रगोचरसमरतेचच्छाययुद्धावनपक्षितत्वे भ्वद्रोपछृतिरेतव. इति प्राचा अन्थ कथं सगच्छते क्यं वा प्रकरणादिनानसयापरार्था- पृरखानप्रतिबन्धकतरविरदे सयोगाचैरनेकाथंस्य अवख वाचकाय नियन्रणोक्तिशेति चत्‌, इत्यम्‌--म्टविददसय निश्वयपरतया वि- शपस्छतिदादेन विरोषनिषयल्रालर्यनि्मयो गृते ¡ सयोगायै्वाचक्र- ताया निवच्रण चेङ्ा्मा्रविषयकतासर्यनिपेयजननद्वारा शायबुच्य- वद्धस्तवम्‌ अवाच्चार्योऽरसर्याधं एवं अन्यास तिरित्यपि वदन्ति अथ प्राङूरणिकार्थोधानन्दरं ताददाप्द- ज्नानसोपरमाक्तयं व्यक्तिवादिनाप्यथौन्ठरधी. सूपपदेति चेत्‌ भवम्‌ प्रथमार्येपतीतेव्यौपारल सच्वाददोष इत्येके अथमतीतो श्क्यतावच्छेदकसेव पदस्यापि निेपणठ्या मानाव्राथमिकदया- क्या्थवोयतैव पदजञानत्वादित्यपरे 1 अत्या पदान खटममित्यपि कृध्ित्‌ तदित नानार्थसखटेऽनुरणनीयं व्यञ्जनं शटदक्तिमूखम्‌ श~ टस्य परि्यस्षदत्वादिति ष्वनि्ारानुयायिनो वणैवन्ति अन्ये त्र प्रत्यवचिष्ठन्ते य्तावदुकूनेकाधेमा्तिष्या पदाेपिधितिखटन्वयतो-

तरिमनिपेषदधमे देदुलवोषद्न 3 नावदयमिति निवमेनेदयं व्यहयनेद्न्पटे ल्द खपक्षनति माव तात्पयक्षानमपङ्तते शत। षानप्राटम्नमानन वन्दा््यैव

रिति माव इविरिपरमदखनाप्ती उङिशचदन्य कय साच्य्त इदयत्राठुषद 1

श्त्यपि वदन्तीति 1 मपरे इछि नाग ताददोति { ठात्प्ह्यनालक्यं. + स््रादििति दया चेन खबन्धेव दन्चत््नेति माव पदृस्यापीति नन चे- उन्दि धद खोदे यम्दायुगम्वे चरुदनिव शनं छद यन्देन भाते शि द्युखिि नाव + परिटरचीति 1 प्ोयान्वरे वोनादिदि माव. सन मतद चप्रायन्वे माट-य्ावदिति ! नड दाप्रपदनन्य ठवोष्योप इति

रक्तगङ्गाधरः। ११३

सश्चत इति तदरारम्‌ ¡ नानाधोदधंद्रयोपखिरवपि प्ररूरणादि्ञना- चीनवासर्ह्तानमरित्ैर रिवक्नितार्थख्व्दवोोपपदेः, एका्थमात्रोपखि- ्येश्षायां मानामावाव्‌ अपरर्थोपखापक्मामग्रया- पदन्नानसय तवेन्‌ तद्ुपयितेरम्योचित्याच प्रक्रणादिजञानं तदषीनतापरयन्तानं वा यरर्थेपिखाने धरतवन्यकमिति शक्य वक्तुम्‌ सस्कारतटुद्धोयकयो से स्तः परतियन्धय काप्यदत्वात्‌ अतैव स्टरतादय भरतिवध्यमतिवन्ध- केमावः कर्यते, स्त्रे इत्यप्यद्ध्ययगमम्‌ तादराकरःनाया नि- प्णङ्त्वात्‌, अनुभवविल्द्रलाच तथा हि नानार्थशक्तिनिषयकद्दसस्ा- रदालिनां पकरणन्ञानवतामपि पयो रमणीयमित्यदिबीक्यालथममर्थद्रयो- पयिविरनुमवसिद्धा 1 अत एव प्रयो रमणीयमिलयादिवाक्यमक्सादप्या- ऊर्धितवद्विः परकरणायभिकनेसक्रणज्ञा पारपादा वकाय वोष्यन्ते, गूममख दुग्धे ताप्यं शयसय, उतु जरु इति यदि प्रकेरणादि- ज्ञानं नानार्थ्च्दाजायमानामप्राकरपिकर्योपयितिं भरतिवधीयाचककय- नेते तदानीमनुपखितजला धकरणज्ञा जल्वासर्यं॑निपेषेयुरिप्यददयंगम एवरायनप्राकरणिकार्थोपखापनमतिवन्धकमावः प्ररुर्यदिजानख यद्‌- प्युच्यते प्रकरणादिङ्वाना्ाकरपिक्तेऽ्थ वादयर्यविपयतया निर्णति वदी- यशाव्यवोधानन्तरमवार्विषयीमताथ्रोषो जायमानो व्यज्नव्यापार- सव्य इति तत्र क्रिमय नानार्थखने सवत्र व्यज्जनोदासः, आहोचि- सचिदेवेति मतम्‌ नाद्य प्राङरणिकाप्राकरणिक्योर्थयो- द्याद~ बुद्धौ सर्वत्राभ्युपगम्यमानायां चादपद्ानकारणठायाः कल्पनख नैर्थे- क्थाप्ते; दाक्जवेघ्रे सा क्रप्यते ! व्यक्रिजबोवस्तु तासर्यहानं विनापि मवनीति चन्ाने छक्विबोषबारणाय तक्तल्पनमिति वाच्यम्‌

सुदावस्यच्चनवं आद--अपरेति व्दुपस्थिवेरपरि अपरायोपम्थितेरपि ! चड्ते- अन्वेति 1 नन्ययोपयान्दयदूधशन्वन्नपषयुगिवाव आद--जजुमवेति ! प्रक- ति 1 भद्र्गदीदखयं अपिना त्दङ्निषुचय. अव एव तम्बा अनुभयवि- द्व्ददिव ! विरे बवक्माद--यदि येति 1 अङ्पस्विठल्य इति ददम विदधे तदुपस्थितेरेवामावादिि माद छउत्व्यने व्यचिजिदोवम्याने तन्दरल्यनं वंठानद्चरदाद्न्यनम्‌ 3 च्र्यद्मपमादान द्वरे निवनभद्माइ--सन्यथेति।

१.1 | 11 =

| ८, 4

3

|

१९१४ कान्पनद |

खतात्रयार्थयोल सर्यनिक्ते ठस राकतयामपि वाषक्रानादय्‌ यथ नानाथेचदाद्द्योपदितो चचां भक्रपादिना तदेदं ताचथनिर्भेये तसैवा्थख प्रथमे दायबुद्धि्जीवते, नापरदा्थदेनि नियमरह्णाव र्षिजत्द्याखबुदधौ त्द्तासपवनानं चेुरिप्ते न्यथा चादर्विषयतया निर्मीतखाथेखेदाठयाग्ठस्यपर्लाप्यथेच प्रथने चचधी चात्‌ 1 जनन्वरं ज॒ ता्सवैविषयायदोषादठत्पयत्रिपा्तरिप- चापि यादधीरिप्यच इनि रन्वतावच्छेदकन्नेौ अङिदलवं निवेदयते इति चेत्‌ यवन्‌ -सोऽव्यादिष्खु्ंगदारबच्यत््वी मवद माषः यादौ छेषकान्य इव प्रहृतेऽपि प्रह्ठाप्रह्तयोरर्ययोरवेषन्य लीके वाधकामावाव्‌ ! च्टान्तेऽ्यद्रयेऽपि भक्रणलान्याचात्र्यनननसीति सुगपद्रयोोष उपप्चेन 1 दार्छन्तिके चेक्ैव प्रङ्रादिवरादिति सुगपदथद्वयवोपोपप्तिरिति वाच्य्‌ चार्बजनक्ारयडाया एदरात्ति- द्धतेन युगपदर्थद्रबोषान्‌पपिवायोडुेररमणीयतरात्‌ ताद्धनानटैषु- तातिदौ द्येतारीत्थं चञ्च तरि सपनन इत्रोपयोग इति चेत्‌ जलिक्थऽवं शब्दः भमायनवमर्थः भ्रमाणव्रेय इघ्ादिनि्वे भ््रत््या्युपयोगिनीनि गृहाण इथे नाना्थखदेऽपे चालर्थियः कारणतायां चिधिटीमदन्त्वामतात्यौर्थविपययाद्दुद्धिनंपदनाय च्लि- सीकारोऽुचित एव गक्दैव वोषद्रयोपपरचेः ! नापि दवितीव- 1 टेठो- रमावात्‌ 1 व्यद्वया्थविप्यङ्कविदात्वत्नानं व्येति चेद्‌ ! व्यि. बोधे तादरयन्नागकारणतायात्वयानम्दुए्गनाव्‌ यत्रारीटं दोषता भारिकं स्फरानुमवसिद्धे कविवात्पस विरटाचर्न्यनन्य चादटाः

~ = गु द्विट्ठुचाया व्यभिचारदृषिठिता जय शरोतु" रछिकिमरेष नक्ता

सतयामूदन्यादा-परप्पिन्य 1 जनन्तरं त्विवि 1 दोषादत्येषन्देते जुति

से बोष्देतस्य दोष्य- 1 तत्तार्धरेन्न्‌ दाच श्वि 1 तेदरऽचादोदुचेरिन्यदं द्वितीय इति 1 नानाषन्दटे कदि न्दष्नोद्यच् श्ट उए-च्यद्रयेति ददा हेतु 1 नन्वेदमरि ्टबरन्दोन्िदऽ्व साट--यद्वेदि। पिर्टादिवि।दोर- मविषदने दातरयोदिवि नब दद्धनन्य दष्दिन्रईदानन्य 1 वाद्ोति। नरि. रूं व्यभिचाठि नविरेच््चनिरर्दवं + दादिदिे इति 1 इद

-च-ऽर

रसमङ्गाषरः ! ११५

ते हेतु, एट्यटाचमकारिष्येवार्थे व्यक्तियुासयति नाचमक्कारि- णीति मिद्धं व्यजनो्धा्तस्य काचिक्छत्वमिति चेत्‌ 1 हन्तेव नियन्नि- त्मक्तेरेबो्ासकोऽस्तिति इतं नानार््ैखलते व्यक्तिङ्खखनया 1 कं 'उ- छाख कारकरवारमहाम्बुवादम्‌' इत्यादि नानारथव्यज्चकखलेऽगृदीतद्विती- या्थलक्तिकख गृहीतदिष्छलद्ितीयार्थगच्छिकुख वा पुम सर्वथेव व्य्नया द्वितीयाथेवोधानुदयात्तत्र तया तदापत्तिकव दुवोरा। चयेन शब्दन योऽर्थो व्यज्यते तख चब्दस तद्थगतश्क्तियान तदर्थव्यक्तरुलासे हे- तुरितिं वाच्यम्‌ “नि.गेषच्युत-, इत्यादौ रमणव्यक्यनापत्ते न- दमपदसय क्खचिद्रमगे शक्तिप्रहोऽसि 1 सति वा तल्िछेनेवोप- पतौ व्यक्तिक्ल्पनवेयर्य्यापतते्च नानार्थव्य्नखल एवैवंनाती- कार्मकारणमाव कर्ष्यते तत्र शक्तेर्नियव्रितवेन तद्रहसा- प्रयोजकतया व्यक्तिङ्रपनोचित्यादिति वाच्यम्‌ 1 नवीनकायकरणामाव- कने गौरवप्रमह्ाव्‌ नियच्रणस्य पूर्यमेव दूषितत्वेन तदधेतोरेवेति न्यायावताराच } अथास्लमाकरणिकोऽप्यर्थ. शक्तिवेय एवान्वयथीगोचर परेतु यत्न वापिन खार्‌ यत्र॒ तु वाधिवसत्र श्ैमिनीयमलं धत्ते रसनायामयं द्विज. इयादै वुगुप्तितोऽधः, वदिना सिञ्चतीत्यादौ वदि- करणक्मेक इवायोषोपहत एव सात्‌ वाधनिश्चयस् तद्रत्ताजान भ्रति मरतिवन्यकताया- सर्वनसिद्धत्रात्‌ ! वक्तेस्तु॒वापितार्थवोधक्ल धर्मि- गराटकूमानसिद्धमिति व्यक्तिवादिनामदोप इति मैवम्‌ 'गामवतीर्णां सत्यं

च्िविद्धेष इयं दद्छिविदेप 1 नियन्रितेलयस्य श्रक्रणादिनेखादि अभ्यु वेद्याद--‰ देवि दिनिममनाबिरदादाद-दीतेति 1! सवेधेव खर्वभारेणैव सेख्न्वे इादि तयेति ! व्य्नयेयथे उदापनिद्विदी पाथयोधापत्ति एतद्रे- योदाराय शटवे-न चेति 1 रमणेति नायक्कनर्ीस्यथं सति वेति नायञे वच्िमदत्वादिति माद- तेनैवेति दक्िग्रहेव बोधोपपत्ताविखयं प्वंजादीरके

दीरच्छे येन शान्धेनेदयादयुक्त तथा नि-ेयेलादो दोप इति भाव ! नन्व न्ययातुपपत््वा गौरं खसदनत आद--नियन्रेति ! तद्धेतोरिति | वयुल्यष- हेतोन्वदथं प्वद्च्छ्दिनरव तद्यदोधजननक्तमल्यु, किं व्यक्युल्यप्रजनत्वेनेखथं ! सपिः शआरूरि्तयंचसु यर ततैललेत्यदादिखनेनान्वय जैमीति } जनि निगो पूकैमोनायाशान्न मकं परिपू यत्ते इसेन्रोऽयं 1 जनिनिग्रोकयान्राप्येतुा डं विष्टा त्ते इलपरोऽर्यो निन्दिद- 1 यानित सौवानानिति भित्नययार्षे

११६ व्यमा

सरखततीवं प्रतजटिव्याजाद्‌ #, (सौवानां नगरखाख मिरन्त्तेय नौ- रयः } इत्यादौ वाच्यार्थन्वयनोधोपपदनावानुसरणीयेन यनेन नानार्थ्- केऽपि बाधिताथवोधसयोपपत्ति स्यात्‌ } जन्वथा भाव्यः स््वे्वप्यञेकरु वाच्यार्थवोपोपपच्ये व्य्ना्गीकरणीया चात्‌ ! रलात्नानार्थदभारे रणिकरऽ्थं व्वज्नेति भाचा सिद्धान्त चिथिर एव प्राकरणिक पाङ्र णिक्रयो्र्ययोपमायां तु सा कदाचिल्यादपीत्यत्रासाकं भरविभावि 1 एवमपि योगूदिखकले रूढिनानेन योगाप्ट्रणल सक्ररतच्रसिद्धसयां दव्यनधिकरणख वोगाथोलिन्रितार्यान्तरल् व्यक्ति तिना भरतीविदु- स्प्पदा 1 यथा-- नवानां ध्वं हेत्वा वारिवाहे. सटानिदार्‌ 1 तिष्ठन्ति चपरा यत्र कार सटुपखितत" ॥” सन्राद्रक्तानाों 2व्यमप्हन्य ज्वा पुस्पै सद॒ पुंश्चल्य रमन्त इद्र्थान्तरं वावदबटावारिवाटचपलाच्यैरयोगन्ूव्या छक्यते बवोपवि- खम्‌ 1 मेषलतविदु्राधयटितसैव तसर्यल प्रतीते. 1 अन्यथा चमत्कारो सयात्‌ जत एव योगयक्त्यपि केवट्या रद्यथौमवलिरा्थेवोय- त्वस्य तस्या कूटिस्रमानाधिक्ररणाया जक्तगतेः पुं्लैतवादेः सर्यधेव तदनिप्यत्वाद्‌ एव यीगिरुखटटिखचेऽपि बोध्यम्‌

यान्वम्य चत इस्ादि यद्धेनेति बाधनं खब्दह्यने श्रविबन्वच्म्‌ भयो. ग्यतानिशमथ एवे योग्बठाट्नममि चरण्‌ चार्यो दा बोघ इ्यादि यन्नो- स्मि मूढ एव स्ट अन्वा तत्रैव यम्राङुस्रघ्यमवि 1 सर्देष्विति { गानिखम व्याओष्ठि- 1 सीयानानिख्र उचन्यिदोि 1 एदनन्यतापि वोध्यम्‌ नानारेस्य श्म्दन्द द्धा व्यघना तडा चोपना व्यस्त माव स्वादपीददउदिग्ये खदिर्धव- चने वेदा भरना यदोतिवद्‌ वादृश्द्ितेयायेनादाय वाक्यार्यन्याखवद्धायेक्न्वे मा मति कप्यनपरोरनतयः अर्दादण्तिमिदस्तयि उन इत टर, कदातिदिपि अपषट्रमं बाप योगार्येति गोपणरीदयं { यवरेचि पिडवो ४. चट ना- पि्यना सोमानप्हत यवर तिष्न्दि दयार खमायव इवि वाच्यां उल्ार्यन्त. रम्य यन्वपा वदृप्रदीदी त्दपटिवरव गर्ददावरिति दावत्‌ सव एवेन्यन्यायम्र-- रुद्रेति 1 वस्या इठिं 1 योगण्ेरिसषं 1 नवु प्टबत्तया दन्यदेव सा-

रसगहाषरः ११७

यया वा--

¶्चाश्चल्ययोगिनयनं तव जल्जाना श्रियं हरतु

विपिनेऽतिचच्चरानामपिं गाणां कथं हरति

सन्‌ नेवाशर्यकारी चाञ्चव्यगुणरहितानां कमठाना चाञ्चव्यगुणापि-

केन तथ लोचनेन सोमायालिरस्कार , साश्रु हरिणानां रद्रणदु- क्तानां तखाः इति वाच्यार्थे पर्यवक्षतनेऽपि रदिनिक्केवख्योगम- योदया मूसपत्राणामत एव भमाना नेवृमिश्वोरायैः श्रियो षनख द- रणं सुकम्‌, तु गवेषक्राणामत एवाममतानामिति जल्ननयनमृगय- व्दे्यः प्रतीयमानोऽथं कयं नाम व्यज्ञनाव्यापारं बिनोपपादवितुं शच- क्यते | अत एव पृङ्कजादिपदेभ्य प्ङ्ननिकवृतेन कुमुदादुपितिरक्ष- पयैवेति नैयायिका मन्यन्ते | अत एव शानो मूतमव्यख एवाय श्वः इति वेदान्तवाक्ये क्निशरयेविचिष्ट॒कथिज्ीवोऽतर प्रतिपा- यत उतर इति सश्ये जीव एवेति पूर्वपक्षे “शब्दादेव प्रमिव.” इति चूनिवलदरमीमामान्नैरबीद्रायणचरणे" (ह्स्र १।३।२४) तसा- द्ौन्नरमिढ दावम्‌ सपि तु व्यक्तिवियमेव यथाशरुता्थयैवो- प्पतयोधामादेन उस्यमिद्यपि शक्यं वक्तम्‌ तातयीर्थनोवसु तदर्थ-

इ-पुंश्चलीति 1 आदिना पुख्यचरतिलपरिमद यो रूढस्योदादरणान्तरमाद-- यथा वेति तद्ुणेति चप्यस्वयुगाधिक्येचधं तस्या; इति दोमाया- चिरत्चर इ्यथं. 1 जलजनयनयगेति ! दव्योरैक्यायउजलेन मूर्तपुत्राणा- निलन्य, नपदीति नयमनिखयेन नेवृचेन चै र्ैरि्यस्य, खगयन्दीति द्या इनेन म्वेयद्ाणानिलस्च लमः शम अन्वेषः इलयदन्ताज्रादे पचाद्यच्‌ 1 अव एव यो ड्या कामदे एबन्ेऽपि ! रान दसस “अद्षठमात्र पुष्पो व्योतिरि- वण्ूम-” इस्यादि \ कठ्वरीस्यनेदम्‌ ( चदुथद् ! ३३) अय वतमानङलेसर प्वःल्ि 1 शरो मविष्यन्डठे एव मवितेदयथं 1 जीद प्पवेवि "अद्व्टपरिमाणसर लिङन्य व्र््यठमदादिवि माव ! दूबितमिति विद्ान्ताथंनिवि चेय सचे स्यम्-परसात्नान अनिपाय परनि 1 कुठ + दाच्ददिद इयानो भूतमन्यचेदयतरे- शछानन्दात्‌ नदि कवे इेणानयन्द आयः! लिद्शरयो्ररोधे रुवेः आवल्याद्‌ 1 इद दूवनायमेवैवद्यरः 1 जडृष्टमाच्रलं तु जडष्टमपतरजोयदुदादेन ब्रद्रामेदधिपादना- द्नुपपममिति ननु शयवे वेऽप्यन्यत्र उक्षएवेदन्वमेवान्तामत आई-ययेति ठया मुस्यायेदाषर्पट्सगादो यामावःयन चेते मादः \ नन्वेव तयापि क्यं निवा-

११८ काव्यमाला

वौषोत्तरं बोध्यः ! एवे तु कथं खादिद्युषायोऽयं षिचिन्ते नदप- टरदैवयवहारो वक्त्रा विवक्षित इति धरोठवेये कथिदुपायोऽछि | ऋते स~ हदयट्दयोन्मिपितादसाद्यपारात्‌ एवमन्यत्राप्यूह्यम्‌ } तादृशारथप्रतिप- रेव नासीति तु गाढतरदा्दाथे्युखपिमखणीकृतान्तःकरणेमै शाक्यते वक्तम्‌ तथा चेत्य समट.-- १्योगरूढस्य दाद योगे रव्या नियन्निते 1 धिय॑ योगस्परयोऽर्थसख या सूते व्यञ्जनेव सा ॥' एवं सिते गानार्थखटेऽप्युपमाया प्राकणिरप्रारुरणिकार्थगताया ग्रतिपचयेऽवदयं वाच्यया व्यञ्जनयेवप्राकरणिकस्याप्य्थख मतिपचावलं दिटकल्पनयेद्याद्ययेन प्राचीनैरुक्तं नानार्थव्यज्फल्यमपरि दुप्यति तत्र नाना्थशक्तिनियमनाय तै सयोगादयो निरूपिता -- योगो विप्रयोगश्च साटयर्यं चिोधिता अर्थ. प्रकरण लिङग शद्दशान्यख सनियि सामर्यमौचिती देश कारो व्यक्तिः ख्रादय. राब्दार्थस्यानवच्छेदे विगेपस्ृतिटेतवः इति तत्र संयोगो नाना्थश््ददरक्यान्तरदृचितया अप्रसिद्ध सति तच्छ- कयदरततितया प्रसिद्धः सवन्यः यथा--“सशद्धचकरो हरि इयत्र गद्धचक्रयो सयोगो भगवन्मात्र- निष्ठतया प्रतिद्धो भगवति दरिरद्स्यामिषाया नियमेनावदापङ्क" सवायुषत्ननयुधसतामान्यसयोगः पादयाहयादिसयोगो वा दर्ट्रया- दोप्न आद--तात्पया्येति नद यत्र तदरस्येन तद्र्ान्वयदोधात्यार्यरयरन्तरेम वेर बहनयाप्वमदस्तरालु नाम म्यो दमि रक्चवम्‌ इद तान्दर्याहुप- पर्या रक्षा, प्रहृत तु तथलार--नद्यपददेन्यवद्ार १ति यम्माद्यङ्नन्पान्‌ सोति अन्येवयथं ! यवद्यं वाच्येति चरवाप्ते भमाणान्ठरते यानामाया-

दिदि भाव दिषटेति 1 ेदिरथं ततर निरूपिायः न्यधनायाम्‌ { 8 प्च तत्र इग्रोगादीना मध्ये मानपदेन गिद्ेयणद्टसत्ता सूचितम भगवति किमः

रसगद्भाषर' 1 ११९

सावात्‌ चासो रिङ्गान्तर्गत इति मन्तव्यम्‌ इक्यान्तरे नियमेनादर- तेरेव प्रकृते लिङ्गतरात्‌ शङ्धचक्रयोस्विन्द्ादिनापि क्दाचिद्धारण- समवाव्‌ 1

विप्रयोगो विष्ेपः॥

यथा--अाह्धचक्रो हरि इत्यत्र तयोरेव विशेपख्ठथा अत्र हि वि्केपनियतपूर्वव्तिन. संशेषख प्रागुक्तदलद्याक्तान्तत्वमपेश्यते तेना- युधस्रामान्यविभाग , पराशाङ्शादिनिभागो वा तथा! ययप्यत्र गु- णतया वर्वेमानस्तादृशसयोग एवाभिपानियमनायारम्‌, तथापि गुणप्रधा- नयो संनिपाते धानानुदधेव एव न्याय्य इ्याश्चयेन विप्रयोगस्र निया- सक्ृमुक्तम्‌ यद्वा संयोगयैव केवलत्रेन, विश्चेषुणीमूतत्ेन द्वैवि- ष्यपरद्दनाय तथोक्तम्‌

साहचर्यमेकसिन्कार्ये परस्परापेकषित्वम्‌

यथा-रामरश्षणौ" इल्यत्र रामे रक््मणसाहचयै रामशव्दख जथ किमिदं परस्परपेक्षितलं यक्िचिकार्य, सर्वेषु कर्येषु वा नाय. षा यव्यावर्वनाद्धटसाहचर्यघ्ापि रामपददक्तिनियामकतापचे ! द्वितीय. 1 रक््मणसादटनर्यसापि निवारणापते. पक्षद्वयेऽपि रामायोध्ये रघुरामा- विद्यत्रानियमापतेश्च ¡ नानार्थपदसममिव्याहनपदान्तरार्थल प्रसिद्ध सवन्धल्नत्‌ ! स॒चैकजन्यदापत्यजन्यजनकमावस्ामिमूत्यमावललामि- भावादिरनेरुबिध. तेन रामलस्मणौ, सीतारामौ, रामदश्चरथो, रामटनू-

क्रमे द्रदरयङ्लनाह--न स्वायुधेति जसौ सयोग निद्नतवत्तत्वेन भरदपात्‌ 1 तथा व्िेपणदटे नियमेनेति एूरणीयमिवि माव तयोरेव सङ्घवक्रयोरेव तया सभिधानियामक 1 एवमग्रेऽपि 1 अघिप्रसद्ववारणायाद--अनरेति वेन स्ेयपूपकम्यैव तख ्रहणनिति नातिप्रमङ्गः पराग्वत्तृलमाद--तेनेति 1 युग्या ग्रश्मरनया ता दृदोति दच्दयाकान्वेख्ं 1 अङ समर्थं विन्यस्य नियामद्न्वकृत्पननगौरवा- दाद--यद्वेति क्वल्त्वेन छुदखयोयत्वेन रामशब्दल्य राधतरेऽमिघानियामक्मिति देषः \ निवारणेति 1 सव्ये तदमावादिवि माव. ! पक्षद्वये ऽपीति 1 का्वैमत्रे तयोखदमावात्‌ भयेऽखमवाव्‌, अन्त्ये तदा रधोरसत्वादिति माव ! प्रसिद्ध इति। मानायदारथे इति सप तत्साहररयम्‌ ! उक्तखवन्धाना शमेणोदादरणान्याद-ते-

१२० काव्यम

अन्तौ, रामायोष्ये, इत्यादौ साटच्ैनियामकमिति वाच्चम्‌ 1 उद्नणा- दित्तवन्धापेश्चया चक्रादिसवन्यलवियिष्टतया सदङ्खचक्र टव्त्रापि सा- ह्थसैव नियामकतापते. ¡ सदराद्धचक्र इत्याद यत्र संवन्यः सयोग- छपलत्रायस, यत्र सवन्यान्तर तत्न तृततीयसयाव्रकाय इति वाच्य्‌ सेयोग्यैव प्रथकारे चीजामादात्‌ यत्र संयोग॒शदोपाचखत्र एव नियामक यज तु संवन्यिमान्न तु संबन्यलत्र सादवर्यगू, जत एव सय्चक्र इति सयोगख, रानख्दमणाविति साहचदोगटरमिति वाच्यम्‌ सच्समणो रामो पिनक्ष्मणो राम इत्यत्र सयोगविभागयेो्युणयो- रपतीचयो ाट चेदाटरणताया भमक्ताया सराङ्धचक्र इघ्यादेरपि ठदुटा- टरणवाया एवोचित्यादिति चेत्‌ उच्यते--सयोगदयटस्य सवन्यततामा- न्यपरतया यत्र यखोपात्त प्रसिद्धं सवन्यनामान्वं च्क्तिनियामकं तदा- न्व, यन तु दन्द्रादिगत संबन्ध्येव करेवटस्तथा तत्साटवचर्यन्योदाटर- णमिति प्राचामाशयात्‌ इत्यं सगाण्ठिबोऽद्युन दति सेवोगन्य, गाण्डिवाञुनाविति साटचयैस्योदाहरणम्‌ 1

विरोधिता प्रसिद्धं वेरम्‌ सटानवम्धानं

तत्राय श्मासुनौ" इलयुदाहरणं भराश्चो वदन्ति | यच्चप्यव्यदी- क्षितो दृिवारपिके माचासुदाटरणं निरादुर्वत्राद--“ामार्जुनपदयोवध्यषा- तरमापनिरोपाद्ागेवकावैवीर्थयोरमिधा नियम्यत इतयेतदयुच्छम्‌ { रामपद्‌- स्वामिषानियमने सतति तद्विरोषप्रतित्तयानेनाजनपदसख दारधदीयऽभिवानि- यमनम्‌» तनि मति वद्विरोपपतिसेषानेन रामपदलेत्यन्योन्याघयापते. 1 तललादन्वततरमटस्र व्ववखितार्थत एव ॒स्टततद्वितेषप्रतिमेधानाननानार्थ-

नेति सव्र नरद्मच श्तयादापिछन्वय" साधम्य खयो 1 यन रानरक्नपा- विवाद खवन्धान्नरमेकयनच्नन्यतादिम्पम्‌ ! दृठीय्य प्ाह्वरन्य उवन्यिनारं अ्दोपात्तमेदयदुपज्यवे 1 नानपदव्यवच्छेयमा--न त्विति ! गुणयोस्पतीयेति। असेगगदिवि नाव द्धि तु उदिन्चदमादयो प्रददति खेय साद्यम्य सयोन्य सेयन्ष्येयेवि 1 दनद्रादिषटर देवर खलन््ेव वया मविड यब्दोपाच दयं जापति ! चवम्परिरोषादिद्ययं 1 तन्यरटरानेचयं ठन्निष सरति द्यतेददिऽमिपा- निमनने दवि 1 तन््वैवर्वेखये रानपदन्य परटगानेऽमिवानियनननिवि येष व्य-

चास्वत्तनि 1 निश्विवेपयं नियामञ्न्वस्वेन्योदादरयमिमान्वय 1 एवं दिशे

रसगङ्गाषरः 1 १२१

पदस्याभिधानियमनमिति रामरावणयोरिद्युदाहरणं भवितुमर्हति इति तत्र तावद्रामरावणयोरिति व्यवखिता्थान्यतरपदकमुदादरणं विरोधिताया वियामकल्वस्य युक्तम्‌ रामरक्ष्मणयोरि्यत्रवाजापि साहच्यैलेव नियामकत्वात्‌ रक्ष्मणसाहचयै रामय प्रसिद्धम्‌, तु रावणसाह- चर्यमिति वाच्यम्‌ पसिद्धतत्सवन्धकसैव तत्माहचर्यपदार्थतवात्‌ ! पितृ- आतवरूजायापत्यभूत्यनगसैणा सन्येव रिपो सवन्धसापि लोकपमसि- द्धत्वात्‌ एवं सितेऽपि विरोधितायाः एथमाणने मित्रत्वादेरपि तथागण- नापत्ते तसाघ्याचीनोदाहरणमिव व्वदुक्तसुदाहरणमप्यजञ्ुद्धमेव 'अन्यतरपदस्य व्यवितार्थत्र एव" इ्यायप्यसगतमेव हरिनागयेत्या- दाबुभयोरव्यवखितारथतवेऽप्येकवद्धावाभिव्यक्तेन विरोधेन धर्मिविरोषाविरो- पितेनापि युगपद्धर्मिविरोपद्वयेऽभिधाया नियन्तु शक्यत्वात्‌ यदपि शरामा्यनगतिष्तयोरिति शदान्तरसनिभेरुदाहरणम्‌ इति एवाह तद्‌- प्यसत्‌ त्वया निरूपिते दाटान्तरसनिधेर्दाहरणे “निषधं पर्य भूभृतम्‌", “नामो दानेन राजते, इत्यत्र चामिधाया नियतविषयता निनान्वययैवानुप- प्रत्या, भ्रकृते रामा्यैनगतिखयोरिलत्राथीन्तरविपयव्वेऽप्यन्वयानुप- पृतेरमावान्महति वैरक्षण्ये राान्तरसनिष्युदाहरणतलवायोगात्‌ एवमपि छाव्यप्रकादागतसख रामाजुनगतिस्रयोरिति विरोधितोदाहरणस्यासगति सितैवेति चेत्‌। ¡ तयो" कयोश्चिमतिद्धविरोधयो रामा्ज॑नगती रामा नमदृशी गतिराचरणमिति तद्वर्णे विरोधेन मरस्ाववशाढतीतेन युगपद्वागैवकातैवीर्ययो रामाजुनदन्दामिधाया नियमनस्योपपत्ते

सादचर्बस्य नियामक्लखमवेऽपि तथा प्रयक्र 1 दुक्तमप्पस्यदीभितोक्म्‌ तस्सि- दान्तं खण्डयति--अन्यतेरेति दरीति चेषा विरोध श्ाश्वविक ° इति समा- हरिकवद्धाव अत एवाह--पए्कयद्धावामीति 1 एवप्पव्यदीक्षित एव भूभ्रतसिच्यत्रेति निषवपद्मानिष्यादमूत्दस्य रातति, दानपदेषानिष्यान्नागपदख -यनेऽभिधानियमनम्‌ ! मथीन्तरविपयव्वे ऽपीति रामाञनवत्पराक्रमशाठिलमि- स्ाययान्तरम्‌ एवमपि दीक्षितोचसायत्येऽपि स्थितैदेति 1 दीक्षितोद्धावितान्यो- न्याभ्रयस्यानुद्धारादिति माद 1 तदुर्येति उदादरणाेखयं भस्वावे अकरणम्‌

युगपदिति चया नान्योनयाप्य इनि माव नियमाधीति ! वनिमषभयख १२

१२२ कव्यमाय

मदरणादविेषः विरोधय प्रकान्तत्वेऽपि मागेवकारीयेवोः शक्ति- नियमापिकरणयोरमक्रान्तत्वात्‌ सटानदखानरक्षणा विरोधिता तु छ्या- तपमित्यादौ बोध्या

अरैः भ्रवोजने चतुध्वौचमिषेयम्‌ ))

यथा--'खाणु भव भवच्छिदे इत्यादौ मवच्छेदनादि खायुषदख भवे नन्वर्थल लिङ्गास्छे भद न््िमनन्यसराधारणलञद्धरम , य~ लु तद्धजनादे कायैम्‌ तु तद्रे धर्म इति स्र एव भेद दति गा- च्यम्‌ | मवच्छेदजनकमजनकर्मवस्र कष्टादृचिमवधर्मत्ादिति चैत्‌ अत्राहु --उक्तसख विचिष्टपर्मख शाव्वोधोत्तरमानिमानमवोषविषय- स्वेन म्रकृतद्यारयोधाविषयत्वाहिङ्गतो वैलङ्ण्योपपततिरिति लिगं तेकप- दां करोपादिः ! अनन्वित एव पदार्थान्तरेण भरङृतदाक्यपर्मतां शक्या न्तरव्यावृत्तता मयते उक्तषर्मश्ठु तयेत्यपि केचित्‌

प्रकरण वक्योवबुद्धियता

यथा--राजानं मवोभ्य केनचिगू्येनोक्ते श्वे जानाति देव ! एति वार्ये देवपदख युप्मव्थ

लिद्रं नाना्भपटशग्यान्वरारचिरेकशक्यगतः मा्ान्टन्द्‌वेचो धर्मः

यथा-इुपितो मक्ररध्वज इत्यत्र कोपो मकरष्वजपदसख

श्रद्न्तन्यरे एव प्रकरणन्य नियामर्त्सिवि माव 1 द्विठीयविरोधितोदादरणमाद-स- देति आदिना ुसुनादिपरिप्रह छेदनादीचम्य प्रयोजननिरि सष नवे 1 ममि- यानियामकनिति शेप ञत्र तच्स्दा विपरा दष्टारततीसमेनानन्यसाषारपन्वं मूचित्रम्‌ उरस मवच्छेदुननद्मजन््नवम्य शाद्देवि मवच्छेदपटस्चैना- मिमदृकम्धाणुरकमपननिलन्दव नान्दवोषतादिति माव प्ाचौनायसुचर न~ तगन्तरमाद--रिद्र स्पिति 1 एच्दाये इलम्य गिबरण मदायोन्तरेपानन्विव एवत्र | प्व चायमन्वान््पदरयो दिद्निवि दितम्‌ 1 मवच्छेदनादिफ भजनादिस्प- मिमपदायन्विनमिव भवधम दवि माव ! कोपादिरिति ! दुपिदो मकर्वन इ~ स्रौ 1 उक्ति भवच्छेदजनद्नजन्मैवम्परसु मञनादिस्पमिमपदार्थान्विव एव भवधम नानन्वित इसर्यं, यनारनि रष्यमिष्यखयुपदभेव युष्मद शि

रसगङ्गाधरः १२२

„अ + कज

` शब्दखान्यख संनिधिनोनार्थपदेकाथेमात्रसंसम्पर्थान्तरवाचक- पदसमभिन्याहारः यथा-“करेण राजते नागः इत्र करपदस्य नागपदमादाय, नाग- पदस्य करपदमादाय शयुण्डाया गने चत्नेकरान्दद्क्तिनियमन- मपरग्ददाक्तिनियमोऽयेश्चते, येनान्योन्याश्रय, स्यात्‌ फं तु करनाग- श्दयोरथौन्तरमहणेऽन्वयानुपपत्या युगपदेव शक्तिर्गियम्यते देवस्य पुरारातेरिति ्राचासुदाहरणे धुरत्वमूषत्वाभ्या देवपदानगरारिवाघुरविगे- पारित्वाम्या पुरारातिपदाचोपसितेरूमयोरपि नानार्थत्ादर्थन्तरखीकारे- ऽप्यन्वयोपपतेश्च कथ राक्तेनियम" खात्‌ पुरारातिपद योगरूढम्‌ तथा रूढेयोगापहारितया चिवत्वेनेव तल वोधरत्वदिवपदशक्तिनियाम- कृतेति वाच्यम्‌ पुरारातिपदल् र्द मानामावाव्‌ अथ देव त्रिपु- रातिः इति पाटस्लथापि पदान्तरोपखापितख त्रिपुराषुसैरितवसख रि- इतया लि्ोदादरणल्वमेवाख खात्‌ ¡ दु शदान्तरसनिष्युदरादरणल- मिति वदन्ति छतरकपदार्थ कोपाद पदाथोन्तरेणानन्वित एव यः प्र इतेदाक्यधर्मताम्‌ शक्थान्तरव्यादृ्वा भजते स॒ लिद्गपदेनात्ोक्त दति मराचामा्ये तु नोक्तदोष. यतु शब्दयाव्यमिचरिरस सनिषि सा- मानाधिकरण्यम्‌, इति काव्यमङ्ाराटीरकोरैरुक्तम्‌ (ततु करेण राजते नाग इत्यादावव्यापनाठनियामकान्तरस्य गवेषणे गौरवात्‌, कुपितो म- करेष्व.” इति तन्मूरोकते लिद्ञोदाटरणेऽतिव्यापनाचेपेश्यम्‌ नियमननिि दोष एवम सवत्र ! देति नदीत्ययं अथौन्तरेति 1 दस्ठम- पथं 1 प्राचोक्त खण्डयदि-देवस्थेत्यादि वदन्तीलन्वेन जर्थोन्तरेति मूप- नगरादिख्पेखयं 1 तस्य पुरारातिष्दस्य देवेति 1 पुरे्यादि 1 पदान्तरेति त्रि- ऽरग्रतिंलयं ! सघ देवस्य निपुरारातेरेखस्च वदन्वीतरि सूवितामसचि- माद- तन्नेति } ष्देवद्य त्रिपुराराठै.› इवि पाठे इलयथं प्रहृते बैरितव त्रिषुरघय- न्विधमेव शक्यान्तर््यवृत्तमतो दोप इनि माव वस्तुतस्तु नरिपुरारातिपदस्य यो- गर्ढत्देन सूव्ययान्वितत्निपुरादुरेरित्व्य तत्पीव्यमानमूय खयि खत्येन शक्यान्तर-

न्यात्ततामावाच एव चङ्पदायेइलस् ययाश्रुतचमेवास्विवि बोध्यम्‌ 1 नोक्तदोष इति यब्दान्तररनिष्ुदारपतामवरूपदोय नेखथं यव्यमिचरितसाथीन्तराध-

१२४ काव्यमाख

साम्यं कारणता

यथा-्मधुना मत्त कोकिलः" इत्यत्र कोिकमद्जनकता मधुच द्धस्य वसन्ते भत्र कोकरिठमादने मधोरेव शक्तिम त॒ मधुनः माद्‌- कत्य मधुन्यपीति लिङ्गमिति वदन्ति तत्र सामर्थ्य॑लिजञनतर्गतमेव कुतो खात्‌, इति शङ्कायाः कथमेतद्ुरं सगच्छते मादनसाम्‌- थ्यस् सुर्रवितया नासराधारणवर्मतारूप लिङ्गत्वमितिं वाच्यम्‌ माद्‌ नसामर्थ्यस सुराबृित्वेऽपि कोकिछमादनसमर्यसखय वसन्तासाधारण- तया दिद्गख दर्वार्वात्‌ भ्राणिमावमादनसामय्यैख मधुन को- रिलमादनसामथ्यैमप्यस्तीति वाच्यम्‌ एव सति सामर्थ्य वाचकतानि- यामकल्वमसगत खाव्‌ ठु मधुन इति खोक्तिविरोधश्च मवेत्‌ प्रसिच्या- श्रये पुरिङ्गत्ममरच्युतम्‌ शाद्दत्वागव्दलाम्यामिकानैकपदार्थत्वाम्या या विशेषस्तु स्यात्‌

ओचिती योग्यता

यथा-पातु यो ठयितामुखम्‌, इत्यन दयितासुखक्रैकरक्षणकर्मतवा- कषिठकामातीना सवोष्यपुरपाणा त्राणं हि तस्या साय्येनैव भवति 1 तु युखमत्रेण वैभु्ये तेन बाणायोगात्‌ अतलखाणाईत वदनपतामु- स्योभयप्रल्यायकस्य यसमव्देख

देयो नगरादिः

यथा--“माखत्र परमेश्वरः" इत्यादौ परमेःधरादिश्दसख राजादौ तस्य नगरादिसवन्यतद्मावयो" समवेनमावव्यादृत्यथमपिररणकीर्षनख द्यायग्ख्य 1 गवेपणेऽन्वेषे तन्मूरोक्ते थगाकषग्ररेक्ते मधुरो मद्य वदन्तीति स्‌- चितामष्विमाह-तचरेति मधनेत्युदादरणपिपयभूलमिलथं मादने क्ण व्युद्‌। चाचफतेति शीयं भसाधारणल्चामावादिति भाव 1 इणाप्ताग--न त्पितति। सप्रच्युतमिति गोशिटमाद्नच्मरय वन्त एव शरग्दिरिमि माव + शव्द्‌त्वाद्ा्त्वाभ्याय्रात मधुद्रणक्मदाध्रय कोपयः इवि दि तत्र बौध म्द पितो मरष्वज ददत तु दोपाश्रयाभिन्न इत्येव तथेति भार एव

भेदस्य भागसुक्चात्तनापि रोपद्ाथनोसस्य सुवचता्ाद--पकानिकेति या- पिति मिशपस्मेण दिपतेलयथे सामुगयेन चथुातेन तेन शेन तडकीति।

रसगब्राधरः } रण

सार्थत्याच्‌ प्रमातमनस्तु सर्वगसख व्याव मावत्तदुकतियय्यीपचेः एवं (वैकुण्ठे दसि्यसति, इल्यत्रापि बोध्यम्‌ एकवारथान्तरोपग्रहेऽधिकर- णोक्तिवियरथ्यम्‌, सपरन तु तदिकरणत्वाम्रसिद्धिरिति चिोषः 1

कालो दिवसादिः॥

ध्चित्रमानुदिने मातिः इत्यादौ चित्रमान्वादिपठना सूर्यादिषु वं भ्चातुमीचे दसि देते"

व्यक्तिः स्रीपुंनपुंसकटिद्धानि

यथा--“मित्रो मातिः, भित्र मातिः इत्र मित्रगव्द्य पुनपुंसके सुदत्मूयैयो एवं "नमो मातिः, (नमा माति! इत्यत्रापि

खर उदात्तादिः

यथा--इन्दयघ्ु-' इत्यत्र समाखान्ोदाचत्वमिनदरदाघुखदयेनद्रल शत्रौ पूैयदयहतिखरपा्तमादुदात्तत्व ॒लिन्शघुके } यादिना- भिनयादिपरिमरहः 1 यथा--्एदूटमेत्तत्यगिमा' श््यादौ ददाथे- सामरय्यौचितीनायुदाहरणेपु चतु््ययिस्तृतीयायैरथतामर्ययेन वौ. ध्यमानकार्थकार्णमाव एव नियामक लु वस्लन्तरम्‌ वोपक्मैचि- व्याच नियामकख वैचिन्येणोक्ति पाचाम्‌ वस्तुतम्बु सयोगादीनामथ- म्तरसाधारणत्रे नानार्थशटस्वारथेविरोषे यक्तेः सकोच एव समवतिं नियामक्तानामसकृचिततवात्‌ जथ प्रसिद्धत्वादिना तेपामसराघारणता बुद्धय

अधिरणोत्तीलये एच्च आधे मथीन्तरेति 1 परमात्मवानरादीखधं 1 भा- रिभ्या पमिव्रह्ादिपरि्ह रोवे इदयस्येखत्रापि बोध्यमिति शेष पुनपुसके पुन- पुमधत्वे ! खन्खू्ययोरिति 1 सू्यवुहदोरिति रमो बोध्यं पाठ एव वेयम्‌ 1 ममा श्राव यदृहेति “पुदमे्तन्यीआ एडदमेत्तेदि अच्छिवत्तेहि एदषटमे- त्तावया एददनेत्तेदि दिअएहिं “पतावन्नात्रस्निक् एवावन्मात्रैरक्िपत्रै एता- यन्नान्नवम्था एतावन्नातैदिवक्च ॥' [इनि च्टाया 1] अयेखामर्ययेन सर्योग्यनया मयाचरपन्न्वय. वोषच्चैचिव्येऽपि पदाधंयोयं आार्यदारणभान्तद्धोपक्रेखर्थं नियामकम्य सर्योदे वैवि्ये भेदेन प्राचामिति सूवितामर्चिमाद-वस्तुत- स्विति मावाग्णन्वे सतीति शेय खाररिङ्लामावादाद--यथाकथंचि- दिति 1 प्रा््रीलायीदीनामचग्रहादाद--पायदा इति देषामप्यन्तमौवसमवा-

१२६ क्तव्यमाया ]

या्यंचिदुपपायते, तदा ध्ाय्नो लिङ्ञमेद एव एतेन स्वधैव वतः स्वतत्र इति बोध्यम्‌ तत्र श्टशक्तिमूखारं तार्य ष्वनि्यया-- प्करतलनिरमैव्दविरट्दानजरोदासितावनीचख्य 1 धनदाभरमहितनूिरमयतितरां मावंमोमोऽयम्‌ ॥' अत्र राजपकरणे करदानद्मावेमौमयटाना यतौ संकोचिताया- मप्रि तन्श्रूखकेन घ्वननेन प्रतीयमानस्या्ान्तर्यप्रस्तुतन्यामिषानं मा मृदिति प्र्चवाभङृतयोम्परमानोपमेयमावे भधानवाक्यार्थतया दज्प्यत इप्युपमाटकरारेष्वनिः अजथ दछिष्टविपणाया मनासो्तौ च्च्पला- प्यपहृचन्यवहारख प्रकृतयर्मिप्नारोप्यमाणदय भ्हृतोपर्कारद्तया यथा गुणीमूतव्यशयत्मेवमिदाप्युचितम्‌ चोपमा शरकृतार्थोपस्कारिका मवतीति यक्यं वदितुम्‌ 1 “उद्टाम्य जालकरवालमदाम्बुवाटम्‌", "भद्रात्ननो दुरधिरोटतनो " दत्यारौ भाचीनाना पचे “करवट - इत्यादि भरायुगाहत- पये व्य्योपमया भ्रङृतख रान ॒भकषैन्य सकरानुमवतिदधत्वात्‌ 1 जनुमयापरयये तु समानोक्तावप्यपह््तव्यवटारम्य प्रहृतोपन्कारक्तव नेतरि सुवचत्वात्‌ ननु नमानो्छावत्र चाछि विप यत्तत्र चवहा- रिणो नानार्थयद्दानुप्ाप्यतम्‌, टट तु उदुपन्याप्यतम्‌, ठति चेत्‌, जि चातो नटि व्यवटारिपो नानार्थदारोपखाप्यतामत्रिणापहृतयर्मिनिर-

दाद--सर्ययैवेति वद रिद्ाव्‌ चत्र प्रयोदयभेदाना मध्वे ! बटद्स्नयेदन्यो- परमेत्मादि सयिष्टेति 1 चेदयं यदनीवव्य भूमण्टट यनदानामम्रे घादौ मिना रिदा मूर्तियम्य सघ्रेति दन्दगिदिरणदानृनमूषेष्दिति नादं तन्मू- लकेन॒ अम्दपदिमूख्डेन यथान्तेरेति 1! श्रत्तावेदर्य 1 पर्थं वटनीदिदरयम्‌ 7 दग्धटरादतद्ण्टाय"उम्यरम्‌ धनद इवेर ! अप्रनुवम्यारब- ड्य न्िटिति ! "भयमैन्द्रीसम्य पद्य" श््दादी व्यवदरम्य युसदुम्बनादिरपन्य खपरोष्येति ! अन्वया अखवद्धभिषानं स्यादिदि माद + इदि रग्वटेदादावपि 1 तया नप्वनद्मव्यतन्‌, नोननयचतनिषि माद व्यद्रगोपमेति 1 न्यपम्ो- पएमदेखथं समामोावपरि उद्टम्परायाम्‌ यत्र इरतचद्धादौ एवममेऽपि + व्य्ह्मरिणो जारदे 1 तदुपेति 1 सार्वमोनेवि नानादेषदोपे्यं न्वमावसुन्द-

रसगह्नाषर्‌ः | १२७

पिताया उपमाया ग्ृतयर्युप्नरकत्वं दाते ¡ येन गुणीमूतव्य- ज्ञयल्वं खात्‌ ! न॒ चोपमादीनामलेकाराणः खमावतः खुन्दरलारका- व्यप्रवृ्युदेहयतया वस्तुमत्रे गुणीमावो समवति यथा वस्तुमातरे- पाभिव्यक्तानामङकाराणाम्‌ तुखन्यायत्वाव्‌ अप्रङ़तव्यवहारख तु समासोक्त्यवयदस्य निररङारतया वस्तुन्युपस्कारकत्र समासोक्तावविरुद्ध- मिति वाच्यम्‌ ¡ एवमपि ववाधेऽद्देऽन्यसाम्या्तिं द्देऽन्यदपि वाघ्य- ताग इति न्यायेनोक्तयुक्तेः शिथिर्त्ाव्‌, भपरान्नताया दुरपदहवलाव्‌ 1 जथोच्यते---उपमानमुपमेय साधारणो धर्मं इति द्युपमाशरीरघरकम्‌ तत प्रथग्भतम्‌ तैर्विना तखा जनिप्यत्ते टत्थ॑चोपमेयस साद श्यारोनोपरकारेऽपयुपमाया नापरा्त्वम्‌ उपमेयस्मापरस्वामावात्‌ यथा समासोक्तावप्ररृतव्यवहारेण भ्रङृतसोपस्करणेऽपि न॒ समासोकेर- पराङ्गलम्‌ प्र्‌ ताप्रकृतघरितत्वात्‌ एवमिहापि खादिति तथापि स- मासोकतेरिवालापि मभेदस्य गुणीमूतव्यङ्गयतवापतते , अलैव वा समामो-

रस्यापि गारे कचिद्धगमावद्नादाह--कान्यप्ररसयुदेद्यतया चेति 1 म~ न्यया नानायेश्दपटिवाव्यदरणरूपरुनिभ्रयासान्येकयापत्तिरिति भाब्‌ 1 बस्ठुमात्रे गहनं यथा वस्तुमात्रैति वीरद्मरान्द्य जयल्मीममाृतान्‌ रणे कथे न्स्रिवधूकगास्ते कण्टकिदमा ॥" इत्यादाविवि माव तुख्येति उक्तेतोसुल्यला- दिदे सनल्ॐरत्वेऽवयव हेतु 1 अददे इति च्छेद साददयारेन तद्रूपोपमा्ते- -नोपमानेन 1 उच्भेवाये मिशद्यवि--यथेति 1 शुणीभूतवयद्त्वापत्तेरिति 1 भग माव --विचिटनयोपमाशरीरत्वेऽपि उपमेयादास्य व्यद्षचम्‌ शक्दयैव तलयमाव्‌ एव सद्धररूग्यद याम्य तदघटक्वाच्यादनतिशायिखेन युणीभूतव्यक्तयच दुवोर- निति। अत्र वदन्ति-अर्कासपायुदीपन विषया रसादुपयोगितवेनालम्बनोपेभयोरीपमे- ऽधिक्रवमन्ारित्वस्य सर्दाुमवठिद्धतया करतटेतिपदवाच्यालम्बननिभावापेश्षयातिरा- चिलाद्धनिखमव्यारतमेव \ रमा्यवेष्तया सुगीमूलव्यद्गख व्विध्मेव \ खमासोच्छै तु “गल सप्रति बियोगविसषटराङ्ीम्‌" इति सखीशिावाचयेऽगरहृतनायक्डृततान्ताध्यारोपं विना तदलुपपत्तैयैमीभूतव्यक्यव स्पणमेद 1 यत्र तु तस्यापि रमाद्ुपस्कारख्तया वा च्याद्विदायिनच प्रायुकछरीदया तत्रास्तु नाम ध्वनित तस्या वैवमप्युषमाङ्तोत्छपै- मादायासवु ष्वनिचम्‌, अलक्ारष्वनिरिति तु क्यमिति वाच्यम्‌ सलङारङतोन्कथष्व- नावेवारारष्वनिरिनि व्यवहारादिति विनिगमनाविरद्यद ! अस्यैव वेति ! भ्भेदन्यवे-

१२८ क्राव्यमाखा |

सेपि ध्वनिव्यप्दैरयतवाप्ठे यन्यच्र-- ख्ये टि केषमितिक्रमभेदा- ध्यवसानं द्वयोरथयोरिति सक्लन्करारिकनिवदय्‌, जनुमवसिद्धं तत्र मृा्वेषये विधीयमाने एपदोप्रचलात्न द्यते मूलमन्यनिरव्म्‌ एकपदौपाचो दनेकोऽप्ययोऽमिन्नतयेव मामते इत्थं ष्टा कार्या" इत्यादावप्येकपदोपाचतवा द्वौग्थयोरभेदाध्यवनानच युक्ततेनाभेदसैव व्यक्नयतदुचितम्‌, नोपमाया हषे द्ववोरथयेोर्वाचतम्‌, एककाय्लं टट सेक वाच्यम्‌, अप्स व्यश्रयलम्‌ भित्नत्ार्वं चेनि! एतावन्मत्रणेवैकपदोपात्तत्वमयुक्तमभेदा्यवसान यव्यं चम्‌ व्यक्तपचाया भिन्नकाटलन्य चाभेदमतिपचाववापक्रलाव्‌ एतेन श्वपक्र- स्योप्मानानाधीननानचेन प्रथमोपयितत्या तन्या एव नवन्पर्त्वं कट्प्यम्‌' इति काव्यभरा्यरीकाकारक्त नातीव शरदधेयमिति 1 पररतमनुमरामः एवमरकारान्तरमपि रठयक्िगूखनुरणमस विप्य यथा युना- व्ेने--शवरङ्करपीतिमवटन्ती नरवरिककनपरीनिमावहति यवारितप्रवादा सुबारितपवाद्या ¢ इट्‌ नराणां वीना कुर प्रीतिमावट्तीति परह तेये सिद्धे रविङकटप्रीतिं नावदतीति दितीयोऽक्ृतोऽये विरोधश्च एव- मन्यत्रापि ¡ यदि दु रगिङलप्रीतिमावटन्वपि रविद्खमीतिमवटति सवारितपवाहयपि उुवारिनपवादा इत्रिरन्तमोव्यते तदा त्रिरो्ागन्वा- सु याथेख तदाक्निप्ततान ध्वनितम्‌ निपातानां चो्- कतानवेऽपि{ स्छुरचोतिवन्य तदाक्षिषठन्य वाच्यक्टपत्वान्न तयालन

सथं 4 प्राचोचैसुप्रनाटगारष्वन्ुदारण खण्टयवि-घन्य शेति चेत्थं इभ्य. निन्तिद 1 विधीयमान इनि त्विमा इल्यर्थं एख्पदोपत्तच्ादन्य-

1 इदो तु “धान्य दद्याद तु ! इवि प्वप्रन्पना्ती 1 मिति) 1 उपनातिर्दिनपीलथं + स्दीनि 1 मूरयेवध्तिं मदप्य- परमव्रदनं यवारि मयकय रेन्यें र्यके दठन्यवे < भग य्यः. चा वियोधब्येनि 1 अलसे ध्वन्यत दतरिदेप- म्य बहृ्ायेन्य वदेति यपिदोष्वगिरेधेयं 1 नतु निदाना लोच्नम्वादधनिन्वेदाव ाद--निपावानामिति तया दद्व भाद \1 तथान्द ष्वनिन्दम्‌ 1 ्चरोनोदादरये शथ्व-चन्विति !

रसगङ्ञावर. १२९.

ननु प्यृणाख्वख्यादि दवदहनरारि. इत्यन विरोधामासख कथं वाच्या संकारल्म्‌ विरेधा्चसय राव्दूवाल्यताविरहेण व्य्गयत्ताया एवाभ्युपग- न्ठव्यत्वात्‌ विरोषविरिष्टभेदसय ससमैतवाद्वाच्या्ेवोधनिपयत्तया विसेषसख वाच्यलमिति वाच्यम्‌ ! विरोाभेदयो. परसरविरुद्धववेनैकराल- वच्छेदेनैकससरगत्सानुपपततः नानार्थयोरभेदलैव ससर्गतया विरोधखवापि ससख मानामावाच पर्यन्ते दवदहनरारिपदख सददाराक्षणिकतया विसेषांशस सिरोवानाच 1 भवम्‌ ] उक्तच यिरोषोदादरणतामात्रे तास यात्‌ व्यन्गयत्वेऽपि तथातवल्यानपायाद्‌ बवाच्यविरोषोदाहरणताया त~ पिरन्तमौव्य } केचितु--“मिरोधारसय व्यज्जयत्वेऽपि विरोपिद्रयख बा- च्यतामात्रेण विरोधामासस्य बाच्याठकारव्यपदेशोपपत्ति" 1 इत्थमेव चारा- न्तरस्य व्यञ्जयतेऽप्येकाश्चमादाय समासोक्लयादीनामपि वाच्यारंकार- व्यपदेश इत्याहु 1 यथा वा-- (ृष्णपक्षापिकरचि सदासपूर्णमण्डल मूयोऽयं निप्कलङ्ात्मा मोदते बदुधातले ॥\” अत्र मगवसक्षापिकमीयादिलक्षणे भकृतभूपोपयोगिलासङतेऽथे श- क्या भरतीतिपथमवतीभ दवितीयोऽर्भोऽपरकृतो वेधम्यात्मा तसयुक्तो व्यतिरे- कश्च] चात्र व्यतिरेकस्य कविगतराजविषयकरतिमाबोककर्षकतया गुणीमू- तस्य कय ध्वनिव्यपदेशेतुलम्‌, पथानसैद ध्वनिव्यपदेदेद॒त्वादिति ब-

नयु तादातम्यवद्पपत्नि खादत आद--नानार्थयोरिति ससर्मेतवे तद्धयक्ते तादास्यख ससरत्व तु तच्रान्तरे परिदधिमिति माव 1! नलु अ्रतीलन्ययाुपपत्तिरेवे मानम आद--पर्यन्त इति पवसान इलं 1 मात्रपदेन वाच्यलनिरास अन्तमान्य खणट्द्यादो शब्दशक्छिमूरालकारान्तरष्वनिुदादरति-यथा वेति ! भगवपक्ञेऽधिक्ा ग्रीनरयखय 1 सद्धिरा समन्तालसिपूर्णं मण्डल यख निष्कल पवित्र आत्मा यस्य सोऽय भूपो श्वि मोदत इति अरकतोष्धं कृष्णए पविततपषे सथि- कचि सदा सर्वराठे सपूणेनण्डत 1 निष्कङट कलडन्य आत्मा यख सोऽय भुपि मोदत इति बनदवैषम्याना पङृतोऽथं यद्वा कृष्णपक्षे पापकमेण्यधिकरयि 1 खदा स(२) यया तया पूं मण्ड चख 1 निष्छलद्ोऽखन्तच्जङ्क आत्मा यस्य सोऽय- मिलग्रह्तोऽयंः 1 तच्रेति अप्रङताथ्रयु रुव्यतिरे्ट इदयं व्यज्यत इति

१२० काव्यमाख !

च्यम्‌ उदासीने वक्तरि तच््ार्थकथनपरस्याख पस्य वेकृगतरतिव्यज्ञ- कत्वामगते , गुणीमूततसा्थख वाच्यार्थपेक्षया मधानतया ष्वनिन्यपदेगहे- तुताया. भाचीनै. खीकाराच जन्यधा-- भनिरुपादानप्तमारमभिचावेव तन्वते जगचचित्र नमस्तसै कलगछाप्याय दल्नि इत्यत्र व्यिरेकध्वनिल तैरक्तमसगतं खात्‌ व्यतिरेकख भगवदि- पयङरतिमावाङ्ग ताया अनुभवसिद्धत्रात्‌ दाव्दयक्तिमरख्वस्वुव्बनिर्यधा-- “राजो मसरतिच्र्लान्मे मद्दयसुपयितम्‌ याने वारय पान्थस्य वासदानदिधानत अत्रोपभोग देहीति वस्तु राजषदशक्तिमूटायुरणनविपय राजपदा- चन्द्रोपितायेव चन्द्रजनितभयवारणकारणत्वेनोपमोगस्यामिव्यक्तेः चात्र गृपचन्द्रयोरपमानोपमेयमाव , भेदापोटरूप रूपक वा तथापिति वाच्यम्‌ इट नृपर्ससार्थसय चन्द्रह्पारथगोपनमात्रार्यमुषात्त्वेन युग पटुलतितोपमानोप्मेयकयोरुपमारूपक्योलातयैविपयताया भोगात्‌ चासद्धष्टाथद्धयवोषने वाक्यभेद इति वाच्यम्‌ } वुल्यफस्षतया दवयोरस- छष्टयोर्थयो प्रतिपिपादयिपितत्र एव ॒तस्याभ्युपगमात्‌ इह वाच्छाद- कम्रतीतिसमये आच्छाचामतीति , सच्छायमतीती चाच्छादकन्यगमाव एवेति नासि तुत्यकक्षता शेप उदासीने रतिरोपोभयानाविषटे सीति रोप अन्यथा तपानङ्नीररे निर. पेति उपादानखभार उपक्रणसरमूरस्वृटिरारिक तद्रहित यया स्यात्तथा सभित्तावेव शत्य एव चिच्र नानाद्मर जगततन्ववे तसमै जनिवेचनीयन्वरूपाय, कला चन्द्र पोटमो भागस्तेन छछाध्याय लिने महदेवा नम 1 षके चिनमारेरयम्‌ ष्टा जेख्य- क्षिया दपए च।तै पराचीन गाद इति हे बटे, मलतिराद्रार सजाददु- पम्थित मदत्पान्यद्य मम भय वापरद्ानरिधानतो वारयेखन्वय वासय दान वेल्वभं } भेदापोहेति जभेदेलधं 1 वयाल्ु अदुरमनविपयोऽल्ु 1 तया ताद्यख्रष्वनेरे. बोदा्रणम्‌, वस्नृष्वमेरिति माद युगपदषटरिते उपमानोपमेय ययोलयोरिखयं 4 तेमप वाभयभेदन्य आच्छादकेति दपरूपायवं माच्छायेत्ति चद्धस्पाथ- सपं ्ङिनियमनेति माव भत्र बा इषि पदेन व्यक्यस्य बाच्यादुपमानतार्र-

रसगङ्गाधरः \ १३१

काव्यप्रकादो तु--“शनिरशनिश्च तसुचैः' इत्यादिकयुदाह्य (अर वि- रुद्धो द्वावपि तदनुववना्मेकं कायै कुरुत इति ध्वन्यते इत्युक्तम्‌ तच द्धौ शन्यशनी उदारानुदारौ चैरु कायै हननं मान च' इति व्याल्यात्‌- भिव्यौख्यातम्‌ तत्र॒ उन्यरान्योहैननक्रियाज््वृलान्वयेऽप्युदारानुदास- योमानक्तत्पदार्थविरेषणयोस्त्मकारविरोषणयोव साक्षाद्वानकैवान्व- यामावारफथमेकमर्यक्र्वि सगत स्यात्‌ ! भतो विरुद्धौ द्वावियादि मथमार्पयिषयम्‌ दितीया्े तु विरोधाभास एव करम्भेदेनान्ययमत्रेण कुरुत इत्यस्मोपपत्तिशेत्‌, अस्तु द्वितीयाऽपि निरुद्ध ह्वावित्यादि चप्तु व्यज्गयम्‌ प्रं त्वपृद्ठयेऽपि भिरोधाभासाठंकारदाबङितिमेव शरु- विरुद शब्रुलामभवादेकल्य शन्यशनिकशकटननकर्मलायोगेनायर्थ, उदाएवानुदारत्वयोरेकाधिररणवृ्तित्वायोगा्ितीयार्धे विरोधय स्फु- खलात्‌ अरथदाक्तिमूखानुरणन यथा- (गुन्ति मसु परितो गत्वा धावन्ति समुखम्‌ आवर्ैन्ते विवर्न्ते सरसीषु मघुनता सत्र मघुत्रतकद मशतुगुजनायेर्वस्वुमि फविकल्पितत्वविरदेण सतः

ाद्योग्यमेतद्‌ 1 शनिरिति 1 शनिग्रह , असनिर्वजर पुनस्स उदार उद्भ अनुदार अनुगतदार वरपदत्तशवयेणाश्रवासात्‌ उदारो यस्मादिति वा 1 पक्षि. सनि. उनेवियधी \ नन्ते असुरदातिव विगेष्यर्चश्चात्‌ \ अनुदर उदारारन्य ददलितभेव्‌ उक्तवस्नुव्यश्नमियनुपङ् तदरङ्ञारसत््वे देठमाद--शच्रुवि- रुद्धस्येति विरोधिरात्रोर्वियोष्यन्तरमित्रत्वादेक्सय विरोधिद्यकतकदननकमेत्वायोयेन तादृदननर्मखयोरपि विरोधादिति भाव राज्ञो विदताज्ञलेमादाय च्तोपम्यातिशयि- तवमादाय वा तत्परिदार- 1 अशानिरिदयत्र न्‌ विष्दधाथेक इत्युक्तम्‌ वैव विते येऽम्य कय व्यद्यतेः 1 तन्मूल र्हननकर्मैलवयोर्विरोधस्य व्यद्भपतेनाक्षते तमादाथैवं पिरोधामासा 1 तस्यैव समाधानाव \ तनयोविरोधस्याम्य समाधानमस्ति 1 एतेनैरूधर्मिगतत्वे एव विरोधस्पाखकारत्वाच्ा्न विरोधाटकार इति परस्तम्‌ तादशक- ँत्वयोरेक्पर्मिगनन्वस्य स्पएत्वाद्‌ अन्ये तु विरोधिनोपप्येकयलुखमदान ताद्हनन+ कमे्योर्विरोध इवयाहु द्वितीयां चानुगतदार दथेन परिहार उक्त एवेति दिङ्‌ रणनं यथेति 1 खत सभविबल्वना वततुष्वनिर्ययेलथं 1 संमुखमिति ! सरघा

१२२ काव्यमाढा }

समविभिरशसननसरसिजोतपरिष्यननद्ारा शरदागमनैकखसूपं वस्व॒ व्य- ज्यते काव्यप्रकारो तु--*अरससिरोमणि धुक्वाण जगिम- इत्या ददाह ममेवोपमोम्य इति वस्तु व्यज्यते, इयुक्तम्‌ तत्र वेन वस्तु- नेद वस्तु व्यज्यते तावदलसरिरोमणिस्वादिकान्तविदोपयैः तेषा धाञ्यादिवृद्धलीनिरूपितत्वेन तवैवोपमोग्य दृत्यादिरूपेणैव व्यज्य वक्तव्यतापते विपरोपणाना कामिनीनिरूपितत्ये तु ममेवेत्यादि व्यज्तया- कार" खात्‌ नापि प्ररिफुष्ठनिोचन्येन ) तस्य हर्षमावानुमापवेन ट- पैव्यज्ञकताया एव छृपततवात्‌ मदुपममोग्यत्व हि दर्पमावस विमाव नहयनुभावेभौयौ व्यज्यत इति तद्विमावव्यज्जन शक्यं वक्तम्‌ } केवलस्य परिफुठविरोचनल्वस्य ममेवैत्यादि व्यज्नयव्य्ने सामथ्यौभावात्‌ पु- त्रागमनधनपराघ्यादिवियावकेऽपि हर्षमावे परिफुविलोचनवाया अनै- कान्निकल्वादिति 1 स्यम्‌ श्यमणिम्मिः इल्यायर्थवन्नप्रापितिलसननि-

हनि भाव ासप्रेति श्वीघ्रमाषिनी या कमलानामसत्तिलद्यनेदयर्थ अर. सेति “अलसदिरोमणिधूर्तानामग्रणो शुत्रि वनसश्रद्धिमय इति जतिषतेन नताद्न श्रषुहटविलोयना जाता ॥" पतिवरा श्रनि वात्या धरोचनोक्ति पूर्वार्धम्‌ उत्तरार्धत वियाक्रयम्‌ दे पत्नि, सय बर निस्योमिधेठ धूतंभरे्ट परुरधनसषदधि , इति भाषि तैन खजया नता काचितकन्या दर्पविकसितटोचना जतेखर्थं अव्रालसत्यन न।धि- कन्तरापमन सूच्यते धूर्तत्वेन रतेष्वनादतथुणल्म्‌ , धतिकत्वेन दपणतेयादावरेख पूजित रतअन्यासामना्पणोयत्व मदुपभोग्यत्व व्यनक्ति तद्विषयक इमाय चान श्रफुटनयनत्ववत्वेन वस्तुना खदेठुदैव्यशननद्रारेण तत्कारणीभूत सामाभिकेषु य~ ज्यते फेचितु--(अलवप्मेन धनिरतवेन चाप्रागित्वम्‌ शधूर्तेत्वेन सभोगेष्वतृ्तथम्‌ -धनि- कृत्वेन नानाधनदातत्वमपि नता्गितैन नमस्कार तेन खलाप्यमानिनीतम्‌ , परफुश्नयन- त्वेन पै तेन ममैवोपभोग्यो नाविद्ग्याया इनि यज्ुव्य्नम्‌, याह तेषा विेषणाना निरूपितत्वेनं कयितव्वेन एवमग्रेऽपि परीति अस्य कामिनीनिष्तवादिति भाव सस्येति परिफुटटयिटोचनात्वम्य दपाए्यव्यभिचारिमावगारयतवेनेथै पर्थैण कारणालुमानस्य यलिद्धत्वादिति भावे विमावे कारणम्‌ तत्त्व एवे हषोदयाव्‌ नदीलम्व बक शवयमिलतरान्यय तद्धि माविति मावमिभावेलयं टिपृषितमश- क्यत्येदेमाद-केयर्ग्येति पिरिटख तच््वग्य निदान्ते वक््यमाणतवादिद्‌ पि पणम्‌ विद्धोचनतताया इति सत्वेन तस्या इति येप वरैकान्तिक्लाद्वभि- च्तिववात्‌ दयभणीति 1 इति भणिेनेयायुत्तरर्थस्य योऽ्थलदुदेशेन मपित

रसगङ्गाधरः ! १३३

-रोमपिचादि वियरेषणश्रवणवरि्िष्टपफुविलोेवनले मदुपमोग्यलरक्षण- विमाव्पभिव्यद्द्रारा हमाबोऽमिव्यल्यते तत्र द्वारीमूतविमावामि- व्वक्तिमादाय काव्यप्रकदामन्धसंगति ! मावध्वने सलश्यक्रमला- पृत्ति , द्वारख सटश्यक्रमलादिति वाच्यम्‌ 1 इष्टपचे ! चापसि- द्वान्त तख प्रगेवोद्धाराद्‌ पमद्रीकां रसित्रा सिता समशिता स्फीत निपीत पय खयौतेन सुधाप्यधायि कतिधा रम्माधर खण्डित" तं बरूहि मदीय जीव मवत्ता मूयो मवे भ्राम्यता छृप्गेयक्षरयोरयं मघुरिमोट्धार केचिहश्रित ॥' अत्र॒ निप्कृष्टजीवसवोध्यङूपरिदृश्यमानप्यूरदेदेन्द्ियादिचेतनाचेतन- सघातात्मराससदनोध्यरग्रङपश्चविषयेणार्थेन वसुना तथामूतेन मग- वन्नाप्नोऽनेरजन्ह्ान्ताध्यक्चीकरणकारणयोगमिदिविदनोपरादाल्याध्यव- सायल्पातिद्रायोकति्व्यज्यते अथ प्रञ्षविषयलान नानानिन्मगतद- चान्तरूपतया त्तं भरलेव ्ष्टमोचिलेनानमिजं सजीव प्रति भष्टुमयो- भ्यत्रायन्नान्यथानुपपच्या जक्षिष्ठा वाच्यसिद्यहवैन गुणीमूतव्यक्नय- स्पा वा प्रागुक्तातिदायोक्ठिरिद कथं ध्वनिव्यपदेशेतुः खाद्‌ इत्थमेव प्तदपराततिमद्यदु.ख- इलत्राप्यतिदायोक्तेर्थापपिविषयतं गुणीमून-

यसादश्परिणुविलोचनलकूप धममेस्ेनैखयं त्दैदपदबोध्यलादर्थवरा्रापिते तु- छम्‌ विभावेति ! द॑मावविमावेदथं मावष्वनेर्वभावध्वने द्वारस्य तद्वि नाभाव्राभिन्यङिरूपम्य तस्येति 1 यपनिद्धान्ततस्येखथं चया विदधान्त 'एवायनिवि माव मद्वीकरेति सन उमदिवस्नुनालकारष्वनिरययेलादि गदी द्राक्षा पिता खष्दचश्ा खयातेन खं प्रति गवेन। भपे समुनेयमाद-रम्भेवि भूय पुन सय साप्रनमठमूयमान निष्छटेत्ति परिद्दयनानैतच्खरीरादि एय- हुतयेखये- 1 तत्वं ह्य मवदा नदीदेाम्यामादिनकरवम्‌। स्थेन मघुरिमोद्रारलक्ष- क्वः वयामूतेम खतं उमविना मातर इट्य तादात्म्याध्यकघायेदयत्रान्वय. 1 उनिक- जन्गखडत्तान्तय्रचक्नीदर्ये दरपमूतो यो योगास्यासनन्यषिद्धिमिदयेष इव्यये- सर्योपततर्मानान्तरतमावादाद-- वाच्येति ! तदेति 1 नैद््तिमदाद्‌ सविटीनादो-

१. शोष्यं दिष्पपुरातं पषमाते घ्रवोदद्चेऽ्याये (२१।२२) वर्तेते उदाहृ न्यग्रो चतुर्योदरासे,

१३

१३९ काव्यमाय

व्यक्षयलं॑वा युक्तम्‌ अनेकलन्मोपमेोम्यदु खघुखरादिभ्या ठदमाति- महादुःखतचिन्ताविपुखहादयोरनिगरणेऽदोपपापयुप्यपुज्ञनादाक्तताया य~ नुपपचे. तट.खसुखाना खखफरोपदितपापपुप्यनाश्कताया एवा- न्यत्र इछृ्लात्‌ निगरणे तु ॒तयोल्लन्नाराकतावुद्धुपपतति नं व्तुमात्नाभिव्यक्तस्यारकारसख गुणीभ्नव्यग्नपत्वम्‌

'व्वज्यन्ते वस्तुमात्रेण यदारङृतयस्वया 1

धुवं ध्वन्यङ्गता वासा काव्यवृतेखदाश्चयात्‌ 1 इति सिद्धान्तादिति वाच्यम्‌ वाघके ष्टे सिद्धान्तमात्रेणात्र ध्वनि- त्ख खापयितुमशक्यतरादिति चेत्‌ सत्यम्‌ यादृदाव्यन्रपपमरतिपर्ति विना यत्र चाच्यखय सर्वथाप्यनुपपचिस्त्र तद्वाच्यसि्यङ्गम्‌ यत्र मक्रारान्तरेणापि तसमोपपत्ति रक्या कतु तत्र तथा जन्या हि भमि दोषच्युतचन्दनं सखनतरम्‌' इत्यत्रापमत्रसिद्यङ्गत्वादूतीरमणल वाच्य- तिद्यन्नगुणीभूतव्यज्नयत्वाप्े मृते सगवन्नान्नि योगसिद्धिवादा- स््थाष्यवसायच्पामतिगयोक्ति विनापि मगवनच्रामोचारणमादास्यमाप्त- सा्ेनवुद्धावपि प्रोपपतेनै गुणीमूतव्यन्नयत्वम्‌ एतेनामवन्ये संबन्य- ग्दपातिशयोक्तिनामोचारणमाटारम्यपरमवसार्वेनाघ्यवसायेऽपि सतेति दोपस्तदवख इति पराम्‌ मगवन्नमोचारणखाविन््यमादास्यताया. पुराणप्रतिद्धताव्‌ अथ वा मासु प्रागुक्तम॒दाद्णं वस्तुनोऽरंकारयस- कताया.) ददं तु मविप्यति--

पपात 1 तचिन्ताविपुखाह्यदकीपपुष्यवया तथा चिन्तयन्तौ जगन्सूतिं प्र्रद्म- जवकपरिम्‌ 1 निष्च्छासतया युक्तिः गतान्या मोपडन्यद्य ॥” जगत्सूतिं श्रीरेखम्‌ सेत्वभोगा्राष्या मदादु खम्‌ तचचिन्तया विरराहाद ननाख् श्रा्ा ससुत्छमन्ति खतरैव समवनीयन्ते दति ुवे्मोक्षकाठे निषच्दू{खता चयब्दायंमाद--पुद्धेवि 1 स्वस्येति तत्त खमुखर्पफ्ठजनके्यये 1 चाघामट्ठीनाम्‌ त्र परह्तर्श्वे तथा सिद्धान्तोऽन्यपिपयक्‌ इवि माद तया वाच्यतिद्यदनम्‌ ! वाच्येति ] वाच्च लिद्यद्ररूप यद्रुणमूतव्यन्पं चत््वापत्तेरिखपं \ यपा चात्र यश्नरान्नरेणापमेवविदि- ग्या स्पषटप्रघन्दाच्‌ सरायन्रतति ! सवेरवेदयथं ! स््वितेति सरत्तासदन्मे नक्छल्यनादिवि माव ! दोपो युपीमूतव्यह्यतापनिर्प्दोप 1 पुरा्पेदयुपटक्तपं श्र- स्दिगापर 1 चया वतुतन्व सत्तैव, कःपनमिति खदन्धाविरायोद्धिरिति भाद 1 सम्ुपेखाप्याद--सथवेत्ति सजुगम खवन्य 1 पाण्डुमाव परष्डुम्‌ दपदोयवे

रसगङ्ाघरः ! १३५

भ्न मनागपि राहुरोषश्ङ्ञा कलङ्कानुगमो पाण्डुभावः उपचीयत एव कापि शोमा परितो भामिनि ते सख नियम्‌ 7 अत्र राहुरोषशङ्ञामावादिभिर्मिरषैर्वस्ठमिव्यंतिरेकारंकाये व्यज्यते भ्नदन्ति मददन्तिनि पररिरसन्ति वाजिजा परन्ति बिरूदावरीमहितमन्दिरे बन्दिनः इद्‌ तद्वधि भ्रमो यदवधि प्रवृद्धा ते युगान्तदहनोपमा न॒यनकोणशोणयुतिः ॥” त्र युगान्तद्हनोपमया यदैव तव कोपोदयस्तदेव पिपूणा सदो भसूपाद्भविप्यन्तीति वस्तु व्यज्यमान राजविषयकरतिमावेऽङ्गमपिं नाच्यपेक्षया स॒न्द्रत्राद्निव्यपदेशरेतु भसीकरणपटुलरूपख साधारणपर्मखोपमानिप्पादकत्वायज्ञयसख वाच्यसिच्यङगत्वं शद्गयम्‌ 1 उपाचरोणत्वरूपसाधारणधर्मेणापि तननिप्यत्ते समवात्‌ 1 उपमेयीमतरो- णयुतिगतख मसीकरणप्डुतवरूपसाधारणधर्मेखोपमानिप्पाद्कवेऽपयुप- मेयव्य्चरोपगतमसीकरणपटुत्रसातयात्वाच यथा वा-- (निभिय क्षमारहाणामतिषनसुदरं येषु गोत्रा गतेषु द्रायिष्ठलणेदण्डभ्रमभूतमनसो हन्त पित्सन्ति पादान्‌ येः सभिन्ने दलग्रमचरहिमकणे दाडिमीवीजवुष्या चश्वूचाश्स्यमश्चन्ति शुकरिशवसेंऽशव पान्तु भानोः ॥'

वर्धते नेदृन्तीति खत सभव्यलकारेण वस्तुनो यथेद्यादि मदशन्दे भेज यच्‌ विरदावसी स्वुतिष्रम्पराम्‌ अरितमन्दिरे शुदे 1 तदवधि तावतपयन्तम्‌ 1 एवमभ्ेऽपि उपमयेति 1 बाच्ययेति शेष व्यद्यस्येति 1 तच्छरीरनिविष्छवादिति भाव तनिपततेरपमानिष्पत्ते 1 विनिगमनाश्रिरहेश्ष्याद--उपमेयीभूतेति 1 उपमाया बाच्यद्देन वद्दस्थाय! यदुपमेय तदरतधमेखव तसिष्पादक्लम्‌ 1 चपमेयभू- सोपमाव्यज्ञयरूधकोपगतसख् तद्धमेस्य तदा तस्यानुप्थिते तया यस्य तनिष्पाद्‌- कत्व तख व्यङ्गम्‌ , यस्य तत्त्व तस्य क्त्वम्‌ \ रोऽमुपात्त इखन्यदस्पोदादर- णान्तरमाद--यथा चेति 1 ते रबिषिरणा युष्मान्पान्तु के येषु तूगामनिनिवि- हमन्त भदे विदाम भूमि तेष्वविदीषमुवणेदण्डसबन्यि रमेण सृत पोपित मनो येषा

१३६ कव्यिमाय

सत्न आ्रन्तिभतं तिरश्वामप्येवमानन्द्‌ जनयतीति जगदानन्दरुर्भगरगा- निति व्यञ्चते ! पर्वह्पया ्ान्तर्सकरेऽपि समवात्चत्त समवि्वम्‌ } “उदितं मण्डमिन्दोरुदिते सयो वियोगिवेण सुदितं सकरठलनाचृडामणिदयातनेन मदनेन 1 अन्न समुदयेन क्रियायोगपयालना का्ैकारणपैरवापयविपर्वयालि- कातियोक्ति ! णपु श्यत्-समवी वज्ञक्रः (तदवधि कुःदाटी पुरणमाखस्यृतिदातचारविचारो निवेकः यद्वि पदं दषाति चिते टरिणकिशेरद्यो दयोर्विठा्ष. ॥" अत्र छामिनीदग्रिससे चेतसि पदमारपैतवति विदेकय नाचि कुशल- मिति वस्तुना रम्बिलासकशैकपटा्पणख जोकतिद्धतवामाबक्तविरीदोक्ति- निष्पन्नेन सुनिपण्णे तलिन्का कुशट्चर्चा वितेकसिति वतु व्यज्यते 1 पकृ न्त एखाय सजमे गुणग्रामा्यने ससि खात्मोप्छरणाय देन्मम वच. पथ्यं नमाक्ीव ये भावा हदय हरन्ति नितरा शोमाभैरैः समरता- सैरेवाख कठेः कटेवरपुपो दैनंदिनं वर्वैनम्‌ ॥! यद्यपि रमणीया पदाथा. करेर्मित्यमद्नीया इति वस्तुना प्रीटो- क्तिसिद्धेन मु कामयसे चेद्रुणमाह्ठौ यत्चेति बस्तु व्यज्यते, ठथापि तत्य पययोक्तालनो वाच्ययेक्षया ुन्दरताविरदा्ुणीूचतमेव जर-

वे जना. \ हन्वेलार्येम्‌ षादा्द्रणान्वि यन्ति धर्ुनिच्छन्वि ! छि शश्व. ठ्न भित निभि चसश्ाग्रनिषटच्रल्दिनच्ये या दादिनीबोजस्य बुद्धिना चवा चायस्य प्रहणायं व्याप्ारमन्वि इदेन्वीसये अन श्रान्विमानरन्यर + न~ ग्य्पनष्द--समेनि ! अपिना मङिर्याम्‌ 1 उदिितमिति 1 दाष्यालच्रिगकं- श्यस्य मवेसादि ! तद्वधीति 1 क्विग्रदोचिनिष्यप्नरनुना वस्दुनो चेद्यदि टदवयि ताव पयेन्म्‌। एवममेऽपि 1 निष्प्ेन यनुनेलन्वय 1 व्यस्यमाद--सुनीति। द्विरदे सम्थि्त इयं जस्योदाट्रप्यमाव उण्टववि-दन्सा इद्धि 1 उयरव्य- गाम मूप्यय मावा पद्या 1 वैनं इतति ! दोवननिवि बादन्‌ } टनरापोषमाद-- मेति मदनोया महपीया सम्य वरियमेन सोच्ठदन्यमावदाद--श्रौटो- करीति वीस्यादि शुधि चदनैत्यदि व्च व्यतपभूतवदुन पयौ-

रसगर्मावरः | १३७

कास हि वाच्यसेन्दर्यसाराः प्रायश्च. खान्तयतं प्रतीयमानं ृरष्ठत" कु- यन्ति। ष्देवा के पूरवेदेवाः समिति मम नरः सन्ति के वा पुरला- देव जल्पन्ति ताव्मतिभटष्टतनावर्तिन. क्षत्रवीरा यावन्नायाति राजन्नयनविषयतामन्तस्राभिमूर्ते मुग्धारिपाणदुग्पाद्चनमख्णरुचिस्ल्क्छूपाणो जुजग. ॥' अत्र कविभरटोक्तिसिदधेन रूपकेण सय्युयतकरवाले सति फा परेषा जीवनस्यादोति वस्तु व्यज्यते ! (साहकारसुराघुरावलिकराङृ्ट्रमन्मन्दर- छ्म्यस्शीरधिवल्गुबीचिवर्यश्ीगर्वसर्वैकपा तृप्णाताम्यदमन्द्तापसङके सानन्द्मालोकिता मूमीमूपण मूप्रयन्ति ुवनामोग मवकत्कीमैय ॥' अत्र कीर्ति सानन्दाखकनेन वस्तुना कविकल्ितेन दुग्धप्रान्तिसा- पगता व्यज्यते सानन्दालोकनयैव चाश्ुषम्रान्तिरूपतया व्य- दरयव्यज् ऊयोरनिवे फो व्यज्नयतवानुपपत्िशवेति वाच्यम्‌ वस्तुन एक- त्वेऽपि कीरतिङूपविदोप्यादृत्तिदुग्मरकारकलामकम्रान्तितेन सानन्दा- वलोरनत्येन व्यज्ञवव्यञ्रुविवेकस्य व्यज्गयतावच्छेदकल्पेण बा- च्यताया सअमावादयज्ञयलसख चोपपतैः तथा चाटु'--“यदेवौच्यते तदेव व्यङ्गवम्‌ यथा तु व्य्गय तथोच्यते" इति

-योक्तेति 1 “पर्यायोक्त तु गम्यस्य वचो मत्य तराध्रयम्‌ " इ्युक्तेति माव दि यन" देवा इति 1 रबिभरठोकिनिष्पतरारकारेण वस्तुनो ययेलादि इनि मध्यमन्यायेनान्वेति पूवदेवा असुरा 1 समिति सद्धामि मम पुरस्वादियन्वय नर दति नन्तम्‌ मुम्धेति 1 सुग्बरूपरानुखयन्िप्राणरूपदुग्यमोजनङृतप्निगका- न्तिरितययं षूपकरेम खब्गसेरूपकेण सा्हकारेति कविभ्रौदोक्तिनित्पन्नवस्ुना अर स्रम्य ययेदादि व्यात्यात्तमिद्मषस्वाव्‌ ! अपिवेकोऽभेद 1 इद्‌ व्यन्नयल् मभ्युपेख बस्वुनस्वदेव नेद्ाद--च्यङ्यत्वेति ! वाच्यत्वात्तघ्येति माव कीर्तीति यथाखस्यमन्वय उपपत्तेरि वि शयिता सविषे: इत्र व्यज्नयतावच्छेदञे- चच्छातर्पजापिरूप" इवि पाठ 1 ठेन स्मेशद मनोरपपदेन दोघनान पू्मन्यदिरोध

१३८ काव्यमासा

श्दविते रदनलिषा मिपादवि तेऽमी विरुसन्ति केसराः अपि चालरूवेषधारिणो मकरन्दसहमाखयोऽक्य" ॥*

अतर ुदवोदसार्थवरिनीम्यामपदुतिम्या स्वं नारी हि तु नलिनीति सृतीयापदुति्यज्यते एषु प्रोढोक्तिनिप्यनो वक

यद्यपि दाददाक्तिमूलकत्मर्थक्तिमूखकतं चे्युभयमपि सकर ज्रपसायारणम्‌, शयाथयोरनुसधानं तिना व्यन्नयसैवानुदासात्‌, त- भाषि परिवृत्यसटिष्यूना राब्ाना प्राचुर्ये तसरयुक्तासाधान्यास्सत्या सप्येशक्तेरमाधान्याच व्य्रयस्य शब्दशाक्तिमूलकत्वेनैव व्यपदे् परिवत्तिसहिष्णूना प्राचुरयेऽ्थधक्तेरेव म्राधान्यात्सत्या अपि धय्‌- दाक्ते" भ्रथानानुुष्यार्थतया ममरामादिदत्धानेनैव व्यण्देय यत्रतु कव्ये परिदिं सटमानानामसटमानाना ददाना नैकनातीयप्राचु्म्‌ अपरि दु साम्यमेव | तत्र उ्ार्थोमयदाक्तिमूलकस्य व्यज्य खिति- रिति दस्मो ध्वनि. चायं शबदशक्तिमूलकतयैवा्ाक्िमूलकतयेव वा व्यपदेष्टुं दाक्य विनिगमकामावात्‌ | नापि शखदाक्तिमूरकाथ- शक्िमून्कयो सकरेण गता्थयितुम्‌ व्यत्यमेद्‌ एव सकर इट त॒ व्यद्नपसक्येन तखानु्थानात्‌

उदाटरणम्‌--

¶रम्यटासा रसोष्टासा रसिकालिनिषेविता सर्वाह्नशोमासमारा पद्विनी कख प्रिया |” सय वाक्यमात्रे पदसमूदश्च वाक्यम्‌ ¡ तेना नानार्यानाना्थ-

मनोरयततैच्छात्वयोधरत्वख्ल अवदेककाव्‌ इद तु भ्रान्वित्वमानन्दावलोद्नलयो- व्योप्यन्यापश्मविन भेदादिति बोध्यम्‌ यया तुयेन स्पे एवममरेऽ्पि ! दयितेति! खछविगोदयोशिनिष्पन्राटद्मरेणाउकारस्य यथेत्यादि 1 पूरवो ्तरेति 1 गोपदनवामावेन ऋविौटोखिनिपम्नाभ्यानिादि जदुखधान शानम्‌ वत्प दु्ात्तदषदिष्यधव्दयय- र्यम्‌ भ्रधानेति 1 तदुपदारढनयेलयं शब्दानानिवि निरये पष्ठी 1 अय द्रुतयो ध्वनि एवमग्रेऽपि 1 पिनियननाविरदादाट--अर्थेति गवा्यितुमिति गक्योऽयनिसम्पातुपङ्न उदेति द्रएयष्वनेरिव्यादिे भन दाखरसाटिष्दिनी- शब्दादे , अन्दे सद्य इवि घाम्यम्‌॥ वेन पदममूदरपवाक्षपनिष्टतेन। घस श्य

रसगङ्घधरः। १३९.

घटितसमाप्तविषयस्ेऽपि पिरोष. ठु शुदधेकपदेः तसिन्नानार्थाना- नारथयोरसमावेदात्‌ भन्ये ु--“अरथैशक्तिमूरुकलव्यपदेरे नानारभप्र- काराकंशव्दशक्युद्ठायलसामान्यश्रूल्यलं तचम्‌ विषयभोुर्यात्‌ 1 शब्दशक्तिपूलकल्वव्यपदेरो तु नार्थशक्टु्ठाखलसामान्यून्यल तथा विषयदोकभ्यापत्ते नहि नाना्थश्चवटमात्रवटिते पं भरचुरनिपयम्‌ जत शव्दशक्तिमूखकत्वनैवाय सक्यव्यपदेबौ ध्वनि.” इत्यप्याहु इत्य- ममिषामूरक्षििधोऽपर सक्ेपेण तिङपितो ध्वनि ! निरूपयिष्यते च~ शतो यथावसरम्‌ लक्षणामूरप्तु निरूप्यते- तत्र वस्यमाणदक्षणाया लक्षणाया भ्रयोननवत्या पहटिषाया सारो- प्सा्यवत्तानाभ्यां गोणीञुद्धाम्या विमक्ताना भेदाना चतुणौमलकारा- स्मना परिणतव्वाद्रौ भेदौ ष्वन्याश्रयतया धित, जहत्ताथां भनह- साधौ चेति तन्मूल द्धो ष्वने प्रभेदो वयोजैदत्लाथीमूरो यथा-- शृतं तयोत्ततं कृत्यमथितं चासलं यश्च. 1 यावी सखे तुभ्यं दास्यामो विपुखशिप ॥” ध्व कसचिदपकारिण प्रयुक्ति तया कृतेऽप्यपकारे प्रमखेद- हेतो मधुरमेव यो माधेय, पर्प तक्ितेवेजातीयके मयि पापमाचरत- स्तब पापिष्ठत्वं कृथ गक्यते वक्तुमिति व्यज्नयम्‌ 1

च्वने 1 ने चिसेधं इति ! तस्याप्यवान्तरपदन्वमादाय पदसमूहत्वादिति भाव मा- च्रपदन्यावसैमाद-- त्विति 1 घामान्यशत्यत्वनिति सामान्याभाव इर्थं ता त्रम्‌ कारयनिति तदं 1 अत इतति 1 तया वक्ुमदाक्यत्वेन तद्धिगल एव त- स्वेभ्यावई्यवक्तव्यत्वादखये अय द्युत्यो ष्वनि ! उरला भदखमष एवात्रा्च ! उपसरति --दत्थमितिं 1 तत्र निरूपणोये रस्मिन्‌ \ वक्ष्यमाणेति 1 वक्ष्यमाणं ल्घण यस्माचम्यामिखथं ! मल्यपनिति शेष ! यङंकारात्मनेति 1 हपदातिरायोक्छि- हवलकारालनेखयं जहत्सखाथौ अहत्खाथौ चेति अनयोरेवोपदानर्षण- रक्षयति व्यवह्यर क्य शद्‌ सव्रोत्रतादिष्दाना खायेखागेनाधमादौ सक्षणा 1

१४० काव्चमारा

सपमे यथा-- '्वधान द्रागेव द्रदिमरमीयं परिकरं किरीटे बिन्दुः नियम पुन पत्तगगयै. 1 छुर्यास्तं टेमितरजनस्राषारणयिया जगन्नाथायं ुरघुनि सखुद्धारममय ॥”

सत्र जगन्राधयेत्यनेन शाक्य एवानेकपापविग्रिषटतवेन रक्ष्यते पा- पाना पदान्वरेानिर्वाच्चलं चन्रयन्‌ ङन्ा भरविदान्ती्यादौ तु दाच्च- गततैकष्यादिरक्षयम्‌ 1 तदेवमेते भरायुक्ता द्व्यातिरिचाः सर्वेऽपि ध्वनय एकलिन्वाक्ये यचेद्पदमात्रगठाखदा पदभ्वनिठया व्यपदिव्चन्ते ¡ ना- नापद्रगततायां छु बाक्यध्वनितयेति

सथ देयमभिधानाम यन्नू, भ्रयमं निक्पितीऽयं ध्वनिप्रपश्च- उच्यतै--

शक्त्याख्योऽपख शब्दगतः, यब्दखा्थेगती बा संबन्यवि- रेपोऽमिघा 1

सा पदार्थान्तरमिति केचित्‌ भ्यनाच्छव्यादयमर्भोऽवगन्वन्य इत्वाकारेष्वरेच्छेवामिधा ठलयाश्च विषयवया सयत्र सच्चातरादीनानपि धटादिपदवाच्यता घ्यात्‌ ञो व्वक्तिविरोपोपयानेन घटादिपद्रामिधातं वाच्यम्‌” इत्यपरे 1 “एवमपीश्वरनानादिना विनिगमनानिरहः खाद्‌, अत. भथननवठनेव ज्याय इत्यपि बदन्वि 1 यनु इविवार्वक्-ध्यक्त्या प्रतिपरादक्चममिषा" इलप्यदीक्षितैरुकतं वचुच्छम्‌ उपप्िविरीयात्‌ उथाटि--दइद चटा्ायमानावानर्थोपसितौ द्यरणीनूतं वदीयनानं सा शरददृ्तिरमिधास्या रस्यतया भ्रस्तुतापतिपाढच्चन्य प्रतिपत्ति- दवुलल्पख श्टगतस जानं भरतिपतती कारणम्‌ अत्तः चयं

-सषरेति + लठहत्दोररपदे 1 ठति -दृठीयान द्य नियमय कयान दास्य पयति 1 जयसाय वनेति सेप- 1 छनेनाज्टृन्वायंवं यञ्दम्‌ + पदान्दरेप द-प्नाय- पदातिष्िन तर्ण्याद्धिरस्य ददि ! याच्या यततदन्यदि चरस्वरनवचा ग्यछनिलदयं उपण्टरवि--चदेवमिति 1 दििमनारिरदयदाद--खन्द्‌- स्यनि 1 चनद, वैपा्रपनोनाखयदय जपरै, शरपायिद्च- 1 एवमि उ्टरी-

रसगद्राघरः १४१

नाम प्रतिपादकलममिषेदयुच्यते जथ प्रतिपादरुल पर व्यापारख्ूप जातं सदेवोपयुज्यते प्रतिपत्तो, इदयुच्येतः

सेवामियेति "जमिधया प्रतिपादकलममिषाः इति {कणं परय्तेम्‌ # तथा स्फुटेवासगतिरासाश्नयश्च | चाभिधूतिः शक्तिरुतिरि शब्दजन्यभतिपत्तिभयोनिका काचिदसतीलत्र माणम्‌ . ~~ सेयममिधा त्रितिधा--केवरुतमुदायशक्ति , केवरावयवराक्ति.+ समुदयावयवशक्तिसकंरशेति आद्याया डित्थादिर्दाहरणम्‌ तत्राव- यवशक्तेरभावात्‌ 1 द्वितीयायाप्तु पाचकपाठकादिः ! तत्र घातुप्रत्ययश्च- क्तिषोध्ययोरथयोरन्वयेनोलसितात्याकरृपाद्थीहतेऽयोन्तरस्यानवभामेन समुदायरक्तेरमावात्‌ तृतीयाया _ पङ्कजादिः इह धातृपपदप्रत्यय- रूपावयवरक्तियेयाना पद्कजननकर्वेणामाकाह्वादिवशादन्वये प्रकाशमा- नासपङ्कजनिकबररपादथादतिरिक्तस पदमत्वविरिषटख प्रत्ययेन तदर्थ स- स॒टायशक्तेरपि कल्पनादुमथौ सकर. पता एव विधा रूढि-योग-योः गरूदिशबैव्यपदिदन्ते यत॒ “असखण्डदाक्तिमानगेकाथेमरतिपादकलं रूटिः ! सवयकाक्तिमात्रसपिकषे पदधयकार्यमतिपदकल्वं योग. उम- यशक्तिसपिक्षमेकार्थपरतिपादकत्वं योगरूढिः इति इृ्तिवातिकेऽप्य- दीक्िपेरुक्तम्‌, सेन्न अभिधारक्षणोक्तदूषणानामिदापिं इवेएतवात्‌ अथ जश्वगन्वा-जश्वकणे-मण्डप-निान्त-कुवल्यादिषब्देद का राक्ति- रिति 1 अत्र केचित्‌ 'अश्वगन्धारस पित्‌, इत्यादिषु विष्यविरेषे केव- रुपतमुदायशक्तिः अश्वगन्धा वाजिदाचा, इत्यादिषु द॒ केवल्योगश्ष- क्ति समुदायायवरक्तयोरमयोरेकदाव्दाश्चयत्वे कथ केवरुत्वविगेषित-

ल्यातिग्रमद्नवार्णेऽपि 1 विवक्षितेति शर्त्येति वृतीयाश्रुवेरिति भाव खक्ञने खल्तानयकषत्वेनात्माधयस्य स्पषटलादखगनिमुपपादयति-न चेति 1 नदीये प्रमर्दति ! प्रद्लप्दवदन्येन्‌ धनवरनिन्यादिवतुलीषयप्या खयेदाथग्न्येन कथिोप इमि चिन्दमेतत्सरयम्‌ 1 निरूपिताभिधा विमजते- सेयमिति षक्ति पद्ादिमिर्यथासस्येनान्वय उभग्रो ससुदायावयवराक्तयो विधा अकारा दूयणाना प्रतिपादुकलनिष्टलात्वभवाषगतिरत्माश्नयाणाम्‌ ! विषयविष्चिप इति 1 शोपधील्पे. सथं शङ्ते--समुदेप्ति यनन्वभेन मिय इदयादि पद्‌न्धयायोम्येति। एवच

१४२ क्न्यमाला |

योरायद्धितीयमेदयो" प्रसक्तिरिति सङ्म्‌ } ससदायावयव्रचि- तेययोरर्थयोरगन्तेयेन ताद्श्क्तयोः केवस्यख सात्राज्यात्‌ इदमेवं हि कैवर्त्वमिह विचक्षितय्‌ , यदन्वयायोम्यार्थवोधकतवम्‌ सकरसवन्वययो- स्यार्पचोघकयेरवेति तखात्र प्रसक्तिः" इवयाहू- अन्ये तु--भ्यश्र- कर्णादिददेषु माभिषाया प्रथमदिततीययेोर्विषयो प्रसकिः 1 कैवल्य विरहयत्‌ ! प्रु सकर द्रौ ओदौ--योगरूवियोमिकरूदिशचेति तत्रायस्मोदाहरणं प्कजादिदाया द्वितीयस्य तवश्वकणौदय." शवयाटु 1 भ्चतुथं एवायममिधाया मेदं इत्यप्यन्ये 'अखण्डां एव हि शब्दाः} तत्र समासेषु पदानां इचद्धिततिडन्तेपु प्रृतिपत्ययानां विभागः कारपनिर एवेति कृत्रास्ि योगयक्ति विचिष्टल विविषर्थे ल्ठेर- वभ्युप्मात्‌ः इत्यपि वदन्ति खथ

श्गीप्पतिरम्यादविरसो गदितुं ते गुणगणान्सग्री

इन्द्र॒ सहसरनयनोऽप्वद्वरूपे परिच्छेतुम्‌ ॥' इत्यादौ सूढ्यथमादाय पुनसक्यापत्तिः। चैवेविषयदद्रयस्तममि- व्याटर्छे योगरूढपदस्यवयवा्थमात्रवोधकत्वम्‌ तावन्मात्रयैव परकृतोपयोग्यतिशयविदरेपसमर्पकत्वाद्‌, इति वाच्यम्‌ ! एवमपि योग- रूढपदस्य रूदिकेरनियन्नगेन योगाथेमात्रपतिपादक्त्ताया अनुपपाद- नादुकतदौपस्ानुष्हे. एकेनैव पदेन योगायद्व्यर्धयोर्मयेोरप्यावद्य-

योवोप्ार्यान्देदायोग्यार्थप्रविषादकत्व स्ट केवय्तम्‌ रदियोध्यापोन्वदा योग्या- यैप्रविपाद्कत्व ॒यौयन्य देषरन्वम्‌ परम्परद्रठिपाद्योरन्वययोग्यतवै चय्र्‌ श्वि फटितम्‌ योधक्योसेवेतीति भेदयोरिष्ययं 1 ताददश्वल्यरिवसाया मानामावादाद--यन्ये त्विति उदरस्य योगरूटिशच्दनव रविदेमेठान्रमाद-- चलतु एवेति एदेनामिधापदखचदन उद्रमेदनिराख तया बामिया वदुविधति माव 1 छिदन्तनाद--यखण्डा शति 1 दिस्व ठर सवण्डाना मध्यै ठया चानिधाया सव्यस्य एर एव भद इडि माद यन्र ®ददे--भयेति गीप्पति-

1 रजवघनिदम्‌ सतिदायेवि ! सननिष्टयु-गदवि श्ेररथं ! अनिवन्नभेन सच्धको्न 1 प्ररपादिष्चैचश्चमाचादिपि माब अस्रणदिष्वे साद--पकेन-

रसगङ्घधरः १९३

कयोर्थयोरुपसितिसमयेन द्वितीयपदपयोगस्य नेररथक्यापतेशच, इति चेत्‌, अननाटुः--्एकपदोपा्तत्वायन्तरह्नाकाह्वावगेन प्रथम योगार्थख- दवर्थयोरन्वये सति ससुहसितसख विरिष्टर्थसयैव पदान्तरार्थेनान्वयः 1 ने तयोरेष विद्यरुङितियोरिति ययपि न्यायसिद्धोऽ्थ+ तथापि दाक्तया्स्य प्रतिपादने सदेवम्‌ लक्षणाया तु योगरूढेन योगार्थमान- भतिपादनेन किंचिद्धाधकमलि नापि द्वितीयपदभयोगसख नैरर्थ- क्यम्‌ तथा सति र्व्यथदोषनेन गतार्थेन योगरूढरन्देन प्रतिपाय- मानल योगारथस्य पङ्कजासीदयादाविव नान्तरीयकल्वशङ्गया दुरदरूष- ताया सपहतौ प्रङृतोपयोग्यतिदायविरोषव्यज्जनस् पाक्षिकत्वापततेः द्वितीयपदयोगे तु तेनैव खूव्वर्थप्रतिपादने सिद्धे योगरूढपद्प्रतिपायस्य गोगारथस्य नान्तरीयकल्वशङ्गया अयोगाल्द्ूपतवेन व्यज्नयविरोषव्य- ज्कंत्व नियमेन सिच्यति एषा पदद्मयोपादानखले गतिरुक्ता यत्र तु प्ुप्यधन्वा विजयते जगत््वतकरुणावदाव्‌, इघ्यादविकेनैव पदेन खढ्यभोपयितिर्योगाथदरारा नि.सारत्वायवगमश्च भवति, तत्र कविङृतम- म्मथश्ूटपदान्तरानुपादानपूर्वकपुष्पथन्वपदोपादानप्रतिसधानेन तदीययो- गाथ कर्वदरपत्ाधानं बोध्यम्‌ तदित्थ द्ितीयपदसोपादानेऽनुपादाने वा क्षति. एवं जालयन्तरविणिष्टवाचरुपदसमभिव्याहारेऽपि "दिशि दिरि जलजानि सन्ति कुसदानिः इत्यत्रापि जलजादिपदाना रक्षणया योगार्धूमात्रोधक्लम्‌ योगणक्युलासितख तु तादार्थख सू्य- पशिष्त्वेन खातव्येण कुयुदादावन्वयायोगात्‌ } इ्थमभिधा निरूपिता

अनया य. दायो यमथ योषयति तस्य वाचकः इयं यद

वेति 1 मवद्यम्योरिति ! पदद्योटेेनोक्तातिशयव्यघनार्थनिति माव 1 पकपदो- पेति अन्तर्षत्वाद देवुरयम्‌ 1 तयो योगायंख्व्ध्थयो विरकलितेति पदा- म्तसार्थेनान्वय इ्यस्यानुषद्‌ 1 एव योगार्थमात्रवोधक्तानुपपादनमाददोषमुद्धय द्विती- यदोषमुद्धरवि- नापीति 1 तया सति द्वितीयपदायुपादाने सति नान्तरीयकर्वे- ति 1 युरयतापयौचिगय्वेखयं शद्ाया अभावे त्विद्ययेषिदिरत सआाद--पाक्षि- कति सतत एवाग्रे नियमेनेति वक्षति जगत्‌ कम कविडृतलसुपादानेऽन्वेति अविखधनिन श्रोदुरिति सेय ! इदयध्रपि इयादावपि श्या निव्रौह इदयाद-~

१४ काव्यनादा 1

शरबयुस यिनर्ेऽस्ि तख सोऽयोऽभमियेयः त्त खातियुणक्रियाया- इच्छिकात्मक. तत्र जविगोवादि. सखानविगेषामिव्यद्पा पर्क्ष द्धा गबादिपदानाममिधेया } भनुमानसिद्धा प्राणरसनल्यादिरबोणर्‌- सनादिषदानान्‌ अनन्त्वाद्यभिचाराच व्यद्छीनाममिधेयताया जद्स्य- मात्‌ ! नातगोत्वादिरूपया गोत्वादिद्धानस्दपया वा प्रत्यानतत्या मत्य- केण परिकरलिताघ सङटतदीयव्यक्तिप्वमिषाया. करने नालति दोष इवि वाच्यम्‌ सामान्यमत्यासत्तेनिराकरणात्‌ गौरबदोषसालुदधाराच } एतेन ्क्तिगरहपदार्थोपसितिदाटयोाना समानपरकारदतयेव रेवेमद्वाचा- दमृ्ीतसकेदानामपि व्यक्तिविदोपाणामन्वयवोयविषयताया उपपादनेऽपि निस्तार व्यक्तीना भ्यवभ्त्क्षेप्कषणया वेयन्यदेवत्‌ अयं साति" राच्यार्भपाणद्‌ इद्युच्यते \ भरणे व्यवहारयोम्यतं ददात्ति स्पदयतीति ब्युलते तदटुक्तम्‌--" खस्सेम गोनप्वमौ , सोत्वामिसवन्धाहौ.2 इति यला --गौ साद्धादिमान्धरमां ख्मेण अन्नाठगोलफेन धर्भिखल्पमात्रेण मौ गोव्यवदारनिरवाट्न. 1 नाप्यगो नापि गोभित्न इति व्यवहारल निवीट़- 1 तया सति दृरादन- भिव्यक्तसखानतवा गोत्वाम्रहटद्याया भवि गौरिति गोभिन्ने इतति वा व्यवद्यार" साद्‌ खसूपस्ाविगेपाद्धटे गौरिति गवि चमीरिषि वा व्यवहारः चाटित्ति भाव गो्वामिसेवन्पाटरो्तवच्या जान्रमोच- व्यवहार्यं श्ति

योगेति भल्यक्षेति गवादोना प्रलक्षद्ादिति नाव अनुमानेति 1 प्रचिन्धि- मादीनामदौन्दियत्वादिति नाव 1 आनन्त्यादिति { अनन्वरिदत्यनभर्गरवा- दित्थं श्ायमान सखानान्ब प्रस्ानत्तिरितिनवेनाद--द्दातगोच्वादीति सामान्यशान प्र्मइत्तिरिविमवेनाह--गोन्यादिक्तानेति गदे अरीकिदिन भीस्वदोपम्यति द्विदीयदोषोदारिऽप्वायदोपस्येरयं एठेन नीरवदरेपाइडा- रेष 1 एव्रह्मरेण ममानदिचष्यच्ादिन्यरच्ेद 1 तदुक्तमिति प्रकाथृेवि रद्र एवमप्रऽपि ठया खति पन्खिरूपनातरप व्यदद्यरनिर्वादक्वाद््परे सपरित व्यदार दथपत्या आाद--गोमिन्न इतीति विरोधादिति 1 व्पङ्तिखिम्पाया स्यनोध्वःरत्ततादिति मण म॑गिविन विदेप-हनदिषमा वल्वो- पि नाप्य्यारिदयनेन न्यब्दनारं धेदानखष्यनि युष्यते \ अमाव्षनैश्पि

रसगङ्गाधरः १४५

गुण. अ॒द्धादिः जुक्चदिपदानामभिधेय" क्रिया चरनादिश्चलादिश्- व्वानाम्‌ ¡ ञुद्ादीना चलनादीना प्रतिव्यक्तिमेददरीनादानन्त्व्य- भिचाराम्या व्यक्तिशक्तिवादृदोषाम्यामिहटापि कटषीरुरणमिति चेत्‌ , तेषा उाधवास्रल्यभिक्घाबकाच्चफताया अभ्युपगमात्‌ तदुक्तम्‌--गुणक्रियाय- दच्छाना वस्तुत एकरूपाणामाश्चयमेदाद्धेद इव रक्ष्यते" इति तथा भेदप्रतीतिर््रम एवेति भाव इदमुपलक्षणम्‌ उत्पिविनाश्प्रतीतिरपि तथेव वर्णनियतावादे गकारादुतततिविनारपरतीतेग्र॑मखस सीकाराव्‌ याच्छिकस्तु वक्रा खेच्छया हित्यादिश्व्दाना प्रदत्तिनिमित्तत्वे समिवे- शितो ध्मः '्परभ्परया व्यक्तिगत्थरमवणौमिवयज्गयोऽखण्ड. स्फोट." इत्येके "मानुपूर्व्वच्छिन्नो वरणसमुदाय * इत्यपरे केवला व्यक्तिरेद' इतीतरे तत्रा्यमतद्रये बिद्ेपणजानाद्धिरिपलययः। त्‌- तीयमते निर्विकद्पफात्मकं प्रत्य तदियं चतुष्टयी राब्दाना भरृचचिरिति देन व्यवसितम्‌ सर्वेषा शब्दाना जातिरेवार्थ" गुणक्नि- याशब्दाना गुणक्रियागताया. यदृच्छाश्दाना बालवृद्धञयुकाघुदी- रिततचच्छब्दवृतेसत्तत्समयमित्नाथेकृतेवौ जतेरेवाभिधेयतासमवात्‌ इति जातिशक्तिदरनम्‌

अथ केयं रक्षणा, यन्मूरश्चरम निरूपितो ध्वनि उच्यते--

वयर्संबन्धो रक्षणा

तसाशवारथोखापरत्वे सुल्यार्थतावच्छेदके. तात्पयेविषयान्वयिताव- च्छेदकताया भावो न॒ तन्नम { इक्यतावच्छेदकरूपेण कस्यभानेस्य खीकारात्‌ फं तु तात्पथैविषयान्वये सुख्या्थतावच्छेद्‌करूपेण स॒ल्या- ्प्रतियोगिकताया अभावो रदिप्रयोजनयोरन्यतरच तच्नम्‌ सुल्या-

प्रवियोगितावच्छेदशनिचिष्टक्ञानस्य प्रतियोगितावच्छेदज्ञानस बा देव॒त्वादिद्याहु शङ्कते-्युङ्खादीनामिति इदापि गुणक्निययोरभिचेयत्वेऽपि वचेदियख तत्रेति शेप पकताया इति तया निखत्वमपि षिदधमिति भाव ! तथैव श्रम एवं 1 व्यक्विगतोऽर्थन्यक्तिगत अतिरिक्तस्फोराह्गीकारे फलामावादाद-- ायुपूर्व्यति वर्णाना जन्यत्वेन समुदायाखभवादाद-केवङेति दर्शन मतम्‌ भतान्तरमाद- सर्वेपामिति जाविगुपश्रियायदच्छारव्दानामिदये शब्दत.

परम्परया तनिषत्वकत्पने मौरवादाद--तत्तत्समयेति वार्लयुवलददतस्पे- 11

१४६ काव्यमाखा

अन्वयानुपपततेः तन्ते तु “काकेभ्यो दधि र्यत इत्र ठक्षणो- स्थानं खाद्‌ शङ्काया पोप दत्र सामीप्यम्‌, (वुखचन्द्र इत्यादौ सास्य, व्यतिरेरुरक्षणाया विरोध “जयु्रैतम्‌" इत्यादौ कारणत्वाद- यश्च सन्धा यथायोगं क्षणा्चरीराणि +

ट्य तावद्िविधा, निरूढा प्रयोजनवती तत्रापि द्ितीया द्वि विधा, गौणी शुद्धा तत्राया सारोपा, साध्यवसाना चेति द्वि विषा अन्त्या चतुर्विषा--जहत्खाथौ, अजहत्लाथां, सारोपा, साध्य- वसाना चेति प्रयोजनवती पद्विधा सप्ते तत्र निरूढलक्षणाया अनु- कूरप्रतिकरूलानुखीमप्रतिखोमलावण्यादय उदाहरणम्‌ नीखादयश्च घ- मख 'अयमनुद्कूकः' इत्यादौ सख्या्थेसखय करूखानुगतत्वादेवाधाद्‌ ! ज- नादिप्रयोयमवादवशचादेकवस्तुप्रबणत्वात्मनां कूलानुगतादिरूपदाक्यस्र सा- द्येन सवन्धेनानुङदिखदैरुयुणादयो र्यन्ते एव गील्यदिष- दाना छाधवाद्रुणगतजतिरेव शक्यतावच्छेदुकतया गुणद्रव्ययो, श्नीलो यट इत्यादौ सामानापिफरण्येनान्वयस्यानुपपततः समवायात्मना शुण- रूपशक्यस् सबन्धेन नीखादिशदैरौणिनो रक्षन्ते तत्राय साद- इयसबन्पेन द्वितीये तदितरसबन्येन रक्षणाया. परवृ्ेः मिरूढ- यामपि गौणीलशुदधत्वाभयादविध्यमामनन्ति विपयविषयिणोः एरयदूनि- दिटयोरभेद आरोप. अष्रथदरनिर्दिे विपये विपय्यमेदोऽध्यवसानम्‌ तत्रायेन सहिता सारोपा ! द्वितीयेन च॒ साध्यवसाना उदादरणानि “मुख चन्द्रः श्याटीनि गौण्या. सारोपायाः पपुरेऽसिन्सोपयिखरे च~ नद्रराजी विराजते' दत्याटीनि तस्या साध्यवसानाया, अत्रायाया विपयिमरतिपादैश्वन्द्रादिरदेरैक्षणयोपसखापिताना बन््रादिसद्यानाम- स्यथं तश्र करणम्‌ व्यतिरकटक्षणेति “उपदृत बहु नाम इत्यादी यथायोग यथाखमवम्‌ ठक्षणाद्वासयीराणीति 1 उक्षणाहानद्मर्यतावच्देदक ता- टृशद्मक्यसवन्धप्रमारकटङ्यविद्ेष्यक्याब्दुद्धित्वमिवि श्राचीनाखकारिकमतम्‌ तद्न- न्वर व्यञ्जनया ताददाश्क्यतावच्छेदस्यदारण्टक्यवोध श्वि एकग्रषणत तदेकम-

ववम विपयविपयिणोरिति 1 उपमेगोपमानमोरिलय्ं 1 भायेनारोपेण द्वि- तीयेन त्विति भष्यवसागलथं सदिवेखख्याचपक. ¦ चस्या इति { मौण्या शयं

>

रप्गङ्खाघर्‌ः } १४७

भेदपरसरगेण युखादिरबदोपसयापितैसत्वादिविदिचषुखादिभिरन्वयः साृस्यरूपधर्मरक्षणाया सु तेन सह सुखादीनामन्ययो चात्‌ ! ना- मार्थयोरमेदापिरिक्तससर्गेण विरोप्यविशेषणभावस्यानुपपतते 1 नन्वेवं सति वोधैरदण्याचन्द्रसं मुखमिद्युपमातो मुख चन्द्र॒ इति सपक कथं मेदः सदशव्रिरोपणचन्धसवन्धिसवन्धास्यामिति वाच्यष्‌ 1 बोधल वैरक्षप्यमात्रेण _प्रथगलकारताया असिद्धेः जन्यथा सुखं चन्द इवेत्यत्र चनद्रपदशमियेवद्वतादथगरंकारतापरिरिति चेत्‌, सत्र के- चिद्--“रूपकसयोपमात स्वरूपसवेदनाशमादायवरैरक्षप्येऽपि रक्षणा. फठीमूतवाद्रूप्यसवेदनमादाय वैरक्षप्व निववम्‌ ! तादरप्यसवेद्नं वि. षये सुखादौ तिषयितावच्छेदकख चन्दरत्वदे सप्रत्यय. ननु र्षणा- भरोज्याठपि तत्सददाबोषाक्तयं नाम ताद्ूप्यमत्यय. स्यात्‌ उपायला- मूबद्धिदह्ानेन मतिबन्वाच जन्या चनद्रेसदं यसमित्यनापि ताद्रप्य,

नूस मौरवात्सदशरूपधर्मछल्षणा युक्ता अत भाद-सादृद्येति 1 ठेन सादर्येन स्पात्कयमपि ने खात्‌ 1 अतिरिकेति 1 अभेदेन तु वापप्ेति भाव. एवं सवि पर्मिलक्षणमाभिदेनान्वयाङ्गीकारे सति धर्मलसषणया व्युत्पत्तिसकोचमङ्ञोकृल भेदा न्वये तु खद्रैरक्षप्वसिति मावः बोधावैटेति 1 उपमायामप्यभेदेनैव बोषादरिति भाव. सदशनिशेषणचररसवन्धिखवन्धाभ्यामिति ! सदसो रिदेषणमूतो यन्द बन्धतेदसदन्धाभ्या सघर्गतया माखमानाभ्यामिखययं वोधवैलक्षण्यमिति देष सुखं चन्द्र इयम चन्द्रपदस्य तत्मद्शे लाक्षणिकत्येन त्यैकपदायेत्वात्समर्स्यापि लद्यध- रतया चन्द्रसदश्यो खवन्धस्य सुसमग्रिधया भानम्‌ चन्द्रघदशमिदश्र च॒ तयो- ित्नपदा््वेन ससगीस्य रत्वेन मानमावदयकमेवेनि माव भ्या बोघवेखक्षण्यमत्रे- णारकरारभेदात्गीक्रे सुखं चन्द्र॒ इवेदयतरेति 1 इदयस्याशुपमायामिखययं दयोतकत्वेन रूपक्रीया खसभख तत््वेनामानात्‌ तादृदयवाचश्चतवेऽपि तेन स॒द॒भरवि- योभिन्व॒ उवन्ध 1 चनद्रसदृदानिखत्र सु ठव्मनियोगिकाश्रयै साक्षनरिक्तया जभेदख सवन्धत्वमिति स्पष्ट वैरक्षप्यम्‌ सदावायच्त्वेऽपि खप्रियोगिक्ाधयत्वम्‌ चन्द्रं इ~ वेखत्र खवन्ध , तत्र ठु एवेनि सपो मेद इवि माव पतट्रतारिति उपमाल- कादिति देष \ तादूप्यस्वेदननिति \ सदूत्यमाररयेएननिष्यये एतिन भदा मेदोमयग्रघानोपमा मसाधारणस्पेणोपमानीपमेययोभद्‌ 1 साधारणरूपेण भेद इल कृरम्ेखहृदन्यविरोष इयाद्‌ 1 उपायस्येति ! इरिलक्षणान्यतरसेदययं ठव्रापरि क्षणा, सत बाद-भेदेति अन्यथा तद्याप्रडिवन्यक्त्ये इत्यादीति 1 उपनायामपि चादरूप्येति तादरप्यनत्रेखथं एवमुपायसुक्ला द्वितीयेव खण्ड-

१४८ काव्यमाला |

भरल्ययप्रसद्न इति चेत्‌, नैवम्‌ ! हेर इवात्राप्येकदद्दोपादानोतयन् व्यञ्जनस्योपायत्वद्िवजनिक्वोषख वाधतुच्यमतिवव्यलाचच अय च~ न्रतत्दशयोरैकपदोपा्तवाचन्रसदये चन््रता्रपयख भरत्ययो यया- कथंबिदस्तु, तु उखलविविषटे उखे अनुमवसिद्धध्य स्वेषाम्‌ वक्रे चन््रमति स्थिते किमपरः दीवायरु्नन्मते' इत्यादौ विषये तिषयिग- दुप्यसख भ्रत्य इति स्यन्‌ } चतादरप्यवदमेदबु्या खवादरूप्वल सुबोपतया तसित्तपि त्य सिद्धे इत्याहुः न्ये तु--“चनद्रादिष- देम्यो लक्षणया चन्धसयत्वेनापि सूपेणोपस्थिताना सुखादीनां चन्दत्वेन स्येव युखादिपदोपलापितैः सदहामेदान्वयवोषो जायते तचत्मदट्ष- णान्नानेख तत्तत्पद्क्यतावेच्छेटकधकारकरक््यान्वयोषलत्वावच्छिननं प्रति हेदुतायाः पदार्थोपस्थितिदाव्दयोधयो समानाच्र्सानुमवसािन्ै- लक्षण्यकरटाक्षणिकवोधातिरिकविपयठायाश्च कलनात्‌ जत एवे ग~ ह्वयां धोप इत्यत्र वरत्ेनाप्युपसिठन् तटस्य ॒गङ्गात्वेनान्वननोध्त- सयोज्यः चत्यप्रनत्वादिमत्ववश्च स्यच्छते 1 भते तु पिपविचच्ा- दिनिष्ठासाधारणगुणवच्चमत्यय- प्रखन्‌ नहि चन्त्पनीतिं बिना उखे चन््रत्वनियतयुणवत्वपी यक्योपपादयितुम्‌ ताद्रप्यपदेन ठदसापार्ण- शुणवच््मेव भाचीनैर्म्‌ इत्यं खनरूपसंविप्िकृव फन्यरीमतस्वि- यि-चैयञ्चनीति 1 एठेन उत्वविधिषस॒दव्यवच्छेद तदेदाद--न त्विति स्पपन्तरेण सुखोपम्पिवे चत्वादाद-मुख्यत्वेति 1 इथपतते उण्टयति--यञुमव- श्चेति खतादूप्यवरिवि चनदरचादूप्यव उदभेदेत्- चन्निन्विपये दम्य ताद प्यग्रस्यम्य केचिदिनेनारवि सृचिदा ! तदीज नु खस्पस्पेदन्ट्ेवत्स्क्षप्यन्यापि सरभवेन तादसर्मन्त ननं व्वधेनिति 1 यत एव ननान्तरमाह--अन्ये स्विति स- पि्ुंखन्वदखठददायदर रपेधवेर्खमेदान्वयेख नान्वय उषन्यापरितिरिलन्य छुखन्वा- बादिभिरिति दोप ननु टक्षणारानन्यवाचच्छदद श्र्यनसमत आग्नि कय तया बोधोऽ्ठ आदट--चरपदेतति \ रन्वेरमपि ददुपस्वितिदोषरो सनानप्रयर- लनियमभोध्व वाद--पदार्थोपति 1 ठन्यनाया वावश्यरनःमाट--यव पवेदि। सिना शमोपच्वमदुशय 1 ननु यदृते एनान बोऽव जट-प्रुते त्विति नन्दैवं मा्ैनवियेष ! तददप्वख्येदनम्य परव्यन्य रख्च्तादद नाद चादरष्येति 1 तद्रखाघार्येति { विगर्खीचष्टदक्देडधं द्तयं देति स्यद त्या दोधे दया

रप्रगङ्धाषरः १४९

चिछृतश्चोपमातो स्पकय भेदः स्फुट एव इति वदन्ति अपरे ठु-- “भेदद्ररन्वितं वुमूलम्‌ = दाकरमि ~ द्‌ सादृस्यमुपमाजीवतुमूलम्‌ , भेदाकरम्वितं गोणपतारोप- लक्षणाया इति स्फुटे मदे छतं पएलरएतवैकक्षप्यपर्न्तानुधावनेन प- कषेऽसिन्भेदगमेसादृस्यप्रतिपत्तेलाद्रप्यप्रतीति. कथ नाम फरं मवितु- मीष्ट, इत्यनुपपरसिं परिदतुंमायासोऽपि नापरततीत्यपरमनुङूलम्‌"" इल्य- प्याहुः दित्थं धाचामादयो मतमेदेन वित

नव्यास्तु--“ुसं चन्द्‌. बादीक्नो मो , इत्यादौ चन्द्रादीना सुखादि- भि. सह समवति ल्ढणा निनैवामेदमसर्गेणान्वयमोय वाघनिश्चय- ्रतिवध्यतावच्छेदककोटावनादार्य॑त्रयेव शाखान्यन्वस्यापि निवेश्यत्वात्‌ अत एव ।अल्यन्तासत्यपि दर्थे ज्ञानं शव्द करोति हि" इति म्राचां प्रवादोऽपि सगच्छते वहिना सिद्धति इत्यतो वाक्यादपि दाद्दवोधापर्चि योग्यताज्ञानविरहात्‌ शख चन्द्र, गौर्वाहीक , इ- त्यादौ लि्टचम्तारभयोजक्वाज्ञानापीनाया इच्छाया सत््वादाहार्ययो- म्यत्ता्नानसाम्राज्यम्‌ अत एव दाव्यबोधे योग्यताज्ञानख कारणलोक्तिः भ्राचां सगच्छते आहार्यं एव वा मेदान्वयवोषोऽपतु माप्वु बाधबुद्धि- प्रतिध्यवावच्छेदककोौ शाब्दान्यल्नम्‌ मा चास्तु शान्दुद्धौ योम्य- वाजान कारणत्वम्‌ आहायै प्रायक्षिकमेवेति नियमश्चाक्स्यं सुख

फरेऽहोक्िममापे चेदयं उपमाते रूपरूस्यति उपमाया तथा बोधामावात्वा- अारणसैव गुप भदीतेदेति माव अत्रापि पकषेऽरयि घूचयन्मतान्तरमाद--मपरे स्विदि 1 रूरम्ितं बिरिष्म्‌ खाद्यस्य षमरूपवेऽविरिकत्वे भेदागमैततादिवि माव 1 जोवादुर्जावनै षम्‌ स्फुटे भेद्‌ इति उपमाया चन्दरभिन्न चन्दसदसनिति बो ! सूपे तु चन्दरसटछनिदेवेवि भावः पक्षेऽलित्रिखस्यापरमिदनेनान्वय नतु मुखं चन्दर इञ्यादि बाघहानघच्वेन क्य तथा बोघोऽन आष्--वायेति। मना- इार्यति तनपत्वेऽपीच्छास्पात्तेजच्वदयादादार्यस्य दायमानतलवादिवि भावन चेखयेव- मिति शेष- इव्दान्यत्वनिवेजे इहि तदथं न्वेद अङृठेऽपि योम्यदाह्ावामावात्छय बोधोऽत आद--मुखभमिति जठ एवाडाययोग्यदाश्घानसक््वादेव शाब्दबोधे याभ्द- बोधत्वादच्छिने 1 चाधवान्मतान्तरनाद-मादाये प्व देति। मा चास्त्विति वेदिना दिषटौखादावप्याहायंशानयेश्त्वादि्ति माव अस्योमयत्रान्दय ! उक द्रढयरि--भवदयं चेत्यादिना अभेदेखस्याद्वेखादि एवव्यवच्छेयमाद-न

१५० कव्यमाल

चन्द्र त्यादौ पराभिमत्सारोपच्कमोदादरये बाच्ार्थयोरेवागेदान्वयो- ऽम्युपगन्तव्य. } डु वाच्यरस््ययो जन्यया (राजनारायणं रछ्नौ- स्त्वानालिङ्गति निर्मर्‌*» "पागा्बुज मवु मे विजयाय मञ्ुमच्रीरयिचि- तमनोहरमम्विद्धाया ` इत्यादौ कमेमोपनारूपक्योतपमिठविनेषयचमा- साधीनयेरेष्नोक््व्डिनमञ्चुनजीरितमनेोदरत्वोरुपपिर्न्- यिका र्प्तोपमयो पराचीनिन्ठतर कत्नोपनिविद्धा विर्डा खात्‌ जच प्ये उपमाया इव च्पकन्वापि खीक्रारे बाधक्न्य तुल्यतया तन्नियौ- यक्तताया जनगते ! द्वितीयपये रूपकन्वापि सीनारे वाधकामानेने तननिवररकवाया जयोगाद्‌ 1 उखचन्द्रादौ समासे च्विदस्तु नान भरायुक्तरीलया रक्षया विनापि बोघोपपचि" व्याप्ते सु रक्षयाया नासि याधकमिति चाच्यर्‌ पया उषया सिञ्च हरे मां उापरच्य्ठय इत्यादौ व्याततेऽप्यनुपपत्त. सि्चतेरपि भिषवीकरे ख्कणवा ना- रुपपषिः उचेक्षायतिरिातिद्योक््पहवादिप्विवादार्न्ानेनोपपरौ रक्षणायां बीजामावादनुमवविरोधाच्च जपि चोपमानवाचङ्ख चन्द्रा दिपदन्य सूपे उपमानसदरो रक्षणा इत्ति हि भाचां समयः 1 तत्र ठक्त्यतावृच्छद्कं खाद्द्यन्‌ ! समानपर्म्षन्‌ उ्क्यामे छन्दरत्वत्वादिना ( विटरोपर्पेय प्रतीयते, खादय सानान्वल्देय 1 नाधः इन्द्रं चन्ट इयादौ पोनत्क्त्यापतेः चैवमादृघुपाचधरके' रूपक वद्र्मातिरि्तो घनं एव उय्यतावच्येदकी चूखाद्वस्प इति वाच्यन्‌ जनुमदविदोषाद्‌ 1

त्विति 1 अन्यया वैपचेलष्दीद्धरे दिष्ददन्नान्पन्दय उपनिददिदधेप्येति 1 श्नि च्रप्रदिभि- 1 शनवूरव्यंच्यद्नद" इठीसदं 1 दध ठयो द्मे दाच्दद्‌ पप्चि" खा वैपसोनदे निमोमिद्धरडम्डादं. (2) दाप्य दत््टश्ट्डिनाउनदम्द 1 दापद्नामादेन वाटयाननोदरतराउनदामाबेन 1 ागुरवि 1 ्नेरूये. + ना- स् दाघश्टनिति 1 ्चष्छलादिवि माद सिद्धवेरिदि जगदेव. + उ्मक्वि 1 अत्र दु दषा खट्षप्य ठदा स्ङ्यीमदिष्यवि + दिनिगमनदिरादाए-- भदुमदेति दग दरख्कदादाट--यपि चेचि च॒ खनानभरेद एवमादौ ६- सन्पष्दद 1 भव्रादिनद प्पंदाचनयोरष्पनेनःट--श्पादेवि 1 दद

रसगङ्भाधरः। १५९

'अङ्वितान्यस्षसाते. सरोगाणि सदेव दि शरीरिणा शरीराणि केमलानि सशय.

इत्यादौ शेषमििकाभदाध्यवसिततधमै विना भमीन्तरल्य सर्वथेवास्ू- तश्च नान्य ! साद्य श्दोषपवस्वेनोपमात्वापत्तेः 1 सा- इद्यस्य वाच्यतायामेवोपमाव्यपदेशा. (नटिनमरतिपक्षमाननम्‌! इत्यादौ तदभावापत्ते 1 किं "विद्वन्मानसहंस इत्यादौ श्िष्टपरम्परितल्- पके छेषनिप्यत्तौ छेषमिरिकामेदाध्यवसानेन मानसवासित्वख्पे मूपदं सयो. साददये सिद्धे सदशलक्षणामूरख मूमे हसस्पक्सख सिद्धि. ) तखा सत्या सरोमनोरूपारथद्रयामिषानटक्षणसख शपरस निष्पत्तिरिति परस्प- राश्रय. नहि ख्पकास्छूरतौ सरोर्पे्ये मानसशब्दस्य तारय वेद्‌- यितुं किचिलमाणमवतरति स्फुरिते तु रूपके तद्धटकसाद्ट्यान्यथानु- पपत्तरूपेण मरमाणेनाथद्याभेदयोषफलकख तदुमयप्रतिषादनात्न. प्म ॒निप्पत्ति" 1 जतो नामार्थयोरमेदान्वयसरणिरेव रूपकखले रम- णीया सदृशरक्षणाया. फर रूपके तादरप्यपत्यय इत्यपि दृदयं गमम्‌ ! तत्सदृश इति शाददात्सादर्यप्त्यये सत्यपि तादरप्यमत्वया- पतचे."१ इत्याहु"

मँति। उपात्तर्मन्याह्दक्लादिरित्यथं तथादुमवे विखवादादाई--अद्कितानीति ! सक्षाणीन्दियाणि, अक्षा पर्ाक्षाश्च। तत्समृहैवयोक्ठानि रोगसदितानि, सरोगामी- नीद्यथं चछेयेति 1 शन्दण्छेषनिनित्तको यो विेपणा्थयोरभेदाष्यवस्रायष्ठद्धिवयी- भूतो यो पर्मेशठदाप्तत्वसरोयतवहूपद्वक्िलर्धं एवमभेऽपि एव चात्र पौनस्क्य घ्टनिवि माद इष्दोपाचेति चक्षणयेति माव तथा सूपदोच्छेदापत्ति- पिति माद } बाच्यतायमियेति। चक्ति भाव \ तद्भवेति 1 प्रतिपक्षय- म्द खाद्दये शरि त॒ र्येव माद श्थपत्तवाद-- किं चेति वि- द्दिति1 ^निद्र्मानसखदृख वैरम लसदोवशोठयुवे दुमोमा्गणनीठलोदित समिटली- छसैश्रानर 1 खलप्रीतिविधानदक्ष विजयभ्रागमाप्मीम भमो साघ्राज्य वरवीर वत्दर- शव वैरिथमुचै. शिया ॥'्यादादिद्धवं भत्र मानसमेव मागखमिद्ादिष्टेप स्या सपकरिदौ तद्धरकेति उस्यतादच्छेदकदयर्थ 1 , अथेद्धयेति खरोमनोरू- पेखयदि ॥प्राचोचमन्यत्वण्डयति-खहरोति। नास्तिरक्षेतीति माद लक्षणा 1

१५२ काव्यमाटा |

चत्रदं॑तिमाधेते--यतावदुन्यते नानार्थवो्मेदान्वययोयेनेवोपपतौ सपके नालि रक्षणेति तत्र॒ चमत्तारिसाधारणघमोनुपसितिदयावारुष- माटऊारसरेव ख्पद्रार्क्रारसयापि नाखि निप्पत्तिश्वमत्कारो वेति सकल इटयसिद्धम्‌ 1 कथमन्यथा “मारत नकिमण्डटम्‌,, "नगरं विवुमण्डलम्‌' इल्यादिवाक्यश्चवणानन्तरमनुन्मिषन्त्या ख्पकमतिपत्ते उुपवारुङृतमक- ठक्यादिय्ब्दश्रवणोत्तरमेव समुन्मेषप सर्वेषाम्‌ इत्थमेव खं चन्द्र इत्यादिपसिद्धोदाटरणेऽपि इयालु पिरोप.--यदेकत्र साधारणो भर्म परिद्धतया नियमतः खवोषकशुतिं नपेक्ते दत्र तप्रसिद्धत्या तथा एवं सिते साधारणधर्मवत्वल्पं साद्य यदि ख्पकम्यं भविरोचदा कयमिव पर्मनिदोषानुपितिदश्चायां ल्पकं पर्यवयेत्‌ चमत्कारं वा अनयेत्‌ उपमानोपमेययोराहायिदबुद्धरनन्यपे्नपय- वप्तानाया. साम्राज्यात्‌ चाटार्यपदार्धद्रयामेदवुद्धो तचमकतारे वा माधारणयर्मविोषजान प्रयोजकमिति दात्यं वचुम्‌ 1 भ्यचनुप्णो मवेदहियैयदीतं मवेचटम्‌ मन्ये दढ्रतो रामख्दा स्मादप्यसत्यवाङ्‌ इत्यादौ साधारणधर्मखामत्ययेऽपि वहघनुप्णत्वादीनाममेदपत्ययोपगततेः चोपमानोपमेयखल एवायं नवीनो विरोप इति वाच्यम्‌ दैटथतिदो-

नामार्थयोश्चामेदान्वय एवाख्ु वाधह्ान अविदन्धद्म्‌ 1 साद्दपहानष्पदोपस्यो- त्ेजषताद्‌ एतज्डधान प्रिद्धसाद्दयकस्यटे साषारणयमातुपादाने एष्दन्धिहा- मादपरखवन्धिसरणन्यायेन खाधारणधनेस्टठौ दोपिदपसद्मरेण शम्दादभेदम्य. दे पोल्लाभावनिव्वये छचद्ममरटादिदोपेण तत्पोतवप्रलक्षवर्‌ स्पे माहा्दुदधि- रिति धाचीनव्यवहारे वाधवुदिद्चिद्यद्यटिकरलनातरे मा्ार्यपद राक्षनिद्म्‌ 1 इव- द्दादि्ममिन्याहरे दु वेन भदयभेखादययसवोरस्थापनाप्रमिदग्रोविपिवि मम यवि नावि तत्र दोषं वक्माह--तपरत्यादिना 1 चमत्छरी य॒ साथारणधनेखददुषे- सं उमयन कमेण खाधारपषनेमाद--सुपर्वेति दवाटटरतत् परिदिवाट- तत्व खढटकटादं देयं + कटा पोदरो भाग द्ीशट एच्म प्रविदोदादरे श्वरप्रारषिदोदादरपे वु तथेति नियमेन खबोषद्धविनपेक्षत इदयं कय निव च्यमपि यनन्यपिद्ेति रूपञ्ख व॒ धमेविद्धपोपम्िलपे्षं पर्यदखानमिति म्र ! विद्रोपसानमिति वया वदभावादभेददुदधिरपि सखयदिठि भव वद्वपदुष्प्रेवि 1 वदप्पदावनुप्याधमदप्रकीदेरत्यथं ! चोपत्रेति वहपतु्या-

रसगङ्भाधरः ¦ १५६३

सकरपने मानाभावात्‌ साधारणवमनुपथितिदश्ायामपि शुखं यदि चन्द. स्याचदा मूम्यवितं खाद्‌" इत्यादौ वादशपतीदयुपगमाच 1 ननु रूपकप्रतीतेरुपमानाभेदविषयत्वविरहे "हेन सदयो नायकं तु पिले नराधिपः, इत्यादौ निपेध्यविधेययोरसगतिरिति चेत्‌, अनुपदमेव आचचीनमतद्वयेऽपि रूपके ताद्रप्यरतिपते. स्वीकारस्य प्रतिपादनाद्‌

अथ विधेयकोरो प्राचा मते साददयस्यापि भरविष्टतया तत्नियेधानु- पृपचचि्तथापि यिरवेति चेत्‌, मेदधटितसाददयदूपाया उपमाया एव निैष्यत्रात्‌ तिरोमूतभदसादस्यलक्षणस्य रूपक विधेयत्वाचच नानु- प्रपतति" यदप्युक्त रूपके रक्षणाखीकारे “राजनारायणम्‌'! इत्यत्र (पादा- म्बुजम्‌ः इत्यत्र चोपमारूपऱयोर्बाधङृतया रूपकोपमयोनिं्णायकतया रूदभीकतृकालिङ्ननमद्ुमजीररिल्ञितत्वयोरनुपपषिः पाचीनैरुक्ता विरु- द्धा खादित्यादि, तदपि स्ूपके उपमानतावच्छेदकरूमेण तत्सदश- प्रत्ययस्ोपपादितव्वेन 'राजनारायणम्‌ इत्यादौ विरोपणसमासायत्तसय रपकसय स्वीकारे प्रथानीमूतोत्तरपदार्थस्य नारायणसदरस्यापि नारा- यणत्वेनेव मततीतेरक्ष्मीकर्ैकाटिद्गनकर्मताया अनुपपततेरमावात्‌ ! उपमाया उपमितसमासायत्ताया* खीकारे मधानीमूतपूर्वेपदार्थसख राज्ञो राजत्वे- नैव परत्ययात्तादृशकर्मताया अनुपपते. “पादाम्बुजम्‌' इत्यादावपि रूप कछ खीकारे प्रधानीमतोत्तरपदासाथैमयाग्ुजसदरसयाम्बुजलवेनैव प्रतरीति-

दीना ठु नोपमानोपमेयत्वम्‌ + सत एव तत्र रूपादिक अभेदयुदधिस्वु तत्रालीवि भाव्‌ 1न खन्ययानुपपत्तिरेव मान तन्द-साधारणेति। ताददोनि] उपमानोपमे- ययोश्वन्दसुखयो रूपकसत््वेनाभेदगप्रतीयद्ीकारादिव्यथं तस्मादभेदबुद्धौ तस्य प्रयोज- कलस्य दुर्वचतया शव स्यात्‌ 1 रूपक पयैवसेत्‌ अतस्छदुपम्थिखयथं लक्षणावद्यमा- श्रयणौथेति भाव तत्र श्ते--नञु रूपकेति 1 विरहे इति नामाथेयोरभेदान्वय इति सरण्यनद्वीकारे इये विधेय ोरायिति सिंहो नराधिप " इखादावि- सथं तथापि ताद्रप्यभरतिपत््य दरी तरेऽपि 1 एवेन सादय प्रिधिनिपेवव्याग्रत्ति तिरोमूतमदेति बहूनीह 1 साददयेति ! साद्द्यक्पयेदथं 1 विशेपणसमासेति) मचूरव्यसङ इनि समासेल्यं 1 उप्मितखमासेति “उपमित व्याद्रादि--इति समः- सेयं तादेति 1 ल्कमीग्चरकाठिडगनेयं तस्या इति 1 मश्मज्ञीरदिज्नितम-

१५४ कव्यमाट।

मसमञ्ञीरशि्नितमनोटर्ताया अनुपप. उपमितसमासायत्तोपमायां तु प्रधानख पादस्य पादलनैव भ्रतीतख नासि तद्या अनुपपत्तिरिति कोऽपि दोप. चोपमितसमासे पूर्वेपदाथस्योपमेयस्योपमेयतावच्टेदक- तथैव प्रतीतिरिति युक्तम्‌ ध्वक्रे चन्द्रमसि, इति प्रागुक्तस्पक इवोपमानतादप्यवदमेदबुच्या तचादरप्यलात्रापरि प्रतिपत्तुं दाक्यत्वालस्- णायासतुल्यत्वादिति वाच्यम्‌ ¡ उपमितसमासे भेदघरिवसादद्यसख र्य- कोरिमविषटतया वैरक्षण्यख वक्ष्यमाणत्वात्‌ यदप्युक्तं साद्श्यस शदेनोपादानादुषमालवापत्तिरिति, तदपि मेदाफरम्नितसराददयविधि- टस रूपके रक्ष्यतादुपमाव्यपदेदखाप्रसक्ते 'सादद्यसुपमा भेदे" इति तल्िदधान्तात्‌ ननु यत्र भेदयरितसादद्यवति वक्रा रक्षणया अखं चन्र दति प्रयुक्तं तत्न तथाप्युपमारुकारापपिः सितैवेति चेत्‌, मेदपटित- साददयप्रतिपिपादथिपाक्रलिे रक्षणया तद्वति गद्देभयोगस्य विरुद्ध त्वात्‌ रक्षणायालादूप्यमतिपिपादविपाधीनलात्‌ नदि प्रयोजन- मनुदिदय रूदिव्यतिरिक्तयो रक्षणयायै भतिपादयन्त्यायीः भेदत प्ययोर्वप्रतिपिद्धत्वेन युगपलतिपचृबुदधय्ुपारोदासमवाच जथोपमितस~ मसि पुरुपव्याघ्र इत्यादावुररपदख खार्थसदये रक्षणेवोपगन्तव्या अन्यथा बोधकामावेन समासे साद्दयप्रत्ययो स्याद्‌ व्याघ्र इवेतीवदाव्दलद्धीपक इति वाच्यम्‌ वस्य समासे सवन्धामावात्‌ सति सबन्धे तन्निश्तेरयोगात्‌ निवर्तकशासल्यामावात्‌ विग्रहवाप्यगत- स्तिवविगव्ट* खधटितवाक्यसोपमाप्रतिपादङ़त्र सपादेयितुमीषट, वा- क्यान्तरख तम्य विवरणतानुपपचेश्च नटि विवरणीयवाक्यगत्- नोदरताया इथं उपमानताद्प्येचि उपमानयददायोरेदपरोपात्तयैनोपमान- तग्रप्यवन्सन्शाभेदयु्या उपमेये उपमानतादरप्यम्योपनायानपि हां दाय्रयलादिवं ततर दतुमाद-टसषणेति स्परे इरोपमितसमाते वारे वगब्दन्यामावेन रक्षा. स॒त्येन तम्या समल्वारिदरथं मदाङरम्वीति मेदारिनिलथं दोवान्तरनाद-- मेदेत्ति। संयन्धामायाद्विति। दयोरेव पदयो शमाखादिति भार अभ्युपेलाद--

सति चेति! उपमाप्रतीति 1 उषमाल्ए्रदीदयं वाक्वन्तरन्य समासवाफ्यघ लु मादु सासबगरदीविप् आद--तस्येति पि्दगतयग्येे + दत्य

रसगङ्गाधरः 1 १५५

द्दाप्रतिपायलार्थख विवरण युज्यते इत्थं क्षणाया एवाभ्युपग- म्यतया सत्या ॒तत्मयोजनीमूततादरप्यमतिपत्तौ कथमुपमा द्विदा तत्र प्रा्चीनिर्केति चेद्‌, अत्रोच्यते--उपमितसमासस भेदपटितोषमान- सादृस्यविरिषटोपमेये शाक्ते्द्धरकीमूतोपमानशद्सख मेदषरितसादद्य- विशिष्टे निरूढलक्षणाया चा खीकाराददोष इयमेव निपातानामिवा-

दीना चोतकतानये सुख चन्द्र इवेत्यादौ वाचक्ठप्तायायुपमाया गति-

रनुसरणीया याचरृोपस्तूपमानायकरभ्वितसादर्यतद्विि्न्यतरम- तिपादकञन्ददूल्यलादुपषादनीय यच्च॒ विद्वन्मानस- इत्यत्र दू- पणममिहितं तदरपर्परङरणे परिहरिष्यते यद्युक्तं रूपके सदशरक्ष- णायाः फल ताद्रप्यमत्ययो युज्यते तत्सदा इति दायजमोषानन्त- रमपि तया प्रययापततेरिति, तन्न ! तत्सदृश इत्यत्र लक्षणाया अभावेन ताद्रप्यमरत्ययस्यापादानायोगाव्‌ ताद्रूप्यप्रत्ययो रक्षणाया, फरमिति

भाचा समय. महामाप्यादिमरन्यानामसिन्नेवानुदररू्वाचच नव्यनये तु तेषामा$टीमाव. सादिति दिक्‌

उक्तदोपे चेखथं द्िलुसेति उक्रीदया ध्मवाथकयो सत्वेन कथ धमेवाचकल॒पो. सेयं धिदिटश्छो गोस्वादाद-तद्धटकीति मेद्घटिततेति तया साया. रणभमौभानाद्रमठप्तल सुस्थम्‌ नन्वेवमपि तादरप्यपरतीस्या क्य भर्मेडप्तन्वमत आद-- निरूदसक्षणति। शयमेवेति 1 उदेव गिरिं धमेटतोदाईरणमाह-सुख चन्द्र इवेति। वाचकलुत्तायामिति। ठडिद्धौरीलादाविख्थं नन्वेवमपि सादसयवाचकसो- पमानशम्दसव्‌ सत्त्वात्कय वाचकलप्तलमत ाह--चाचकेति वाक्ये इवानुपादाने वाचकटुप्तलातसादरेयेति (२) खमसड्यायगरयोने तत्वायाद--्द्विशिषटेति सादया विरिष्टं परिहरिष्यत इति ! जय भाव --उपमेयोपमानयोरभेद एव रूप- मिनि मते साद्दयश्ानमूलकाभेदभतीतिविषय एव्र ॒। एव श्भौष्यान्धेस्लरन्न भ्रयर्थिवद्परेस्वणविनयदरिपराढद्ननम्दुपट खद साल्वस्य, इत्यादो खद्वखब्दएप्रतीय- मानदानाम्बुपदामेदे भयाथषु वश्षभिदप्रवीविमूलकतजाविबन्थिलरप॑ सभरम्यं मूलम्‌ 1 श्रयर्थिषु वदाभेदे खत्ने दानाम्बुषश्चमेदश्रवीतिमूलक्तद्धज्यमानलप्र्‌ दसाद्क्द्य रूपके लक्षणा 1 तथेति ताद्र्येवयं कूपके लक्षणा भन युक्यन्तरमाद-- मदाभाप्यादीति तथा पुयोगादाश्यायाम्‌इति सुप्र भाष्यम्--भित्रानामभेदा" भावाद्‌, “कय पुनखस्िन्‌ इत्येतद्भवति" चतुरि भरसूरेलाद्ूप्यमासेप्यते, तु युष्यमु तातध्यात्‌ , ताद्धम्मात्‌, तत्छामीप्याद्‌, उत्साहचयीव्‌, इति 1 तास्प्यादथा

१५६ काव्यमाय !

५साघ्यवत्तानाया भ्चन्दराजी विराजते इत्यादौ चन््ादिै- सक्षणया मुखत्वेनोपखापितखापिं सुखदे. दान्दवोधश्व्द्रत्वादिना भवति, लक्षणाज्ञानयैव मादात््यात्‌” इ्येके “लक्षणया सुखत्वेन युखादे" दाब्द्बोधे वृत्ते व्वजनयेकदाब्दोपाचतवमादुूतया चन्द्रसेन वो » इत्यपरे मतद्येऽप्यसिन्तुखादो चन्द्रतभानसामग्रया मुखत्रदे. खथ- मेख भान निवार्यते 1 इत्यं चैकसिन्यमिणि चन्द्रत्वादीना मुखतादी- ना साक्ञाद्धानमेव सारोपातोऽलया विच्छेदकम्‌ अपरे तु (“निवार्येत एव विरुद्धमानसरामग्रया खधर्मसख मानम्‌ रजतत्वभानसामग्या श॒कति- त्वस्याभानात्‌”” इति वदन्ति मतेऽसिम्विपयतावच्छेदकास्फूर्ि्तथा वस्तुतस्तु साध्यवसानाया निषयतावच्छेदकधर्ममानं यदि सह्दयहयममा- णक तदा तद्वारणाय कारणकल्पनानुचितैव ! शक्तिरजतमानखले सु डक्रित्वेन भात पुरोवर्तिनि रजवत्वमानख सर्वथैव विरुद्धताद्रनतत्वमा- नसमये श्ुक्तित्वमाननिवारणमावद्यकम्‌ 1 चेहापि तथा जनुभवविर- द्भत्वात्‌ यदि तु तत्न प्रामाणिक तदा सोचितैव

अथास्य प्रागभिटितलक्षणस्य काव्यात्मनो व्यत्नयख रमणीयताप्रयो- लका अंकारा निरूप्यन्ते--

मघा दन्ति ताद्यायया--जरी ब्द्मदत्त ब्रह्मदत्ते यानि का्यौगि जटिन्यपि तानि क्रियन्ते तत्छामीप्यायमा--गद्नाया घोष तत्साहवयायया “ुन्तान्यवेशय” दवि रक्षणाभाववादिनापि केयमन्योन्वाभरय परिदाय किमयं वा द्िषटपयेन्तासु- धावन ननीनैरदीक्षिते हतमिति चिन्यनितरि 1 ययमेव दिगथं इति वोप्यम्‌ मादा- स्म्यादिति खमानप्रद्मरद्चनियनस्य रखाक्षकदोघान्ययोधविदएयक्तष् प्रागु दिवि माव नियमाङ्गीदेमतमाद-खक्षणेति इदमपि प्रा्रम्‌ सुखत्या- दीनां चेति एक्पदोपस्थाप्यानामिवि बेष्यम्‌ साक्षादिति ! खारोपाया वु चन्द्रवस् चरस्य भानद्वारा तश्च मानमिति परम्परया तद्धानमिवि माव सस्या दति छाप्यवद्यानाया मेदकमितथं एश्म्यधिरपद्योभयमान तु समानमिवि भाव चिपयतावच्छेदुकेचि रस्यतावच्छेदञ्लर्य छएवित्तगरव पाट खक्ष्यतावच्डे- दद स्रापारणघमेरूपमादाद्कलयिविठन्मवे बोप्यम्‌ ¡ तयेति तवो भेदिच्लध- 1 अथोपमा--कान्यात्मन इति। मेदे पषटीयम्‌ 1 काव्यात्मनो यद्यज््ं तस्येयं 1 यदा -ऋन्यात्मन इ्यटद्रा दतयनेनान्देवि रत्ामान्वरसणमाट--च्यक्नपस्य समणीय-

रसगह्षिर्‌ः १५७

तत्रापि विपुखरंकारान्तर्वतिन्युपमा तावद्विचा्ते--

सादृश्यं न्दरं वाक्यार्थोपिस्कारकयपमारंकृतिः

सोन्दयै चमक्छत्याथायक्रतरम्‌ चमक्ततिरानन्दविरोष सहृदय- हदयममाणक" अनन्वये "गगनं गगनाकारम्‌ इत्यादौ सादद्यस् द्वितीयसबरह्वचारिनिवतैनमाजाथमुपात्तदेन खयमप्रतिष्ठानादचमक्तारि- तैव अत एव तस््ान्वयामावादनन्वयं तमाह" व्यतिरेके 'तवाननख

तुरना दधातु जलज कथम्‌” इत्यादौ चमत्कारिणो निपेषसख निरूपणाय प्रतियोगिन सादृस्यस्य निरूपणमचमत्कारकमेव एवमभेदपरघानेप्वपि रूपक्ापहुतिपरिणामम्रान्तिमदुलेखादिषु, भेदप्रषानेषु द्न्तमतिवस्तू- पमरादीपकरतुस्ययोमितादियु चमक्तारिषु ततच्निप्पादकतयावसितस्यापि -सादस्यस्य चमरकारिताविरहेण नास्सयुपमारकृतित्वम्‌ ! सुखमिव चन्द्र इति भतीपे, चन्दर इव सुख सुख इव चन्द्र॒ इत्युपमेयोपमाया साद्द्य- स्य॒ चमल्ारित्वान्ातिपरसङ्ग. शङ्कनीय तयो" सग्रादमतात्‌ ननु

तेत्यादि तत्रापि वे'वपि विपुङेति ! वहिखये वावयार्योपस्कारकमितयलकारसख स॒न्द्रमिखस्य व्याबलेमाद--अनन्वये चेति 1 सामान्यदक्षणप्ा्तम्‌ सब्रह्मचा- रीति सदशेदर्थं 1 खयमिति खस्याप्यैवसानादिव्ययं अत एव साथवोषने तात्पयौमावादेव तस सादृदथम्य द्वितीय तदाद--व्यततिरेक इति अन्यदपि तदाइ--पवमिति 1 मनन्वयव्यविरेक्योपििखधं 1 तत्तद्विप्पाद्केति ! अभेदा- प्हवादिनिष्मादकेखथं 1 तयोन्तादर्रतीपोपमेयोपमानयो संग्राह्यत्वादिति चिनमीमासोकतोपमारक्षणदूषणावसरे इति भाव 1 नव्यास्तु “यत्र॒ चन्द्रादयुपमानप्रति- योगिक्वखाद्दयाुयोगिच्खनुद्धिङेतमत्तारस्वनोपमारकारत्वप्‌ अनन्वये चु -खसादश्यवुद्धिरेत , छि तु निरुपमखदुदिङेत इवि नोपमालम्‌ उपमेयोपमाया- मपि प्ररस्परसारद्यवुद्िकृत- , करि खनयोरेव खाम्यं वृतीय एतत्सदश इति बुद्धिङृत इति तस्यामपि तत्त्वम्‌ सुखपिव चन्दर इति श्रदीपेऽपि मुखादौ खाटदय- अियोभिकलयुद्िकृद एद , तदमुयोयिक्खयुद्धिकत इति तत्रापि तत्वम्‌ ग्यद्मेव गद - इति प्रतीपेऽूपि रपमाननिरस्छृतलच्त्‌ एव +न तु, साद्दयदुदिः द्व इति तत्रापि त्वम्‌ \ अरक्मरमेदे च॒ चमत्कारनिदनभेद एव निदानम्‌ सरूपको्ेश्लादौ तया हप्तलाद, सहदयातुमवसाक्षिख्त्वाच एवेन साददयस्याप्रविने यदि खादध्याप्रदीनिसयलुमदविरोच यदि मेदगर्भे तदग्रतीविस्वदा भेदाशनिवेयेन

तद्विवरणे क्षिं शकम्‌ उपमेयोपमावत्तस्याप्मवस्दूपमावमिलपाखम्‌” शाहु उपमा- १५

१५९ काव्यमया 1

श्वि कोपोपमा मानि घाखाविव पादक इत्वादादुपमानन्पाचन्तनच- आविरत्वाल्माद्ययमेव ताव्टतिपततं दक्यम्‌, चनक्छारस्तु पुन तेन स्वादिति चेच्‌ , कविना हिं खण्टद्य पदाधोप्यितिमता चेच्छया नना- वितस्ेनाकारेण चन्टराधिरणक्ननन म्रन्स्य तेन मह सान्यन्यापि कर्मने बाधक्रामावात्‌ \ कल्िठमसत्नाद्दयं कथं चमत्रारजनकमिति तु वाच्यम्‌ परमदुङमारीभवतकरनदरनिर्मिवाद्वा सथधिमयदश्चनच्न्तिनि- वासिनध्वान्वाया कान्तावा मानया पुरोऽवद्यापि्राया साचिद्धनन्वा- छ्यदजनरदर्वनात्‌ उपनानोपमेवयो सनस ल्पे भ्वेश्वामावा- चात्र दोषटेद्लोऽपि 1 सत्त णव

प्सनामोमे पवन्माति कपोक्ुटिरोऽख्क

शागरादभविम्वतो मेरौ उम्वमान इवोरग ॥" इत्वादाचपि नानुपपत्तिः 1 प्रर उ॒अम्बाः कलतितोपमाया उपमानान्त- राभावफनकत्वेनारंकारान्तरतामाहु ठन्न सादद्यन्य चनत्ारितियो- पमान्नमावसैवोचितत्वात्‌ 1 सनिन्पिततल रक्षय पवरेामावात्‌ ट- पमानान्नरामावष्लकन्वं दपमाविदोपत्वे नापद्धन्‌ नूपनावटि्मवर

जथ

विट स्याननं वा नामामचिवनीचिरम्‌ 1

जरक्षितबुवाछेषं रकेन्दोखि मण्डय्ब्‌ ॥' इत्यादौ साधारणमर्मन्यामावाक्तथमुपमानिप्यत्ति 1 वुथमीदिन्योरम-

{

वमाववृरित्ात्‌ ~ यदि नाः निव चिं च्मात्र 1 नचात्र यदु नाक्नाग्रस्िठ्माचिकं चन्या यानन- नन्य अद्रायिद्धरणद्यनटन्य 1 सखमारिनन्वेन वु शन्येन न्पेधवि माद 1 स्तिव- मिनि य्द क्तित्मद एवास्दितयं ! नन्वेवं नदतु चास्यापि माद्दयन्य चमन्टविडनच्न्वं तथापि उक्षो उपनानोषनेवयोरमिदेरोन दयो सचम्दपिक्षिद तेन पदुचम्दचेनिवदयेऽव यह--उपमानोपेति ! मारफटङ्त्वमिदि ! रप्नानन्द- रामारन्य फटवेऽपि कविदसि्मिदिखाद्रद्यषठ एव मन्दन्‌ दवि न्ज्यमवेशपरि दोप + नारस्िदिति ारसिदासिथदभनितयय = नारद 1 षदाशिबुबरिसर्थं ठया पटस्दुचित यव एव दश्यति-

डिदःयोरिचि। कयमिि1 वदनो न्विे दुघमाखिदः 1 कयनिवि 1 दर्मोम्विदे- शररपतस चय्र परःपमिदटिददः-

रसगङ्गाधरः १५९

मारक्षितुयाश्चेष रकेन्दोर्मण्डरमिव विलस्तीति तारशराकेन्दुमण्डलनि- रूपितसाद्स्यमयोजकविखसाश्रयसतादशमाननमिति तादय ` तदा विपू- यककसत्यथशोमाविरोेष एव समानो धर्म. यदि तादशमिन्दुमण्डर- मिव यत्तादशमाननं तद्विकसतीति तादशसादर्यावच्छिन्नमाननस॒दिर्य बिटास्ताश्रयत्व मिधेयततया विवक्ष्यते तदाल्या छउपोपमालाखद्ममिव सुखमित्यादाविवाहादकत्वादिधर्म उननेय इति वाच्यम्‌ उपमानोपमेयरौ- भयोरपि वस्तुतोऽसाघारणलात्‌

“कोमलातपदोणाम्रसघ्याकारसदहोद्र.

कृपायवसनो याति कुद्माठेपनो यतिः इत्यादौ धर्मान्तरस्यापि प्रतिमानादथुन्दरत्वा्च कोमलातपादीनामसा- यारणत्वात्तथयुपमेति' चेत्‌; सत्राहु"--उपमेयगतानापुपमानगताना चा- साधारणानामपि षर्माणा सादृस्यमूलेनामेदाध्यवसायेन साधारणल्वक्रस्पना- दुपमासिद्धिः अमात्मकेनाय्यमिदबोधेन कय नाम बु्कमालिपफो- सलातपादीना वलुतो भिन्राना साधारणतवसिद्धयेऽत्यन्तमसन्नभेद, सेद्ध शक्रुयात्‌ अ्रमेणा्थसिद्धेरमावादिति वाच्यम्‌ | प्रागुकतेऽपि (कोपोपमा माति सुघाशाविव पावक इत्यादावुपमानोपमेययोरत्यन्तासल्यत्वेऽपि कट्पनामा- न्तो यथा निष्पत्तिखयथैव भर्ते साधारणपर्मस्यापीति वयक्तमुपपाठनि- प्यामः अयमेव निम्बप्रतिविम्बमाव इति प्राचीनैरमिधीयते

दिनि माव तादशशरकेन्दुमण्डकेति तद्विरि्टरकेच्छिखे. एवमम्रेऽपि तथा वजत त॒ युक्तम्‌ अये दूपणमाद--उपमानोपेतिं द्वितीयरीोक्तमषिदधोदाहरणे निवीटेऽप्यश्रहिद्धोदाद्रणे दोपमासाय साघारणमाई--कोमकेति 1 ऋोमलातपतवं दोणाघ्रल् वहुनीदिणा सष्याद्रालबिज्ञेपणम्‌ अत एद कोमखातप्रादीनामिति वक्ष्यति सभेदाध्यवसायेनेत्ति चैकथमेवस्वमिवोपमानेरत्तिषमेसद्यधमेतत्त्व- मप्युपमाप्रयोजकमस्वु किममुना मेदाष्यवसायेनेति वाच्यम्‌ साघारणधर्मेणोपमानोप- मेययोरभेदप्रतीनिद्ृतचमत्कारखोषमाय निस धर्मयोरमेदाय्यवसान विनातुपपत्ते तथा चोक्तमखकारसचेखछृता--भेदाभिदश्रधानोषमेतीपि बोच्यभ्‌ः प्रागुक्तं इति यत इादि 1 अयमेव च्ाद्वमूलामेदाव्यवसाय एव आचीनर्वम्बप्रलिविस्दमाव इयभियीयत इदयं एव उक्तोदाहरणे उपमाविद्धिव्‌ 1 भगवन ङृप्यम्य चद्वन्‌

१६० काव्यमाडा }

एवम्‌ श्ुजो मगवतो माति चश्चच्ायूरद्ैने जगन्मण्डटसदहारे बेगवानिव धूर्जटिः ॥' अत्र॒ भूनैरिमगवद्भुलयोराकारेण सादस्यसयामाबालक्रारनिर्क्च केवटमानलाप्रयोजकतया चापूरणेननिमिच्तकचाञ्चत्यवत्त्वजगन्नण्डट- सहारनिमिचरूवेगवच्वयोमानप्रकारयोरमेदाध्यवत्ानेनामित्तपरममरक्ारकमा- नविद्प्यत्वख साधारणयर्मसयय सिद्धेरूपमासिद्धि 1 तत्र चाणूरजगन्न- णइल्योर्वस्वुतो मिन्नयोर्महाकायत्वादिना साद्द्याद्धिम्बप्रतिविम्बमाव चणेनसहारयोश्चाश्वस्यवेगवक््वयोस्ताश्रयमेदाद्धि्नयोरपि वस्तुत एकरूम- तैवेति ब्तुमतिवस्तुमाव. इयेवं निरूपितदुपमालक्षणम्‌ 1 सयेयसुदादियते श्युरुजनमयमद्िरोकनान्त समुदयदाङठमादमावहन्त्याः दरदटद्रनिन्दघुन्दर हा हरिणो नयनं विलरामि 1 सत्र द्लद्रविन्दशव्दखोपमानवाचक्रस्य सुन्दरथब्देन सामान्यवच- नेन समासे प्रतीयमानोपमा सक्रखवा्यार्थस विप्रखम्मश्हारस ्छलु- पक्करणद्वायोपस्कारकफतयारुरारः चात्र स्मृतिः प्रधानतया ध्वन्यत इति वक्तुं द्यम्‌ वरिलरामीि स्टत्मावनिपेषयुखेन स्छटमावेद- नात्‌ नापि पूरवधिगतत्रासौत्छुक्ययो परस्पराभिमवक्रामयो. सपः प्रपा नम्‌। तस्य नायि कागतत्वेनाजुबायतवात्‌ | उत्तराधगतस्परयङ्गत्वाच तसा-

द्वावसष्युपमारंस्राम्याष्ठुपत्ृता स्छतिदहीपदगम्य. सवापोऽनुमावश्च वि- भ्रम्भमेवोपस्युरुत इति तदयवात्र माघान्वम्‌

चा्स्यवान्‌ 1 धवूनामनेश्ययाद्‌ चापरो दैत तत्र धनेयोनेध्ये 1 चस्नुप्रति- वस्तुमाव इति तन चूपेनखदारयोराधरवभेदउभेदश्चयस्द खवन्धिचाप्रज-न्म- ण्ट्य्योग्दलुितद्वः चेतीति, भत, + चक्त्त्प्प्द्पयो्लधपमपये एद्निनित्तङ्त्वेनामेदनादाय खाधारपठेति वोष्यन्‌ समासे दति 1 “उपमानानि इवि सूपेधेवि भाव 1 यत एव धादीलाद--्रतीपेवि 1 उकटवात्यायंन्य खड खवाश्यदात्पर्यविपयमूलम्ब दडारम्धेदन्ोरस्व्रच्तदेतधान्वय + घ्रासेति 1 गुद्बनमयमद्विदेश्नपद्चोष्ययोर्युए्ननमयमद्वियेशनमोनेष्ये व्याङरत्तोदवेन द्रवोपपि

रसग्वाधरः ¦ १६१

यप्पदीक्षिताः पुनशितमीमासायाम्‌---“डपमितिङ्रियानिःप्यततिमत्सा- इस्यवणेनमदुष्टमवयज्ञुपमारुकारः खनिपेपापयेवसायि सादख्यव्णनं वा तथामूतं तथा" इति रक्षणद्वयमाहु तचिन्यम्‌ वर्णनख बिरक्षणक्च- व्दातमफख विरक्षणनञानत्मकस्य वा राब्द्वाच्यताविरदेणाथौररारताया वाधात्‌ तस्र सर्वथेवावयङ्गवलवादव्यज्यलविगेपणवेयय्याच | अथ य- दि वणेनविपयीमूतं ताददसादश्यसुपमेतयुच्यते तदा यथा गौस्तथा गवय इत्यतोपमाङंकारापत्ते 1 एव (कालोपसर्जने तुल्यम्‌ इत्यादावपि ज- चिप्यलादिना प्रधानप्रत्ययाथेवचनसादृश्यस्यात्नापि प्रतिपादनात्‌ चात्र वचनभेदस्य दोषल सत््वाददुष्टत्वविरोषणेन वारणं भविप्यतीति वाच्यम्‌ पएतद्वाक्योपड्ठतवास्यान्तरमतिपादितैकोपमेयके साच्र्ये तथा- प्यतिप्रसङ्गात्‌ चात्रोपमितिक्रियाया निप्पत्तावपि साद्दयवणेनम्‌ विषयस्याचमक्ारित्वात्‌ चम्ारिविपयककविव्यापारसैव वणेनपदा- यत्वादिति वाच्यम्‌ एवं हि चमत्कारित्वख रक्षणेऽवदय निवेरयतेनो- पमितिक्रियानिप्पत्तिविरोपणस यैय््यात्‌ न॑दयनिप्पन्नमापातत, प्रतीय- मानं साद्य चम्छतिमायत्ते एवं द्वितीयलक्षणेऽपि निपेषाप्यवसा- यिद निरर्थकम्‌ व्यतिरेके कमखदिसादृद्यनिपेधसखान्वये सर्वधा सादर्यनिपेधस्य चमरारितया दथ सादृदयस्य निरूपणमिति भागेवा- मिधानाद्‌

श्लनाभोगे पतन्माति कपोखत्कुटिोऽलकः शशाङ्कविम्बतो मेरौ लम्बमान इवोरग ॥”

वल्वङक्ष्म अत आद--परस्परेति तस्य खपे पुन शब्दाय शब्दस्य शष्द्‌- वाच्यलमते नाय दोयोऽत जाद--विलक्चषणज्ञानेति 1 अव्यज्यलाद्यद्नयलाभावात्‌ 1 तादद्येति 1 जदुश्व्यद्ववायविदोषणद्रयान्यतरेयं इत्यादावपीति उपमाल कारापत्तिरिदयस्याचुयङ आदिसमरा्य चिन्लम्‌ अत्रापि कालोपतसनंनयोरपि 1 भत्र “रालोपमर्जने तुल्यम्‌" इदयत्र द्वि चनोपादानादिवि भाव एतदर्थमेव ्विवीयदोधोक्ति उपदतेति ! कल्पितेद्ययं भ्रधानम्रययार्थवचनवत्काल इध्या- दीति भाव तदाद प्कोपमेयेति अत्रेति यथा गीरिलादावियं व्यतिर- के इतिं तवाननयेलादावि चयं कमलादिसादद्येति छमलादिनिषसाद्ये- दर्थं 1 नु व्णेनपदस्य चमत्छारजनद्ङानविषयीमूनुयोगिचत्वायें तात्पर्यम्रादकमि- दम्‌, वु लम्ञगदयरीरपदकमिवि चेद. ततराद--कि चेति। वास्यार्थत्येनेति {च्या

१६द्‌ कव्विनाय |

त्वौ अख्यवाक्या्थतवेनानरं च्रमूतरायादुपनायामतिव्वािः 1 उ- मितिन्नियानिप्पत्तिमत्साद्दयव्नखाटष्टनक्यतस चात्रापि रखात्‌ न॒ चेयमप्युपमा लक्ष्येति वाच्यम्‌ ष्वन्यमानोपमानिवारमयानन्य वैवर्यपेः 1 नयत्रामेदमयानोसेक्षा अकवा वक्‌ नलितोपनाया नि्विषयत्वमसद्गाद्‌

व्यापार उपमानाख्यो मवेथदि विवक्षित

क्रियानिप्पत्तिपयेन्तयुपमाल्छृनिष्तु खा ।' इति चखद्ृतसेत्रऽचेकारमृतोपमाया एव रद्यतेनामिषानात्‌ 1 जर- ारमृतोपमारक्षपत्वे तदेवादु्टावन्रयतविरोपितमिति तत्रैव पुनरमि- पानाच नदत्रोपमानोपमेयनाद्दयादुपमाखरूषटन्ति कश्विदतिरिकौ वाक्यार्थः, येनोपमा तम्डर्यात्‌ 1 सपि लक्षे सादृश्यविगिप्म निरर्थकम्‌ “उपनितिक्रियानिष्पकतिमदेनङुपनाः इलेगवतैव सामी एा्ेरामात्‌

एव्‌

श्लत सिद्धेन मित्रेन नमतेन घर्मतः

साम्यमन्येन वप्ये वाच्यं चेदेकगोपमा 1" इति विद्यानाधोकते रक्षणमपाखम्‌ व्यतिरेके निषेधमरतियोगिनि चा- देद्येऽतिव्याघि,

एवम्‌

(्ठपमानोपमेयतयेोम्बयोरथंयोर्दयोः 1

यं स्ताधम्धयुपमेदुच्यते काव्यवेदिमि ॥” इति प्राचामपि रक्षणं प्रयुक्तम्‌ 1 हयत्ामत्रिण निर्वदि यिरेप्रणा- न्तरवैव््वात्‌ एवं काव्वभक्रा्ोक्तनपि 'पाय्म्यनुपमा भेदे, इति

वाक्षा्योपरत्वार्चमिति नाव ! वदाद-यनटमित्ति। नन सस्कसे्दीतियो यदौोपिनोपरस्प्मरव्चम्यलद्यरश्रानान्यचम्पत्वेन दिदेपटक्तयेषु तदनिवेेऽपि सन्पमा- वे दव जाइ~-यपि चेति 1 नत एव्‌ चिनभूठोपमारक्षयं तिति चैनाम्‌ 1 पर्व दुन्धापि चा परदपराद्चादिदनपि चिन्तयम्‌ 1 भन्यष्रत टदे शाधान्येनान्यं बोभ्यनिवि दिह एवषदा्नाट--भ्यतीति 1 ठवाननसेद्दादादिद्धद 1 एवमप्र्ि पेामेकम्‌ ६कन्यनाद--इधतेति। नु दरव दानर्यप्र दद चद्व याट कन्ये

रसगद्वाधरः { १६द्‌

ल्यं नातीव सपीयद्‌ व्वत्वत्कि निरेवपरतियोगिनि सारयस्येऽतिन्या- पनात्‌ 1 पर्यदसिनसेन साघन्यै विरोषणीयनिति वाच्यम्‌ अनन्व- यखसराद्यचापर्यवसायिचेनैव वागे भेदविद्ोषप्यैयर्य्यापत्ते क~ व्यार लौक्तिकागोद्धिरपघानवाच्चव्यज्योपमा्ामान्यर्कषण- करप्यनौचित्याच सत एव (ेदमिदतुल्यत्वे सावम्धपमा' इत्यलंकारस- वैखोकनपि लक्षणं तथव एलं “भलिद्धगुणेनोपमानेनामसिद्धगुणलोपमे- यख माद््वङुपमा' इत्यरंकाररज्ञकरोक्तमपि मव्यम्‌ छषमूको- पमाया ताद्छद्व्दात्मक्ल धर्मस कविनैव क्ट्पनात्‌ ठेन स्पेणो- प्मानखापरनिद्धेशच इडं परङीयदृषणगवेषणया प्रङवमयुसरामः

सखाश्चोपनाया. भराचामनुसरेण केचिद्धेदा उदाद्धियन्ते उथाहि- उपमा दविविषा, पूर्य ठछा पूर्णां तत्र--भ्रौती, मा्यीं चेति द्विषा म्बन्ती वाक्यसमामतद्धितगाभिवया षोढा ठषठा च-- उपनान्ठ्ठा, धर्मदा, वाचका, षमोपमानठषएा, चाचक्वर्मठघा; वाचच्लोपमेयदमा, बर्मोपमानवाचक्छेति वावल्छविा तत्रोपमान- उस्रा-वक्यगा, समामगा चेति द्विविधा ! धर्मठप्ता--समास्रगता-- श्रोत, सार्थी। वक्यगता--्रौनी, आयौ ठद्धितगता च--मार्य्येव, भ्रौती इति पञ्चविधा 1 वाचक्छघा--समासमवा, कर्मक्यज्यता, मा यारक्यज्यना, क्यद्धना, कर्मणसुरूवा, कर्वणसर्यता चेति षह्िषा घरमेपिमानडघछा-वास्यगता, नमास्रगवा चेति द्विविषा वाचर्धर्मठसा क्िव्गिवा, नमानयता चेनि द्विविधैव | वाचकतोपमेयठ्ा तेकबिषा भ्नपमानवाचक्दघा तु समामगतेकविवा इति एवं साकव्येनैकोनविं- अनिर्द्ाभेदा- पू्णमिदेः सड पञचदिंदतिः कमेणोदाद्धियन्ते

ठत्र पूर्ण श्रौती वाक्यया वया--

श्रीष्नचप्डकरमण्डलमीन्नज्वाठसेमरणवापितमूर्घः मराव्रपेष्य इव वारिषसो मे वेदनः हर्तु बृष्िदरेप्य.

ति।सव ण्वेनि] ्खाचरन्ये॥उनच्दोपयमपेवेचये.। तथैव नादी रमणीयनियर्थं- स्वमिति! वरवेच्च्ष्तिव्यापनादिचयं ४न्लुपवुवचतन्वैन विदसेपगन दोऽ आद-- न्छदेवि प्रचा प्रहाखद्चरादोनाम्‌। क्च ठयोनेष्दे 1 तखा सप्ताना मष्ये 1 ततर पथररदःना मब्दे ! द्रीष्मेति 1 मण्डरम्य मीध्ना वाः यत्र वत्र दे वत्वदवरणं स=

१६४ क्राव्यमास

खन्न पाश््य इत्यनेन वारिधरविदोपणेननैरय सहयाद्‌ + इवेन समासः {, एमा चोपमानोपमेययोर्वारिथरमगवतेेदनाहरणसवृलस्य साधारणधर्मख सादरयवोधकलेवयव्दस्य चाभिधानासूर्णी सादय शरुत्यावोष- नाच्ौती पणी सार्थ वाक्यगा यथा-- श्राणापहरणेनासि तुल्यो हयलटटेन मे दादयाद्ध केन मुग्येन सुघाशुरिति भापित ॥' पृण श्रौती समासगा यथा-- शट्रिचरणकमरनखगणङरिरणश्रेणीव निर्मला नितराम्‌ रिथिरयतु छोचन मे देवत्रतपत्रिणी देवी जत्रेवेन समासः पूणी साथी समासगा यथा-- भ्मानन्दनेन ठोकानामातापहरणेन 1 कलधरतया चापि राजजिन्दृषमो मवान्‌.॥' पूरणी शती आर्था तद्धितगा यथा-- भनिखिरजगन्महनीया यस्यासा नवपयोधरवत्‌ अम्बुजवद्विपुलतरे नयने तद्रह्न सश्चये सगुणम्‌ ॥' यत्न पूरवर्धे वते “तत्र तखेव इति साद्स्ये विधानत उ- सार्थे ्तेन तुल्य-' इति विधानात्सादस्यवदर्थकतया सारथी

मन वेनेदयर्थं शरष्णिवरेण्य दृष्ण वास्यगलमाह--यभेति इवेन समाव इवि प्प" दलस्यानिदयत्येनासख तल्यपतात्‌ एव वैकृस्पिलात्तदमाव शि माव ूरालमाद--प्येति शले ति ध्वेनेलरथे”। विशेष्यतयेत्रि माद ग्राणपेति! जघ खमाघामावाद्राक्यगतम्‌ विपचनद्रयो श्राणपदारक्त्रूपधर्म्य तुत्वदाब्दम्य चोपादा- नातपथौत्वम्‌ 1 तुल्यशब्द सद्दा्थद्त्वेऽपि पराधान्येनेवराम्दवतसाद्रयवोधश्टवाभावा- दार्थत्वम्‌ 1 हरीति देवैव्रतेन पत्रिणी 1 पु्रवतीवथं स्रापि चतुर्णोमिवाम्य चोपादा- नातपूणौलव भ्रीतीत्व समासगातमाद--थप्रेति ! यानन्दरनेनेनि ! कमे ल्युट्‌ ^ योद्यानामिवि मष्यमगिन्यायेनान्वेवि 1 भा ममन्ताततपखथं इन्दपमो भवानिति। सश्र समास्य धर्मिश्चकत्वातवर्मसाधनेनोपमादब्देन समाच्राद्रा आर्यात समाग पूणोतव वु स्पष्टमेव 1 सगुण बरद कृष्णस्पम्‌ इुमुमदुखाना सूपां तिरक भ्न- देवनतो भीष्म, तेन पुत्रवठी गहना

रसगङ्गाधरः 1 १६५

उपमानट॒प्ता वाक्यगा यथा-- भ्वस्य तुलमधिरोदसि स्ेकोचरवर्णपरिमलोद्रारे. ! कुुमकुकतिरक्‌ चम्पक वय तं जातु जानीम. यतुलनामधिरोहसीत्यायचरणनिमोणे इयमेव समासगा उपमामा- वेन सादृस्यामावसख्य पर्यवसतानात्सादरयपयैवसानस चोपमाजीवितत्वा- दरुकारान्तरमेवात्र नोपमानटक्ेति नाशङ्कनीयम्‌ यसय ॒तुखमारोहति वयं जानीम इद्युक्त्या असाकमसरवज्ञत्वादसदगोचरः कोऽपि तवोपमाने भविष्यतीति सादृस्यपर्यवसानमखीदयुपमानदधतैवेयुपमा, नाङं- कारान्तरम्‌ एतेन ्दणन्तो हि मरीहिति कण्टकफठिओई केभडवणाईं माठदकु्ठमररिच्छ भमर भमन्तो पावहि ॥” इत्यत्ास्माठेकारोऽयसुपमातिरि्त इति वदन्तोऽरुकाररलाकराद्य, प्रासाः घर्मा श्रौती वाक्यगता यथा-- शकलाधरसेव कलावशिष्टा विद्लमूला रपररीरुतेव अशोकमृरं परिपूर्णशोका सा राममोपा चिरमध्युवाप् '्ीप्मचण्डरूरमण्डल- इति प्रागुदाहते पूर्णाया उदाहरणे प्ाबर- पेण्यो बारिथर इव यो वृप्मिवरेप्य. मे वेदना हरिति वृष्णिवरेण्य- मात्रमतल्वेन वेदनादरणकर्बलं विवक्षितम्‌ ! वारिथरसादद्यं इयामत्वा- दिना यदि तदा तत्राप्येष योध्या { इयाप्वु विरोष.--यसूर्ाया दृष्णिवरेण्यमात्रसुदिदय प्राक्पेप्यवारिषरसादर्यपयोजेकं तादरशवारियर-

ति चम्पद्विङ्ेयणम्‌ 1 यञ्चुखनामिति यस्य छलना यत्तुलनामिलथं शङपे-- उपमानेति यस्येति 1 यत इ्यादि इत्युक्त्येति। नासीत्युक्तिरन्यथा स्यादि- भाव पतेनेति 1 उक्तरीलया साद्दयपयं वसानेनेलथं अत्रापि तत्रापि दुै- भेदयुक्त तु नास्वौत्रि माव 1 दु इत्वा हि मरिष्यसि कण्टककलितानि केतव नानि माचवीङ्यमसरस अमर अनन प्रप्यक्ति ध" खलील शदरण््ररेवडीः इमि भषया्रखिदधा। जलोकमूटमिति 1 “उपान्व ~ इसाथार कम, दयामत्वादिनेति। विवरितमिदवुपद्ग साद्दयस्यातिरिक्तत्वे जाद-प्रात्पेण्येति षर्मख्पतरे साह--

१६६ काव्यमाला

साददयाभिन्नं वा चेदनाहरणक्रृतवे विधेयमिदयुपमाविषेयिका धीः धर्- एुष्ठायां ठु बारिवरताददयावच्छिन्बृष्मिवरेप्ययदिदय वेदनाट्रणङ्त्व- मात्रं विघेयमिदुपमेदेदयतावच्छेदिका 1 ध्नठघ्ठा आयीं वाक्यगा यथा-- श्कोपरऽपि वदन तन्वि तुल्यं फोकनेदेन ते 1 उत्तमाना विकरिऽपि नापैति रमणीयता घर्मठक्ता समासगा शरदयाथा तद्धितगार्था वथा-- सुधेव वाणी वसुधेव मूपि सुधारस्थीसदधी कीति; 1 पयोधिकरपा मतिरांसफन्दोर्मदीतलेऽन्यय नदीति मन्ये # ईैषदसमापिरपि मभ्रयन्तरेण साद्व्यमेव वाचक्लु्ठा समास्तया--्दरदट्दरविन्दखुन्दरं हति प्रागुदाहते पचे कमीधारक्यज्गता क्यद्नता यथा-- भ्मखयानिलमनटीयति भणिमवने कानेनीवति क्षणत विररेण यिक्रल््दया निजैल्मोनायते महिटा ॥* अत्रानटमिवाचरतीत्यर्ेऽनस्टद्यात्‌ उपमानादाचारे" इति स्प्रेण, कानन इवाचरतीवयथे काननदाद्दाच त्त्व्समेन ^सधिकरणाचच' इति वार्तिकेन क्यच्‌ ! नि्मैटमीनयव्याच शकृ. क्यद् सरोपश्व' इति क्यदर्‌ आयचारमात्रायक्रतया क्यच्स्यक्लः प्रह्व सक्तणया चल्राधस्ारस्यप्र- तिपत्तिरिति नये साद्दयवाचद्ामावाद्वाच्छटुषा 1 अनदीयतीचयादित्षु- दायसैवानटादिसाददयमयोजकाचरपर्वृ्च्मित्ि न्येऽपि साददय- सादस्यविधिष्टानवतरमात्रवाचकामाचाद्राचक्छ्षा

तादरोति 1 मस्पष्येखयं यदच्दिष्देठोति येप 1 खादिदयमेयेति दपा तद्विदिधयंतरिपद्ढ्न्वादाया कर्मौधारेति दाचच्टतेतद्ि 1 नन्देदनादार- वसाद्दयन्यापि क्यजादिना दोषनात्व्ये दाचद्रठमान्नव वाट--याचारेति खर- र्यवाचद्यामादादिति 4 श्षज्तेति जावर नठु नेद्‌ दन्‌ सतर रवं श्वादीना रोचस तानये चव ववाच््ममाबाद्राचच्टमालापते चन्ददरविपन्चमानमनित्नापि दाच टमवापतेष ! ततर हि पर्विपक्षपदेन खादरव रस्पनेव \ टन्नन्ाददयखाद्दमदिनिः

यन्यठरना्रवोषद्यमाव एव वाच्टोपएर इवि चन्वम्‌ सत बाट--सनटीयतीद्ा- नाच माछफखःन इति नाद्रा प्रडन्य.

रसगङ्गाधरः 1 १६७

कतृकर्मणसुस्ाता यथा-- भ्निरपायं सुधापाय पयस्तव पिबन्ति ये 1 जहुजे निर्जैरावास वसन्ति सुवि ते नरा" ॥› अन्न सुधापायमिति सुधामिव निर्जरावासमिति निरा इवेति “उप- मानि कर्मणि इति कर्मणि चकारात्करैयपमान उपपदे णगुद्‌ 1 धर्मोपमानटप्ता वक्यगा समासगा यथा-- प्गादितमखिक विपिन परितो दाश्च विरपिन सरवै सहकार प्रपेदे मधुपेन तथापि ते सम जगति ॥' स्तथापि ते समः इति टित्ा “मवत्समः इति यायां शुदधेव विधीयते तदेदमेवोदाहरण समासगाया वाचकघर्मट॒प्ता किवता यथा-- श्वुचकरदोप्ववङानामलकायामथ पयोनिधे पुकिने क्षितिषार की्ैयल्ञे हारन्ति टरन्ति दीरन्ति ॥" अत्र ारहरदीररव्दा आचारार्थके किपि ठते वतव तत्र टारा- दिया लक्षणया हारादिसाद्दय योधयन्ति लप्ोऽपि स्मृत किवा- च[रमिति पक्षे वाचकधर्मरोप स्पष्ट एव हारादिदब्दा एव लक्षणया तादृशसादृदटयामिन्नमाचारमिति पक्षे सादृश्यस्यैव धर्मेयापि तन्मात्रवो- कामाबाष्ठोप एव 1 वाचक्धर्मठप्ा समासगा यथा-- भ्शोणाधराश्समिननासन्वि ते वदनाम्बुजे केसरा इव कान्ते कान्तदन्ताटिकान्तय अत्र वदनाग्बुजयोरमेदविवक्षया विदोषणसमाते दन्तालिकान्तीना के-

दीति गादितमिति। ययपौलयादि 1 तथापि हे सहकार, जगति तव तुल्य वसतु ्रम- रेण प्राप्तमिदं 1 दुद्धैवेति 1 घाव सामान्यलक्चणाकरन्तत्वात्‌ सा वु मिधितेति माव धातव इति तथा इारन्दील्यादि प्रयोगसिद्धिरिति माव 1 तत्र उक्प्रथो- मेषु 1 आचारभिति ! वोधयवीवि देष स्पष्ट एवेति 1 खाद्दयस्य श्षङ्िपरविपा- दतार्किपो क्तत्वाचेति भाव 1 तादृदोति दारादीलथं सदिल्युचितम्‌ 1 सभिन्नमिति 1 तस्य धर्मह्पन्वादिवि माव 1 खमिना मिश्रा खन्ताच्च वे दन्ता अलं 1 चिरोपणेति 1 मयूरव्यसकेतीलयं मधिकरणेति 1 वदनाम्बुजे श्यन-

१६८ काव्यमाला

सरसाच््योक्िरसंगता स्याव 1 यतो दयम्बुनतादाल्यत्तायकरे उन्तालिक्ना- न्तीना केसरवादाल्मयं तु केमरस्राद्द्यय्‌ उपरमितसमाते तु वदना- म्बुजयोर्मिणोरैपम्ये केमरदन्तालिकान्तीनामपि तद्ध्ोणामोपम्योक्ति- रुचितैव अतोऽयिक्रणतावच्डेदकोपमामादाय वाचक्धर्मङ्पतोदाहता विेयतावच्छेदिका तु पूर्णे 1

वाचक्तोपमेयटघता क्यञ्ता घरमोपिमानवाचक्छघ्ा समातया यथा--

पतया तिखो्तमीयन्त्या मृगदावक्तच्ुपा 1 ममायं मानुपो लोको नाकरोक इवाभवत्‌

तिखोच्मीयन्त्येति तिणोच्मामिवात्मानमार्चरन्देत्याचारार्थके क्यचि तिलो्ठमापदस् तिटोतमासारृश्ये खक्षणिकतया वाचकम्य स्फुरतवेन म्रतीयमानतया जातमन उपमेयस्र चानुपादानाष्ौप" खय तुसानो- पृमेया माचारकर्मेण उपमानस्य तिलोच्तमारूपस्य तत्कन्योसुपमेयाया- सुपमानलासंगते जत आसैवात्रोपमेयतयोत्ेथ" सृगव्ुयेति स्गन्य ` च्छुपी इव चश्रुषी अम्बा इति 'सप्तम्युपमानपूरेखः इति समासोत्तर- पृद्लोपो भृगपदस्य रृगचञ्नु सदटयया्ञणिकत्वपक्ष दृतेर्विनि्थता- वाचकतापर्ेऽपि खख्मात्रवोधकप्दामावाध्रयाणा खोप इति पच्चर्वि्य- विरूपमामेदा 1

इान्यानप्रि भेदानन्ये निगदन्ति--वाचक्टुप्ता पद्िधोपबार्णिता भकैवुपमानेः इति णिनौ स्म्यपि दयते फोकिठ इवाटपति करो- किलारपिनीति तथा्टम्यपि--“वे प्रतिकृतौ" इति कनि ्दम्मनुप्ये इति ठपि चश्चेेलर्थे श्वश्चा पुरुप. सोऽयं य॒ दितं मैव जानीतिः दत्यत्र ! नवम्यपि--ानारकिपि पदान्परेण प्रतिपादिते समने ध्म श्य्यते 1 *आहादि वदनं चसा उरद्राखरस्गाइति, रत्यादौ

खामनिलयं च्छेदिका त्विति उपमेति सचेय कान्य वैसरा श्व दाशन्त इ~ सपरसेवि भाव वाचकस्येति ्वब्डग्यलयं उपमेयादुपादाने देतुमाद- स्छुटवयेनेवि। स्वय स्विवि। विरोत्तमोयन्वोवि योष्वेख्ं वत्छव्यामाचातकर््यम्‌। तयो छमानसूप्य तम्र तष्वादिति माव शास्दाकेवि ! ग्परपूिसावन््र इवा

रगङ्ञधरः १६९

उपमान्छुघ्ठा बाक्यस्मामयोरितिवोपवर्गिता वृत्तीयापि दद्यते-- भ्वचोराणामस समागमो यच रैरवयोऽन्य छत उपनतमेतदकलादासी्तक्काक्वाटीयम्‌

इत्यत्र काद्रवल्खव्योर$क्षणया काकागमनवाखपतनयोधक्योरिवारथे शसमा- साच तद्विषयात्‌” इति जापकरात्ममासे काक इव तार इव काकतालमिति काकवारत्तमागमनदयश्चोराणामख समागम इत्यर्थं ततः काक्तारमि- वेतिं द्वितीय इवार्थ पूदरोक्तिनैव सन्ने छप्रत्यये तारपतनजन्यकाकवधमट- शश्चोरकर्ठदो देवदचवष इयेवं यिते पभ्रत्ययारथेपमायायुपमानस ताख्य- तनजन्यक्नाक्ववस्यानुपादानादुपमानटसा

वाचक्तोपमानठता तु नानैव निर्दिष्टा साप्यत्र भ्रङृतवथे इदयते

यर्मोपमानछठा वाक्यममामयेदिविधैबोक्ता सा चात्रापि व्रतीयचर- पोक्तवर्मनिराद्चे भत्ययार्थे दा

वाचकवर्मठप्ा किप्ठमास्योदधैयोरेव कथिता सापि श्वञ्चा पुरूष सोऽयं योऽलन्तं विषयवामनावीन.' इत्यत्र सहिताक्रणस्सख घर्मघा- युपादाने कनो ल्पे पिलोक्यते 1 एवं दात्रिद्धेदा

सत्रेदमवयेवन्-क्मीषारक्यचि क्यडि वाचकृटुसोदाहरणं भ्राचा- मत्तगतमिव प्रतीयते धर्मलोपद्यापिं तत्र ममवात्‌ क्यनायर्थ चार एव सावारणधर्मोऽछीति वक्तव्य घर्ममात्ररूपस्राचारस्योप- मापमयोजकत्वामावात्‌ नारीयते सपनसेना' इत्यादौ वृ्यन्तरनिवेदित छातरत्वादिभिरमिन्नवयाघ्यवतितस्याचारस्योपमानिप्यादकत्रात्‌ यदि

चरदील्रथः पचिन “खनास्राच-” इडनेन च्थिवे इद्स्वाये इलयादि- ठृतीयचर- णोकतेति 1 “उपनदनेचदच्स्नाव” इव्यम्य स्थने चररन्दरनिर्माण इव्ययं धर्मखोप- सापीति 1 “उपमानादाचारे, रखत्रोएमाननादारनिल्यिदमेद गद्यते 1 उदाहरणे पुत्रपदम्य एवद्मैक्चारद्ये लक्षति वैदाङ्रणम्वे सुवरा घनेखोप. ! अन नमवे श्रिविषटय दन्व मारवायदे इसत्न क्यचोऽलुपत्ति मास्वाचारखदयाचारस् त्रिवि्पङ्नेसददे 1 “डुपवेभि शओोनिदम् इयस्य च्य पमेदाष्यदघाय एव, चादप्यावदार इवि वाच्यम्‌ प्ड्डच्दोपनवेननेद्दुदरेसवि छ्दस्पतायर्म्येन साट इवडदेस्डुरपते 1 इत्दुः॥ न्ड नारीव इयदी द्य दत््नद्ौ आद-नारीति। १६

१७० काव्यमाख 1

व्यड जाचारमत्रसुपमानिप्यादस सात्तदा प्रिविष्टपं तत्वं मार तायते इत्यादौ दुप्रसिदधत्ादिरूपाचारौपखितावप्युपमा्रुतेरनिप्ते., तञचैव श्युर्वमिः नोभितमन्तराभ्रिते." इति चरणान्तरनिमणि तखा निष्यते वयडाचर्थ. साधारणोऽपि नोपमा प्रयोजयति उपमाप्रयोनर- तावच्छेदकर्पेण साधारणयर्मवाचङसुल्यत्वसैव धर्मलोषशब्देनामिषा- मात्‌ अन्यथा भुख्ूपमिद वस्तु प्रफु्टमिव पङ्कजम्‌” इत्यादी पूर्णेष- मापतेरिति दिक्‌}

यन्चाप्यदीषितरसिननैव पभ्रावे “वर्मठष्ठा॒वा्यसमासतद्धितेषु दर्थिता द्विमविऽपि ्द्यते “पट्पटदैवदच' इत्यत्र श्रङारे गुणवचनम्य इति सादृद्ये द्विमौवविघानात्‌” ऽति निगदितं ततुच्छम्‌ जत्र वा- चङस्याप्यनुपादानाद्राचकथर्मढप्तायामेतदापिक्यघद्धावयितु॒चितम्‌ , त॒ धर्मटप्तायाम्‌ धर्ममाव्रहप्ताया एव धर्मठपताशटेन तैरविवक्षणाद्‌ अन्यथा एकटुकतासव द्विदघ्ताना त्रिठप्तायाश्च बअरटणाखथगुपादानमसबटढ- मेव सयात्‌ चात्र वाचक्य द्वि्मावलेव सचान्नाि लीप. अपि तु धर्ममात्रसेति वक्तु द्यम्‌ दवि्मवख साददयवाचकल्योकेमीप्यैयया- दिविषुढस्त्‌। तदुक्तं कैयटेन श्रकररे गुणवचनस्य" इति मूषे सिद्ध लिति प्रतीकमुषादाय विवेचन प्रतिः खानी इति तदर्मो विद्रीप्यते तु पयर. वत्र सर्वमय युणवचनल्याव्यमिचारामानाद्‌ तद्रहणाहुणवचमो द्यो नित सादये चो ढे मवत इति सूत्रा." इति

शत्यन्तरेति 1 मानपदेन ईिचिदमितनयाध्यपञितिलत्वयरच्येद तम्थव प्रथश्य तस्या डपमाखडरृते. खापारणोऽपि टमयनिष्टोऽपि नलु क्यटायर्थाचारमा्रस्ये- पमाम्रयोजङत्वाभयिऽपि साधारणत्येनोमयधमे उर्तत्पत्वा्च क्थ तठोपखमवरोऽन खद--उपमेति त्र चेति चोदये सूत्रार्थं इति द्विभोवम्य ठाददययोनश- त्वेऽपि शरच््वस्यगराचक्त्वाभावाद्वाचस्गोष इति तव दृदेयम्‌ 1 तत्तु इवादेर्योवश्ना- ये चन्दर इव मुखमिखत, चन्द्मुटन्सुगमियन वाच़टपताव्यवदारामावाय खाट- ्यनदविक्षिययतरवोयद्रमादस्येय वाचध्टमाव्यवदारमयोजक्लम्य वाच्वत्येन चोन स्मापि योषक्त्वानपायेव नाम्वि वाचश्रोषु द्वि तदाशयादवोपभूटदमिवि चिन्य-

रखगङ्गायरः १७१

इदं चान्यत्तलिन्नेव प्रस्ठावे चित्रमीमासाङृद्धिरम्यघीयत-- ध्नृणा यं सेवमानानां ससासोऽप्यपवर्गति तं जगत्यमजन्मर््यचा चनद्रकलाघरम्‌ अत्र किप्कनोरेपि प्रयेकं वाचरषर्मलोप उमयत्रापि,” तद्रमणीय- मेव कनो वाचकख ठोपेऽपि तं चन्द्रुकलाधरममजन्निति चन्द्रफटाधर्‌- मजनरादिवयर्पख धर्मस चश्वामर्खसाधारणस्योक्तलात्थं तावद्धर्मख कोप. ! चोपमेयमर्यविदोपणतयोपाचस चन्दरकावरमजनरादित्यख साददयोपसर्यने च्चायामनन्वयात्न सावारप्यमिति वाच्यम्‌ '््यद्धक्ताना सुखमय. समतारोऽप्यपवर्मेति शयुममजन्मर्ल॑श्च्चैवातमदिताकृते इति पाठे र्मश्रवणमप्युमयत्रापि समवि” इति खोक्तेरसगतत्वापत्ते शदाप्युपमेयमसारविभेयणवयोपाच्तखय सुलमयत्वख साटस्योपसनैने- ऽपवर्मऽन्वयामावाक्कथकारं धर्मस्य सावारप्यम्‌ उपमेमगत्तेनोपमा- मगतलेन वोपात्तख धर्मस शाद्‌ उमयान्वये सन्यपि वस्तुत उम- यवृप्िखन्तानेमेव साधारणतया नियामकमिति चेत्‌, चन्द्ररटाधरमन्न- राहिवयेऽपि दीयतामेबमेव दृष्टि 1 यदि चोपमेयवावच्येद्कत्येव चन््‌- कङापरमजनरादित्य मम विवक्षितम्‌ साधारणपर्मश्च लालहिताकरणल्म चान्न ठप एवेति शछपयेन खामिप्राय" प्रास्यते तदा निवारितोऽ दोष" तप्यत मवान्‌ इदमप्यन्यचेरेव बाचकरोपमेयठघ्तायासुगदरभं निरमीयत-- प््पयौवनलापण्यम्धृहणीयतराकतिः 1 पुरठो हरिणा्गीणामेष पुप्पायुधीवति इद प्मपद्चयदुषटमतैयाकरणवा क. अक्ाजयति तथा हि पुरत इनि नगरवाचिन" युरशदात्तसिलि दरिणाक्नीणा नगरादित्य्थम्यामगते निदेम्‌ } इद चान्यदिति 1 वस्चमाणन्ल्यददेययं दिच्टते तयेचयुतेऽयि कन्येपेऽयुत्वनिलयाद--कन इति 1 तासुपपादववि--दइदापीति क्य्नर ठम छत्रा 1 पायन्तसवादी खाशयमाड-उपमेयेति 1 प्वमेवेति एव वुस्वतेति म्व + प्र्नारान्दरेण खादयनमाद--यदि चति इदमप्यन्यदिति 1 व्यमाणनि- थं तखिटीति 1 इदं चिन्न तदप्रपते आय्ारित्वात्तखावि युचित्रम्‌

१७२ छाव्यमाय।

नहि पूवेवाचक पुरदय्द- कापि श्रयते पू्वगरदातु पू्रोषरावराणामसि पुरथवशयैषाम्‌” इत्यसौ पुरादेगे पुरं इति माव्यम्‌। तु पुरत इति। अतत एव अदु पुर. पद्यि देवटास्म्‌ इति प्रयुङ् महाकवि. एवमेव “मुख पुरतशवन्धो निप्यम. इत्यप्रसतुतम्ंसा” इति द्वितीयमकरणारन्मेऽप्यप- शदितं तै तथा चाहु्ैाररणाः--““पल्या पुरत. प्रत ”, आत्मीयं चरणं दधाति पुरत निन्नोनताया युविः, "पुरतः उदी समागतं माम्‌ इत्यादय स्वैऽपि व्याकरणाानसूल्ा अपयद्दा. इति 1

इयं चैवेभेदोपमां वस्वलं ाररसद्पाणा भरधानवद्भयाना वस्त्रंन योबच्ययोश्योपस्ारतया पधा

तत्र व्यज्गयवस्तृपत्कारिका यथा--

“अनवेरतपरोपक्रणव्यग्रीभवदमख्चेतसा महताय्‌ 1 आपातकाटवानि स्ुरन्ति वचनामि भेपजानीव ॥'

अत्र तादृचि वचनान्वरथदवारा स्ेवमानन्य मनागप्यदठुम्यतः परिणामे परम सुखं मवतीति प्राघन्येन व्यय वस्तुन उपस्ारिका भेपजोपमा 1

व्यन्नयाठकारौपस्तरिक्रा यथा--

(जङ्कायमानमटिके खगनामिपद्ं प्ेरटाननि वदनं तव वीक्ष्य वित्रत्‌ उदछास्तपटछवितदनोमरपक्षमूरा- शचूपुरं चपटयन्ति चकोरपोता ॥'

मदादवि काटिदाच 1 जष्यदकषिनै इर बिन्लम्‌ “पुरत इति निपाता कारात्‌ ! अत एव “दय तेऽन्या पुरवो पिढन्वना दति दाविदास् , “पद्यानि ठा- मित इतत पुरतश्च पशात” इति मवभूतिश्च उगच्यते" इवि केचित्‌ अन्ये तु “दक्षि पीत्तरान्यानतयु्‌ इतन सुरेव छषद्धविन व्द्िऽनखप्विषा मन्वम्नादपौति ह्या नाच 1 तेन पचाद्यञन्तासुरधन्दात्तन्निनिथठदि ५» इसाह वल्नुतलु-“ुर प्रयमनः इति चःरादिद्य्7जमयि पल्क्णद्े "सापेगिनक्छिदन्दति इति दोभ्यम्‌ चैयाखरणा दात मरय इस्यदि पएवनदा दक्त्यनाप्यटरमिना 1 तदेव दिद्िष्याद--वस्त्वित्ति 1 आपतिवि श्गनुनूयमनस्दुन्वच्यनोखयपं 1 वाटि सापाठ्मटानि ्राघान्येन व्यद्रपयेति ठेनापरातद्रटवानोति पद्यक्रन्ये-

रसगडयवरः १७द्‌

सत्र प्रायाचेन व्यक्रये आरोप्यमाणचन्द्रके आन्तिमलर्टकारे उप- पादश मालम्यसृगमदयदङ्विपयरुचाङ्मेदारेपखाइषादययस्पदोष- मूलकव्वादुपमात्राऊंकारः 1 रसोपस्कारिकरा ठु "दरदख्टरविन्द~इत्र प्रागेबोदादवा ! रसप- देनासंरुब्यक्रमखोपरङाद्धावायुपस्कारिकप्यत्रैवान्तमौव्या यथा-- प्नेवापयाति द्यादधिदेवतेव, चन्यकुरङ्गीव वेपते नितराम इत्यादिषु प्रायुदाहतेषु वाच्यवस्तृपस्कारिका यया-- भजरृतदवमाघुरीखत. सुखयन्ति वसी स्वे गिर 1 मयने निभिरीकयतु मे शारदिन्दुप्तिमं मुखं तव ॥" सत्रे नयनरिदिरीकरणद्पे वस्तुनि वाच्ये स॒सस्य शरदिन्दूपमोप- स्कार 1 वाच्याङुङारेप्तारिका यथा-- भ््चिनिरेण यथा सरोरुह्‌ दिवसेनाग्रतरदिममण्डलम्‌ मनागपि तन्वि दोमते तव रोषेण तथेदमाननम्‌ ॥' जत्र वाच्यद्च दीपकसयोपमोपछारिका रसादिस्व वाच्य इति प्रागेवामिदितम्‌ अथ कृथमलंकारसारकरारान्तरोपत्कार्यत्रसुच्यते प्रपानयवारंका- देति चेत्‌ मेवम्‌ अङंङार्योपमादेष्यन्यमानताया माघान्याद्र- सादिवदलकारान्तरोपस्कारभत्वे कोऽपि तावदस्ति विरोध एवमेव शस्यतया वाच्यतायामपि यया द्यापणादौ विक्रीवमाणतायां कनकताट- इख रला्यंकारान्तयोपर्का्यैते तयैव कामिनीकणरकरणताया पुन प्रथानान्तरसानिष्याचारङ्कसख तटतरल्नाना साक्षात्परम्परया ऋ्णीदिङोमोपस्कारस्तया यथा ठदरुक्नारत्रय्‌ , एकमेव रसादिसानिष्ये खमकदेस्वदुपस्काररुलाङंकारान्तरसख रसाचरंकारतेति 1 थं 1 नन्व्ोपमारुद्यये जवात्‌ आद--त्र धाधान्येनेति। व्यद्वये इवि वाक्व- व्य्ये इर्य अल्ख्रे खदीति दप 1 उपपादच्चन्य तव्वेदादि 1 अ्राटकारः इति तया तदुपस्छरख्खमन्या स्प्टनिवि माव नमु वस्वल्चरयोरिवं रप- स्यपि वाच्यत्वेन कोटा कुविदेयमत आद--रसादिरिति ध्रधानसैवेहि

१७४ कृव्यमाा 1

एव प्राचा मते पशचरविदातिमेदायाः पुनः प्श्चविधतायां सपादातं मेदा" 1 द्िरद्धेदवादिनां ठु षष्टुरं इतम्‌ इतश्यन्येऽपि भरमेदाः यु्ाप्रीयधिषणेः खयसुद्धावनीया- तत्र कचिदनुगाम्येव धर्म॑] कचि केवल विम्वप्रतिमिन्बमावमापन्न छचिदुभयम्‌ 1 कचिद्वस्तुपतिवस्ठुमा- चेन करभ्वितं विम्वप्रतिविम्बमावम्‌ कचिदसन्नप्युपचरित" कचि केवल्दाब्दासमक" 1 तत्रायो यथा-- (शरदिन्दुरिवाहादजनको रघुनन्दनः वनस्रजा मिमाति सेन्द्रचाप इवाग्वुद ॥' जत्र पूर्वी सकृतिर्द्ाद्वरमोऽनुगामी 1 केवरविम्वप्रतिनिम्बमावापत्न “कोमखातपद्योणाम्न- इलयत्र बोध्यः 1 द्वितीयां तूमयम्‌ तृतीयोऽपि निविध.--विगेपणमात्रयोर्विरोप्यमात्रयोलद्गटयोवी वम्तुपरतिवस्तुभावेन करम्बित. तत्रायो यथा-- “चटदरृह्गमिवाम्भोजमधीरनयन युखम्‌ } तदीय यदि ददयेत काम" कुदधोऽस्तु कं ततः अत्र चरनाधीरत्वयोर्विरोषणयोलुत एकरूपयोरपि शवदद्येनोपा- ठानाद्वस्ुप्रतिव्युमाव. तद्विगेयणकयोश्च अद्ननयनयोर्विम्तपरतिविम्- माव इति तत्करम्वितोऽयमुच्यते ! तत्र द्वितीयो यथा-- भ्मालिङहितो जख्धिरन्यक्रया सीरं लग्र प्र्गुटतयेव उरस्तमालः देदादसानसमये द्ये मदीये दैवश्यकास्यु मग्वानरविन्दनाम

धरङारस्व्थानमेवेति माद वाच्यतायामपि विरोष इतुपप्न ! उमयं अतुणनित्त विम्बगरडियिम्बमाव भयं चोचन्तर्मेतो नातिरि्छो मेद॒ खव एव वक्यवि-- शवीयोऽपि त्रिविध दति पष्ट दति वनज भापाद्वटावटम्विमारया

रसगड़ाधर्‌ः १७५

सत्राटिद्ितलल्यव्वयेोर्वलुप्रतिवस्वुमादः तद्विरोप्यक्योश्च जर पिकन्यापरिपगुरतयोर्विम्वप्रतिविम्बमवः इत्ययमपि ठच्छरम्वित एव

तच व्रतीयो यथा--

ष्द्ाननेन च्सेन नीयमाना वमौ सती ! द्विरदेन मदान्धेन कप्यमाणेव प्चिनी ॥”

सत्र विरेषणयोरईपत्वमदान्यत्योर्विरोप्ययोश्च नीयमानलङृप्यमा- णत्वयेोर््स्ुभरतिवस्तुमावेनोमयत सपुटितो दज्चाननद्विरदयोविम्बमरति- विम्बमावः इत्ययमपि तत्करभ्ित 1

“विमं वदनं तसा निप्कलङ्कख्गाङ्तिः इत्यत्र वैमल्यनिप्कलङ्कल- येर्वष्ठुव एकर्पयोर्विम्वपतितरिम्बमावनिरमुक्तं व्तुपरतिवस्तुमावमापन्नयो- रुपमानिप्मादक्लवं ययसि तदा ञुद्धं वप्तुप्रतिवस्तुभावमापननोऽप्येष षष्ठो षमः ! कोमलातपदोणाम्रसष्याकारसहोदर्‌ इत्यादौ यति- सष्याक्रार्योरपमायां धर्मान्तरलयानवगमाकडूमालेपकपायवसनयो. को- मलातपद्नोणान्नयोश्च विम्वमतिविम्बमावो यथावर्यमभ्युपेयः, प्रते तु तथा वसुप्रतिवस्तुमाव ददनग्रगाहयोः रसैन्दरय्पस्ाधारणधर्मख मतीयमानतेन धर्मान्तरानपेश्षणादिति वाच्यम्‌ प्एवं॑तर्दिः भ्यान्त्या सुहुर्वलितिकंघरमाननं तटारृषदृन्तद्यतपत्रनिभ वहन्त्या" इति मवमूनिपचे- ऽपि पनीयमानेन सैन्दणेव सामान्येन निवी कंषरादृन्तयोर्विम््रति- वरिम्बमावख बल्तितवादृचत्रयोवस्ुरतिवस्तुमावसख सत्केरारंकरिकः खीकारो विरुद्धः स्यात्‌ 1 सवो यथायितमेव साघु. 1 दविवीयारपे चु “क्पायवमन्ये याति" इद्यादौ यद्यन्दि वदेखनेनादपि सुविता तद्रज तु--ए्रेऽप्ययां भिनरन्देनोपात्तो भिन इड प्रतीयते ! अत एद “देति खविना ता- प्न्तात्न एवास्वमेवि इत्यादौ “र्त एवास्वनेवि च" इति पाठे दुश्वेवि प्राच प्रहृते चदन्यिभेदादपि भेदधरययद्यो 1 भिन्रख्येम भदीयनानसख्य खायाए्णता सापा- र्पेदरणन्य कृथिदुपाय , सैन्य किन्वप्रतिविन्वमःकायनैकवनेसवन्विन्वम्‌ दया इम्दाद्धेदेन भरदखये खडन्विभेदाद भद्धस्यये विन्वप्रठिविम्बमावापरनैक्र्म-

स्बन्पित्येन तयोरमेदाव्यवरषये खावारन्वग्येति कथं युद्धस्योपमानिष्पादग्लम्‌ 1 स्व प्यव प्र॒ चिन्वप्रठिदिम्वमावद्ररन्वित एवायनिखाहुरितवे भररुते सु

१७६ काव्यमाय

उपचरितो यधा-- श्वतकरोरिकठिनचि्ः सोऽहं तसयाः खयैकमयमर्तः येनारिषि मित्र विक्ख्ट्दयो विपिर्वाच्यः ॥' एपा सीता विवासितवत्त॒खात्मगता रामखोक्तिः अत्र काठिन्यं पार्थिवो धर्मशचितते उपचरितं 1 केवख्दाद्दासको यथा-- श्यत वसन्ति मनसि मनुजपदौ शीलवन्तः सर्वत्र समाना मन्निणो सुनय इव ।' भत्रोपमानोपमेयगतस्ार्थयेकल्यामावाच्छव्‌ एव घर्म 1 एवमेतेपा घमौणा वयामिश्वणं समप्रति 1 यथा-- श्टयामदेनाद्कितं मादे बाले केनापि रक्षणा सुख तवान्तरायुषमृङगुलाम्बुजायते जत्र भालगताहृपदुप्मृङ्गो विम्वमतिविम्बमावमापत्नौ कयरय आचारेऽनुगामिन्यमेदमापच खित यथा वा-- (सिन्दूरास्णवयुपो देवस रदाद्धरो गणाधिपते. सध्यागोणाम्बरगतनवेन्दटेखायितः पातु जत्र सिन्दृरसध्याम्बां गणायिपएगगनास्या ्रिम्वभतिबिन्बमावमा- पत्नाम्या [ षर्माभ्या } सपादिताभेदेन वियिष्टषमेपामेदेनावयितव क्यट- यीऽनुगामी

वि रेखे गप्यधिपगगनास्यामिति तयेति तथा ठु ्रषठे नेल गणाधिपगगनाम्यामिति 1 गवापि- पयगनयोरविम्बग्रविविम्वभवि दिम्बगरतििस्वभावापप्रननिन्दूरखष्याविसेपयच्यरःत- आणन्द रसतुपविवलुमावापत्े एव साधारणधर्म हति तयोरभेदेन रिरिष्टयर्भचदुकिरि- ति नाव 1 कयटर्थोऽचुगामीति 1 ययपि दस्ववस्वणोमापिरेपादिच्मादाया- म्याचरोधनानो कं शक्ये दापि कगिवाततरिपनदार्धवेति योप्यम्‌। ताद्यसो-

रसगङ्गाषरः } १७७

कचिद्ेतेदमद्धघेन 1 यथा-- भरर कापदोपेण दूरेणैव विखज्यते अपायत्रह्किमिरेकिर्विपेणासीविपो यथा ॥' अत्र काप्यं बिं विम्बपतिविम्बता गतं दूरतो बिमर्यनेऽनुगामि- निदु 1 यथा वा-- श्ल्परत्यपि रा कामिनी दु खदायिनी अन्त काटवसपूरणा सुपकवेन्द्रवारुणी ॥' सत्र सूपवत्त्रदु खदायिव्वयोर्दयोरनुगामिनोरमष्ये करथरारये विभ्ब- भरतिबिम्बमावापन्ने दु खदायित्वेन सह हेवुहेठमद्धावेन मिश्रिते अपरेण शद्धसामानाधिङरण्येन एवमन्वैरपि व्वामिश्रणं बोध्यम्‌ प्रकारा- न्तर रक्यानुसारेण सुधीभि सयमुननेतु श्यम्‌ यथा-- ¶्यथा ठताया स्वकानताया- खनावनम्रे नितरा समासि तथा रता पविनी सगव शोणाधरायाः सदी तवापि ॥' अत्रे स्तनावनप्रादं स्घकानताया स्ताया उप्मानमसीति गपरैमा विदध्याः यतः श्रोणाधराया उपमेयायास्तवापि पटविनी रतोपमानं भवतीति वास्या यथातथापद्प्रतिपाया कान्तोपमानिका रुतोपमेयिफो- पमा निष्पादिका अस्या चोपमायां निरूपकतासवन्धेनोपमानोपमेयगते दवे उपमे समतद्शशब्दाम्यां प्रतिपादिते विम्वप्रतिभरिम्बमावमापन्ने साधारणयर्मतया सिते तत्न निरूपर्तास्वन्येन प्रानी मूतोपमोपमान-

माविदञेययोरक्य भरतिपत्तये वानयोविम्बरतिविम्बभाव आवरयक इदयाहु केचित्‌ 1 अलु- गामिनि देतुरिति। तयोर्विम्यप्रतिविम्बमावविना भिन्ररणदव्वेन दूरविमर्जने भेद्‌- अरतौस्याुगानित्वनेव स्यादिडि माद ! उपमा निष्पादिकेत्ति 1 एव वाक्या- ोपर्न्रिियमुपमेथे चिम्बपतिविस्यभावमप्पन्ने इति 1 यद्यपि समसर्रा् ~ स्दाभ्या अविपादित्येपनयोवत्दश्तवस्वुमा्द एय, दथापि ताद्विेपनने सोगायरनः- पिन्नन्त्रवश्यवननत्रखनयोविम्यथ्रविविम्यभाय अग्वद्यक इति माव तयोश्च विम्ब्रवि- रिन्पनावे सारश्यानुयोनिलनेव खावारणो धनं इति स्वेय॒म्‌ तत्र तयो्षमयोमेष्यै

१७८ काव्यमादया 1

कान्तागतायास्ुपमावां प्रतिविम्वनूतायां गुच्छन्तनयोववस्तुमरतिव्तुभादा- पत्तनमननन्रीमवननियेषणयोर्विन्वमतिविन्वमावमापरयो. सायारपथर्म- खम्‌ एवं तेनैव सवन्येन ठतताल्पोपमेयगताा विम्बमूतायादपनायाम- घरपटवमो तेन सद्य इत्यादौ तन्निख्पितसाद्य्या्रयसोपमे- य, वख सद्य इत्यादौ तत्सवन्धिसाददयाश्रयन्योपमानस तीते सिदलाखङृते सदृशीति य्दानिवेयमानेऽ््ुपमाननावे कयं नमि सत्ताया उपमेयतेति वाच्यम्‌ सद्य्यदाचमतिपायधर्ममूतोपनानुपनान- तेऽपि यथातथादब्दवेचोपमाया उ्ताया उपेयते वाधन्नमावाच्‌ एव- मन्येऽपि भ्रज्ञारा. 1 भ्वथा तवाननं चन्द्रा दासोऽपि चन्दिका ! यथा चन्दरसमश्वन्खथा सदनी ठव ॥'

एमिभेदे प्रायुच्छाना सधर्मणा मेदाना वथासमवं गुणने बहुतरा भेदा भवन्ति ¡ तथा पर्माणा वाच्चराया बाच्चधम बट्मोच्छ व्व्नपतव वयदनयर्मी भर्मोपे गदितैव

लक्ष्यतां यथा--

श्वं इव शान्तमनं श्वेवायं मानपरिपणेः सीव इव सावधानो मर इव निष्क्रयो नितराम्‌ 1

इत्यतरोपनानमदिन्ञा श्यन्तम्प्यीदिवददिरद्धा घमा च््वन्ते 1

श्यं चोपनां घु्गयस दचिलाक्षादुपत्तरिपी कचिचोपन्कारत- न््सेप्त्रयद्वारा 1 तत्र ाज्ञादुप्स्न्रिप्ी अन्दहुषोदीदिता

निरूपस्तेति। मविरोगितेखयं वेनय संयन्धेनेति। पवियौिवाखमन्धेनेदयं अधर्पह्दयोरिति। डन्वाखनादिश्चेप मे मलमप तद्चिरूपिठिति 1 तियो इत्ये सधर्मणा मदानासिति 1 खादारधधर्ननेदसदिदाना प्म उण्िमेदाना- कत्य ॥ल्दद्वपत्ये इवि यर्नपानिदन्यडपय 1 टस्यतायामित्ति पना नि- दि मदिच्चति न्ति 1 ठे उान्ननूरतंचादरमाच्रादवि जर धर्मा ठक््यन्त इति 1

रकष्यचारच्यदद्स्मि उपेति + द्य चति! सभेयं 1 चव ररा

रसगङ्ञाषरः १७९

परन्परया यथा-- (नदन्ति मददन्तिन" परिखसन्ति वाजिव्रजाः पठन्ति विर्दावठीमदितमन्दिरे बन्दिनि इदं तदवयि भ्रमो यदवधि प्रदधान ते युगान्तदहनोपना नयनरोण्ञोणदुति ॥' सन ॒सुस्यार्थलर राजविप्यायाः कविरतेर्पस्छाररस्य यदैव तव्‌ ोपोदयस्तदेव रिपूणा सपदो भससाद्धविप्यन्तीति वस्तुन उपक्ारि- का नयनक्तोणश्योणदुते्ुगान्तदहनोपमा इय चेवयथावादिशदधैवौ- चकः प्रतिषादिवा वाच्यालक्लर ! रच्यापि चालङर्गाणा दयते यथा-- भ्नीवी नियम्य शिथिलारुषसि प्रकद्च- मालोक्य वारिजदया. रायनं जिदासर- नैवावरोहनि कदापि म्पनसान्मे नाभेर्मिमा सरतिमोद्रसोदराया उनकोद्रपमवत्वहपख सुत्या्थख वाधा्तदीरञोनाजक्षणसमाना- अहरलस भोजनस्य सत्वात्सोद्रपदेन सद्यो रक्ष्यते आर्था ठनोपमा प्रत्तीयमाना अवरोहतिरक्ष्यसर विषयतया स्मृतिशल्यीभवनख निधनेन भतीयमानाया स्दतेरूपरारिका ! एवं प्रतिभरप्रतिमलादिद्च- ख्धाना तदीयन्यम्मवनतदीयशचोमाद्यमर्वखापहरणादे. भ्रयोजनख सच्त्रास्सादस्यवति र्षभैव, व्यज्ञना मुख्यार्थसख वाधात्‌ प्रयोजने पुनव्यजमैयेति कचियङ्गयापि चेयछुपमाकुंकार. यया-- 'अद्वितीयं रुचात्मानं मत्वा ङं चन्द्र हप्यसि 1 यूमण्डरूमिदं मूढ केन वा विनिमाल्तिम्‌ ¶" कनयनिद्विदेददखिदस् क्विरोरप्मान सवापयन्दं चन्द्रं भययेषोन्ति. \ अत्ति मम प्रियाया. कदापि वदिरनिगीताया , अत एव तया-

अदसेहतिरश्यस्येति 1 पए्तत्पद्-स्सेवययं व्यखनेदेति ! श्वस बोयमिति देप विनिभालिनमिति वितपः दथ्मिस्यं अत्र चेति 1 प्ररीयमनेयत्रा-

१८० काव्यमाग}

प्यदृ्टाया माननं तत्सदशमिति प्रतीयमाना उपमा मूढपदेन घ्वन्यमा- नाया चन्दविषयाया व्छुगतायामसतूयायामरेकाए एतेनाप्पदीक्षितै- स्पमालक्षणे द्तमव्यज्गयत्विदोपणमयुक्तमेव नहि व्यत्नयत्ारकार- त्योरस्ि कथिद्धिरैष. प्राधान्येन व्यजयतायां तु प्रपानलारंकार- त्वयोर्वियेधादलकाररक्षणं तत्र मातिमस्ठोदिदुपस्कारक्त्येन पुनर्विरोप- णीयम्‌, त्वव्यज्ञपत्वेन } प्रागुक्तायामसूयालदरोपमायामव्याप्यापत्ते 1 विश्चिष्टोपमादिखले विङेषणाधुपमाना वाच्यसिच्यहतया युणीमूतव्य- अ्रयत्वम्‌ सिद्धा्सयोपस्करणामावासु नांकारत्वमिति काप्यमगति 1 यच्चापि “सेयमुपमा सक्षिपत्तलिविधा--कचित्सेचित्यमात्रनिभान्ता यथा ^ च्छिन्नमूल क्षतजेन रेणु ' इत्यादौ कचिदुक्तार्थोमपादनपरा 1 यथा 'अनन्तरलपरमवस्रः इत्यादो, इति तैरेव द्रविडदिरोमणिभिरभ्य- धीयत तदेप्यह्यमेव नयने शिरिरीकरोतु मे यरदिन्दुपरतमं भुखं तव, इति वाच्यवस्तृपर्कारिकाया शरदिन्दूपमाया अक्रोडीकरणात्‌ जरकारमूतोपमासु ख्येचिञ्पमात्रविश्रान्ताया उपमाया सम्ररे को नाम ध्वन्यमानाया्तस्ा निरासायावयज्यत्विगेषणदानदुराग्रट अटो महदेवेदमन्याय्यम्‌--यदटक्षणीयाया सग्रट्‌ः, लक्षणीयायाश्ासम्रहं इति प्राचीनाना तूपमासामान्यं॑रक्षयता ध्वन्यमानाया इवाखा सपि सग्रलयो नाचित ¡। तु खस्य यत्तेन ध्वन्यमानोपमां निरख कण्टर्‌- वेणाटकारमृतोपमारक्षकेन्य यदि प्रनन्यव्यज्मोपक्तारकतनेयं सग्रदयत इत्युच्यते तदा "“खरचिव्यमात्रिशरान्ताः इति खोक्तिर्विरुदा स्यन्वय प्रतीयमाना उपमेति ! भनोपमानस्योपनेयत्त्त्यनात्मकमवीपम्यैव

व्यङ़पत्रम्‌ मूटपदखारस्यान्‌ चमत्काराव्दायाच टप्यष्ठीयेत्त्खारम्यायेति कैचित्‌.। पतेनेति। एवेनारोद्पे सपिना परगुदृययपयुचय तेरेवेति। अप्य. दीक्षितरेषेवथं स्वेति 1 तेद्यये गाठुचिन ईलस्यातुङ् इय खदैदिध्य- मआनरिधन्ना। विष्द्धा स्यादिति ! दुनु उषनासामान्यरक्षपन्यापि। ग्रहृतत्वे- नोपनासामान्यन्यैवाय मिमाय रपमानोपनेयतादच्डेदकदोरमदाष्ास्येवोपनिविनि सपत्नि सत्त एव सेयदुषमेतेरोचम्‌, लरश्ार इवि ! नयने धिरिरीकरोतु ने शद्दन्दुमव्िम सुख तव" इत्यत तु उ्तर्योपपाद्नपरष सुपर्व नयनरमरधिधिरी- करप कलयुरसखेन्दूषनयगरोपपत्ते उरा्ोषाद्नेलन्य चोकायसोपपादनसुष्पयं

रसगङ्गाधरः १८१

स्मात्‌ “अनन्तरलप्मस्य' इत्यत्र युणसमूहसमानाधिकरणे एको दोषो दोषस्वेन स्फुरतीव्यस्यार्थख पूरवीरपपरतिपादितार्थसमर्थनात्मकस्य सामान्य- रूपसख निद्ोषरूपोदादरणमरदनमन्तरेण सम्यगनाकरनादिन्दुकिरण- समानाभिकरणेऽङ्ग उदाहृत , तुपमानतया निर्दिष्ट सामान्या्धिरो- पस मेद्ममावेनोपमितिक््याया सनिप्पत्या उपमारछ्तेरनानवतारा- दुदाहरणारंकारोऽयमतिरिक्तः यथा इको यणचि' इति वाक्या्थख सामान्यय ॒विज्ञानायोकारे दध्युदकेकारसेवेति वाक्यान्तरेण तद्विष उदाहियते तद्वदत्रापीति तद्रसङ्गे विवेचयिप्याम

यचाप्यदीक्िते ्टक्ताया तु नैव मेदा. त्या साधारणधर्मस्यानु- गामितानियमात्‌" इ्युक्तम्‌ , तन्न “मर्य इव जगति पाण्डु्त्मीक इवा- पिधरणि धृतरा” इयत्रानुगामिधर्मस्यापस्ययाचन्दनाना पाण्डवानाम्‌ 3 सर्पाणां दुरयोधनादीना विम्वमतिविम्बमावैव परतिपत ¡ शब्दे- नोपायं बिम्बपरतिविम्बमावे तन्नमिव्याप्रहो विदुपागचित भरोतता- लवाम्या विम्वपरतित्रिम्बमावस्य द्रैविष्यौचित्यात्‌ अत एवाप्रसतुतम्रशं- सादौ अरकृताप्रुतवाक्याथयोेपम्यमवयवविस्वप्रतिविम्बमावमूं सग च्छते इयमपि रूपकवतकेवलनिरवयवा, मालारूपनिरवयवा, समस्तव- स्तुविषयस्रावयवा, एकदेदाविवतिसावयवा, केवलशिष्टपरम्परिता, मालस्प्िष्टपरम्परिता, केवलडुदधपरम्परिता, माारूपशुदधपरम्परिता

बोपपादनलिखयदययम्‌ \ विनिगमनाविरखाद इति दोष इति चिन्खनिदमिवि बोध्यम्‌ 1 उक्तार्थोपपाद्नपरोपमायासखटुक्तमुदादरण दूषयति--सनन्तेति 1 “अनन्त- रल्नपरमवस्प यस्य हिम सौभाग्यविलोपि जातम्‌ एको टि दोपो गुणसखनिपाते निमलवीन्दो किरमेष्विवराङ्‌ 0" इदत्रेययं स्फुरतीलम्यायंस् तूवीयचरणप्रति- पायस्य तत््वेनानिर्दिट वे हेवुनाद-खामान्येति। अनववारादिति 1 तया चेनि शेप \अदंकासोऽयमतिरिक्त इति “अदत्त्वा मादय मा भूद्वा त्व लादयो भव इवमिनघर्भिकोपमायासुपमाननावच्टेदोपमेयतादच्टेदक्मेदेनोपभितिन्तिानिष्पत्तेस-

पमाठद्यरल्यवहारम्य स्यं खमतत्वेन तद्रदिदापि सामान्ययर्मविद्ेपषमेयोखयोरेदेन तनिष्त्ते समवादुदादरणारंक्ासो मात्वतिरिक्त इवि तदारयादिन्यमेतव्‌ 1 “उद्को- कारे दधीड्मरख दति पाठ तश्रमङ्गे उदादरणाल््रम्ररम्ने अत एव

१७

१९८२ काव्यमाल

चैत्या ततरोपमाया केवलं माछानन्तमेतत्व निरवयवत्वं चोषमा- भ्तरनिखेकषत्म्‌ इयं इतश्चः प्रागेवोदाहता 1 माटाखूपनिरवयवा यथा-- “आह्यदिनी नयनयो रुचिरैन्दनीव कण्डे छतातिशिचिराम्बुनमाछ्िकिव } आनन्दिनी हदि गता रसमावनेव सा नैव विस्ट्रृतिपथं मम जातु याति यथा वा-- भ्कलेव सूथौदमला मवेन्दो* कूशानुपुजायतिमेव हैमी ¦ विनिगैता यातुनिवासमध्यादध्यावभो राधवधर्मपती ॥' पू्वैमतुगामिना धर्भेण भित्नदेदाकालवच्छेदेन, सत्र तु विम्वप्रतिवरि- म्यभावमापन्ेनेकदेशकालावच्छेदेनेति विशेषः उत्राधिकदीर्िश्ये चाक्या्थे उपमे उपस्कारिकै आयन्तिकविनादेतुत्वेन देदीप्यमनत्मेन सावारण्येन सूर्यमण्डरख, निष्कलङ्गतामिव्यज्ञकत्वेन मसीभवनटे- तुतेन छृशावुपुञ्स्य क्काम्तिविम्विता ¡ मालरूपलं चत्रक्ठोपमेय- उनिकोपमास्तामानाधिरए्यात्‌ 1 समल्तदस्तुविपया सावयवा यथा-- कुमटति वदनं यस्या मट्यन््यरक शरणारतो वाह्‌ ! ओैवारति रोमावटिर्धतसररसीव सा वारा] यथा वा-- (ज्योःल्ाभमज्ञटसिता सणलगटारान्तकान्तोवदनश्री' राव रभ्यरूपा रापवरमणी विराजते नितराम्‌

तस्ये दविध्यादेव इयमपि उपमापि 1 तत्र तास्ता मप्ये इय वेदशनिरदयवा रे्द्वीति रेन्दवी दविषिवेवर्थं \ यातुनिवासेति राक्षसनिवादखधं द्विसीये तथुपपदयतति-अन्नेति। द्विवीयपदम श्रथ सूर्यमण्डटस्येति! रदप्रविषिम्यते- द्यनान्प्य + समाया राकवणवपे सरति अ्रनिपदि सौतानिगंम दवेष्देकारावच्छित्रव योप्यम्‌। सामानापिकररण्यादित्ति उपनान्तरनिरपेसतानिरवयवतमिलपि बो- भभू \ कमदटतीत्ति। घ्र चतुरं उपमानादावारे ‰िप्‌ 1 ज्योरसनेदि 1 ज्योन्हामं

रसगङ्गाधरः १८२

अत्र सरवेपास॒पमानानां रदैरेवामिधानात्समस्रवस्तुविषया सङ्ञोपमा- मिनिप्पायमानतवाच साङ्गा मवति 1 एकदेशविवर्तिनी सावयवा यथा-- 'मकरपरतिमरमहाभटेः कनिमी रसम समन्वित" कवितामृतकीर्तिचन्दरयोस्मिदोर्वीरिमिणासि कारणम्‌ ॥' अतरोत्तरर्धे उपमितसमास एव बिरोषणसमासवेचस्य तादात्म्यख भरकृतेऽनुपयो गात्‌ राज्ञो जल्पेरपमा शब्देनानभिहिताप्यन्नोपमामिरा- कषिप्ता मरतीयते इयकदेदाविवतेनादेकदेशविवतिनी केवर्िष्टपरम्परिता यथा-- मनगरान्तर्मदीन््रस्य मदेन्द्रमहितश्चिय सुराख्ये खछ क्षीवा देवा इव विरेजिरे ॥” अत्र शेषोपरखापितेन घुमेरुणा मदिरागारस्योपमा क्षीवानां देवोप- माया उपाय इति क्िष्टपरम्परिता अन्योन्योपायतारूपलैव परम्प- रितत्रसेह परिमापणात्‌ मालाल्पताविरदाच ] केवला मारारूपश्चिष्टपरम्परिता सथा-- भदीभृता गणे रलसानुरिव सित. त्वं काव्ये वघुधाधीश बरपपदेव राजसे ॥' मक्ष दित यस्या सकल पूणच्ल खाकान्तथन््रसद्रददनघरी्येखा अत उदहेरणदधये सर्देषामवेयवरूपाणामवयव्रङ्याणा तया तेपा तदभिधेयलमेव समस्तवस्तुपिषयखमिति भाव अद्धोपमेति अवयवोपमेलथं एवमग्रऽ्पि साद्रा साव्रवा तथा चोपमाना सपिक्षत्व सारयवनिनि माव मक्रा मसा 1 कमिता अमृतमिन ्तिशन्द इद विदोपणे ति मयूरन्यसकेतीयथं 1 नगरान्तरिति मदेन्द्रवद्यूनित्ता भरीयेख् तस्य राज्ञे नयरमष्ये छराल्ये मत्ता देवा इव यल ॒गिरेनिरे इयं. गारस्योपमेति ! खराव्ये इठीठि भाव नन्वेव चिटवेऽपि क्यं प्रम्य- रिवत्रमत आइ--अन्योन्योपायतारूपस्येचेति 1 सप्वयवाया प्रस्रममथेक्तवेऽपि नोपायता ज्योन्न्राया इतितखायेप विनापि सौच्ल्यादिना सीताया राकासाम्य- सिद्धेः 1 इद तु मदिरागरेषु सुमेरूपमा विना भीवेषु देवोपमाया छिदित्पाघरम्यम्‌ तस्िथ ताच्यखाश्धयप्रतीतिमूल्यमेदमापनघुतलयड़त्तिखमेव तथा 1 मदियगारेषु सु- मेरूपमाया क्षीवेयु देवोपमा विना साधारपघमे इद्यन्योन्योपायता अन्योन्या-

१८४ काव्यमाला }

सत्र शछेपौपखापिताभ्यां पवेतञुक्रभ्या राचकाव्ययोरपतने मेर्दषप- यम्या रान उपमयोतप्रयः नन्वत्र पर्वतानामिव र्ता युक इव कवि लवे इेवंरूप उपमां कथं प्रलेतुं शक्या ¡ उपमानेोप्मेयद्ययोः पाथ- ्यामावादिति चेच्‌, छपे वेकशायोपाचतेन च्पेणामेदाध्यवसतानदेव तैनैव साधर्म्येण सारख्याध्यवतानखापि सुवचत्वात्‌, तलैव भ्रकरते प्रयोज्योपमानुर्रलत्वाद ] कैवलं शरुदधपरम्परिता यथा-- प्राजा युधिष्ठिरे नान्न सरवधर्मसमाश्रय" 1 दुमाणामिव छोकाना मधुमास इवामवत्‌ माटद्पद्युदधपरम्परिवा यथा-- ध्मृणता दरयन्म्ये वृक्ता परीरयन्‌ ऋऋक्षता सर्वैमूपाना खमिन्दवसि मूते ॥' उपमानयो,. प्रस्परसुपमेययो शवानुङू्ये उपमेययेरिपोपायता निरूपिता प्रतिद्धव्ये उपायता यथा-- भाजा दुर्योधनो नान्ना सर्वसत््वमर्यकर दीपानामिव साधूना र्श्षावात इवामवत्‌ ॥१ जत्रोपमानयीदपि्षसज्ञावातयोरन्योन्ययुपमेययोशच साधुटु्योधनयो. प्रतिरूच्येऽप्युपमयो परस्परमानुद््याटुपायतेव

भयपरिदयरसतु स्पद्मश्टरपे वश्ये चस्तरथे कैवटपदोत्तर वा योज्य मरीता पर्वताना रादा 1 गये समू रनखानु सुमेर 1 शये धके चरितवे दपप वेव दत्राञ इव तेनैव एश्रप्दोपात्तत्वेन सापन्येय मधुमास इव शवव्रमास इव 1 अत्र माटासूपताविरदयकतेवटःवम्‌ , ेषामावाच्धुदचम्‌, अन्योपायरास्पतान्परम्मरि- तद्चनिति वोष्यम्‌ ! ग्रुगतामिति खगा इवाचरतवा स्वेभूपाना मध्ये दर्यन्श्दि दवचरन्रक्षा इवाचरता वेषा म्ये प्रटोरयधन्दनदुरिदिचरस्व च्छता म्न अथीवाचरता वेया म्ये भूतटे द्रवदाचरसीतयं यासुल्ये इति घवुद्खता- स्वगु खरठीदयं दादा दरयनियत्रापि खयापिप्ादनुद्त्यमेयेवि बीष्वम्‌ एवं भाविद्से छदपरम्प्रिवादादरवि-प्वमिति 1 उमस्वद्ाचरवा शठा मध्ये चिधि- रतुदप्चरानेन राटा यथुना द्मददाचरदः खरेयर्मोया मध्ये पिदसेदेखयदराचप्विमि

रसगङ्ञावरः { १८५

एवम्‌-- श्सरोजतामथ सता रिरिरर्तवताधुना दभैता सर्यधर्माणा राज्ञानेन विदा्भतम्‌ इत्यादौ मालारूपतायामपि ! उपमेयाना खखोपमानानुपमानाना र्नोपमा यथा-- श्वागिव मधुरा मूर्तिमूतिरिवात्यन्तनिर्मला कीपिं कीर्विरि जगति सर्वस्लवनीया मतिरसुष्य चिभीः ॥" इयं धर्मभेदे क्ये तु-- मूधरा इव मच्तेमा मततेभा इव सूनव. सुता इव भरालख प्रमोन्नतविग्रह्य ॥” धर्मलोपे तु तयेत्यसयानन्तरम्‌ "भटा इव युपि भजा " इति वोध्यम्‌ ¦ पराचीनेभदै्ुणने वागमोचरं भूमानं भजमाना नेयत्तामरहतीति द्‌ एषैव यदा सकलेन वाक्येन प्राधान्येन ध्वन्यते तदा परिहारं. कारमावा ध्वनिव्यपदेशदेतु" अस्या चाङकारव्यपदेश. कदप्यलंका- रमावमम्ाततेषु॒मञ्ुषादिगतेु कटकादिष्विवर््वामगतधर्मेमाजसप्यर्- निबन्धन 1 कविदसौ शन्ददयक्तिमू्तुध्वननविपय" कचिदर्थयक्तिमू- खानुष्वननविषय आयो यथा-- “सविररविगरदूनोदकथारासारसिक्तषरणितर धनदाग्रमटितमूर्विजैयतित्तरा सार्वभौमोऽयम्‌

खयं खस्योपमानानुपमानानामिति। इद विदेपणसुपमेयोपमायामविन्याप्षिवा- रायम्‌] भूघस इति 1 परमोनतचिम्रहत्वमेकोऽत्र यमे 1 एषैव उपमेव ) परीति 1 खक्ताखकारतक्ेखथं मन्वेव कयं तत्रालञ्मरव्यवदारोऽन साइ--अस्यां चेति शर्ममात्रेति उपमात्वेथं 1 मात्रपदेनाररारतव्यवच्छेद 1 अविरछेति 1 भय राजा खा्वेभौम धवेभूमोश्वर 1 उदग्द्ग्गिजश्च [ घारापद्‌ व्यवेमिवि केवित्‌ "स कच -› इतिवत्मयोग इलन्ये 1 धनदातृगामत्रे पूितमूतिं 1 कवेरातरे प्ूनितमूर्तिश्च

१८६ काव्यमलि

यथा वा-- {निमरुतरमतिगभीरं खुपनित्रं सत्ववस्ुरसम्‌ हंमावासं खानं मानसमिह यभते नितराम्‌ ॥* उत्रानेका्थानामपि शब्दाना प्रररणेन कृतीऽपि यक्तिसकोचे तन्म ल्फेन ष्यननेन प्रतीयमानख सरोवरल्पसाथौन्तरस्प्रप्वुतस्यामिधान मा मदिति ग्रकृतापछृतयोरपमानोपमेयमाव प्रपानवाक्या्थेतया कल्प्यते द्वितीयो यथा-- भअद्धितीय स्चात्मानं द्रा किं चन्द्र रप्ति 1 भूमण्डरमिदं सर्वं केन वा परिशोधितम्‌ यत्र मूटादिपदाप्रयोगादसयदेसत्वयान्युख्यतयोपनैव व्यङ्गा अजधात्र साददयसय पदाथौन्तरत्वे योपो विचार्थते--भरबिन्दघ॒न्द्र- मिल्यनारविन्दनिरूपितमाददयमरयोजक लद्यते तच स॒न्दरपदारथ्दे- दोन सैन्वर्येणभिदससणान्वेति तेनारिन्दनिर्पितमाद्दयप्रयोजका- मिन्रसैन्दर्वदमित्तमिति धी. 1 निपात्तातिरिक्तनामार्थयोभदेनान्वयखा- स्युसक्तत्वादमेदानुसरणम्‌ एकदे शान्वयस्तु देवदत्त नतेत्यादानिवा- त्राप्यम्युपेय 'समासयेव षििषटाथं शक्ति? इल्येके “अरविन्दपद- भेव लक्षणया सनौथमोषक खुन्दरपद तु तातमरादरम्‌" इत्यपरे तथा अरविन्दमिच चुन्दरमित्यत्रवा्थे साददयेऽरविन्दसख निद्धपिततत्- ससर्गेणान्वय. तस प्रयोनकताससर्गेण सौन्दर्ये एवं चारबिन्द- निरूपितसादृध्यप्रयोनकसैन्दरधवदमिन्नमिति 1 सरविम्टमिवेलत्र तर- विन्ठनिष्ूपिवसाश्दयवदिति निपातजन्योपखितिमयोज्यप्रकारतानिरूपित-

मृत्व प्राणी बल रसो जख ®ङ्ारादिख 1 दख पी परमात्मा अपरेति उदादरणद्रये इदयं यद्धितीयमिति 1 वाशच्दो ेवधं ! यद्यद्रेरप्रसखयाद्रिवि। स्र मूढादिषदाप्रयोगेऽपि वि चद्र ट्यीवयकषपेनामूया व्यया वेति मल्दरविमः

ग्यम्‌+ष्स्य(स्य)त इति 1 अरविन्दपदेनेति सेप समेद्रायुसरणमित्ति योर- दयेयोरिति भाव ॥नतु निसा ख्ये तपादीश्चरेऽप्यभ्र तयेति चेदन एव म- तान्वरमाह--समाचेति। जन मवे नीरान्ननान्तरमाद--अर्विन्देति। तथेति! समम्ववदसेभ्पीलयं 1 नतु विदप्यतया न्ामयेद्रदारश्चोपे पिदष्यदया विमचि- उन्योपभ्यवेदतुत्न््यनिदार्थसाददयेऽरमिनदम्या्वयद्वम्य चय सौन्दरभऽन्वयोध्व

रसगद्वाधरः १८७

विरेष्यतानिपातनन्योपितिपयोज्य विरोप्यतान्यतरमिचनिशेष्यतासंस-

गेण नामाथेकारङ्पोध. एव वि्रोप्यतया विमक्तिजन्योपसितेर्हेुखा- दिवाथेख नजर्थलेव मेदससर्गेण नामाथेविरोप्यत्वे विगेषण्स्वे दोष अरविन्दभिव सातीस्यनारविन्दनिरूपितसादरयसय परारतासब- न्धेन॒धार्थेऽन्वयादरविन्दसादरयभकारकषीयिरेप्य इति तत्रैव सैीन्दर्थणेति षर्मोपादाने तृतीयां भयोज्यत्व धात मनि इवार्थे सादृश्ये वान्धेति ठेन सोन्दयपरयोज्यारविन्दनिरूपितसादश्यप्रकरारकधीविरेष्य इति तथा गज इव गच्छति, पिक इव रौतीत्यादादुपमानपदाना तक्र रहकियाया

तृंकक्रियाया लक्षणया गजादिगमनादिसदशगमनायनुङ्कगृतिमानिति 1 ननु घटो प्यतीलत्र घटान्विताभावस दीने कर्मताससर्मेणान्वयवा- रणाय षालर्थनिष्ठविरोप्यतानिरूपितमन्नतासस्गेण शाद््योष प्रति ति- जप्तया बिमर्यर्थोपलितेदतुत्वम्‌ एव गज इव गच्छति, पिक इव रौतीत्यादै नैवा्र्थय सादद्यख धालथऽन्वय समवति तसराद्वजादि सा- दृदयम्य गमनादिकरकयैवान्वय खगमनादिसदशागमनादिकरैलेन समानय मेण इत्यमेव चाख्यातवादरिरोमणिव्याल्यातृभिरपि सिद्धान्तितमिति चेद्‌» नेदम्‌ गज इव गच्छतीत्यत्र सादृश्यस्य निधेयतया प्रतीतेरपलापापते" गज इव यः पुर्प स॒ गच्छति, पुरूषो गज इव गच्छतीति चक्याभ्या भिन्प्रतीलोरानुम्विक्त्वाव्‌ एव वन॒ गज इव गृहं देवद गच्छतीत्यादौ वनादे" सर्यथवानन्वयापततेश एव विस्वप्रतितिम्बमूतख् कारकमात्रस्यानन्वयो वोध्य, तसाद्रननिरूपितमाददयपरयोजरगमना- आद-निपातेति उकतोदादरणे इार्थसाद्ये भ्रक्मरताविशष्यतान्यतरलखचादन्य- तरभित्वपिशेप एवेनोकचयरणभावन्यवच्छेद घात्व्माद-धीति। तत्रैवेति! अरबिन्दनिव मावीवि वारय एवेखयं वृतीयायोमिन प्रयोज्यलम्‌ अन्वये क्वमा. नख तसरयोज्य वामावादाद--इवार्थं इति 1 करतेयवेवि। एवेन लक्षणादिव्यचच्छेद समानधरमेनेलम्य पूर््रान्दय नतु तम्य तत्त्वेन प्ररीनावेव मानमते माह--ग इवेति अनन्वयो वोध्य इति 1 वल्टुतस्ु वन गज इय रणमूमि शरे गच्छवीदादौ वनकर्मङगमनानुद्‌ नज्ृतिमद्धनमद्दा समरभूनि्चमेशरगमनानुकूरडढविमाञ्खर इ्पादि वोप 1 दवदमव्देन पिम्ब्रठिविम्यभागरापत्तवनसमरभूमिविदेयगकयमनमेव धर्मत्वेन दोष्यते वादयश्च धमे वेनैव वोयद् इदि सवषठमतम्‌ 1 ग्ज इव य. पुष्य सख य-

१८८ काव्यमाल

श्रय इत्येव गज इव गच्छतीद्यत्र घी कारकोपादानै तुपमानपदानां त्क- सकक्रियायां लक्षणेद्येव साघु मराुक्तकार्यकारणभावस बषालथ- निग््यदिव्यमिचार ) तसयानङ्गीारात्‌ 1 अद्धीकारे तुप्णीमाराप्रथ- मिल्यायथीना धालर्थान्वयोऽनुमयसिद्धोऽपलपनीय" सात्‌ कथ तर्हि घटो पदयतीत्यादौ वटामायं पदयतीति नान्वयबोध धाल्थनिष्टनि- दोष्यतानिरूपितमकारताससर्गेणान्वयवोधं भरति नञ्न्योपखितिमात्रख मरतिचन्पकत्वकस्मनात्‌ धात्वथेख नामा्थमिन्रतेन विदोषणं तु द्यो- स्तुल्यमू ¡ तेन पाको याग इत्यादौ व्यमिचार. इत्यरमपरसक्त- विचारेण 1

अथारविन्दतुल्यो भातीयत्र केथ धी वु्यपदार्थस्य निषातमिन्-

= भेदेनान्वययोगात्‌ =

नामार्थत्येन धात्वर्थे भेदेनान्वययोगात्‌ तादृश्तुत्यत्वदिमीनेदेद्यतावच्टे- दकत्व मानमात्रविघेयताया मिवक्षिताथीपरतीति" ! ने तुल्यपदेन तुत्य- तप्रकारको सक्षणयोपखापित्तो दभेदेन धालर्थेऽन्वेप्यतीति वाच्यम क्रियाविशेषणस्वैनारविन्दतुव्यद्रयेस्य नपं्क्त्वापचतेरिति चेत्‌, व्याकर- णस सिद्धानुवादकतेन सतोकं पचतीत्यादिमात्रविषयत्वेन क्रियाययनि- दोषणानां क्वीयतिप्यते इत्यस्योपपतेः धातोरेव रक्षणया सकलार्थवोध- कंत्वमितरसय तावपयैग्राटकतेल्यपि केचित्‌ अरविन्वस्ुन्द्रमिवयत्र

च्छतीदत्न चेषेन गमनान्वित्त एव शरलादिधमेतेन वोष्यते पुष्पो गच्ठती सथर ठु गमनमेव तथेवि तयोर्बिधेपोऽपयुपपयत एव 1 उपनाया विधेवत्व तदेव यद्िभे- यन्धैव षर्मवेनोपमावोषङ्वोध्यत्वमिति चिन्दमिदम्‌। वैयादरणनये तु क्रिययौरेवोपमा- नोपमेयभाव चच्यदीलस्य चासत्वोर्भयन्नन्वय गजादिषदानां खकर्तृङरियाया उक्षा मैवि दिष्ट कारकोपेति ! करवादीलर्य भद्रीच्ररे दोपमाद--यद्गीतति उक्तदोपुद्धरतरि--कथमिति सातरपदेनेवरनिपातव्यवच्छेद फथमिति भेदेना- मेदैन वेलं ` तत्र नाय इलाट--तुल्यति उुब्युतत्तेरिपि भाव 1 नाप्यमेदेने- लाद चेति ¡ धात्व भानस्पे उपपचचेरिति तया चोखःरीया अभदेषेवा- न्वय दवि माव मतान्वरमराद--धातोरेेति ! तथा तस्य तादशो पिष्ट एवायं ति गरव पत्यवसर इति माव 1 इत्यपि केचिदिति वस्दुततु उपमापिधेयय्दोये ताप्पंय अरविन्दनुस्यनित्येद साधु, तुल्य इषि \ यदि ठु पयिवम्य परम वेनोषमा बोपशवोप्यन्वमेव विधेयत्वसुपमाया दवि पिमाव्वते तिं अरविन्दतुस्यविपयद भान मानविप्रयोऽरिन्दनुत्य इति दा वोधेऽ्पि मानस्य धर्म वेन मोनादुपमाया अपिपेयद-

रसगङ्गाधरः १८९

वते, ^तेन तुव्यम्‌- इति विहितस सादद्यवदर्थकख साद्द्ये रक्षणा तस्य सुन्द्रपदार्थकूदेरोन अन्दरत्वेनान्वयाद्रविन्दमिव खुन्द्रमिल्यतरेव योधः एकत्र शक्तयापरत्र लक्षणया सादृ्यप्रतिपादनच्छील्याथा चेति

अरविन्दबन्सुखमित्त्र त्वरविन्दनिरूपितसादस्यवदमिन्नमिति भर- विन्दवत्सौन्दर्यमसे्यत्रार विन्द स्वारविन्दसैन्दर्यं लाक्षणिकतयारविन्द्‌- सौन्दथनिरूपितसादृश्याधिकरणमेतत्सबन्धिसेन्दयैमिति सखारविन्दसौ- न्दभैयो. साद्यबोधे शब्दे तयोरमेदाध्यवसायादमिन्नर्ममूला पश्वा न्युखारविन्दयोरपि साद््यधी. अरबिन्देन तुल्यमियत्र वरतीयार्थो निरूपितत्वम्‌ तस्य॒ सादृश्येऽन्वयादरविन्दनिरूपितसादरयाभयाभिन- मिति तत्रैव सैन्दर्यैणेति धर्मनिर्देशे ठृतीयाथं भयोज्यत्म्‌ तेनारवि- न्दनिरूपितसन्दर्थप्रयोज्यसादरयवदमिन्मिति ! अरविन्दमाननं सम- मित्र पथमे श्दात्सादरयवदभिननमिति वोधे पश्चान्मानसी वैयज्ननिकरीं वा प्रस्परनिरूपितसादृर्यस्य प्रतीति प्रसिद्धा निरूपितपरादरयस्य वा 1

मेव घर्मौन्तरस्य तया माने ठु अरबिन्द्वुल्य इत्येव प्रयोग सर्वैषमत 1 उपमाया उद श्यतावच्छेदक्त चेति ष्येयम्‌। अरविन्द्मिव खन्द्रमिलन्नेवेति ¡ वस्वुतसतुक्रिया- याल्तुल्यत्वे एव “तेन तुल्यम्‌” इति यविबिषानादरविन्दनिव खन्दरमिद्यादिवत्कथ बोध इनि चिन्लमिदम्‌ अत एव व्राद्मणवदधीवे इत्र ब्राह्मणकर्टृकाष्ययने ब्राह्मणपदं लक्षणेति महाभाष्यद्धारादय भरविन्दवत्युन्दर सुखमिखत्र भवतिश्षियाध्याह्ययां अरविन्दपदेन सुन्दरारबिन्दुभवन लक्ष्यते 1 तया सुन्दरारविन्दभवनसदश सुन्दर मुखभवननिवि शाब्दे थोधे इते अरबिन्दमुखयो सौन्दयेधर्मरतसाददय व्यज्ञनया दुष्यते एवमरविन्दवन्युखमिलत्रापि अरविन्दमवनखरश सुखमवनमित्येव बोधो युक्त इति वोध्यम्‌ 1 एकन अरबिन्दमिवेखत्र 1 अपरत्र अरबिन्दवदिदयच सादद्यवद्‌- भिन्नमितीति 1 बोध इल्यस्यानुपद्न रक्षणा नेति भाव अत एव तु॒भ्रयुक्त सौन्द्यलाक्षणिकतयेति तत्र तस्येदेति वेरिवाथे विहितत्वेन साददयायेकख' तल्मयोजकै लक्षणयारविन्दसाददयग्रयोजकमेतत्छबन्धिसौन्दयेतिति वोधे उपपने अरवि- न्दपदस्यारविन्दसैन्द्टक्षणा स्प्लि कि्माणा चेति चिन्लमिदम्‌ 1 ्ान्दे इति परते इति रेष \ त्योक्चैखारविन्दसन्द्ययो यभ्ददयस्य साद्यमूरेद्यादि सभिन्नधर्मेति 1 सँन्दर्पेयं सादये तुल्यपदार्थक्देशे अमिच्भिवीलग्य बोध इवि शेप एवमग्रेऽपि 1 निरूपितश्रयोज्यवे सराददयविश्चेषथे ! भिन्नमिति अरवेन्दमाननं चेति शेष 1 परस्परेति छखखाददयस्य कमठे, कमखसाद्द्यख सुखे इयं विनिगमनाविरदादिति भाव अल्द्िलस् गनक्तवादाद-प्रसिद्धेति 1

१९० काव्यमाय 1

विभ्वपरतितरिन्वमावापनने तु-- ष्दोमद्ाततपर्ोणाजप्तध्वाक्ररप्ोदरः 1 ङुङ्कमालेपनो याति कापरायबत्तनो यति" ॥' इत्यादौ इद्धमाटेषनादिव्रि्िषो यति. कोमरातपादिविगिषटतेष्या- काटमद्यामिने इति राक्त्या कोपे पशवात्साद्द्वभयोचक्षमौकाहाां शरुताना सोमलातपादीनातुपमानेप्मेयविगोपणाना साच्छयमूे वादाल्वा- ध्यवसाने - साधारणत्वनिप्पत्ति ! कुङमाटेपक्पायवस्ननाभ्यामयं बतिरि- लत्र इड मादेप्कपायवसनयोरसावारणयोरपि स्ाषारणत्वनानयननद्वात से्पनीयसाददयनिप्पत्तिपयोजकलालयोज्यत्वेन साद्दयेऽन्वयः एर- देमान्वय. पुनरेषु प््षेप्वगतिरततयाश्रीयत इत्य्मेव साद्दयल समा- मपर्मद्पत्वे तु यरविन्दघुन्टरं वदननिदत्र लक्षणयारविन्दरविसरमाम- धनैः प्रतीयते 1 तन्य चभदेन अन्दरपदाेश्देगन घन्दरेनान्देयः 1 अरविन्दमिव सुन्दरमिल्यत्रारविन्दपदार्थ आयेवतठया तसर्मेण इवपटार्थेन समानपर्मेणान्वेति दोषं प्राच्‌ तैन्दयेणारविन्देन सममिलत्र सैन्दोचरवृतीयया यान्येन घोरे उभेदार्थिनरया जन्यया निल्ध- पितत्वार्भिद्या सैीन्दर्वामिनमरविन्टनिल्पिते यत्ादस्यं वद्वदमिने- मिति धीः 1 क्वटर्थाचारो धरमृमात्रर्‌ पेल चोपमानपदेन टस्पयो- पसव तत्निरूपिवतारद्यं पयोजरुवास्सर्गेणामेदेन वा वरिपणम्‌ विष्ये चाश्रयतयोपेवम्‌ त्यजर्थोचारधालपक्रियादिरिति दिष्‌ 1

जर्यिन्दे्ययं सादद्यस्य चेति परीदिरिदसादपड् पन त्विति 1 ददारन- धनके विलयं ददोदरयन्दायंनाह--सदेति तादान्म्येनि 1 चदय 1

सक्यन्वरमाद-- ङ्‌ मटेपेति साधारपत्येति। खददयमूयभेदाष्यय्चनिनेपयः 1 फस्पनीयेवि } यविदिन्य यपिपिविददं 1 यन्दन चन्पन्दययो दिविन्यत्र उ्णदेलस्ारचन्दण्दस्वेदि 1 दोपमिति 1 चस वामदे \ सन्यया येति 1 अरविन्दप्दो्तरा चेयं 1 एब्दशान्वय वरवे रर सादश्यनिति ! दम्यट बोषनाट--क्यटर्थति शद्दरस्पिर्टिते जद--प्रयोजद्ठेति 1 भनरूप्वे जाद--अभेदरेतति ! विदष्यमिति 1 चन्य चेखादि, दत्र ददद धन्यु

रसगज्ञषरः १९१

तन वादीना चोतरूुतमेव बाचक्खम्‌ निपातल्वादुपसगवत्‌ चोतकतं खसममिव्याहृतपदान्तरेण शक्त्या ठक्षणया वा तारशाथवो। धने तास्ग्राहकेनोपयोगिखमिति वैयाकरणा उपसगाणां दयोदक- त्मावर्यदरम्‌ अन्यथा उपाखते गुर , अनुभूयते सुखम्‌, इत्यादौ गुर्वा- देर्डेनामिषान स्याद्‌ धाल्रयैकर्मठानिरहात्‌ शवादीना तु वाचकत्वम्‌ चाघङामावात्‌ पागुक्तदेतुस्वषयोनकलान्न साधकः अन्यथा सव्य- यत्वादिति तुना अव्ययमात्नसैव चोतक्तापतिरिति नैयायिकाः अथालाश्वम्ारयापकर्षकं यावत्तत्र्यमपि दोप" कविसमयपसि- दिराहित्यम्‌ उपमानोपमेययोजै्या भरमाणेन लिङ्गसस्याभ्या चाननुरू- प्यम्‌ बिम्बप्रतिनिम्वमावे धर्माणासुपमानोपमेयगताना न्यूनाधिक्यम्‌ | सनुगामितायामनुपपयमानरर्पुल्पविष्याययैफम्‌ 1 एवमादि 1 कमेण यथा-- श्पङ्छकहारनिमा खखश्री रदच्छद कुङ्कमरम्यरागः नितान्तञ॒दधा तव सन्वि वाणी निमाति कर्पूरपरम्परेव स्सुनि* श्ववद्य माति सततं पर्यरन्मदीम्‌ विनिटृच्क्रियाचात श्वापि रोके दुकायते |” भ्सरसि वामाति जम्बीर सुपचेलिमम्‌ सादिकारणतोयोष इव ब्रद्माण्डमण्डरम्‌ ॥'

ययोतक्त्व साध्यम्‌ अनयंङृनिपातेषु निपातलकव चोतङवा मवेन व्यभिचारात्‌ 1 स्त एव यों खध्वनाइ-न वाचकत्वमिति त्या वादक कामाद स्ये नो- क्यभिचार दति भाव 1 नानाथेभिलस्यये शकला वोवने ता्रवमराह्यनपेक्षगादाद-- लक्ष्येति 1 देन रशे 1 अप्रयो जकत्वाद्धिति 1 “साक्षल्तियते दयिताः इष्यादौ खेन दयितदेसभिपानिद्धये निपानत्वे योतक्तावच्टेदक्ता दत्प्यत इवि दिन्दमेठद्‌ ! द्योतक्तापत्तिरिति चेशपत्ति 1 खरादीना खानन्त्पेण प्रयोगा- न्दपत्तेरिपि मावर ) सम्या प्रहनोऽमाया 1 समय सकत अननुरूप्यमिति } रञ्तमामोनर भ्यव कले भूनादि 1 एुद्य- अधमादि ! पफुद्धेति कटारयुखथो केखरौष्टयो स्पूरवाण्योश्च चत्त ठन्सङ्कनाप्विद्धम्‌ 1 कार्‌ पु"पदिरे.१ रदाना द्न्तानां च्दोऽ्मवारड एन्व यो इति यायच्‌ विनीति विरोपय निद्लक्षितखनूद अन आसुन्यो- छङ्छनोय जाल्यानवुस्स्यम्‌ ऽवचश्रलम्‌।

१९्‌ काव्यमाख

एतसैव रचित्पदव्यत्यासे व्ह्ाण्डस्योपमेयताया चायमेव दोप दक्षे मधुरं वास्यं चरितं कौयुदी यथा संयेवाद्रौणि चेतासि सुयेव सुमहात्मनाम्‌ 1 व्वामाऊसितवामाङ्गो भासते भाररोचन. 1 शम्पया सपरिष्वक्तो जीमूत इव यरद †# अत्र जीमूतग्रतो माटखलोचनम्रतिविम्बो मोपात्त इति न्धूनलम्‌ प्मगवान्मवः' इति कृते विम्वस्यैवामावान्न प्रतिविम्बपिक्षेति साघु 1 पविष्णुवक्षसितो माति नित्तरा कौस्तुभो मणि" सङ्भारक इवानेकतारके गगनाद्गणे अत्र ताराणा विम्बामावादाधिक्यम्‌ शविप्णोरवक्षपि सुक्तालिभा- खुरे भाति कोस्त॒म ' शये ठु दोपः ! सत विङ्ेपणनिन्रेपणयोर्ैकता- ठितारकागणयो्विम्वम्रहिविभ्बमावेन वक्षोगगनाङ्गणयोर्विरेपणयो्धिम्बपर- तिविम्बभाव. तन्मूला चोपमा (स्ज राजराजस्य राजर्स करखित. ! हस्तनक्षत्रससक्त इव पूर्णो नियाक्र्‌ अत्र रराजेति प्रतिपाये मूतश्नलवच्छिनक्रियाविटोपे राजट॑सखा- स्वय इव निशयाकरखे्नुपपयमानकाल्वटितत्वं धर्मख (रणाद्णे रावणवैरिणो निभो शराः समन्ताद्रलिता विरेनिरे निदाघमध्यदिनवर्तिनोऽम्बरे सदस्तमानोः भरखरा. करा इव

सुपचेखिम अदन्तपक्षम्‌ 1 यआदिकारणेति 1 "अप एव ससर्नादी तसु वीजमवा- खजव? इति श्ुतेखत्वमिति भाव अत प्रमाणत अनानुूप्यम्‌ 1 तयोप्यन्तैरश्ष- प्यान्‌. एत्त्पोपरमपि शष्चेरिममिनि विशेषणम्‌ पक्म्यायन्तमूध्मतवाद्‌ फिचि- त्पदरेति इवण्वत्पदयोप्वियं “सप्मीव समामाति रव्रप्राण्डमष्डलम्‌! इति यावन्‌ भयमेव ग्रमाणतोऽनवुरूपताष्य एव ट्रास्ेति यन पूरी शदरोदादरणम्‌। उत्तरार्थं टिद्रसल्योदादर्णम्‌ 1 वामेति वामया प्वेला कल्पित ग्वत वामाह्न यस्य स॒ शम्पया बिययुद्टनया जीमूतो मेष राजराजस्य षुकेम्य 1 निशाकः- रस्यति तदीयक्रियािशेपम्य वनेमानल्वाच्‌ निशवाकरम्यादल्यस्थायित्वात्‌ एवमग्रे ऽपि बोप्यम्‌ भरेम क्ियाविदोषन्य ! स्यैवोदाहरणान्तरमाद--यया वेति! एव-

रसगङ्गाधरः १९३

यथा वा-- भ्ञागत. पतिरितीरितं जन रण्वती चकितमेत्य देदीय कोमुदीव चिरिरीकरिप्यते लोचने मम कदा मृगेक्षणा अत्र श्रण्वतीति शत्रा प्रत्यायितेन श्रवणसमकालमेव प्रियाया दे हल्यागमनमिदयर्थनाति्योक््यामना गमितस्त्वराति्यस्तहतमलुक्या- तिये पुष्णाति कोमुदयुपमा तु तत्परिपोपित प्रघानीमूतं प्रियगतमे- दुच्यम्‌ ! चक्रिवमित्यागमनवितरे प्णमपि वलुदो विचार्भरमाणमीक्षणविन्े- पणीमवचयैवानुक्रूलम्‌ इति सिते भविप्यत्छाखावच्छिन्ननििरीकरणस साघारणधर्मस्योपमेयान्वितत्यमिव नोपमानानितत्वम्‌ (एवावति मदीपारमण्डकेऽवमिमण्डन तारफरपरिषन्मध्ये राजन्राजेव राजसे ॥” अत्र क्रियाया सवोष्योपमेयान्वय इवे नोपमानान्वव “राजेव समत कोषं केदारमिव कर्षः मवन्तं त्रायता नित भयेम्यो मगवान्मव ॥" जत्र मर््यमानत्राणस्तृचमुपमेये मव ॒इदोपमानयौ राजकर्पक्यो- (7 पाद त्व गोद्धि तयोक्लाणर तिद्धल्वात्‌ यदि तु त्रायत इति प्रार्थना- 3 2 ४.०. 3 निक्तं ब्राणकर्वृलमुच्यते तदा र्मेख साघारणवतरन्न दोप जय त्रा- यत्त इति प्राग्भमानतानिरकेऽपि त्राकर्येन सापारणत्वम्‌ पार्य मानताया इव विपेयतानुवाचत्वयो्भद्कलत्वादिति चेद्‌ सत्यम्‌ इट हि रूपेऽपि विमो श्रीरामस्य बछितान्तीश्णा 1 इरितमिति वच इति दोष नायिच्चगनन्‌ 1 ठन्पसिपोधितं नायिदधागनो सुक्याठि्ययपोपितम्‌ 1 सत्छुस्य- एम्यात पुष्णतीलस्राङषद् तेख्देन्पणद्यदे नोपमानान्विचत्वमिति | ठया चानुपप्यमानचछययैकव सवेत वोध्यम्‌ एषु सर्देपु भूतमविष्यतत्त्पदा- योनानिरोपमानौकरभेनान्वयन्य खमीऽस्न्येवेपि चिन्दयन्येवान्युदादरप्यनि “~ श्यामि बैद्रदमुता इरन्वात्युद्रनमि भिदुगद्तयेवः इलयादि वृदा्ुसुचितम्‌, 1 राजेव च-द्र इद \ नोपमानेदि तया चादुपपरयमानपुर्धायंक्लमन्र बोध्यम्‌ ! विष्यादी- सादिपदग्रा्भ्ा्यनीदादरणमाद--रानेदेदि। नास्यीति विद्ेषणामावमलुरूविदि- श्माकरोऽच वदाडचवोरिति त्रायते इतीति ! डन्ननिति माव- उटन्दपर्े

इश्वे-मयेति ! विधेतेति 1 उपमाननिषटे तत्राुवायत्वसुपमेवनिपरे छतर विषे- १८

१९९ कराव्यमायां

र्मञपरहितावाद्ुपमायां धनेवाचक्टवदपतिषयैः प्रार्थना मूनमवरिप्य- द््दमानलादिमिरविगेपणेविचिटयनेखोपमानोपमेयत्ताधारप्यामाने प्रमोजका- मावान्नोपमानिप्य्तिरिति निर्विवादम्‌ 1 तत्र विधेयचानुवायचाभ्वां च- व्देनानिवेदिताम्या पिषयताभ्य विचिष्टल् धर्मन्य यदि नाति स्राधा- रण्यं मासु नाम नदुदासीनिरविरोषयैर्विनिषनय धर्मेख सायारप्वम- पेक्षितस्‌ सपि तु धर्मवाचकवदनिवेदितैः 1 एव चन्दवत्युन्टरं इस- मिल्यतापि उुन्दरत्वस्योपमानेऽनुकायल्ने उपमेये त्रिथेयलेऽपि सा- धारण्यटाति

भनु

(्नीटाचटेन सद्नमाननमामाति दटरिणनयनावा प्रतिषिम्वित इव य्ुनागमीरनीरान्तरेप्नड ॥१

इल्यत्रोपमाने चन्द्रे योगमयौदया भानमान एणद्योऽङ्ग आाननल्ल- पोपमेयविदेपणलनिन्यामावा्त प्रतिविम्ब खात्‌ अतत जाधिक््यापा- दकतया दोप दरिणनयनमदख नयनस्ोपादानाचनयैर विम्ब मतिनिम्बे सादिति वाच्य्‌ 1 तादयनयनख वचह््ीयरय नन्ताविदोष- पत्या जननाव्रिटोपणसरेन विम्बत्वामावादिति चेद्‌, भवन्‌ शन्देनानन- विदोपयच्येन तादयनयनस्ामतिपादनेऽपि चान्तायिगेपणेमैवाननद्चि- त्वन्वापि प्रतिपचे नद्याननमविपयीडन्य कान्ता ग्लिष्टमीष्टे नयनम्‌ अनुमववियोधाद्‌ तथापि नमभिव्वादटारविनेपमाप्रत्रेन गब्देनापरतिपाद्‌- यत्तमिति भाव प्राध्यनाननाया इवेलन्य ्रा्यनानदाचदनादयोर्तिषं 1 साधारण्या आवे सर्वीति देप 1 प्रयोचदेति नाद्दययोज्माधारपधर्मानाव) दिलं 1 ठते चन्यामुप्मायाम्‌ उदासीन. शद्दाप्रठिपाये प्रिद्धादाद्रपञ्प्वदनवयाट-पएव- मनति | च्या ह्तभदऽपि चन्यानपन्िठस दक्वसत्रदन्तपटेन दपि श्छ युष्ठमेवेति माद अर्वति युन मीरजख्नष्ये प्रदिबिग्विवश्न््र इदयं 1 योगेति 1 व्टनद्यम स्यति [ सन्वय ताटश्तात देति 1 दष्टपनयनसद्दल्ष, प्वमश्रऽपि इट दते। नयनन्वाननमाव्ररुदन्पदादति चव तदद-त्रनुम- चात्त दाह्तव-तथापीति 1 चदृततिदम्दािद्यविश्चावपीचयं- सममात (

नयनस्य शग्डन दरिनयनयष्देन ? यथ्रतीति 1 नयने जाननदनिवस्ये- स्वाद ति्यना त्रिवेषा-दद्मरदा, विदेप्वता, सादये 1 दतरारयोश्मे-

रसगङ्गाधरः १९५

नच्छादे बोधे नाननख नयनविरिषटलेन विपयलमिति चेद्‌, ससर्गत्वे चाधस्नभाव्रात्सविरिष्ननतसर्मेण तादस्नयनम्य कान्ताविरोषणलाव्‌ } यथाकथचिदुपमेयदृचिताज्ञानय बिम्बताप्रयोजकलात्‌ यद्रा कान्ता- बिरोषणत्या तादयनयनयो राढ नोभे वतते प्यादाननस तद्विमेष्य- तया वैयञ्जनिके मानसे वा योय वाधकामावात्‌ एव ताददावाक्यम- योज्ये जाने उपमेयविग्रेपणतया मातख तादृशनयनख बिम्ब स- त्वाद्य चनदरगवन्येणूयस्याङ्कस् पतिबिम्वतयोपादान्‌मावद्यमे- वेति नाधिस्य दोप कविसमयतिद्धतया चमरकारापर्पैकल्वाभावेन लिङमेदोऽपि नात्र ठोष- एव कविसमयसिद्धतया प्रकारन्तरेण वा भागुक्तानां दोपाणा चमत्तारानपकर्थकतरे नास्येव दोषत्वम्‌

गश

भनब्ङ्गनेवाङ्गणेऽपि गन्तुमेष प्ररम्पते इयं सौराष्ूना नारी महाम इवोद्धा ॥'

एवमन्यत्रापि ज्ञेयम्‌ षं सरणाङंङारपररणे दिरल्पप्रर्रण

वश््राम 1 इद्युपमानिरूपणसक्षेप इति रसगङ्गाधरे उपमाप्रहृरणम्‌ !

सप्यन्या छुबचेलयाट-संसर्ग॑त्व इति॥ आननस्येलयादे तदेवाइ--खविरि्टेति नयनविसिष्ेदययं 1 नन्बेवनपि प्रद्ारतया विद्ेष्यतया वा उपमेय्ृत्तितक्ानग्थ विम्ब ता्रयोजछन्वात्छं विम्बन्वमत सद--ययाकर्थंचिदिति तूक्रीलैव तया सनमतया तत्वसप््वानत््च सुवचम्‌ नन्वेवमप्यतिभ्मद्गाप्रनि 1 नहि ससमनया मानमानस्य शब्दन्वमन आद--यद्धेति ! तादोति दरिणीयल्नायद्धीयवव्रियि- शयं \ तद्धिदष्येति। नयनविशेष्येययं \ तादशेति कान्ताविरोपपत्वेन नयनेओो- यके सरक्षात्तदन्याभावादाद-प्रयोरये इति ज्ञाने वेध्निकादौ 1 तदर्थ तदप्रतिविभ्बाश्नह शान्दथेम्‌ \ एवमाधिस्यदोप परिह नीलाच्रठेनेदत्र निवभेददो- यञुद्रति-कवीति एवमन्ववाप्यपदादमाद--पवं चेति 1 तदभावनिर्ध चेयं तत्रादौ कविखनयङिदनयेखस्य ससषयमाद--यथेति ननु कि तसपरकारान्तर येनादु्ट- लमत आद-देषमिति 1 परम अङन्सुपवदरति--इत्युपमेति चन्दरारोके दु---“अनेङम्यायेगुग्मम्य खाद्दये स्वद्येपमा 1 भिततोऽस्ि चरणे वित्योमृद्स्तामरनं यया खान्तपू्णोपमा यतर द्वयोरपि विधेयता एद्यानीव विनिद्रानि नेव्राप्वामत्रमुखे 0 इवि मेदुद्रवमधिस्चुतम्‌ इति रतगद्ाधरमनेपर्यदे उपमादरद्रणम्‌

१९६ कात्यमाला ]

अथाल्ा एव मेद उपमेयोपमा निदछप्वते-

दरीयसद्याव्यवच्छेदबुद्धिषटलक्वणैननिपयीभूतं परस्परषटपमा- नोपमेयमावमापन्नयोरथयोः सादवयं सुन्दरशुपमेयोपमा

(तडिदिव ठन्दी भवती भवतीवेयं वडिता गौरी ' इलव्र परस्षरोप- मायामतिव्या्िवारणाय भूलान्तन्‌ 1 जन तानवगोरिमम्यामनुगामिष- मभ्य प्रयोनितरुपमाद्रयं तृतीयं सदयं व्यवच्छिनि एकेन थमे णैकमतियोगिके परानुयोगिक्े सादये निरूपितेऽपरपतियोमिलयैक्- चुयोगिक्यापि तेन धमेण साटृद्यन्वार्थव सिद्धतया ध्येन पुनेन्त- दुक्ति- सनरथक्यपरिटाराय वृत्तीवनद्याव्ववच्छेद्रमाक्षिपनि 1 थशते चै- केन तानवन्च्पेण घर्मेण तडियतियोगिके कामिन्यनुयोगिक्रे नाद्वये नि- लपिते तेनेव धर्मेण कामिनीपतिमोभिक्ल ठट्िदनुयोगिक्च प्रादय सार्थ. सिद्धावपि गौरत्वेन धर्मेण सिद्धिरिति तव्थेदुपाचच दवितीव- सादद्यवचनन्य तृतीयप्तदयव्यवच्छेदफटक्तवम्‌

सदी तवे तम्वि निर्मिठा विधिना नेति मनखमंमठम्‌ 1 अथ चेन्निपुणं विमाव्यते मतिमारोहति कौठदी मनाङ्‌ ॥'

इति वरतीयसद्टव्यवच्छेदुष्ठस्वपेनविपये साद्दयेऽतिव्याष्निवारणाव परम्परमिति 1 िङ्गवचनमेदादिद्टना्व्यवारणाव छन्दरमिति 1

अयेयसदादियते--

श्कौुदीव मवती विमाति मे त्रान मवतीव दौठटी

अम्बुजेन तुचं विलोचनं लोचनेन पवान्वुजं समम्‌ ॥' उपमाद्टयमिति 1 सत्तीऽवर पुन्ैष्यमानमिति देथ 1 एकेनेम्य यव द्याह तदर्थं वेन धर्मेण घादययदि्र्यम्‌ सटद्रीति 1 व्यहिरिटपं समन्नेति ¶्व- स्वयं 1 मिमान्यते दिमादनारिपयीप्प्यिवे मविमिति 1 चदन्यदि चदव इयास्ट मवति ईदी ईप च्ट्थोककंदयं उद कंदुटोभिि इन्दर शव्द (कयनादीपन्तरा्नन्य चनकाया चयनानुदीययदन्यरच्टेद एव्वन्दाट्‌-- ठतायात 1 परस्परामात 1 उदीदखःटदयाहन्दतानवि दति भव दुष्त

धट दुव पट, णट श्व घट , ददयदलु सानान्वःमराररन्देरदव न्रिखं इदि मम तयाम्वुज सममिति अन टटिन चननिदुपनदक्दटरप्यं वह्वमाणकिप्‌.

रसगद्धाधरः। - १९७

&यं तावदिविधा--उक्तथमा व्यक्तथमा उक्तथमी ताबदनु- साम्यादिभिः भागुकतेर्मेलेस्या अनुगामी घर्मो यथा-- भनिखिठे निगमकदम्बे रोकेप्वप्येष निर्विवादोऽथै. सचिव इव युरूरीरीयान्युरूरिव सोऽय खदादिबोऽपि तथा ॥” विम्प्रतिविम्बभावमापच्ो यथा-- ध्मणीयस्तव्कयुता विरुतितवक्षोजयुगलसाछिन्य तिका इव ता वनिता वनिता इव रेजिरे रतिका ॥” अत्र रमृणीयत्रविरूतितत्वाम्या विरेषणाभ्या युतल््ालितराभ्या विरोप्याभ्या परस्पर वस्ुप्रतिवस्वुमावमापत्नाभ्या पुटित सवकस नृरूप परस्पर विम्बप्रतिविम्बमावापनो धर्म" उपचरितो यथा-- (्ुलिशमिव कटठिनमसता दटय जानीहि ददयमिव कुलिदिम्‌ प्रकृति सता सुमधुरा भेव हि भकतिरिवे घुधा ॥" केवरशब्दासको यथा-- "सविरतचिन्तो रोके दर इव पिद्युनोऽत्र पिज्जुन इव चूक" भारतमिव सचित्ं सचित्तमिवाय भारत सङ्ृपम्‌ 1” व्वक्तर्मो यथा-- भ्वारिधिराकाश्चसमो वारिधिमदगस्तथाकाश सेतुरिव खर्ज्ञा खरभ्ेवान्तरा सेतु 1” अ्रापारत्वादिव्यैज्यमानो भर्मं एमा सवापि सुट वाक्यभेदे भप्चिता

कपडादिषैटक्षप्यमिव दुनिति चिन्दयमिदम्‌ चयक्तेति व्यचिवेखथं निगमेति। नेदनमूहे इदयं चया भरीयान्‌ 1 विरेषणेतति 1 स्ववच्वक्षोजयुगखेतयादि एव- मत्रेऽपि चस्ितिवति बल्दुनसयोरेकलादिनि भाव पुटित खदुटित कुलिश्- मिति अन श्यिवीनिष्टरुखिनलम्य मनसि युपानिष्टमाघुैख अद्ृठादुपचार" वीति निरन्तर वित्तस्य प्रि्युनदृतित्वेऽपि उश्नरृत्तिवात्वङप्वसय साध॒चित्त- रत्ति्वेऽपि भारतम्रन्यादरत्तिन्वाच्छन्द एव समानोऽग्र धमं चोपरचरितत्व शञ्यम्‌ एद्निषठ ्न्यत्रारोपे चत्वेऽरि दच््ेनाअरनिदताद्‌ अन्तरा माद्यमधष्ये, समु- रम्ये मादिना दुर्घट सेतुख्मदयो सग्र्यवै व्यकूपदार्थं सूचयितुमाद--~

१९८ काव्यमयं 1.

सार्थं तु वाक्यमेदे-- अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोटरं तवर इयति पपश्वविपयेऽगरि वैधे तुठनामुटशवति परस्परारमन। 1 यत्र प्रस्मरात्मना वुरनामुदचतीति सक्षिषाद्वाक्यादिदमेतेनैतचानेन तुरनाछुद्चतीति वाक्यद्वयं विचारसुछसते ¡ एव पृ्णीप्ादयोऽप्यसा उपमाया दव भायदय. सयेऽपि मेदा सभवन्ति ! ते चासुयेव दिगा खुबु- दविमिस्नेतु शक्या इति नट निद्प्यन्ते चित्रमीमासाङ्ृतस्तु प्राचीन ठक्षणमव्याघ्यतिव्याघ्वादिमिपयिला ५अन्योन्येनोपमा भोध्या चक्त्या वृत्यन्तरेण वा एकधमीश्रया या सात्सोपमेयोपमा मता ॥* इति लय रण्षणमाहु. यस्यार्थं मक्षेयेण सपुरकृखम्नदुक्तरीत्या सदटयाना सौकर्यायोच्यते--अन्योन्येनेति अन्योन्वप्रतियोगिरखवि- शिाव्यक्त्या व्य्नाव्यापरेण दृ्यन्तरेण यक्त्या वा बोध्या वेया एकधमीश्रया एकथर्मप्योज्या या उपमा सा उपमेयोपमा मतेलन्वयः अन्योन्येनेति पिदोपणादिदं तच्च सममिदयुमयविश्रान्तोपमाया निरास. 1 उत्रान्योन्यप्रतियोभिरलेख व्य्ननव्यापारमात्रगम्यत्वेनोपमायाश्च दा~ क्तिवेदयत्तया परस्परनिरेक्षणेकेन व्यापारेणान्योन्यप्रतियोगिफसविशि्ट- यास्तस्य बोधनात्‌, प्रस्परयेक्षघयात्र वाङरेणामियानाव्‌, णकष-

स्यज्येमि 1 वास्यमेद्‌ इति उदाहियत इति दोप वयसे बिषगृनिर्भिते ! उद्यति भरसशयनि परस्परा-मना परस्पररूपनया इद नयनम्‌ ! एतेन नयमेन एवम. मेऽपि विचारफमिति परिवरणस्पमिचयं एवमयगाम्यादिपमेमेक्वन्‌ 1 भम्या उपमेयोपमाया अक्षमाविनमेद्वारणाय प्रायश इति दद्रा रीा श्रायीनेति 1 “उपमानापमेयल दमो प्रयोयनो यदि उपमेयोपमा सा खद्धिविरधपा प्रसिता ॥' श्यं 1 सव्या्तोति 1 'तदरव्युना युगपदुन्मिरिठिन तावन्‌" इयव्याप्चि "जोमिः स्यन्दनो ° दइखनानिव्याक्षिरिनि भाव वृवीयायं॑प्रवियोगिलमिसागयेनाद-- अन्योन्यधतीति र्षणावा सखभवादाद--द्ाक्सेति श्वादिषत्े दति भव वि्नान्तेति 1 रमयन पवना धराठी तन्वानिचयं द्ाक्तीति ! सपद. सयाद 1 ननु नियो निरपेनत्व निविध्मन चाट--परस्परेति 1 अन्यदा पनन्त

रत्तगद्वाधरः १६९

म्नयेति विरोपणात्‌ श^्जोभिभूरि चैर्नसनिेमनैश्च योरि मूः इति कस्यचितपयस्यार्थे परस्परोपमाया नातिव्याप्तिः ! तत्रोपमा भयो- उकमैक्यामावाद्रूवलोपमानिकाया प्रयोजकस्य रजसरामनुगामिधर्मलय नमतललोपमानिराया प्रयोजक धनसदशगजाना विन्बप्रतिविन्बभावा- पन्नपर्मस्य भेदात्‌ व्यक्येति विोषणं व्यज्नयोपमेयोपमासमहा- अमिनीदयुपमेयोपमात्प्रयोचर क्षणमिति, तन्न

सह रतायाः सद्यीत्यखवै मोराह्नि मवै कदापि यायाः ]

गवेषणेनारमिहापरेषामेषापि तस्या तव तावदस्ति ॥”

सन्नान्योन्यप्रतियोगिकत्वयिच्ञिष्टाया उपमायान्तनुलवादि्पैकधमी-

अरयाया वृच्यन्तरेण शक्त्या योवनादुपमेयोपमातापत्ते चात्रान्यो- न्यप्रतियोगिकलसुपमाया म्रतीयते रतादिसवन्धिसादश्याभ्रयवयै- वाससदिऽन्वयादिति वाच्यम्‌ “मुखस सद्यश्न्द्रशचनद्रसय सदृशे सुखम्‌, इदुपमेयोपमायामव्याप्ते ¡ नदद र्ताया इलयत्रोपमेयोपमा म~ नितुमर्द॑ति गर्वमातरनिरासपरसरेनोचराधोपमायास्तृतीयसदशव्यवच्छेदाम्र- तिपच्चे अत एव अन्यान्यपि तव सदृशानि सन्त्येव तेषा गवेषणेन $~ फलमिदेतदथैकं गवेपणेनेदयुत्तराधै सगच्छते तृतीयसन्रह्मचारिव्यव-

रकयनासपतेरिति भाव अर्थे इति अर्यरूपाया तलामिखथं रजखामिति भ्योजरमूतर्जोभिन्ाज गनिवर्मस्येखथं समानपिनिकन्दस्येव समाननचनलस्यमे- दान्वये तन््रन्वमिति माव एवमग्रेऽपि धनगजयोर्भेदेन साधारणवे कथमत आइ--विम्बेति 1 भ्रयोज्ञङमिति अनुगताननिप्मक्लक्षणमात्र तु (सदशम्य तृदीयम्य ्यव॑च्छेदायं यद्धयो अन्योन्येनोपमेयच्सुषमेयोपमा मता ॥° इति द्रर््यम्‌ अत्रान्योन्येनेि पिशेषगम्‌ “अहमेव युर सुदाख्णानाम्‌? इवि प्रतीपविज्ञेधव्यागर्यथंभिवि माव अहमिति ल्तासुयोगिक्सादस्यभयाहमियं अखर्व महान्तम्‌ 1 एषा पीति लदजुयोगि इखादरभ्रतियोगिकेथं 1 अत्रेयस्य इतीद्यादि 1 तुतवेयम्य अदुपात्तेादि \ छतादीति ! र्नप्यतयोगिरूसाद्दयभ्रतियोभिक्वदैवेखयं एवेन सारदयन्यवच्येद 1 साद्द पदिषदाना वर्मिदोवङ्वाद्‌ एव सादद्यम्य ततरान्वये ह्यन लु तत्रति भाव मुखस्येति 1 अत्रापि खट्यपदसत््वेन तत्तस्ययोगकषेमत्वादिदि माव ! नन्वेवं तया दुवेचमिति यथतत्दग्रदखयाद-टताया इति ! भस्यपि समह्‌ इट एवेलतिव्याक्षिनन द--दयदमिति ननु तन्मान्रपर्व एव कि वीन- मत माद--अत प्वेति तस्रत्वेन तम्या साफ्ल्यदेयेखयं उत्तरां तदेकदेश \

२०० काव्यमाज }

च्छेदो ्यपमेयोपमाजीवितमित्यारंकारिकतिद्धान्तात्‌ अन्वया शभुवल.

ठमिव व्योम कुर्वन्व्यौमेव मूत इत्यत्राप्युपमेयोपमात्वनिवारणभया- -संवय््ीपत्ते तृतीयसदरामव्रह्व्यवच्छेदफरक्लमुपमावित्रेपण वाः च्यम्‌ ¡ विीपणान्तरवैयय्यीपत्ते यिरोपणव्यावल्योनामाधुनिकविरोष- णेनैव वारणात्‌ अन्वोन्यमतियोगिङत्लविचिष्टा उपमा एकवृक्तिमात्रवेय- त्यप्ययुक्तमेव। “खमिव जर जमिव खम्‌ इत्यादौ खजच्योः सादृद्यान्वये भ्रतियागत्वस्य सक्षगरत्लन व्ृत््ाचपयत्वात्‌ | रत्तिकिद्यामा पदयथना ससग वृत्यवे्य इत्यभ्युपगमात्‌ अन्यथा प्रस्नरतापत्ते यदप्यरकारसर्वख- छृतोक्तम्‌ श्रयो प्रयीयेण उसिल्ठपमेयोपमा तच्छादेनोपमानोपमेयल- परत्यवमर्य पयायो यौगपद्यामावः यत एवात्र वाक्यभेद ` इति, तन्न अत्र द्वयोरिति व्यर्थम्‌ एवस्योपमानोपमेयात्मकत्वे “गगनं गगनारम्‌' इत्यादौ वाक्यमेदाभावेन पयौयमिावदेवाप्रसक्ते यदि सुटतार्थ- सुपमानोषमेयत्वयोग्यतासपादकरटिद्गवचनमभेदराटियप्रतिपत््ययं कविसमय भरसिद्धिस्फोरणाथै वा द्वयोरिति अह्ण स्याद्‌, थयापि भागुदीरिते “रह रताया. सदशीद्यखर्वम्‌' रति प्ये भतिपाचायायुपमायामतिवयपति

तद्वयुना युगपदुन्मिषितेन ताव-

त्सय परस्परवुखयमधिचेद्ता दे 1

सन्यया तुधचरणेतवेष् वेराभे मघ्ये एतत्यनानयेक्य स्पष्टमेवेति माप नन्वेवमपि दृतीयसद्दात्यवच्छेदय्रतीतावेयेयमि्यन दकि बिनिगमदमत साद--तृतीयेति सर्ति घटभेलरथं एवन्रेऽपि योध्यम्‌ 1 “विदन्त इति पट 1 “विदधान्ताव्‌” इलपपाट यन्यया तम्य तचीवितत्वानत्गीकरि वाच्यमिति (भद्‌ रक्ताया. इदयव्रातिव्याक्षिवारणायेदानीं वचव्यनिखथं पिद्रोपणान्तरेति। अयेोन्येनेदादी- थं नन्वेन कथमुक्तदोपीरासोऽन साद--विदोपणेति। पिरेपगान्तरेचयं तदु. छमन्यदूपयदि--अन्योन्येति शतियोगित्वस्येति अयुयोगिवगििेवादि 1 नु तम्य दत्तिनिपयत्व कुतो नेतह-दृत्तीति। उचपरन्न्धकदृत्तिमानवेयतवे दान्प्यं चिवुश्त्तद्रयवेदलामाते ? यद्रा ठवन्वप्रकतौ यथाश््यनिद्धासमानयनेव तन्मात्र वेदत्वम्‌ खि "खमिव जखम इद नाचि ततेव तनि शग येनादापाचिन्छमनिदम्‌ ढयोरिति दयो परविण तन्िन्पदीरथं भभ्न्यात इया ननु स्फु टावत्वऽन्येपामपि नि इतरो नान जाद--उपमेति ! तद्धदेष्पे योग्यताया सर्वादाद्--क्रवीति इयपत्या नाठिव्याप्तिर माद तदिति

रसगङ्गाधरः 1 २०१

प्रघ्न्द्मानपस्पेतरतासन्त- श्यशनुव प्रचलितिम्रमर पद्मम्‌]: इति काल्दिसपये प्रतिपा्यायाडुपमानोपमेययोधगपदुपमेयोपमानमावा- यासुपमेयोपमायां वाक्यमेदाभावादव्यापश्च 1 चात्रापाततः सदैक्येऽपि पर्यवसितो वा्यमेदोऽस्तीति वाच्यम्‌ तथापि-- सविता विचवति विधुरपि सवितरति दिनन्ति यामिन्य 1 यामिनयन्ति दिनानि सुखदु खवदीरृते मनसि इति कलचिक्कवे. पये परस्परोपमायामतिव्यप्ते चेयमुपमेयोप- मेति शक्यते वक्तुम्‌ ¡ ुखसम्ये दु खदोऽपि सुखयति दु खसमये खुखदोऽपि दु खयति इलयेतावन्मात्रसार्थस विवक्षितलातृतीयसदृदाव्य- वच्छेदापतते. 1 एवम्‌-- “रनोभि" खन्दनो दूतेन धनसनिभे सुवलख्मिव व्योम कुरवन्व्योमेव भूतलम्‌ ॥” इद्यत्र॒परस्परोपमायामतिव्याघ्ठि सददान्तख्यवच्टेदकरकतवेन नि- चचिप्यमाणे तु तसिच्रसदुक्त एव पर्यवसानम्‌ यच बिम्िनीारिणोक्तम्‌ “स वाम्यभेद शाद्‌ आ्भश्च ] तत्र दया्धो यथा--"रनोमि स्यन्दन्ते इत्यादि 1 भस्याश्वोपमानान्तरति- रस्कार एव फर्‌ अत॒ एवोपमेयेनोपमेलयन्व्थामिधत्वम्‌”, ऽति, ठलु- च्छम्‌ दहि रोमि खन्दनोदूते इल्यत्रोपमानान्तरतिरस्कार प्रती- यते ] द्वयोर्पमयोरेरूषर्मकस्वामवात्‌, आदाया उपमाया अनुगामिवर्म- मावायापिि उपनेयोपमानान्मिद्ययानिदख्थं 1 वरिववतीर्यादीन्याचारङ्िवन्तानि यथासद्यनन्वय- 1 नं चेति } गहीदधं तथा रस्वलात्राठिव्याप्तिरिति मात्र मात्रपद्व्यवच्ेय स्यलायाद--दृनीयेति सदृशान्तरेति वृतीयमदशेय्ं चिद्यीति ! विसेपविपवीङते त्वस्यवं चन्निकधपनानोगनेयत्ये ! अस्मदिति, वृतीयमटशब्यवच्छेदेलायुक्ते एवेचयं बिमदिनीति यलरनवेलन्याद्यारे मेलं 1} सचेति मूनयत्वेन श्ागुछ इ्ययं 1 अभ्या उपनेयोतनाया 1 उपमाना- न्तरेति 1 वृोयखदेद्यये 1 दि यन सजुगामीति ! रजेस्येवयं ! चिय्वेति ¦

२०्‌ काव्यमाय !

प्रयोज्यत्वात्‌, दवितीयायाश्च विम्बपतिविम्वमावापरलयर्ममयोज्यत्यान्‌ 1 यदपि 'परस्रपरपमानेोप्रमेयतलयुपमेयोपमाः इति रक्षणं विधाय स्सविता निथवति- इत्यादि भागुक्तपयं रत्ाकरेणोाटारि, तच तदीयेनेव सयोपमानान्तरनिपेधा्थ. इति अन्धेन निरुद्धम्‌ घनिन्पये उपमाना- न्तरनिपेध प्रतीयत इति भरागेवावेदनात्‌ भ्रतीयत षवेति चेत्‌, पुनरपि प्रच्छ हदयमेव स्कीयम्‌ इत्य विवादेन इयं चोपमेयोपमा यदि कसयाप्यर्थस्यो्तर्पीधायिका तदाकार अन्यथा तु स्वैनिभ्यमात्रपयैवसितेति एवमलकरारान्तरेऽपि जेयम्‌ अथ प्वेन्यमानेयघरदाहियते-- व्गाम्मीरयणातिमत्रेण मरिन्ना परमेण राघवश द्वितीयेऽच्धिरगबुधेश्चापि राघव गौ द्वितीयशव्टख सादृद्यविशिषटे शक्त्यभावाव्यक्तिरेव 1 यदि तु रक्षणा तदेदसदाटरणम्‌-- प्युधाससुद्रं तव रम्यवाणी वाचं क्षमाचन्द्रे छुषाममुर माघुयैमध्यापयितु दधाते स्वतरामान्तरगर्वय॒टाम्‌ ॥' अन्न वागादिक्वृकन्य प्रस्पराध्यापनस्य वधान्मा्यसकानिषिे- सस्य रक्षणया बुध्यमानस्य प्रयोजनं खध्रयोञ्यान्योन्योपमानोपरमेयमाव अथ दोषा.- तेत्र तावत्मागुक्ता यावन्त उपमाया दोप", अयुक्ता पिस्वृतिमयात्‌ ,

वनगजेल्धं मिम उपमानोपमेयभाव हि पूदेतुघ्वपरानर्पर इतीति 1 अन्य वोप्यमिति से 1 अतिमप्रेणविरायितेन व्यक्ठिरेव व्यधरमैव इद वक्ना- णम्‌ सुधेति राजान थति क्यु दे ्षमाचन्द, तत्र रम्यवाणी सुषा्रयुदथ सुधासमुद्र माधुयमध्यापयितु खरामयितु तवे वच नाघु्येनध्यापयितु मदना मान- तिक गैसूचद्यकारव्याछ धत्त दधे 1 रक्षणयेखम्याध्याप्रयितुमिति यदेखादि ! एवं सुब्यायेषायवयोगाघुक्चा प्रयोजनवतीव्वमाद-्रयोजनमिति रक्षग्रा ठ्रवी- विथ वैय्निक्येवेत्रि माव दोपा इति ¡ सम्या इवादि उच्चन्न येप वन वृक्तव्याना तेपा मध्यं प्रायुपमायासरुक्ता यावन्तो दोपा इदन्यय ने तपरिगघनमि- सद-अनुकाच्येति 1 ननूषादोपा त्र कयमठ याट--उपमन्विति भन ए-

रसगज्यधर' 1 २०३

ते स््वैऽ्प्युपमालाक्रन्तत्वाद्स्यामपि बोष्या जय पुनरन्योऽपि दोष -

यदे रोपमव्रैरक्षप्यमपरखामुपमायाम्‌ यथा--कृमरमिव वदनमस्या व~

ठनेन सम तथा कमरम्‌" त्र श्रीला्थीकृत वेरश्षण्यम्‌ “कमलति वदन

तस्या कमर वठनायते जगतिः क्िपूक्यड कृतमत्र वैरक्षप्यम्‌ एवम-

ननैव "पद्म वदनायते' इति निमोणे 'वक्रायते इति वा उपमानोपमेयवा-

चक्वेलक्षण्यप्‌ एव प्रकारेरनेकर्वल्क्षण्य यदि सद्धयोद्धेनक तडा दोष. इति रमगङ्गाधरे उपमेचोपमाप्रस्स्णम्‌

अथानन्वय -- दवितीयसद्शव्यवच्छेदफलकबर्ण नवियरयीभूतं यदेकोपभानोपमे- यकं सादये तदनन्वयः कस्याप्युपस्कार्वेऽलकार अन्यथा तु युद्ध प्टोहितपीते. कुसुमेरावृतमामातिं ममृत शिखरम्‌ दावज्यरुनञ्यष्ि. कदाचिदाकीणेमिव समये ॥' अन्न छोहितपीतकुसुमादरृत ममृत" गिखर सेनैव कसिधिरसमये दा- चञ्याराकीर्णेनोपमीयते इति तत्साद्य्यवारणाय मूतान्तम्‌ इदे चा प्रलुदाद्रणम्‌-- भनखकिरणपरम्पराभिरामं क्रिमपि पदाम्बुरुदद्वय मुरारे अभिनवपुरदीरविाप्रवाटपकरपरीतमिव स्फुट चकासे अत्रापि नखकिरणपरम्परामिरामं हरे पदाम्बुन खात्मनेव सुरदीर्धि- काप्रगराटरहरपरीतेनोपमीयते 1 सप्रति सुरदीर्धिकाप्रवादेण भगवसाद- भ्वुरुदस्य सवन्धाभावात्मुरनिन्नगोतपत्ति कालावच्छिन्नस्य तस्योपमानताव-

वाम्या एव भेद इति प्रनिावाग्ये उक्तम्‌। तदर्त्यत दोपमाद--अयं पुनरिति। इति वेति 1 क्मरटमिलयादि 1 निर्माणे इ्वम्यानुपङ्ग 1 उपखदरति-पएवमिति यदीलयनेन तद्माि्ु्वमेवेनि सूधविनम््‌ 1) इति. रसमद्वाव्रममेषका दपमेयोपम्श्ररणम्‌ १६

द्रुद्ध इति खवेचित्यनाच्रपिभरान्त इदयं भूद्धत पवृनम्य 1 कदाचिन्छमये चैरद्चोण खमिवेखथं ! स्फुटत्वायप्रुदादरणान्तरमाद--इद्‌ येति अत एवादह-- उञ्नापीति स्वात्मने पदाम्बुददधयेनव स्रत वणेनदडे 1 भवादम्य जत्र

२०४ काव्यमाडा {

ममायाभिनवेति भवाहविदोपणम्‌ न्यत्र सादद्यवणेनल ष्टं द्वितीय- सनरह्यचारिव्यवच्छेद" तस्यप्रतिपतते. ! भ््तनामोगे पतन्भाति कपोचक्कुटिखोऽच्क उुाुविम्बतो मेरौ म्बमान इनोरयः ( इति कल्ितोपमानिकायामुपमायामतिम्रसन्नवारणैकोपमानोपनेयकमिति 1 अनास्तत उपमान कल्पनया सटुपमानं नासीति द्वितीयप्तद्यव्यवच्छे- दस्रा प्रतीति. 1 उदाटरणममूत(षीयृष)र्टर्याख्ये मदीये गङ्ावे-- '@तघचुद्ाधो धानय सपदि मतक्तमनस. सुद्ध सन्ति त्रिञ्ुवनतले नीर्थनिवदाः अपि भरायधित्तप्रसरणपथातीतचरिता- न्नरानूरीक वमिव जननि त्व विजयसे यथा वा-- द्ट्यति थरपश्चनिषये तीनि स्िन्ति सन्ति पुण्वानि ! प्रमाभैतो विचरे देवी ग्ना तु गङ्गेव ॥" पूर्य वाच्योऽनुगामी धनं इह व्यज्य इति विगेष तु- दाव्योऽयं तीधोन्तरेभ्यो वैरक्षप्यं पतिपाद्यखलयोनकं मगवद्राघुदेवा-

पदुदादरणद्रये द्वितीयसव्रहमेति द्विवीयसद्धीखथं सनन्दय्यनिवन्धनवदादधि द्वितीयसद्व्यवन्छेद फटवि ! नटि धमीन्तरा्च्टिततवय धर्मान्तरायच्छिनिवेन साधम्यननन्वयि 1 अत एदोपमे^तावच्टेददटोपमानताव्रच्डेदक्योभेद एव सापम्य- पटद्यो नतु षर्मिणो इयुक् पराद्‌ एवं चानन्यय्य्निबन्वनग्रयोजद्िवीयसटदव्य- वच्छेदपफटञाद्दयवमेनमनन्वय एदोपरनानोपनेवद्न्वविेपण चनव तासा मू अन्यया पमिमेदादेव तन वारयेन तदवयवं स्पनेवेति माद तदाट--त- स्येति तदवव्च्यदस्येदे असत शति ! वया पर्मिमेद्‌ स्थेऽ ।नास्नीति। अन्यया तादत््न्तथावनं व्व म्यादिति माव 1 अय जल्पपापरणानन्वरमू चपरि तन्दरटमेव तु श्द्यन्ठरे 1 श्राचनयुदनेद्क्रिति माद सपीति प्रायधित्त- मपतिपिधयत्वाविश्नन्ताचरपकानरील्य नरानितरि पूवपि्वि विदष्यम्‌ निणा- पत्येन सीरम्‌ जननि यते उदादरणान्वरदाने मौनमाद-पूर्यति | गिजयदे दति बाच्य स्वोत््पसप शत्यं इष सु इति 1 एवातुयानीव शेष पूपेवदन स्रध्मरप्वामावादाद--तुदा्दोऽयमिति ।उग्दोऽगरति पायन्वरम्‌ रदीति।

रसगङ्गाषर्‌ः २०५

स्मकं धर्म॑ श्रीगङ्ञया व्यनक्ति उमयत्रापि श्रीगङ्धाविपयरुरदयुप- स्कारकत्वादरंकायेऽयम्‌ विम्वपतिविम्बमावापन्नो धरमस्लत्र नासि 1 तसिश्च सति शषिचिद्धमीवच्छिननेन खेन सादृद्यस षमीन्तरावच्छिने खलिन्न्वये वाधकामावात्सदशान्तरव्यदच्छेदापपततेशवानन्वय एव॒ स्यात्‌|

पूर्णो उशत तावद्िविध. पूर्णस्तूपमावयड्धोऽपि समवति यथा--

गगा दधया यथा गघ्ना गङ्गा गङ्गेव पावनी}

हरिणा सद्यो वन्धुैरिविव्य प्य हरि 9

गुखट्वरराराध्यो गुखवदरोरव गुरो

ट्ेऽपि घर्म पञ्चनिधोऽपि समवति ! प्रागुक्ते सार्षप्ये घर्मबा- चकपदमपहाय पदान्तरदाने तथा वाचकठप

भ्रामायमाण श्रीराम. सीता सीतामनोहरा ममान्त"करणे नित्य विदटरेता जगद्धर ॥' इत्यत्र क्यद्रसमासयो.

कविनिष्ेयादि 1 त्र उभयत्र ! धाधक्रामावादिति चो वाक्यालकारे, हेतौ वा सदगान्तरव्यवच्छेदापरविपत्तावन्वये बाधद्मभावे दि देतु अनन्वय पद्धि- शोऽपीति 1 श्रौताचयोस्यो प्रखेक वाक्यननाखतद्धितयामित्वेनेति भाद गद्धेति। अन्रा्यपादे श्रौतो वास्य पूणं द्वितीयपादे खमास्रग श्रौत पूं दृतीयपादे स्यो वाबंयग पूं तुर्यपादे समासग आयं पूर्णे पदमपदे श्तेनतुल्यं- इति वते. सता दायं तद्धितग पूणे 1 पपाद “तत्र तस्ये" इति वते सत्त्वच्दरौतखद्धिता. पूर्ण इति ध्येयम्‌ टेष्वपि” इति पाठ भदेष्विदि शेप निवारये एश्वचनास्गते पञ्चदिधोऽपीदि 1 भरौवो वाक्यम , स्यर्यो दाक्यम, श्रौत समाखग, चां

समास , आरेसदित्रगेदयेवनिद्यवं 1 पूरं तेपानेवोदाहनलादिति भाव 1 पदान्त शेति "यद्य राजन्या गङ्गा गङगा मदगेव सर्वदा इग्णा खद्यो विपयुरविषयुतुल्य मदा हरि युच्वद्रष्यलेऽसिन्म-उटे गुख्वद्वरो ॥* इति न्वा इस्यथं कमणुत्गतमुदा-

१९

२०५६ कन्यना!

एवम्‌-- धटडवापुरादतितरां पितिः फएपीव निर्मल जातु एतनापतिमिः परीठः 1 छं रे पदि टायररयिं दद्याल्यः , मर्यगादारधिददमदो दद्र एवं कटपडटादावप्वृद्म्‌ ! 'उम्बरलम्बरे यद्रस्तसुदरोऽपि मञदरति 1 विकमानमदीपाट तथा चं विक्रमार्कत्ति ॥' जत्र वाक्यार्थावयवेप्वनन्वयेषु घर्मबाचक्योर्टीपः 1 उखवाक्चार्थ- म्तवनन्वयप्टेन निर्पमल्वेन समानयर्मेण प्रयोवित्तो नालेपमैव एषा ऊजननेकर्यायात्रेव निर्पिता भएत्ावति प्रपदेऽननिन्नदेवा्रमादपे केनोपमीयता तञ्तै रामो रामपरा्रः सत्र चाचक्यर्मोपमानाना खेप. सत्र चोपनानट्प्ादवोः सममवादह्यचाच् नोदाद्वा यज्ु-“*तेन पदेब्देोनावसिकमेदेन वोपनानङश चलितेन श्रा दृदर्मनन्वय- उपमेयेनेयोपमानवठ्या क्क्ितेनोपनेमन्याडक्रावमानना- नमाधम्यीपादननेकोऽनन्वव. उपनेयैह्देचन्य च्थेोपनानवाद्रसनम- यर उपमेयनयैव प्रतिषिन्ववादिनामेदेनावततिठन्य ठक्तक््सनं वृतीयः 1

याचो वथा--ुदधेऽुनोऽ्युन श्व प्रथिवमचाप.' टन्नादि

ये > ग्रा

दगवि- एवं छ्ट्ेति 1 श्च्ये दान्ये रे जदं उदि दाद्ररपें ददद्दये 1 उरब्धदागरयिरिव दृद्यदे इति खनी प्ठुद्‌। धनं सम्येति 1 सत्रन्वे्नाचरे दिर! चन्वग्माद्न्‌ नड चोधनै दादर ममेधनन्वरा सत्त उण्ट-युख इति 1 उच्य इत्यं 1 "ह्य" इति पाडन्दरदिदं पमा सयान प्वैनदुचत्वादच जद पए देवि 1 सरोपना चेद.) च्यव सनन्वययरङ्रण एद वाचब्धनोपमनटमसदादरति-पतेति चग रानन्वर्परै- न्यूना निरच्छे-यन चति। उन्वेऽ्यद-यदटयेति 1 केनेदन्दवेनाह-- उपेनि। यस्ुदेति। स्ष्देलयं 1 टटेश्मेनेचम्यदंनःह--दपेवि 1 ठथैव यमेय- वद्‌ उ्दविनभेषचैनेऽन्पायमाद--उपेति 1 पविविन्नेपन चवविवन्य र्थि

रसमद्गाघरः २०९७

द्वितीयो यया- पएतावति प्रपञ्चे सन्दरमदिखयसदस्तमरितेऽपि अनुद्रति घुमग तखा वामायै दद्षिणार्भन्य ॥' वतीयो यया-- पान्येन सिन्धुरघुरंषरक्रमेतरी- भैरावणभयृतयोऽपि शिदितान्ञे तत्वं कथं त्रिनयनाचलरलमित्ति- खीयप्रतिच्छवियु यथपतित्मेषि एषूपमानान्तरविरहलिप्वपि भेदेषु गम्यते इत्यनन्वयसिविध. ।”? इति रबार्रेणोक्तम्‌ तन्न उप्मानान्तरविरहमतीतिमात्रादेवानन्वयत्वे श्नामोगे पतन्माति- इव्यत्ोपदधिताया. कल्पितीपमाया अपि त- थात्ापचेः यययीनिशयो क्तावतिपरसरश्च तादयभतीतिफल्कैकोप- मानोपमेयकस्ताद्यस्य तत्वे पुनः कथं नाम वामार्वदक्षिणा्योर्भित्रयोः सराददये तद्वेदलोपन्यास् स॒तदेकदेगलमतिविम्बश्ेतयेतदन्व- तमप्रतियोगिरसादस्यमनन्वयः इति कातिव्या्चिरव्यार्ध्वेति वाच्यम्‌ + नास््यन्वयोऽस्मेति योगार्थविरहेण तदेकदेशसादद्यस्यानन्वयपदार्थत्रास-

वख 1 तत्रेति 1 उपमान वेलं महिला चरी द्षिगा्यसैवि कर्म॒ जेपत्ववि- वज्ञाय्रा पश अत्रोपमेये समुदिता नायिच्च गन्धेनेति दे उिन्ध॒रधुरषरवक्र गज- भ्रेटसुख पपते, एरावग्रखनयोऽस्यैरव्रवादयोऽपरे ठे तया यन्येन सुगन्धेन मत्री शिष्धिता- यद्रा मरेन खवन्धेन रदधेन गर्वेण वा मपिर्थन्वपदोत्तर भनीषदोत्तर वा योज. वद्दलान्छारत्व कैटास्राचठरन्नखचिनमित्याधारक्खप्रविविम्बेषु यूय~

दर्ज कयनेयीलयं उपमानान्तरविरह इति 1 तत्थ स्फुट एव द्विीये सदवयवम्य तदवयवानेपनया चखा निङपमत्व लिब्यति अन्यया तत्सद्च- पदार्यावयवेनेपैतद्वयवस्योपमा द्याव तृ्ीचेऽपि प्रविबिन्वद्योपमानलकल्पन यान्व~ स््ोपनानम्यामावो मम्यवे। वथाव्वेदि.1 अनन्वयव्वेखयं ॥दरपत्तवाई--यद्यर्थेति तादृशेति 1 उपनानान्दरतररदेदयं ! खाटररदिदेषः दमयत तत्वे अनन्वये पुन-धब्दलुखब्दायं 1 भिन्नयोरिति 1 तया द्विवीयदिदयेपामाव इति माव तद्धेद्त्वेति 1 सनन्वयविदेप दैलयं 1 सेति उषन्देद्थं ददानोमायगिदधेषपर देम वदविरदस् नान्दतेवद्न्कादिति मा विरहेणेवि अाचितत्वरादिति भवर

२०८ कव्यमाद्या |

भवात्‌ सपि चानन्तये "ययनं गगनाकारः इत्यादादुपनेवसैतरेपनानले- नोपन्वासादुपमेयाततिरिकोपमानिरहमतीषठारा निर्पमलमुपमेयमगतं सिः स्यति ¡ यत्र वामार्थस्रोपमेवद दक्नियार्थल्पोपनानक्थनेन निरुपमतं निरुद्धमेव कान्तागमठनिर्पमवयमत्ययस्ठु नान्वय फं भवितुनरईति च्छा अगुपयत्वात्‌ 1 यद्मि चा्ारसरमैखछ्दा "अनन्वयध्वनित्तसत्र भविप्यति 1 घन्व- आलकारध्वनेरदिपयापटार चात्‌ इदुक््‌, तदपि वच्छय्‌ जय दुग माननिपेध़लरमभिन्नोपतानोपमेवक साद्य लन्पनिदयुखय्‌ रहते वामा्दक्षिार्भोलद्धाधितमिद्युकमेव कान्ताया. पुनत्पमाननिपे- घस्य व्यत्चसरेऽपि अभिन्नीपनानोपमेयक्सादद्यख चल्यपत्याम्रच- यात्‌ नहि निरपमलपतीतिषु सर्वा्मिन्नोपमानोपनेवताद्दयती- तिपूवकल्वमिति 1 इसितोपगरातिद्रयोक्चलोरममानैद्रष्वनौ व्यमिचायत्‌ वात्रानन्वेयगन्धोऽपि यच्च *"अयमनस्वपो व्यन्नयोऽप्यलि ! यथा-- “सय या मर मोविन्दु जात्रा तयि शृदागते 1 कमै मरयीतिषवैवायमनाल्ुनः 11? यत्र गृहागतं श्रीहप्यं भ्रति विदुरवाक्ये श्यं तदागसनमरनवप्रीनि- यँहुकराव्यवटितेन पुनरपि च्दटागमनेनैवे मवेत्‌ नान्येन, दुदिमङ्ग

नद श्टमेवानन्वयप्दनत घइ--खपि दैचि। नन द्विदीयभेदे निर्वनतवं पूना नान्तरेदयादिना प्रविशम्‌ 1 नेव देन घ्न्थेने छन्दामा निदनं विगदं चत्राव भआाद--कान्तेवि { चननन्ययध्वनित्दमिवि तद्वानार्य किनार्वनजुदप्कीदु्यता सनोऽदरदीवि व्यमिति जव ! एदं चान्य टी रादिना म्ििच्यठे वद्िवायं चह्दथ देदटवयद्पव्यङ्ने रपायामतर शपि स्थिव चन्र द्विदीचद्क्षवे 1 दि चठ. उन्यानन्वयन्येद्‌ं व्वभ्यनदुखनठन्वनुर पनसं समिनोपनानोपनेयद खाद्य चरेर्मदा््‌ नलु कान्वाददिख्षमन्वनय व्यत्पतरेन इन्दा ए्वोपनेवाया छपनातलद गनेन दाद्थनादररदीतिनये्तन्य वायिददेश््य- स्यैवाठ आद-्नन्ताया इति 1 उाद्देश््यन्दय कतिपरतीपेदि। न्दनानेये इतरेखयं यततीवि यगीदीतवं रप्डदरते--ठसनादिति वदान

= => = ~

रसगङ्धाधरः। २०९

तदागमनपमवपीते. सेव सदशी चितरममवा इतिं व्यज्यते, इत्यप्य- दीरितैरमिदितम्‌, तदपि अगरुप्यास्छदागमनममवाया" प्रीतेवीरान्त- रखदागमनप्रमवा भीति. सद्शीति प्रत्यय सवैजनसिद्धतवा श्रीकप्णा- गमनजन्यप्रीतिसतामान्यावयवयेोद्रयो भीतिव्यक्त्यो साद्द्यलाबाधित- त्वायोगायौमावेनानन्वय एव नायं मवितुमर्हति श्वसिन्साद्द्यस्ा- न्वयाभावादनन्वयः' इद्युपमाप्रकरणे खयमेवामिधानात्‌ उपमेय प्रीततिव्यक्तिविशेषय सदसान्तरव्यवच्छेदे वाधा्तादयपरीतिसामान्यखय वावयविनो निर्पमतया प्रतीयमानस्यानुपमानस्यानुपमेयतासूर्वोदाहरण- तुल्यमेदेतत्‌ कचिदवयवयोरुपमाप्यवयविगतनिरुपमतव्यञ्ञिकेति खिते सामान्य शीकृष्णागमनजन्यपीते सेव सदश्षीति मध्ये समादसयप्र- लयक्स्चनं पुनर्म सद्दयह्दयमारोढमीटे 1 रनाकरोक्तयैपानन्वयमका- रस्यात्र व्यभनातेत्यपि युक्तम्‌ ! तस प्रागेव दूषितत्वात्‌ प्रकृते वा- च्यत्वात्वयमनन्वयप्रकरणे त्य प्रति पादनविरहाच इदं पुनरनन्वयध्वन्युदाहरणम्‌- धृष्टा खट परपुष्टा परितो दृष्टाश्च विरपिनः सदे भेदेन सुनि पेदे साम्य ते रसाल मधुपेन ॥' अत्र भेदेनेदुरत्यामेदे सारस्यमनन्ययात्मर तु पेद इति ध्वन्यते

अमदवैव \ अमुष्या इति 1 यन इ्यादि नक्योदितमेदेनेति रेष योगार्थति। अनन्वयपदयोपयैलयं ननु रूढमेवानन्वयपदमभिमतमत आह--खस्िध्धिति च्यवच्छेदे वाधादिति 1 तस्य व्यवन्ठेद्रूरणेऽमम्बोदियये. \ ्लान्तरम्धभ्रीति- व्यण्ठिविहेपस्य सदस्य सत्वादिति भाव- ! ताश्चेति ! म्नौटप्मागननजन्ये रथं पू्वोदाहरणेति अनुदररदवयुदाहरणेयथं नन्दवयविनो निररमखयतीनिवन्मष्य खाददयश्रदीतिरप्यस्तु अत आई--कचिदिति पूरोरादर्ग इयय चेव शरीहप्मा- अननवन्यश्रीतिरेव मध्वे वाच्यव्यद्ववाथेयोनेष्ये 4 नन्रीद्या व्यस्त छिद रबा- खयेक्रोनयेति नोरूदोयोऽत साद--र्ञेति दस ्रद्नरम्य भरहृतेऽवाच्यत्वात्‌ अ~ वाय्यन्वे हेतु- श्रद्‌ दूपितत्वादिवि ननु त्वया दूपितोऽपि नया दूपितखव्राद-- स्वयमिति ! "अन्यथाञ्द्रष्वनेर्धिपयापदार स्यातः इवि रत्नाक्रोक्ति खण्डयितु- माइ--इदं पुनरिति 1 पुथ. द्ेकिल्य हे आग्््, तव मुवि भेदेन खाद्य च~

२१० काव्यमाख 1

यधा वा-- प्नयेम्यो याम्तीनां कथय तटिनीना कतमया पुराणा सहं सुरधुनि क्पर्वोऽधिररुटै ! क्या वा श्रीम" पदङ्मरमक्षाि सच्डि- स्तुखाटेयो यस्या सव जननि दीयेत कविभि. अत्र कया वा त्रदितरया ीम्टु पदं सलिरेरक्षायि यघ्वामिवरन्या फ़विभिस्तव त॒रटेयोऽपि दीयेते्य्थेन तयि पुन सचिरिघ्नाटिवश्रीर- मणचरणाया तव तुदा दीयेतेतैवयर्थोऽनन्वयात्मा श्रीगन्नागतनिर्पमचपे- वसायी दृतरपदमटिक्ता व्यज्यते इति रमगन्नापरेऽनन्वयद्रकरणप्‌ 1 सर्वधेोपमानिपेषोऽसमाख्योऽलंकारः अय चानन्वये व्यन्नयोऽपि तचमत्कारानुगुणततया च्ङदीपकादा- सुमे एषगरफरारव्यपदेशय भजति वाच्यताया तु खातन्येण चम- त्कारित्या ्रथग्न्यपदेरामार्‌ यथा-- भमूमीनाथ शटावदीन मवतम्वुल्यो गुणानां गणै- पत द्वूतमवमृपशचविपवे नासीति किं भूमटे यादा नूतनकारेरयेदि पुन. छट नवा मावये- श्न स्यादेव तथापि तदकदुराटेशं दधानो नर

मरे पेदे 1 ृदीतनित्ययं नम्य ॒परयतेम्य क्प्दो जट्ट अत्र पूवि तादशन्यधङ्मावादाद-- सत्र कया वेति पर्वोदादरे भेदेनेनयुक्ला तादशरववष््यन्य श्फटं प्रतीति 1 भत्र तस्फुटा चत्त एवोदाइरणन्तरदाने च्वनपनाद-इतर- पदमिति इति रसगद्वाधग्मनेपरदधशनेऽनन्वयग्रच्रणम्‌

उपम्रानिषेध दति ! खाक्षातपरस्परया वेद्यदि तश्चमन्क्येति 1 ठत्यियर- तचम ्रपरिपोयश्नयेखधं परथगिति एमगटग्ररेखये 1 शदावदीनेति रामे नान 1 पतद्ूतेति सनेन कछरपान्तरन्याप्यादौ निनि वेनाप्रिमउष्टिदरययोग्यदा सचिवा न्यथा ठेषमेवाय्वादसमति स्वव तदाह्-नूतनेति। पञ्दिषचम्‌, ठादिरिठिखनिमिवद्यरभैरिथं सन एव स्ेरपि न्म्‌ 1 स्यदिवेतयं इर्दाति

रसगद्धाधर २११

यवा वा-- श्ुवनबरिनयेऽपि मायै परिपूर्णं विबुधैश्च दान्यै- 1 भविप्यति नालि नामवन्नृप यस्ते भजते तुलापदम्‌ राजलुदुककषरतवादत्नाममाकंकार. आयन्तिर काचित सद- उनिपेधोऽममोपमानटक्तयोर्विषय. सर्वथेवोपमाननियेधेन सादृस्यखाप्र- तिष्ठानाजनोपमागन्योऽपिं यत्त॒-- "ुण्ठुलन्तो मरीदसि कण्टकककिाई केअडइवणाई्‌ 1 मालदकुमुमसरिच्छ ममर ममन्तो पावदहिसि ॥” इति नेयमुपमानटसषोपमा, तखा समवदुपमानानुपादानविपयत्वाद्‌ 1 अपि लसमारुंकार्‌ '" इति रज्ञाकरेणोक्तम्‌, तदसत्‌ मारतीकुुमसदश अमर्‌ अमनपि प्राप्यसीदयुन्त्या वर्तता नाम॒ तत्मदनं कापि, त्रया ल॒दुप्मापमेवेति म्रत्ययादाव्यन्तिङोपमाननिपेधामावादुपमानठघोपभेवेये भवितुमर्हति, नासमाठकारः अन्यथा माठतीकुघुमसदशं नासीलेव रत्‌, तु प्राप्यसीति अथासमारुारष्वननेनैव चमरकारोपपत्तेन- न्बयसख प्रथगलं कार्ता कथमिति चेव्‌, सव्यम्‌ 1 दीपकादेरप्युपमामिव्य- कत्येव चमक्तारोपपत कथं नाम एथगरंकारत्वमिति सुस्यम्‌ दी पकादादुपमाया व्यज्यतवेऽपि गुणामाबाञकृते त॒खतारश्यख ख- नित्रतितमा तिरस्करिणासमारकारसैव युस्यतया ष्वननदविषम्यमिति चाच्चन्‌ य्या हि दीपरक्समासोक्त्यादौ गुभीनूतव्यन्य्तच्चेऽप्यङंकारतवं

देप छेति स्वोपनम्‌ 1 प्रद स्थान चिह वस्तु बा आावयोभेदस्रवन्य ।॥ अन्ये. ऽभेद दाल्त्रयासत्त्वमुकोदादरणयद्विरोय ननूररादरणद्रयेऽपि निवस्य प्राधान्वत्छ- चमट्र्वमन जाइ--राजेति अतर उदादरणद्धे ननूपमानलपतयेव गतार्थोऽयमत साद -भाद्यन्तिङ इति ! ययाखट्यमन्वय 1 नन्वालन्तिकनियेवेऽपि इनो नोपमा नल्पन साट--सथेवेति। न्विध्रामावादिति। उमवडुषमानन्वादेलमि वोध्यम्‌ सन्दया तन्येषचे। एव वाच्याय न्पिषम्याममार्छरे विदधेऽनन्वये निचेषन्य व्यक्च- से वामनालद्रारसख ध्वननाद्गीकारे चमन्क्ारखन एवास्वु नानन्वयङ्त इदेव यतां इदाश्येन शङडते--अयेति 1 श्रविरन्दा समायत्ते--सव्यदङधिति यत एव पूर्व इट न्तोकििः दीपग्नदेरिलम्य ध्रूयगञ्द्यरखनिव्रानवय दि यत सच्ेऽपीति 1

२१२ क्राव्ययाय

दीयते एवमनन्यये प्रषानव्यन्नयत्वेऽपीति ग्रिचिद्वित्द्म्‌ 1 नन्वययरीरख खसाद्द्यमात्रसख वाच्यत्वेन वाच्याङंकारव्यषटेशोऽपे एव दीप्रायटक्ारकाव्ये युणीगतख व्यक्नम्य॒सत्वदु नाम गुणीभूतव्यत्यत्स्‌ ध्वनितं पुनम ॑दाप्यर्टतिकल्ये दष्टिति चेत्‌, परयायोक्तसाद्श्यस्गप्रस्ठ्प्रधनादिक्नये घ्वनित्ल छटा ! प्रास नेदमटकारान्तरमिल्वप्याह सये चासमाच्काते व्यज्यमानो वथा-- भ्मयि त्वदुपमाविषौ वुमतीद वार्चयमे वर्णयति मामय कमिरिति द्रुधं मा छथाः। चराचरमिदं जगचनयतो किपे्नानसे पदै नहि दधतां द्वितीयो नर ॥” सन्ने एतावन्तं समयं विधातुर्मानत्त नाधिूढ सोऽमेऽपि माना- मावान्नारोेत्‌, अतत सर्वथैव नान्तीति ग्यते एवं व्यज्यमानेोऽप्य- समोऽत्र पामीमूतराजस्वदयुत्कपैकतयारच्यर एव सुस्यतया घ्वन्यमानोऽयं यथा-- भ्सदमद्विवेकरतिकनिरानयोक्य ममखटोजमथ कविभिः गणिता गगनलवादेगैणनाया तन्वि तव मयी ॥" अयं कचिदुपमानस निपेवाचयिच माक्षाटुपमाया एव चायत्तू- पटदित, 1

अरर दीयते इदयन्यादुषद्र 1 एवमरच्रन्द्यष्देे चायते बच्यादकार्यप- दे म्य खाधववि-यनन्वयेति1्प्ठे--दीपकाचट पारेति बट्ट स्ट छतीति तद्ुखकाव्य इथं तया चवनिदयचुष्टिरपुेवि नाव नगरलुतयलं- साया अनेखविषनादाट--खाद्द्येति। येट लयान्तरमिति! च्रोप्त्ियतिरे ~ रद्यरयस्ये सडटीमविष्यति 1 त्वदिति तदुपनावप्निरिपदे वाचयमे सनत्रठवति 1 पद्‌ चरणम्‌ द्विदोय" सुदाय 1 टया इदि यादत्‌ 1 नलु निपेषस्य वाच्यतेन छ्य तम्य व्य़पत्वम्‌, हि य्या मूतनियेवय्रठिपाद्नेनाखन्विद्निपेपाघ्दीता चपमनयनवं मादयन्ति 1 पय इयं. एव पदयारयनिषेवम्य शन्दत्वेऽपयुपमाननियेषन्य व्यस्न्वनेवेति माव 1 भावदाद--एचमिति ! सय यनन्दरम्‌ 1 हे उन्वि, ठव

स्य म्चन्यदारथगणनाना यता 1 एवे चनुल्या सखटीति धाषान्येन धन्दते

रसगङ्गावरः | २१३

दित्रीयो यथा-- रदातछमनै = = क्तुवरा ~ पू्मसुरे रसातरममरे- र्गो कच्छुरा नरैः [अ 3 ~, क, ~ रधुं्चवीरदुरुना तथापिं खड जगति निरकेव #' एवं पूर्णतया ठवया चायापि यथासेमवं मेदा उननेयाः इति रखगङ्धाधरेऽसनारंच्र्रदरणय्‌

सामान्येन निरूपिवखार्भख सखप्रतिपच्ये व्देक्देशं निरूप्य तयोरबयवावयविमाव उच्यमान उदाहरणम्‌

अर्यान्तरन्वासवारपायोच्यमान इति वचनम्‌ वा-इव-यथा-निद्दीन- दृ्टनादिददे. काव्येषु क्छुटम्‌ इदयथाडब्दयो- सादस्यवच- मयोरवयवावयविमावे विदोपमामान्यात्मके नाचि वृत्तिरिति वाच्यम्‌ लक्रगायाः सात्नाज्यात्‌ 1 जन्यया दयुेश्नावोवकतापि दुद खात्‌

उढहरणन्-- 'अमिवरुणोऽपि पदार्थे दोषेणेकेन निन्दितो मवति निसिखरमायनराजो गन्धेनेग्रेण ख्ञयुन इव 1"

चात्र पदार्यल्जयुनयोरपना चक्या वक्तम्‌ तयोः सामन्यविशेर- मविन सादद्यखानुलमात्‌ तथाते तु इवादिखब्दानामिव सदश्ादि- स्व्दागानप्यठद्नरेऽसिनन्प्योग खाद्‌

स्प्राबवा-

'सतिमात्रयन्ेु चापरं विदवान- कमतिर्विनद्यति 1 त्रिपुग्द्विषि वौरतां वहन्दट्घ- कुुमायुवो यथा ॥"

इति ष्वनिः्म्‌ चाङंकरः 1 निरेति नित्यं. निखाधारेदि यादत्‌ } एव उक्तमेदवर्‌ अन्याप्यखनाञ्ारम्यापि 0 इदि रमगतरायररमन्यरन्नशेऽसमाटेकार- सङ-ण्म्ट्‌

स्ति 1 नतर इब्याल्ढन्वार \ तयो सामन्येच्देययो- + सवयवाइयविमावख- ख्यनाद--विदेप्येवि जन्या उसगनङ्धेत्रे अनुद्धासादिति 1 नियो भदामा- देन स्छुटनरतीदेस्खये- चथत्वे तु सरद्दयोरःे वु ! सद्योपपत्तिमरेञ्यव स्फुटीम्बे- ध्यठि + छटनोदादरयदुक्वा ययाषच्विडदादरणनाद-यया देति १गुपेति+कन्डि-

२१४ काव्यमाय }

सत्र त्िपुरद्विदीरते अतिमात्रवल्चापल्योर्विदेषी सवच्पटन- सुषौ ुमतिरितयत्र मुणपरथानयो. 1 यथा वा-- (उपकारमेव ङुरुते विपटरत सद्भुणो नितराम्‌ मूच्टौ। गतो रतो वा निदनं पारदोऽत्र रस 1! दृ्टन्तो वा इवादिशव्टप्योगे सामान्यार्थपराधान्वं वात्येकयम्‌, निदधनादियब्दपमयोगे त॒ विगनोषमराान्य वाज्यमेदश्चेति षिठोष तत्र तावत्‌ 'अमितगुणः- इति पये क्रियाप्रपानमाश्यातमिति नयेऽमिवगु- णपदार्थकभृकमेकदोपरेलुक निन्दाविषयीमवनं निचिर्पसरायनराजट्युन- ककोग्रगन्धटेतुकनिन्दाविपवीम्वनावयवक्रमिति वी. प्रथमान्तविन्चे- व्यङ्वोषवादिना तू्रनन्वरेतुकनिन्दानिपयीमनाग्रयताद्ययल्छयुनापर पव कसादयपदाथं एकदोपटैतुकनिन्दानिपयीमवनाश्रय इति तत्रापि विदञेपयावयार्थे क्रियान्ययो रृग्यते टेलन्तरान्वयार्थम्‌ अन्वा तादशटय्युनावयवके तादृ्यपदा्थं॒एव क्रियान्वये नोप्पत्तिः स्याद्‌ एव यथाश्व्दसदेऽपि उपक्ारमेवे्यत्र तु विपद्रतमिच्रः ष्ण उप- कारानुद्धट्छृतिमानिति पूर्ववाक्यार्थं यत्रालिन्र्थे मृच्टी गतो मृनो चा पारदो निदर्थननेकटेय ददुचरवा्या्थं गुण इति केषानित्‌ इमरेषां त॒ ताद्दाच्ैल्न ताद्दाल्यिति पृवैवास्य्ं ताद पारद एकदेव तमतितद्विद्ेप्ययोरिखयं ।विदधेपापिखन्यानुपदि कनिदसोनपद पटितनाद-यथा वेति सद्धपो पिपट्रतोऽपीलयं दृन्वपदधद्विवन्यापीरमेवोदादरपनिति प्वनधितु निददीनपर. दस्यनि पदान्तरमर--द्टान्तो येति ! व्यद एवाथ 1 इवेउन्य तत्रेसादि सामान्याधेधाधान्यमित्ति दन्यारि उवान्दनिपयं तमेव फयेष यरद्रवति-- ततरेलयादिना ठम देषा मघ्ये ! तादृदयोति निचिटरखाथनयाजवय तददोति 1 अनितयुलेदर्थं एवमग्रेध्पे धीरियन्बदपदर 1 नउ निन्दितो भवदी चदिरम्धयोरा- दानान्य्यदुभःत्र दोधोभ्न जाद--तचापीति 1 देत्वन्तरान्यतमेति 1 प्रन्यादि- स्प्रहतन्वररलथं सन्या चद्नन्वव नपपाछ्चारति उग्रपत्तिन म्वादिन्ययं पदम्त्रेद्यन्यायंमाद--यसिन्निति केपावितरगपिनाचाम्‌ दवरेपा द्रयाद्र पानम्‌ 1 ताटदोति ] पिषटनणनिनब्द्धःस्ययोपनरन्दि रथं परयनयातेचन्याव- माट्-पूचाङ्वायं इत्ति] नृल्खा ग्न्देस्य शरद्‌ पूरवापयाथेन्याव्रयय दद्पं

दस्य

रमगहावर्‌" 1 २१५

इति ¦ प्रषानावयवदयेव गुणावयवलयापि विचचिष्टाथीवयवलाव्‌ 1 षरमा- नयेद्यत्र नीटयरवत्‌ ! 'अथिभिद्छि्यमानोऽपिं सुनिर्म व्यकम्पत ! विनारऽपयुन्नत. खयै जहाति द्रुमो यथा ॥" अन्न दधीव्यारम्बनाया तदीयरोको्तरचरितसरणोदीपितायामेतत- दमयोमानुमावितायामेतत्चनिमीरगताया रतो प्रधानीभूतायामर्थ्यास- म्बनस्तत्कृतयाच्ञाश्रवमोदीपितो गत्रच्छेदाभ्यनुज्ानानुमावितो धृत्या सचारिभावेन पोषितो सुनिगत उत्साहो गुणः तत्र चाध्यर्षतृतौयचर- णगतस्या्ीन्तरन्वासस्ो्पैवया सितस्य विवेचनद्वारारुकरणम्‌ चतुधचरणद्चरुरगतसुदाहरणस्‌ एवमेव-- 'अनन्तगज्प्रमवस्य यख हिम सोमाम्यविरोपि जातम्‌ एको टि दोषो गुणसनिपाते निमजतीन्दो किरणेप्विवाह्क 1 इति आल्दिसपयेऽपि वोध्यम्‌ अ्लिश्वालकारेऽवयवावयविभाव- योषरयवशब्दादे- भयोग॒ सामान्यविरोपयेरेकन्पविधेयान्वयग्याथौ- न्तरन्यासमेददविर्प्याधायङ़ इति त्मङ्रणे निपुणतरमुपपादयिप्यामः परास्तु “नायमंकारोऽतिरिक्त उपमेयेव गताथलवान्‌ सा- मान्यविन्नेषयो. साद्दयानुलासाच्कथमुपमेति वाच्यम्‌ 1 ननिर्विनेप मामान्य॑-› इति सामान्य य्छिचिद्धिशोषं विना प्रङृतत्वायोगाचाह- जविजञेपमादाय विदनोान्तरसय साद्श्योापसे वाधकामावादिवादिमि- च्ियान्प्रख पूदाक्यायेन्य कय द्रव्यरूप पान्दोऽवयव इन गाद्--प्रधानेति श्टमानयेति कमेण. स्वमते गु वादित्यं + नीलघरवदित्रि चिन्मिति किन्‌ मनरोदादरण एञ्वाक्यतासच्वेऽपि वा्यैक्वास्यना पूवसाद्धिरेप पूर्वर तु षदैच्वा- च्य~उतै बोःयम्‌। दधीचि नन्वेव खछ्यमलङार्वमत आद- तन्न चेति 1 सारय उन्कपैङूतयेख नान्यान्दय अष्यर्धेति 1 अपीधिङ्स्तूतीयचरणो यभ्थि- स्दग्वन्य्धथे यत एव वस्यति--दाेति 1 चिदेचनेतिं 1 युव्यारोदेभेखयं \ यस्व दिनाचलम्य इनारचमवग्य पयम्‌ 1 नन्वेव ब्रा तद्विरपन्वन्वैवात्र समये छ्य मरुरन्दस्वनत आट--अस्सिश्चेति भेदाद्विरेपाद्‌ 1 तदपक्षेति अर्यान्तर- न्वा्यङ्रण इये अयञुदाटरपह्प नन्वेदमप्यनेत्रादीना खानान्यपिरेपभावा-

|

२१६ काव्याय }

राते परत्रीयमानसापि सामान्यवितरोपमावस्य परिणामे सद्दय एव विश्रान्तेः ॥* इत्यप्याह" इति रसद्वाधर उद्टरणप्रक्नरणम्‌ 1 साद्ध्यनानोटुद्संस्कारयोन्यं सरणं खरणाठंकारः यथा-- शवोरदण्डद्वयङुण्डरीङृततलसत्कोदण्डचण्डध्वनि- ध्व्तोदण्डविप्षमण्डल्मथ त्वा वीक्ष्य मध्येरणम्‌ वल्द्वाण्डिवमुक्तकाण्टवख्यज्याटावलीताण्डव- अर्यरखाण्टवरुषटपाण्डवमहो को क्ितीश्च सरद यथा वा-- ध्सुजन्रमितपद्ियोदस्तिद्षदन्ावरं भवन्तमरिमण्टसक्रथर पयतः समरे \ मन्दकुटिदाहतिस्फुटविभिन्नविन्ध्याचली क्स्य दयं ्षगिययिरूरोट देवे.वर, ॥” अनयो प्रययो. प्रषानीमूताया राजयिपयफिनिष्ठरतेस्कपैकया न्मरणमटंकार. } याये वाच्यम्‌, द्वितीये डु रक्षयमिति विदरोष, वीर. रसीऽपि चातन प्धनोत्करथैकतयालंकरार एव 1 (्एकीमवस्मर्यकारपयोधिक्टप- मालोक्य सगरगतं ङुर्वीरमैन्यम्‌ ससार तल्पमदटिपुंगवकायकान्तं निद्रा योगङ्खिता भगवान्युकुन्दः ॥" तमद्वय दयविमावदेधकयेन क्थ तटग्रसोऽन आद-स्वेति 1 सासुखे आद्र श्वि रखगद्गाधरमर्मप्र्दश् उदादटेरण्व्रद्रर्णम्‌ सा अहृत राजानम्‌ 1 मध्येरणमिति रनप्ये इभे 1 वन्ननोदरम्‌ पन्टवमर्घुनम दन्तावलो हन्ती लिनष्टटत्यनेत्ि ख्वोषनम्‌ 1 यमन्देति 1 ठं सेयं 1 “करार दइनिद्वि प्ट } सनिति ज्ञटिति देवेश्वर इन्द र्वर्मावस्य $ रभद्रमदाने वीजनाद--जायये इति न्यरनितम्याचुप ठस्यमिति यथिरो- दरस्वनिलव्. नन्वेमपि वीर्रमम्यानयो शराषान्येन रजनिषटन्य सत्वात्‌ च्वनित्वे- माद--दीरेति 1 धघानो्वरयेति कपेनिश्यचकयैतयं समिति स्व

रसगङ्गाधरः २१७

अत्र तस्निद्रयोः सरणं ययपि तत्पनिद्रासादर्यदशैनोटुद्धस- स्कारमयोज्यम्‌, तथापि सेन्यगतपयोधितादरयदशेनोहुद्धपयोधिविषयरस- स्छारजन्यपयोधिसरणाधीनलतराद्भवत्येव यक्किचित्साद्यदरंनोहूढस- स्कारभयोज्यम्‌ नहि सादये स्मर्यमाणसव्रन्िल विवध्षितम्‌ एर्व याच्ययोखतश्पनिद्रासरणयोरेतत्कारणतया आक्षिप्तख पयोधिखरणस नाविञेषेण सम्रहाय रक्षणे जन्यत्वमपद्याय प्रयोज्यवमुपाचम्‌ केचिन्न सदशकञानोहुद्धसस्कारजन्ये सरा विषयकमेव सरणमलक्ार सुजगे- नद्निद्रादिस्मृतिस्ठ नारकार इत्याहु (इतत एव निजालयं गताया वनिताया गुरुमि" समाब्रताया, प्रिवर्तितकधर नत्र सयमान वदनाम्बज सरामि घ्र सरणं चिन्तोहुदधसस्कारपयोज्यतवान्नालकार व्यश्यत्ववि- रहा भाव. ! एवम्‌-- (द्रानमत्कधरवन्धमीपन्निमीकितलिम्बविरोचनालम्‌ 1 अनल्पनि श्वाप्तमरालसाह्या सशमि सङ्गं चिरमह्ननाया" ॥' इहापि स्मृतिर्न मावो नाप्यंकारः व्यज्गयसैव व्यमिचारिणो भा- वत्वात्‌ यथा स्सा वै करुहृविधुरा मधुराननश्रीः अय चाढंकारि- काणा सप्रदायो यत्साद्द्यमूलकत्वे सश्ण॒निदरनादिवदङंकारः त~ स्यामाते व्यज्नयतायां भाव तयोरमावे तु वस्वुमात्रम्‌

वेदलकार इदयं 1 विवक्षित क्षणे इति रेष 1 एवमिति वैधर्ये दशान्त एतदिवि तस्पनिद्रासमरणकारणतयेलयं सग्रदाय एतदस््यलाय 1 केचित्विति 1 अत्र मवे अन्यत्वनिवेमाददये सर्ंमाणखवन्धिनिवेशधेठि पूतो भद अुजगेन्द्ेति 1 एक्ष- चन्धीति न्यायेन तस्पादिस्मरणम्य पयोधिस्मरणजन्य वेऽपि तादयसस्द्रज यत्ादसद- स्विषयकराच पयोधिस्मरण तु तयेवि मवति इति भव. } उत्राच्चिवन तु सा- दृश्ये सयैमाणसवन्धित्वनिवे्यस्पव सति फलाभाव नदि ताटशसस्छरारजन्य स्मरण परिसद्दाविपयक स्मवदि } तथा पयोधिस्मरणसख सद्दतानत्वेन वेन तत्पादिष्लरणानुक्‌- लसस्कारस्योद्रोघनखमवेन चन्यद्घत्वादलद्धारमेव तस्येति सादरयदाननिवेरफ- रमाद-इत एवेति 1 गुरि श्रष्वादिमि 1 परिवतितेलादिदरयं सयमानक्रियाविचे- पणम्‌ 1 इदापि इल्यनापि 1 ननूरीदयानल्द्ारत्वेऽपि मावन्वं कुतो अव्यद्यव. स्या्रतिवन्धचाव्‌ सत आाह--व्यत्येति 1 तम्य साद्दयमूलख्चल 1 प्य्भयतायां २०

२१८ काव्याय

अप्पयदीक्षितस्तु-- स्मृतिः साद्दयमूलय या वस्लन्तरसमाश्रया 1 सरणाट्कृति. सा सादव्यज्गवत्विदोपिता यथा-- पि तुरगसमीपादुत्पतन्तं मयूरं रुचिरकटाप वाणरक्षीचकार्‌ सपदि गतमनस्छधित्रमाद्यानुकी्णे रतिविगलितवन्ये केशपदय प्रियायाः ॥° यथा वा-- प्दिव्यानामपि कृतविसया पुरसरादम्मस्त स्फुरद्रविन्दचारटखाम्‌ 1 उद्वीक्ष्य श्रियमिव काचिदुत्तरन्तीमसापीनटनिधिमन्यनख चोरः एकत्र सद्दाददीनात्त्मददार्मिका स्मृति इतरत्र सददाद्शना- सत्मदृशरक्ष्मीसवन्धिनो जलनिधिमन्थनस्य स्मृति. उभयत्रापि साद इयमूलकेस्वन्तरस्मृतितमवियिष्टम्‌ अत एव ॒सद्यासददासाधार- प्यार्थतया रक्षणे वस्वन्तरग्रटणमर्थवत्‌ भ्तोमित्रे ननु सेव्या ततर चण्डायुरु्जृम्मते चण्डादोर्निरि का कया रघुपते चन्द्रोऽयमुन्मीरति 1 वत्सैतद्विदित कथ मु मवता धत्ते कुरननं यतः काति पयसि हा इुरङ्ननयने चन्द्रानने जानकि अत्र श्तकुरद्चसवन्धिनघन्नयनस्य स्मरणात्तत्सदृशसीतानयनस्यृति-

सलाम्‌ त्ोर्व्वद्गपत्माददयमूटच्चयो अपीति 1 रुवशषे ददार्यद्ययाव्नम्‌ द्ररय साददयदोधक केदापाशख गिरेपणद्रयम्‌ दिव्यानामिति मापे जद- करौडाव्णैनम्‌ अम्भो जटा 1 मन्यनस्येति "सथीगधं~ हति क्ति रेपे पष्ठी र्ष्यद्रयदाने वीजमाद--पएकग्रेति भाय इथं 1 इतएन अन्त्ये सदृदोति। क््नीषदृथनायिकेलयं लक्षणं उममयवि-उमयत्रेति तथा द्िवीयरश््यसगप्रद एव वस्लन्तरषमाभ्रयेवि गिरेपणप्टमिलाद--अत एवेति | दवितीयम टक्ष्यलदिषे- स्थं 1 सदृद्रासदोति 1 स्ते सदासद्यान्यतरथिपयक्त्रमावंततवेखयं स~ व्ययवयिरेपणकटमाद- सौमित्रे इति दयुनमाटमे सीतावियोगे शीरामचनद्रमय रष ब्रलयुकिरियम्‌ ननु निश्चयेन 1 चन्डायु सूर्घं॑। तन्नयमेति फनयने-

रसगङ्गारः २१९.

सतत्संवन्धिसीतास्प्रतिशचेति चेषा वयक्ना जरुकार्ममूता तद्या बत्यर्थमव्यन्यत्वविदोषणम्‌ ५अदयुच्ा. परितः छुरन्ति गिरयः स्फारास्थाम्मोषय- स्तानेतानपि विग्नती किमपि श्रान्तासि तुभ्य नम आश्रयेण सुहु्ैहु* स्व॒तिमिति भरसरमि यावशुव- स्वावद्धिमदिमा स्यृतस्तव युजो वाचस्ततो युद्विता सत्र स्तुयमानमूसवन्यिनो भूतः स््तिर्मं॑साद्दयमूटेति नत्र सरणाल्करार. ! किं तु स्ते सचारिमावसख मृमद्रिपयरतिमावा्ता- तरेयोठंक्रार एतव्याटृचये सादस्यमूेति बिदोषणम्‌ » इत्याहु तदेतत्सर्वमरमणीयम्‌ यत्तावदुच्यते सदशासदशयो केदापादाज ठमिधिमन्थनयो सग्रह्यय लक्षणे वस््वन्तरग्रहणमर्थवदिति तत्र साट- श्यमूला स्मृति सरणाठेकार इयेतावतैव केशयपाश्चसरणसेव जठनि- पिमन्नलरणस्यापि सम्रहाद्रस्वन्तरसमाश्रयत्वविदोपणमनर्थकम्‌ 1 ए- कत्र साददयदगनेोहुद्धसस्कारजन्यत्वेन, अपरत्र सादृश्यद्शनोहुदध- सस्कारजक्ष्मीसरणोहुद्धसस्कारजन्येन च॒ सादृइयमूललसयाविरोषात्‌ नहि सादृस्यमूटेलुक्ते सदशविपयेति रम्यते, येन अलनिधिमन्थनस्मू- तेरसमरहः स्यात्‌ यदपि सौमित्रे नज सेव्यता- इत्यत्र स्यृतिर्यन्नया अलकायमूता तव्यारृचयेऽव्यज्नयत्वविगेपणमियुक्तम्‌ तत्र नेयं

दयं तन्घटृरोवि नयनविदेपणम्‌ 1 इतिभूता चेयप्रे योज्य एवा सौतास्प्रति अल कारसामान्यरक्तेणमपि नाखीलाद-अखमिति सीतास्द्वे आयान्यादिति माव स्यु इति भुव अव्युक्तिरियम्‌ प्रसतौनि करोमि इमा युवम्‌ सारद्येति स्वेतिकसयन्वीति सितति माव (२) 1 रतिभावेति कबिनिष्टेयदि भरमणी- यमिति 1 वक्ष्षमाणदोपादिति भाव तमेव दाव्यायानूवाद--यत्तावदिति। तन उच्यमाने तसिन्‌ बून इवि देष तदाद--साददयेति एवममेऽपि \ कदेति तम्य सदय येन दथन्तलमिति भाव 1 स्याद्रिति इतीति रोष साददयपदम्य नि~ मखवन्यिकठया उपन्व्याद्प्ुपण्वितमय्रगप्येकन्क्पापति » नेहि जलल मूख पूज्यत इत्युक्ते पुत्रजनद्धत्येन माया पूज्यते अतो बेस्वन्तरसमाघ्रयेलावदयकनिवि चिन्यनिदम्‌ नेयं स्गुतिरखसा्थमूतेति ! अत स्वे हया क्रामोखादि पद्गम्य- त्वेन विवहनप्रएनरजालुगम्यमानण्लदत्‌ 1 “टेन वियिना ग्दरादखीश्न * इत्यादौ शादिषदमम्यातूया बुदा तखा एद प्राधान्नाददछर्मलम्‌ अनुपस्र्छचाच पि-

२२० काव्यमा्‌

स्पृतिरलकार्यसूता कि तु जआनक्याम्बनो निद्यासमयोदीपित्तः मता पादिनानुभावित उन्मादेन सचारिणा परिपोषितो विप्रलम्भः प्रषानत्वेना- हंकार्यः तख स्परतिरुत्कसेतुतवादरंकार एव अतो नितरा त- यावृ्यर्थमव्यन्नयत्वविरोपणदानमतुचितम्‌ नहि व्यत्नयलाठंकारलः योर्विरोष इति वक्तु दाक्यम्‌ नित्यव्य्गयाना रतभावादीनामपि परग तायामरेकारत्वाभ्युगमात्‌ भ्रयानव्यज्नयव्यदत्ययै पुनरप्कारफत सर्वेप्बरुकाररक्षणेषु देयमिति भरागेवावेदितम्‌ यदप्युक्तम्‌ 'अलुचवाः प्रित" स्फुरन्ति गिरयः इत्र स्मृतेः सचारिमावस्य मूमृद्धिपयरतिमा वङ्गलालेयोलकार इति, तन्न मावस्व हि भावायद्नताया प्ेयोका र्वम्‌ 1 नह्यत्र स्मृतिमीव" तस्याः सरतिना वाचकेनाभिधानात्‌ नहि बाच्यसख व्यभिचारिणो वित्र वुं युक्तम्‌ ध्यभिचायनचिते माव. इति सिद्धान्तनिरोषात्‌ 1 तथा चोक्त सर्वखछृता--

५प्रेयोलंकारस्य तु सादृश्यव्यतिरिक्तनिमिरोरयापिता स्यतिर्विपय" उत्नापि विमावाथागूरित्ै यथा “जहो कोपेऽपि कान्तं सुखभ! इति 1 > तु सलशब्यनिवेयत्वे

यथा--

“अत्रनुगोदं भृगयानिड्चस्तरद्नवातेन विनीततेदः ! रहस्तवदुत्सङ्गनिपण्णमूषी सरामि वानीए्ृदेषु सुम्‌ ॥'

इत्यादाविति ।» ननु भावादङ्गीमूतमाचल्र प्रेयोलकाररक्षणम्‌ | अपि तु मावाचद्गीभूतसचारिलमत्रिम्‌ तथा परते सारणस्य खः इब्दूनिवेदयस्वेन भावत्वविरेटेऽपि सचारिलवानपायास्रेयोरकारत विरुद्ध.

शररम्मदैव तत््वाचेति चिन्लम्‌ गिप्ररम्भ श्रीरामचन्दनिष्ट नित्रामिसस्यानं।चि. त्ेऽन्वरय तदाशय खण्टयपि-नदीति नित्येति स्वंधेचधं ।्द्प्यवाच्यल- ्येवि याबत्‌ नन्वेव प्राधान्येऽ वरगारवापत्तिरत आद--प्रधानेति स्वेषु दव चथ चटरएरषाम्पन्यदष््टएपुन्यत्तम् नपतियमदध एदि \ क्ति न्तेति मम्मरमददनानिवि शेप ! तन्पमाद--परेयोटमित्यादि इरीलन्ठेन तत्रापि तदुरूस्यापि स्मृतिष्वपि जागूरितत्ये भाविष्कृतत्वे यति पूणक रुदरातोऽयोष्या यच्न श्रीरामस्य सीना श्रसुचिरिय रुवदो भमुगोद्‌ गोदय्मपि सानीरति ! कृणथान्यनृणेखधं सुपर खाप१ दथपातते परिदटरति--यं चति।

रसगह्भाध्रः २२९१

मेवेति चेत्‌, एवं रहतराद्भीमूतस्यायिलमात्र रतारंकारतम्‌, तु व्य- ज्यमानलनिचचि्म्‌, इत्ययापि सुवचत्वात्‌ ¦ एवं च- (्चराचरोभयाकारजगक्छारणविग्रहम्‌ कल्सान्तकारसक्रुदधं हरं सर्वहर नुम ॥* इत्यत्र कोस्य खदायनिवेदितत्वेऽपि देवताविषयररतिभावाह्यीमूतया- यिलामेपयाद्रस्ालक्रासता खात्‌ चेष्टापत्ति अपसिद्धान्तात्‌ तस्ाव्यज्यमानयैव खायिन. पराङ्गत्वे यथा रस्ारंकारत्मेवं॑व्यज्य- मानैव सचारिणो मा्राचज्गताया प्रेयोंकारत्रमिति नात्र स्छृतिमा- दाय प्रेयोककारता वाच्या, फं तु मूनिषयङ्रते पूवौधैव्यज्नयाया उत्तराधवयज्गयमूभृद्धिपयरतिमावाङ्गलायुक्ता प्रयोरंकारता वक्तम्‌ उक्त मम्मटम्ै.- “त्र भूविषयो रत्याख्यो मारो राजविषयरतिमावसख' इति ! अपि महदिदमाश्व्यं॑य. सनेव निमित कुबररयानन्दाख्य. सदर्मो बिस्यृत उक्त त्-भनिभावानुमावाम्याममि्यितो निरवे- दादिर्मौब यत्रापरखाङ्ग भ्रयोंकार इति 1 यद्पि ^तदृ्चानुमवाद्रस्त्वन्तरस्छृति. सरणम्‌ इत्यलंकारसर्वखरला- करयो सरणाटंकाररकषणसुक्तम्‌, सदपि 1 सदरसरणादुहुद्धन सं- स्कारेण जनिते सरणे अव्यति 1 यथा-~ श्न्देवासि्ञगति बहव पक्षिणो रम्यरूपा- सतेषा मध्ये मम तु महती वासना चातकेषु यैरध्यकषेरय निजसखं नीरदं सारयद्वि स्ख्त्यारूढं मवति किमपि चञ्च कृष्णामिधानम्‌ ॥? अन्नं चातकद्रीनादेकसबन्यिज्ानादुत्पतननापरसवन्धिनो जरर

तथा सुवचम्वे चेखयं सखाब्देति क्दामिदीलथं रतिभावेति कमिनिष्ेयादि स्फविमादायेलुकछिफठमाई--किं त्विति 1 एव प्रेयोऊंारमन््वेऽपि तवक्तं तदुप पादन चिव्रमोमाखाग्धमयुकनिति माव भावस्येति अहमिति दोप 1 स्वेनैव अप्य दौक्षिवेनेव ! तत्र ङ्वख्यानन्दे॥ निर्ेदारिष्ठयश्चिशत्‌ मपरख मावादे [भल्ररघ-

२२२ काव्यमाद }

मगवत्सदटदाख सरणेन अनित भगवतः सरपं भगवद्विपयरतिमाग- ङ्गम्‌ यदि सद्दानुमवाव्‌ इ्यपहाय ्द्यतानाव इति स्ञपे निवेद्यते तदा भत्वस्यापि सग्रह इति दिद जथास्य ध्वनिः यघा- शद खतामि खनकानतामिर्मनोहर टन्त वनान्तरारम्‌ संदैव सेव्य सनमारवत्यो चैदुवत्यो ह्दयं ट्यु. ॥' जत्र लबकानताभिरचाभि. खनभारयतीना युदतीनां सरणमरंकये- खान्यस्यामाबादनुपसर्जनम्‌, खनसख्वक्र्पन्य विन्वमरतिविम्बमावेमाप- न्ख साधारणधर्म वाच्यत्वेऽपि त्मयोमितसाद्दयमूखकख खच शव्दवाच्यतनिरटाव्यन्नपं युवल्य इति स्सर्वतोऽकतिनरथात्‌ इति डीपि साधु. यथा वा-- (दमप्रतिमे प्रदय सरः सरतिनैश्वम्‌ सस्ते मा जस नारीणां नयनानि ददन्ति माम्‌ ॥' सन्नापि सरसिजन्नानाधीनतःसदशानयनस्छृति. प्राधान्येन ध्वन्यते जथालिन्सरणाखकारे उपमादोपा प्राय. सतै एव दोपा विग्रेषतश्य नियमेनालिन्व्यज्यमानसादस्यके सारस्य दाडवाच्वठाया दोषः यथा-- (उपकारमख सापोर्नवाटं विसरामि अच्दस 1 टृटेन येन सदसा निनेयते नवधनदयाम ॥" वखरन]योभेन्ययो ष्ये शलद चय प्रलशानन्रम्‌ 1 यञुपसर्जन मितिं { अधाननिष्यं $ एवमटारप्व निरम्य प्वनिनसुपदयिवुमाद- स्तनेति। खम्प स्मरण 1 व्य स्मरणमिति प्वेतान्य ! दीपि साधुरिति यीठे भत्र न्तान्‌ डप्यपरि साघु ववि 1 “सर्वत -' इन्येतत्येन्ादुषाबने व्यर्थ दुष्ट चेति प्र- प्वि्मन्यन च्यज्येति म्थौप्रदीयमानदाखद् द्वयं 1 मव न्नरपःरन्यरे ! स. स्वोपादानादापेदान्वय 1 दनो सखनोरितरि रोद सामि न्यरपाटसरेऽपि सट. छाव पुनर 1 भदीयनानो मन्बनान 1 दा्ञाटुषनागोपमेययरेपघयेन यथेति।

रसगहाषरः रररे

खन्न स्प्रयैव धनसारद्यं भगवतः प्रतीयमानं वाच्यतरस्या कद््भितं निवेधते 1 देवकीतनय इति तु साधुः

त्र सादस्यपरयोजरुख साधारणधर्म साक्नादुपादानानुषादानयो- हपमायाभिवात्रापि व्यवला तथा हि उपमाया तावक्कचिद्धमों निय- मेन प्रतीयमान. साक्षाननोपदेय एव यथा शाद्खवत्पाण्डुरच्छति. इ~ त्यत्र पाण्डुरम्‌ श्शद्धवत्याण्डुरोऽयम्‌ इत्यादौ तु नानाविपेषु धर्मेप्व- नेनैव धर्मेण सादश्यमिदस दुरवगमत्ात्‌ स्वत्रोपमानोपमेवसाधार्‌- णस्य शिष्टश्व्दासमङृसखान्यख वा स्वानमिप्रेतख साधारणधर्मस्य. पमापयोजकल्समवाचद्वारणाय पाण्डुरतादिधमों वाच्यता मीयते यथा वा “अरनिन्दमिव सुन्दर मुखम इत्यादौ खन्दरत्वादि" मीयते कचित्‌ वकतुरन्यखानुपलानाससिदे भरावस्याव्‌ यथा 'भर- विन्द्मिव सुखम्‌" इत्यादौ एव अप्रसिद्धश्च धर्मोऽवद्य साक्षादुपा- देय अन्यथा तलापतिपततौ कवेखदुपमानि्मीणपयासवेयर््यापत्ते यथा भनीरदा इव ते भान्ति वलकारानिता मरा. इ्यादौ शिटाया- स्क. इत्यं कचित्सावारणो धर्म॑ साक्षादनुपादेय एव कषिदु- प्देयानुपदेयश्च केश्चिदुपदिय एवेति सद्दयसमतः समयः एवमे- वोपमाजीवातुकेऽसिन्सरणाल्कररिऽपि वोध्यम्‌ तत्रानुगामिनि धर्मे पसम्याहूढ मवति किमपि" इत्यादौ पये निवेदितमेव सरण विम्ब शरतिचिम्बमावापतनेऽपि धर्म (्सुजग्रमितपदिश-” इत्यादि पचे निरूप्तिम्‌ कुल्दिपद्िशयोभूषरदन्तावल्योश्च विम्व्मतिगरिम्वमावात्‌ उपमेयविदधेपच्यविविज्ञेषगदयोपस्थितपाण्डरम्येव भस्याखच्या ततर मम्यमानत्वादिति माव न्च घरनंन्तरख्योपमाप्योजकन्वा मादादे नैव सादरय खगतमन साद सवे. रेति 1 अख द्विवीयसुदादरण विवय वरूमाइ--यथा वेति 1 नीयते चेति चाच्यनानिखम्याुपड` चलुपन्थिनौ देदमाई-प्रसिदधैरिति एवेति शुन्दर- स्वादिरिलथे- वछाकाराजिता इति } बटाक्रा वद्पद्रिन्दया राजितां वल्य भ्यामयिना इलर्थ उपखदरति--इत्थं चेति! ययोपमायानिवि रेष जीाुर्जावि- मौय तत्र अलुपदियादिषर्माण मच्ये स्खलयारूढमिति 1 अत्रालुगामी इयाम घ्मोऽ्दपात्त निरूपिन म्बरनिखश्वादुपद्ग 1 एवमग्रेऽपि अनो रुदेतोल्योपादा- मनिाह-ङटिरोति पवना नज इखन्द्य 1 अन्रानयो आदिना कंषनन्वागा-

२२४ काव्यमाय |

उपचरितं यथा-- शकविदपि कयं मृदुर कापि कठिनं विद्यक्य हृदयं ते ! को सरति नराधिप नवनीतं किं दात्कोरिम्‌ ॥' यथा वा-- 'जगाय परित. पृणमालोक्य पत महार्णवम्‌ हृदयं राममद्रसख ससार पवनातमज न्न भृदुरुलादयो धमो ददुपचरिता- इयास्तु तिरेष --यदेकत्ाः नुमूयमामि हदये सर्यमाणनवनीवादे सादृद्यस्य सिद्धि अपरत्र ठु ैमाणे हृदयेऽनुमूयमानसमुद्रसेति साद्द्यस्योमवाश्रयतवात्‌ केवटदाद्दासके यथा-- भ्वतुराज अमरहितं यदाटमाकणैयामि नियमेन 1 आरोहति म्पतिषथं तटेव मगवान्तनिर्व्यास- ॥' जत्र अमरहिते्ब्दो व्यासवसन्तयो. साधारणः 1 एवमन्येऽपि प्र- भेदाः सुधीमिरुनेया- 1 इट पुनर्दिव्ात्रसुपदर्धितम्‌ इति रसगङ्काधरे म्मरणाटकरनिरूग्म्‌ अथामेदमधानिपु रूपकं तावन्निर्प्यते-- उपमेयतादच्छेदकपुरस्कारेणोपमेये शब्दानिधीयमानघुपमान- वाद्यं रुपकम्‌ तदेबोपर्कारकलविचिष्टमरंकरारः उपमेयतावच्छेदकपुरस्कारेणेति विगेपणादपदुतित्रान्तिमठतिदायोकतिः निदमैनानां निरास. अपहुतौ वेच्छया तिपिष्यमानत्वात्‌ + आन्तिमति

धत्वादिपरिपरद द्विचीयोदादरण्दनि वोजनट--दयानिति एच आये 1 जप्त द्विवीये समुद्रस्येतीति सादवन्य विदिरिलम्ादुप रमयाप्रयत्वाडुभवः निस्ूप्वत्वाद्‌ ऋनुराज वदन्तम्‌ 1 अमरा दिनम्‌ नानाप्ुष्यविच्सद्रारा मपु वरात्‌ व्यापने श्रमेण रदिवनिव्यं निगमने वुत्ति इति स्वरणम्‌ वि रस्गब्राधनर्मप्द्मसे स्रपाटद्यरनिम्पपम्‌

श्रषनेष्वर रेषु एव पूरं मेदामेदोमयग्रधाना निस्ूपिदा , इदानों वहरद्य- रन्यापत्विन प्रसिद्धतया प्राधान्येन सूपद्निस्पधमिति भाव टप्मेयतावच्छेदद- मा्रमरद्मसछ्रवीविजनक््चच्दवोधे दिये इखधं तेनावियोरी चन्दादिषदान्छख

रसगङ्गाधरः | र्रप

तज्नकदोपेणेव प्रतिवध्यमानल्याद्‌, अतिशयोक्तिनिदर्चनयोश्च साध्यवसा- नलक्षणामूलक्लाव्‌ , उपमेयतावच्छेदकख नालि पुरस्कार दाव्दादिति विगेषणात्‌ “ुखमिदं चन्द्र. इति प्रायदिकाहायैनिश्वयगोचरचन्द्रता- दाल्म्यव्यवच्छेद्‌" ! निश्वीयमानमिति निदोपणात्समावनात्मनो शनून ससं चन्द्र" इत्यादसक्षाया व्यादि उपमानोपमेयविरेषणाभ्या साद- श्यलामात्‌ श्ुखं मनोरमा रामा" इ्यादिदुद्धारोपविषयतादास्यनि- रास. सादस्यमूरकमेव तदास्य रूपक्रमामनन्ति

तथा बाहुः--

शतदरुपकममेदो उपमानोपमेययो ।' 'उपमैव तिरोमूतमेदा रूपङमुच्यते ।' इति

तच्च य॒त्र विषयतरिषयिणोरेकविमक्यन्तत्रेन निरदेरा्त्र सस्ः, ~ न्वत्र तु शवदार्थतया कविदिरोपण बिरोप्य चेति विवेचयिष्यते

यतु सादस्यपयुक्तः सवन्यान्तरमयुक्तो वा यावान्मिन्रयोः सामाना- धिकारप्यनिर्दे्- सर्वोऽपि रूपकम्‌ सारोपलक्षणामूलक्रतस् वत्य खेन सादृश्यपरयुक्तख तादास्ययेव सबन्यान्तरप्रयुक्तयापि तादा- त्म्य प्म्रहीतुमोचित्यात्‌ तसात्‌ "दुराम्रह एवाय प्राचाम्‌--“उप- मानोपमेययोरमेदो रूपकम्‌, तु कर्यकारणयी इतिं रल्ाकरेणोक्तं ठन्न सपहूुत्यादौ भिन्नो. सामानाधिररण्यख सत््ाचत्रातिव्यार. करि “सादृस्यमूलकं सरण सरणाल्कार-, तु चिन्तादिमूलम्‌' इति मवतैव पूवसुदितम्‌ तत्र यदि सादद्यामूलकस्यापि कार्थकारणादिक्यो कृसितस्य॒त्रूप्यस्य स्पकत्वमम्युपेयते तदा सादर्ययामूलकसख चिन्वा-

त्वादिना सुखोपस्थिविरिति मतेऽपि नातिव्याप्तिरिति वोच्यभ्‌ तञ्जनकेति पान्ति जनकेल्यथे 1 उपमेयतेति 1 मष्यमगन्वायेनोमयत्रान्वयोऽम्य समावनात्मनखदरू- पाया उ्रेक्षाया वस्दूाया उपमानोपमेयेति 1 एवदरूविदोपणाम्यानिखवे. उपमानत्वोपमेयत्वयो खाटदयनियतन्क्रादिठि माद 1 जाद्ुरिति मनम्बरमद्यदय इद्य्थं सत्रां मम्मटीयम्‌ 1 अर्थमन्यदोयम्‌ तया भिच्र रक्षप्द्रयनिदम्‌ त~ श्चेति उकूस्पतादाम्य चेद्ययं 1 सर्म इति जपदारय्ादिति माव विनि- गमद्नामावादाइ--कचिदरिति सिद्रयोरिति 1 दुपमानोष्मेवयोरिचयथं कि २१

२२६ काव्यमाडा }

दिमूलस्य सरणसाप्यरंकारत्वमभ्युपेयताम्‌ सरणख मावत्मुच्- मानं निर्विषयं खादिति वाच्यम्‌ तख व्यञ्यमानविपयत्वेनोपपत्ते. 1 अप्यदीक्षिताल-- “विम्बाविरिषटे निदि विष्ये ययनिदुते उपरञ्रकतामेति विषयी रूपकं तदा ॥' अत्र विम्वाति्िष्ट इति विषयविदोषणात्‌ श्लतादनखर्‌न्नाना यदलक्तकमाजनम्‌ इद श्रीसेण्डटेपेन पाण्डरीकरण विधो" ॥' मार्जनखानक्तकादिरूपः इति निदर्शनाय निरास" तत्र॒ विपयस ~ विम्बविरिष्टतवात्‌ निर्दट इति विरोषणान्निमीर्णविषयायाम्‌ (कमलमन- म्मसि कमले कुवलये तानि कनकलतिकायाम्‌” इत्यायतिशयोचतौ ना- तिव्या्तिः। अनित निपेषासष्ट इति विदोपणादपहुतो नातिव्याप्तिः उपरस्लफतामाहार्यतादरूप्यनिश्वयगोचरतामितीलयनेन सप्देटोखक्षासमासो- किषरिणामम्ान्तिमत्लतिव्या्िनिरास ससदेदोमेक्षयोर्निथयसैवामा- वात्‌ समासोक्तिपरिणामयोर्विपयिताद्रष्यस्यागोचरत्वात्‌ समामोक्तौ व्य~ बहारमात्रसमारोषात्‌ परिणामे चारोप्यमाणसैव विषयताद्रप्यगोचरतवात्‌। आन्तिमति सतः कल्ितस्य वा प्वृत्यादिपर्यन्तिकखारसिङत्रमन्थैव नि- बन्धनेन तखानाटयेतवात्‌ ॥१ इत्याहु. तन्न शत्वत्पादनखरेतराना! इत्यादिनिददनावयावृत्यय विम्याविधिष्टलं विषयविरोपण तावदयुक्तमेव यद्यन शुखं चन्द” इत्यादि रूपङ़ान्तर इव सत्यपि योतारोपे नेदं ल्प चेति यत इति शेप निर्विपयमिति सवयवालकारत्वेन तदन्यत्वामाबरादिवि माव य्यज्यमानेति व्यज्यमानस्रणपिषयत्वेनेखयं 1 नखरतानानिति रूपकम्‌ विस्थेति ! अय माव -यथा चन्द खत ॒श॒भरत्वादनाखमोयधाचत्वम्तया नखा खतोऽरणत्वादनाखनोयादभा इति खादृधयेन नखानां चद्देस्य विम्बग्रठिमिम्ब. भाव भटरूकचन्दनयोरन्य्र खवर्णासघद्त्वेन तथा विम्बप्रनिविम्बमावो यतर नखालकछक विरि एव रने तत्मतिदिम्वभूतचद्धवन्दनपििध प्ण्ुरीशटरणमुप- रश्मि निर्दि ति उच्वारित इ्ययं तत्र॒ येन यम्य व्यातिन्वक्मेणा. द--सममिति थगोचरत्ये अमेय देव्‌. भाई--समेति अन त्व पदेलव्र ¦ दा.

रसगङ्गाघरः। २२७

कृम॒पि तु निवरनेलुच्यते तदा ्ुखचन्द्र" इत्यपर निदरनेदयुच्यताम्‌ 1 मिरखता रूपकदाक्षिण्यकैपीनम्‌ मं भ्लत्पाद्‌-' इत्यत्र क्षि पदा्थनिदर्ना आदोविद्वाक्यार्थनिददना 1 नाचः मिम्बपतिवि- म्बमावापन्नपदार्थवटितविरि्टर्थयोरेवात्रामेदपरतीतेः कुबल्यानन्दगत- निद्शनाभरकरणे योक्तमार्भेण षर्म्यन्तरे पदार्थ तददृततिषर्मस पदार्थेख मेदेनारोपस्यामावाच द्वितीयः वाक्यार्थल्पकोच्छित्याप्तेः ई- पतौ वैपरीत्यस्य दुवचत्वाच जसाभिर्मिदर्नाभकरणे वक्ष्यमाणया सरप्या अभेदस्य श्रौत्वा्थत्वाभ्याषुदेश्यविपेयमावालिद्गनानारिङ्गनाभ्या रूपकनिदशनयोर्ैलक्षप्येन सङ़रव्यवसखोपपत्ते तसादत्र वाक्या- रूपमेव, वाक्या्थनिदश्चना तयाश्चैवमुदाहरण निमीतव्यम्‌-- (्वसादनखरलानि यो रञ्जयति याककैः इन्दुं चन्दनलेपेन पाण्डुरीङुरते हि स" ॥'

अत्र कर््रोरमेदस्य शओआद्दत्वेऽपि क्रिययोरभेदस्मायाव्दत्वाचयैव समग्रमरसदिप्युत्रानिदरनेव ननु यदीदमुदाहरणं निदर्दनाया साच्तदा कथमरंकरारसर्वघङृता तकरण उदाहतमिति चेद्‌, आन्तिनेव अतारितोऽधि नटि प्रामाणिकेन भवता कदापि परेणानुकतं चिदु च्यते यदपि रूपके विम्वप्रतिविम्बभावो नालीययक्त तदपि शान्तैव तेया सर्वखटीकाया विमर्दिन्यामुदाहतं विम्बमतितिम्बभावेन सप्रकम्‌--

'्कदुषद्धिपकर्णकम्बु मल्निरदानान्बुभिर्लन्ठिति सलभाजनपुज्ञकालिमकर गण्डोपघानं रते"

क्िण्येति 1 सूपच्सुखसकोचह्पश्नोपीनमिलर्थं निरत्वादिति माव विरि्ाथयो वाक्याथेयो तटुकपदायंनिदर्शनाख्जगमपि नाखीलाई--कूवरुयेति 1 वैप- रीदम्ब वाक्यायनिदरचनोच्छिने खमते कखय्युच्छेद इवाह-अस्राभिरिति श्रौतत्वेति ययारच्येनान्वय नन्वेव तर्हिं तस्या किमुदादरणमत जाद-तस्या- सति 1 वाक्याधेनिद्रशनाया इद्यथ या अर्कतकरसै ननु शर्वोर्भेदमादाय वक्या्रूपश्मेवास्विखत मद- तस्यैव चेति। क्रिययोप्मेदलैव चेदं 1! सम~ मेति सुख्यलादिदथं 1 इद दीक्षितो भान्तिनेवेति ! भरन्ठेनैवेवि युख्य- पाठ कंदूषद्धिपेति 1 खवेतर पटीददुष्य छम्ब शद्ध कठ रमणीयम्‌ घनो

२२८ व्यमि

व्योमानोकटपुप्पगुच्छमटिभिः सहायमानोदरं पदयेतच्छयिन. सधासहवर बिम्ब कलङ्कितम्‌ ॥'

अत्र कटद्कख दानान्व्वादिमि भरतिविम्बनन, लन्छितत्वाहितलयो छद्धसामान्यरूपत्मिदक्तं चेत्यास्ता तावच्‌ तथा निर्दि शव्देनमि- हिते इ्यख येनकेनचिद्रपेण शब्देनामिटित इवर्थः, उतादो उपमेय तावच्छेदकख्पेण शब्देनामिदिते ञ्य श्युन्दर कमठ भाति छ्ता- यामिदमद्ुतम्‌' इत्यत्रातिमरस्र. 1 सुन्दरप्देन सुन्दरत्वेन च्छपण दद पदेन विष्यस्याननख प्रतिपादनात्‌ चात्र इन्दरपदरार्थलारोप्य- माणकमटान्वय एव, तु बदनख्पविपयान्वय इति वाच्यम्‌ कमल पदेन कमलवादप्येणाननयैव रक्षणयोपखानात्त्रैव युन्द्रादिपदायो- न्वयो युक्त, तु विदपणीमूते कमले जथ ताद्दा विपययुदिदय विषरयिताद्रप्य यत्र विधीयते इत्यपि ट्षणवाक्यार्थः भङृते छन्द रत्वावच्छित्नमुदिदय कमटवादरप्यखाविधानान्नातिपरसङ्ग इति चेद्‌ शुखबन्द्सु सुन्दर. इत्यादि पके समासगतयोर्विपयविपयिणो. एय मरिभक्तिमन्तरेणोदेदय निधेयमावाभावादव्याप्यापते. द्वितीये लनिद्ुत इति विरोपणेवेयय्यम्‌ भपहुताुपमेयतावच्छेयस्य निपरिध्यमानतया तेन सेण बिषयत्वानिर्दिशतवादेव ठक्षणलाम्रसक्ते गिग्यगवादार्य-

कह श्रा दुद्धसामान्येति ! जनयोवेखु्रविवस्ुमाधाप्रभतवादिद चिन्त्म्‌। उतः येति चचार उदाहतस्मुबायङ दिवीयगिश्ेपण दृप्यति-तथेति उतादो मथवा इत्र सूपच्यतिदयोक्तिविप्रयेऽन्वय एवेवि 1 तत एव चमत्कारत्छ- निष्याञनि भावे रपद्धादिरायोकि ष्वनयितुमाह--कमदेति तत्रैष आनन एव नत्विति दाये प्द्थेनेवि न्यायादिति भावे ताद्य येनकेनबिद्रे श्ना भिदिरम्‌ 1 इयपि उटदयविधेयमावपटितोऽपि विधानादिति ताद्दामानन* दद्य मानक्गियाया एव विधेवत्वदिति माव यद्रा स॒न्दरतादै करमट्त्दिविरिष विञेपणत्वमेवोैदवनावच्छेदकत्वम्‌ ! इवासत गिदधेप --चदविशवोकापुपमेययमसयोदै- यतावच्छदकत्वाभाव एव ! सूपे त्वनियन इति भाव मत एवाद--मुखचन्द्र स्त्विति धरथगिति दट्यविधेयमायेन वोधे भित्नविभक्तिजन्योपस्थितसच्र इद्‌ 4 तया व्यस्तं तथा दीति, समासे इखनव्यातिरिति माव ननूपमेववावच्छे दस्पेण शम्देनाभिदटिवे ईवि वदर्यन गरायुकदोपोऽत बाह--द्वि्तीये त्विति मषट्तौ “नाय उश्च चदि न्योमगहचसेददम इसन यनिर्दएत्वष्देवेति

रसगहधरः २२९

त्विदोषणेयय्यै ओरान्तिमति दोपविगेषेण प्रतिवध्यमानतया ना- स्युपमेयतावच्छेदकसस्पशं इति तावतेव वारणाद्‌ 1 अपि भ्नाय घु- घाञ्यु कं तहि ुषायुः प्रेवत्तीयुखस्‌ इति ऊुबलयानन्दे त्वयोक्ताया- मपहुतावतिप्रसङ्ग, अव्र सायो उुधाञ्ुलमिहवेऽप्यारोपविषयसानि- इवात्‌ चेदं रूपकमेवेति वाच्यम्‌ त्वदुक्तिविरोधापत्तः यतचाप्यु- चमव्यङ्गयत्वनिदोषणाघेदमेवारुकारमूतस्य खूपरुस रक्षणमिति, तदपिं न॒! नहि व्यन्यत्वाटकारयोर्विरोधोऽसि प्रधानव्यज्नयरूषरुवार्‌- णाय पुनरूपस्कारकत्वे विरोपणयुचितमियसङृदावेदनात्‌ 1 अनलंकार- लस तुत्यतया पधानव्यज्यरूपकस्येव प्रधानवाच्यह्पकस्यापि वार- णीयवेन तद्वारकमिरेषणामावेन तत्पर भसङ्गाच यच्च तद्रूपकमभेदो उपमानोपमेययोः इत्यादि प्राचीनैल्क तचिन्यम्‌ अपहुत्यादातुप- मानोपमेययोरभेदस प्रतीतिसिद्धतया तनरातिप्रसक्गात्‌ अथोपमानोपमे- ययोरिदयुक्या उपमेयतावच्छेदक पुरस्कत्योपमानतावच्छेदकावच्छिन्ना-

अन निपेधप्रगियोगिविधया निर्दिश्लादिद चिन्यम्‌ तथा निर्दिश्त्वेऽपि पुर स्कारामाव तदि तावत्प्ैन्तविवक्षावोधना्मेवानिहते इति विदेपणसाफल्यादिति वोध्यम्‌ तावतैव उक्ार्थकनिर्िे इति बिरोपगेनेव इद चिन्त्यम्‌ आदार्यलविशे- पणम्य निर्दि इति विहेपणलन्धायक्यनतालयकलाव्‌ अतिशयोक्तौ खक्षणमादा- ्म्याचायमानङ्ञानस्यानादा्यलेव जानमान पेन तावरनैव वारणात्‌ रक्यतावच्छेदकल- कयतावच्ेदश्योमीनमिवि लद्विितमतान्तरेऽपि युगपदेवोभयोभोनेन बाधस्ैवानुप- म्थितखात्न तद्वुदधेरादार्यखम्‌ कि चन्दररृत्तिगुणवत्त्वरक्षयतावन्येदशस्य चन्द्रत्वख मियो वियोधामावेन वाधप्रतिखयानम्‌ सुख वेन सुख छक्यत इति लभ्नदधेयमेव रूपके तु बाघम्ब स्फुटसुपम्धितत्वेन साक्षच्यज्कनया वा जायमाना तादरप्यप्रतिपत्तिरा- हार्थधेणि दीक्षिताय इति दिक्‌ + अपहतौ परस्वापडती विपयम्य सुधागयो इद्‌ मपि चिन्दम्‌ उपमेयोपमादीना वैवित्यविल्ञेपणालदरारान्तरत्ववदिदप्युपपत्ते 1 मता- न्तरेऽप्यभेदादि्े चमत्छारे रूपकम्‌, नि्वादिकृते तसिल्वु सेति विधरयनिभागस- मवाद्‌ अमत्छरित्वस्यालछरघामान्यलक्षणश्रा्ठवात्वसुदिदखाल्रतेनासे स्प- क्वे इथपत्तेधवि दिङ्‌ चिन्नमीमाडायामपदीनिनोकूमन्यदपि खण्डयवि-यद्या

पीति इदमेव भायुक् स्पचटक्षणमेद नन्वेव क्यमतिप्रसङ्गनिससोऽन आर--्र- धानेति नन्वेवमपि विनिगननाविर्दात्तयोकिरत आद--अनरमिति मन्नवे तु तेनैवोमयोर्वारयनिवि माव परच्योरि खण्डयवि--यद्चेति तयापि उक्छा्यादगी-

२३५ काव्यमाखां 1

मेद इर्थामादपहतौ बोपमेयताकच्छैदकम्य पुरस्कारामावेात्तिगरसनन इति चेत्‌ शूल सल चन्दर ` इत्यादुसरक्षाया त्थाप्यतिपरसक्तैः मनच-- शकृत यन्निपिष्यान्यत्साध्यते सा लपहुतिः भ्समावनमथोेा प्रत्य समेन यत्‌ ।'

शृत्यायपहुदयुमक्षादीना वाधकल्नारत्परिग्ररीतविपयातिरिक्तो रूपक्ख श्युख चन्द्रः" इत्यादिर्विषय स्यात्‌ यथा शरमयं वर्हि. इत्येतद्धि- पयातिरिक्त. कुशमयं वर्हि दव्यस्य यथा वा क्सादेरविपयाति- स्कि विषय तिच ठोकेऽपि यथा ्राह्मणेम्यो दधि देयम्‌ , तक्र कौ- डिन्याय इत्यत्र तकरसग्रदानातिरिक्त द्र. समदानमिति वाच्यम्‌ वै- प्म्यात्‌ विङोपश्चाल हि खविपयातिरिक्त विपय ग्राटयत्सामान्यशा- खख वाधकृमिद्युच्यते ्रकृते ख्पकस्य रक्षण धर्म स॒यद्ुल्रे- ्षादिवृ्ति. सयात्‌ कखमसाद्धिषयान्निरख यिपरयान्तर आदयेत्‌ नदि घटत्व खवापिकरणात्थिवीत्व द्रव्यत्र वा निरस्य विषयान्तर श्रादयितु- मष्ट तस्रादतिपरसक्तिरैकषणेऽसिन्दोप ननु समाबनासिकोमेक्षा, कथ तस्मामभिदलात्मकरूपकलक्षणानिपभरसक्तिरिति चेत्‌। विनिगमकर- मावेन समाव्यमानामेदन्याप्युखक्षाखरूपलवात्‌ तिपयसमावनाम्यामु- लेक्षायाठकारद्यव्यवह्यरापचैश्च निश्चीयमानत्वेनाभेदो विदरोपणीय ति चेदसदुक्त एव तरदं पयैवसितिरिति दिक्‌

तदिद पक साचयव निरवयव परम्परितं वैति ठावत्रिविपम्‌ तत्राय समस्तवस्तुविपयमेकदेभ विवि चेति द्विविधम्‌ द्वितीयमपि दे वेरं मालरूपकृ चेति द्विविधम्‌ वरृतीयं छ्टपरम्परितं शद्धपरम्परित चेति द्विविध ससमत्येक केवरमायरूपत्वाम्या चतु्विधमिलय्टविषमाहु"

क्रिऽ्पि भत्र तस्य पुर्करारीऽन्ठीति भाव सुखं चन्द्र इति घन गमकामा- बात्तदभय तत्र अनिनीव द्न्तमाद--यथा द्रति अभिचार दर्म पि. शोपनिदितमिदम्‌ व्यारूरथोक्त तमाद~--यया या कसेति इम्‌-' इवि गि- दित" प्रादयत ववप्रादयत्‌ त्व तेद्रोजवात्‌ धमे अमेदलरप यभा बोले्ेनि पके आद--विषयेति। यटकार्छयेति। स्पश पेतं 1 नटि रना नल चदविदेषणम 1 तप्वस्मव मद्गापत्ते तावच्‌. आदौ यष्ट प्रद्यशद्यरादय 1 एु-

रसगङ्गाधरः 1 २३१

तत्र--

प्रस्परसपिक्षनिप्पत्तिकानां रूपकाणां संघातः सावयवम्‌

तत्रापि-

समस्तानि वस्तृल्यारोप्यमाणानि रब्दोपात्तानि यत्र तत्समल्त-

वस्त॒विषयम्‌

यत्र कचिदवयवे शब्दोपात्मारोप्यमाणं कचिचाथसामर््या. क्विपं तदेकदेशे शब्दादुपातविपयिके अवयचरूपके विवतनात्खख- रूपरगोपननान्यथात्वेन वतैनदेकदे विवि

यद्वा--

एकदेदो उपात्त्रिपयिके अवयवे विषेण स्फूटतया वरसैनादेक- देश्षविविं

समल्तवस्तुविपयं सावयव यथा--

श्युविमठमौक्तिरुतारे धवलाशुफचन्धिकाचमत्कारे वदनपसिपू्ैचनद्रे खन्दरि राकरासि नात्र सदेह

अत्रे समुदायात्मकस्य सावयवरूपक्यावयवाना सरवैषामपि वस्तुतः सम्यसमथकरभावस् परस्पर तुव्यतेऽपि कवे राकाल्पसैव समरयते- नाभिप्रेतत्वात्ममर्थक्नयोपादानमितरेपामिति गम्यते एवं िते समर्थ- करप्राणा विषयविपयिणो प्रय्विभक्तेरथ्वणादनुवाचचेऽपि समर्य्य- ₹ूपकम्य तयो प्रथत्रिमक्तिश्चवणाद्धियेयतया तदादाय सपातात्कख सावयवरपकस्यापि व्िधेयत्वमत्र व्यपदिद्यते मरटसवातान्तमेवसर यु- ख्यस्य कलयापि मटल जयपरानयाम्या मरस्वातो जितः प्राजितशे- दुच्यते तन्सूतितोष्चिल्वप्रे स्फुटौमविष्यवि यत यत तु खधाठात्मकमावयवरूपके अव- यचरूपरे इति 1 रूमशूखधातम्यावयविनोऽवयवे खस्ििदरपक इयं ! विचतैना- दिति विद्दूतया बठेनादिये विशुढत्वनेवाद--खेवि 1 विनिगमनाविरहादाद-- यद्धेति अवयवे दयवन्पक़े अदयवाना सुक्तानञ्नत्रवस्रज्योन्न्रा्ुवचन्दनायिस्य-

पूिमाहूपाणाम्‌ ! अभिमरेतेति विधेयत्वेन वर्य्वादिति माव तयोर्विपयविष- विषमे तदादाय तदीयवियेवत्दनादाय अत्र पये अन्यधर्मेणान्वन व्वपदेदे मान-

२३२ काव्यमाखा

¶्योमाङ्गणे सरन्न नीकिमदिव्यतोये तारावरीयुकुरमण्डकमण्डितेऽसिन्‌ आमाति पोडश्चरुलादसमङ्कमूङ्गं सूराभिमु्यविकच इरिपुण्डरीकम्‌ ॥' अस तु सावयवरूमकसानुवायत्वमेव जत्र॒वर््॑स्य॒पूणेचन्द्रल सूर्यामिमुर्य ज्योति"दाखसिद्धम्‌ 1 तेन सूर्यामिञुख्ये चन्दरम्य कथं बि- करा इति रङ्कनीयम्‌ ! एकदेदाविवतिं सावयव यथा-- (्सवम्ीप्मपरोढातपनिवहसत्तवपुषो वलादुन्मूल्य द्राडिगडमविवेकव्यतिकरम्‌ वि्युदधेऽभिन्नासामृतसरसि नेरर्यरिरिरे विगाहन्ते दूरीकृतकलपनाा सुङुतिन ॥? अनर सटनरैरनिगडादिरूपरैः सुछृतिषु गजलूपकमाक्षिप्यते यथा वा-- (स्पजला चलनयना नाम्यावती कचावकिमुजगा मनन्ति यत्र सन्त सेयं तत्णीतरद्गिणी विषमा ।' पूथै त॒ कवे" सम्यत्वेनाभिमतम्य रूपकफम्याक्नेप, इद त॒समर्थकत्वे- नामिमतस नयनयोर्मनिरूपकस्येति विप. ¡ अत्रे चमक्तारविदोपजन- कतया सूपकसषातातमकमपि सावयवरूपक सखूपकारृतिभेदगणनाया गण्यते यथा भौक्तिकारकृतिमेदगरणनायामेक नासामौक्तिकमिव सयाता- स्मकमैौक्तिफमर्यादयोऽपि गष्यन्ते जन्यमाययरूपस्योपमादेशतदधेदग-

माद--यथेति टश्यान्तरमाद--व्योमेति ! रश््यान्तरदाने विेपमाद--स्य स्विति अन कापि एयग्विमेरथवपान्मिय उदेद्यविधेयामायेन स्वसुदिर्यामाया एव विधेयत्वादिति भाव स्पतवादितरदुपश्याद--यधेति | प्रीदात्वेखन कर्मधा. र्य व्यदिषर खवन्ध ! सहचररिखनेनक्षप्ड्तवयोग्यता, गजर्प्स्य भ्राषान्य सवितम्‌ रक्षयान्तरदाने वौजमाद--पूरयं त्विति स्पकग्य गजेयादि मीनेति। स्त इतम्य तु खापव सुहदथेलयषद्रयमिति माव जनकतयेति गणनायां दतु मण्यत दति 1 यगिति शेप 1 सोकटाम्तेन विदमयं श्रनिपाय व्यविरेष्सुखेन द्रट~ यत्रि--तदवेदेति उप्माटङारभेदेखयं सुती म्ये एव सम्य एूषग्मणनवर्‌

रसगङ्गावरः २६३

णनेऽगणनप्रसङ्गात्‌ एतेन यवा सघातो मोभेदाना कपिलादीना गणनाया यथा गण्यते तथा रूपफमेदगणनाप्र्वुतौ तत्सथातारमक सावयव गणनीयम्‌ इति परास्तम्‌ एवमसत्सघातात्मरत्सावयवान्माखरूपरुख सघातात्मकसवेनाविनेपेऽप्येरविषयक्रलपरस्रनिरयक्षत्वाभ्यामल्ति = महा- न्विदोषः।

निरव केवल यथा--

ध्ुद्धिदौपकला रोके यया सै प्रकाराते अबुद्धिलामसी रात्रिया किंचिन्न भासते

अत्र र्ूपकद्वयमपि सयक्षरूपकसधातातमकख विरहाननिरवयवम्‌ मालात्मकत्वविरहाच केवलम्‌

निरवयव मालारूपक यथा-

श््मस्यासमा मागयेय क्षमाया सार" सष्ेजीवित्त शारदाया"

आज्ञा साक्षाद्र्मणो वेदमूर कल्पान्तं राजतामेष राजा ॥'

एकविषय फनानापदार्ारोपर्यत्वान्मारारूपमिदम्‌ परस्परसापेक्ष- तविरहाच निरवयम्‌

य॒त्र चारोप एवारोपान्तरस्य निमित्ते तत्परम्परितय्‌ त्रापि समर्थकत्वेन बिवक्षितखारोपख शेपमूलकतवे शविष्टपरम्परितम्‌

यथा--

(अहितापक्रणमेषज नरनाथ मवान्फरयितो यख तख कुतोऽहिभयं स्वादखिटामपि मेदिनीं चरत ॥"

अत्र द्वयोरप्यारोपयो समर्य्यसमर्थकमावस् वस्तुतस्तुत्यत्वेऽप्यहि- तानामपकरणमेवादीना तापकरणमिति शछेषमूरकेनरोपेण राजनि मेषज- तादात्म्यारोपस्य समथनीयतया कवेरभिप्राय. सत॒ एव॒ सक्गेषनि- बेदितोऽमयामावोऽपि सगच्छते

पकचिपयत्येति। एतै मालारूपकनिषटौ धम सावयवत्वानेकविपयक परसर- सापेक्षं चेति वोध्यम्‌ ! शारदाया सरखलया साक्षादिति अग्रविदतशक्छित्वादिति माव पति राजेव्यथं छ्योरपीति। सदिखवन्धतापक्रगभेषजारोपयोरिलयं प्समथनीयत्तायाम्‌ इति पाठ चेरिति 1 आधान्यादिति भावे अत एव तद्य ता-

२३४ काव्यमाख

इदमेव माल्यं यथा-- ष्कमरावासकासारः क्षमापृतिफणीश्चर 1 अय छुवर्यखेन्दुरानन्दयति मानवान्‌ ॥› शुद्धपरम्परितं केवङं यथा-- देवा. के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरल्ना- देव जपन्ति तावत्मतिभरप्रतनावर्तिन. कषत्रवीराः यावन्नायाति राजन्नयनविषयतामन्तकनासिमूते सुग्धारिपराणदुग्यारानमरूणसुबिस्त्वल्छपाणो सनगः ॥' अन्नापि सुजैगारेपो दुग्धारेपसम्यत्वेनामिगत तदेव मालास्प यथा-- श्राचीसध्याप्मुयन्महिमदिनमणेमीनमाणिवयकान्ति- ज्वाणमाठा कराला कथठितजगतः क्रोधकारानरस्य आज्ञाकान्तापदाम्भोरहतरविगरन्मल्वुटाक्षारसामा क्षोणीन्दो सगरे ते ख्ठति नयनयोरु शोणिमश्री. ॥" यप्र सावयवेऽप्यारोपे आरोषान्तरस्योपायस्थापि तत्रारोपाति- रिकिन फविसमयसिद्धतादयेनाप्यारोपान्तरसिद्धि तमवति यथा प्रागुक्ते शुन्दरि राकासि नात्र सदेह इत्यत्र मेोक्तिकादीना ताराल्राचारेप विनाप्यौज्ञ्वस्यमात्रेणापि छन्दयौ राकारोपपिद्धे., इट तु नयनदोणिन्नि ज्वााचारोपोऽनलसमारोप नियमेनपिक्षते एवं "कारप्यकुञुमाद्नशः खट दृत्यत्राकादखय्योः सादद्यलाप- सिद्धतयारेपसिच्यर्थमारोप एवोपाय इति वैरुक्षण्यय्‌ छर्यविपसत्पैन सम्ंमीयत्वैन दद्रेयत्वदेद 1 म्भेति पदच्छेदेखयं इदमेव छ्िषटप. रम्परितमेव ! कमलेति कमखानामावास दमटाया वाच प््वीषृति. 1 कषा- भ्न्तिष्रति 1 पष्वीमण्टल्स्य कमुद्न्यं च) जय वे्पयोराजा अत्र समथक्ख्मखदा* सराद्यारोपस्य ेपमूर्स्य चन््रारोषरे निनित्तत्वाद्राति दासारायनेकपदार्यारोपरूपत्वाच माटादिषटपरम्परितरूपकता पूरवदेवा दैत्या श्रनिति' इति इट" इति द्वि पाट

व्यष्याठनिदम्‌ दुग्धासोपेति सनेन परम्परितत्वमु म्‌ शपमाखयोरमाबाच्छु- दकेवरत्वै तेदेव ददपरम्परितमेव ! श्राचीति 1 लपिना माटास्पद्परिमई

रसगङ्गाधरः 1 २२३५

कश्चित्तु वहारोपात्मकात्सावयवादासेपद्वयात्मकमेवास्य वैरक्ष्ये

बीजमिव्याह "कव्यं सुधा रसनज्ञाना कामिना कामिनी खया धने सुधा सलोमाना शान्तिः सन्यातिनां षा ॥"

अत्र विषयमालाङ्तो कथ्िचमत्तारविरोप ईति प्रथममेदग- णनायां गण्यते ¡ आरोप्यमाणमाला तु चमक्तारविशोप्यालिलाद्र- प्यत एव ]

अथ कथं नाम शिष्टपरम्परिते "कमलावासकासार ` इत्यादावेकस्यारो- पायोषान्ततेपायतवम्‌ यतः शेषेण कमलानामावासस्य कमलाया वासस चामेदमात्रमत्र भतीयते नैकत्रान्यारोप तस्य सतच्रनिष- यतिर्देशपेकषत्नात्‌ शुद्धामेदप्रत्यय एवारोप. विषयनिगरणा- लिकायामत्रिश्योक्तावपि तव्रसङ्गात्‌ शद्धामेदपत्ययेनात्रार्थः यत्स. बन्धिनि यत्सवन्ध्यभेदस्तक्िस्तदमेद इति “कमलावासकासार इत्यादौ राजनि कास्ारारोपो राजसबन्धिनि कम्याश्रयत्वे कासारसबन्धिसरोजा- श्रयल्वमेदारोपेण समथवितुं शक्य" शेषेण च॒ पुनर्कष्याश्रयतसरोजा- श्रयत्वयोरमिन्नतलेन प्रत्ययादभिन्नधर्मनिबन्धनो राजकासारयोरप्यमेदम्- ल्यः स्यात्‌ तु राजविषये कासरारबिषयिकस्यारोपख प्रकृतख सिद्धि इमावभिनावित्यायाकारलय खुद्धामेदमत्ययखापकृतत्वासागुक्त आरोपो सग. कपसाध्य इति सत्यम्‌ श्पेण शुदधामेद्‌- भतीतौ सत्या प्रङ्तारोपसमर्थनायान्तरा मानसस्य राजसवन्िनि कासा-

स्तच्च सावयवे विद्धि ` इति धाठ अनठसमारोपनिति राीठि शेष कथिच्िति। अव्रारबिबीन तु प्रकरी निर्वाद इति 1 विपयमाटाङत इति एकधोपमेयख नानोपमानङृतं श्तवथं 1 या माला तदैक्तरान्यारोपस्य नानुपपत्तिरिति भग्रेद्‌ चि~ न्लम्‌--कमशछावातेनाय राजा मार इत्यादौ यथा छेषमूलकाभेदाष्यवसानेनैन साधार- प्मेनादाय राजकखास्येे सपक गाम्भीर्येण समुदरोऽयक्निखादादिव समवस्ददरस्कम- छाबासद्धाखार इद्यादावपि खमवाक्ठिमर्योऽय छे साधारणधर्मेहानख चाभेदारो- प्रयोजकत्वात्‌ इदमेव चास्योपमानत्वमारोपे एतन्मूठीमूतसाधारणधर्मखषत्ति

(सभारणधरे पत्ति ) आतेपेचेवेलयन किचिन्मानम्‌ समयक स्मङ्तन्यवदारल्ु भाक तदापि शिवु सादृस्यमूलक्त्वाभादादावस्यकू 1 एव "राष्प्यङुघुमाक्राय

२३६ कान्यमाल 1

रसवन्ध्यमेदारोपश्य कल्पनान्नानुपपदिः कथ तर्हिं परम्परितरूपके (सौजन्यचन्धिकाचन््धो राजा इत्यादौ रूपकत्वम्‌ अभेदारोप सत््ेऽपि तख सादृद्यमूखकत्वामावात्‌ इति चेत्‌ समर्थकारोपेण धर्मैव्यसपादने सादर्यस निप्य्यूहत्वाम स्यादेतद्‌ सोनन्यचन्धिका- चन्द्र इत्यत्र तदयुपाययवे समानाधिकरणतदयुरूपे चन्दिकायाममेदससर्गेण सौजन्यख बिदेषणलामतीयमानश्चन्दिसागतः रैौजन्यमिदो राजनि चन्दरामिदात्मक सपक समर्थयितु प्रभवति यत्सबन्िनि यत्सवन्ध्यमेद्‌ इत्यादि प्रागुक्तन्यायात्‌ अपि ठु सौजन्य विषये चन्दिकामेदः यथा-- सौजन्य ते धराधीरा चन्द सुधानिधि ।॥ सच दुरुपपाद एव चानयो. समनवित्तिवेयत्वाननानुपपत्तिरिति शक्य वक्तम्‌ प्रात्य- क्षिके हि सामग्रयासवुल्यत्वा्तत्‌ तु शब्दबोधे ्युलक्विवैचिच्यनिय- न्नरिते एवमन्यत्रापि कथ समासगतयुद्धपरम्परिते द्वयौरारोपयोर्निवाघ्- निथौटकमावः कथ दरिपुण्डरीकमिवयादौ पुण्डसीकखूपफयुच्यते पण्डीकाभेदाप्मकसख पुषण्डरीकताद्रप्यस्यामानात्‌ 1 शद्यभेदप्त्ययाच पुण्डरीक श्रीलयत्रेय दािरूपकठच्यतताम्‌ एव नीरिमदिव्यतोये तारावढीमुकुलमण्टरमण्डिते पोडदाकलादरमङ्कभृङ्गमिव्यत्राप्यु्तरपदारथे पू्पदाथमेदयेव भानासूवैपदा्थहपकापतिः {

तथा--

श्युषिमलमैक्तिकतारे धवलाुकचन्दिकाचमत्कारे वदनपरिपू्ैचद्धे उन्दरि रक्राि नात्र सदेह.

रतयत्र खुन्दयौ विपयभूताया राातादात्याव्रगमात्छुटमेव तावद्रा

करूपक्म्‌ तत॒ चरणत्रयगतानि रादरारूपगरण्यनुगुणतयोपाततान्यपि

ग्ल दयादौ वे्यमाणान्योन्याश्रयोऽपि खलाकारारूपरौपयुक्कादण्यदु समयो, रभेद्रययस्येच्छाधीनादाथेभ्य भवेन तावतवोपपत्ते 1 वतु समथेश्ररोपे साद्दयमूल- पत्वमावदयकमिखनुपदमेवोकतम्‌ एतेन म्यदेतदिादिना सजन्यवन्दिकाचन््र हव्य परत्पू्ैपक्षप्तमाधनि परस्वं जम्मदु्तरीला पूपक्षद्यवामावादिति समथेक्ारोपेण चन्दिकाया सौजन्यमिदासेपेण चन्द्िकाभेद इतर तदात्मरूपरू समर्थयितु श्रभवती खम्यानुपक्न नु मौजन्यचन्दिकेखन भनयोर्मेदयो, यततल्यव्रितिवेय- स्म्‌ मन्यन।पि उदादरताविरिक्स्यदेऽपि उदाहृतस्यल एव शषते-- कथं चति

रसगङ्गाधरः ¦ २३७

नानुगुप्यमाचरन्ति ताराचन्द्िपर्णचन्द्राणा मौकिकधवराश्चकवदना- भिन्ते सिद्धेऽपि घ॒न्दयौ राकातादाल्यं सेदु परयुत विपरीतं राकाया सुन्द्रीतादूप्यम्‌ तेया राफासबन्धितवात्सर्वमेव व्याकुलमिति 1

अत्र वद्म्ति--अमभेदस्रावद्धिरोषणस्य ससग भवति यथा सुख चन्द्र इत्यादौ वाक्यगते रूपके खपतियोगिनश्च्द्रस्य खानुयोगिनि सुखे विरेषणताया निवौहकल्तथैव समासगते सुखचन्द्र इ्यादौ ख्पके खानुयो- गिनो सुखस्य भतियोगिनि चन्दे विनेपणतायाः ! एव चोभयत्रामि वल्ठतश्च- नद्रामेद एव सरसर्म कचिदनुयोगितयुख चिच भतियोगित्यमुख विरोषणविदोप्यमाकवैचिच्यात्‌। तु युलचन्द्र इत्यत्र सुखामेद ससग तथासति चन्दररूपकानापत्त, सुखद्परुलापततेश्च सखमतियोगिकामेद एव विरोपणसपर्गो तु खानुयोगिरामेद इति त॒॒दुराग्रह" } एव सोजन्यचन्दिकेत्यादौ वस्तुत सोजन्ामेदो सोन्यस्य चन्धिकाविशे- पणस्य ससगै., जपि तु चन्दिकाभेद एव तथा सोजन्यनिष्ठमेदमति- योगिनी चन्दिकेति पर्यवसितेऽथं भङ्गयन्तरेण सोजन्ये चन्दिकमिदसि- दधो जाताया राजनि चन्द्रामेदोऽपि निष्पद्यते इति परम्परिते नानुपपत्ति शरदिपुषण्डरीकमित्यादावपि शञ्चिनिष्ठामेदपमतियोगि पुण्डरीकमिति पर्यव- पितेऽ्थं पुण्डरीकाभेदस्य मानायुण्डरीररूपरमव्याहतम्‌ एवमन्येष्व- प्यवयवस्पकेषु वोध्यम्‌ एवं सुविररमेोक्तिकतारे इत्यादावपि ताराय- भेद एव मोकतिकादिगतो मैौक्तिरादीना तारादिनिदोषणाना ससर्ममिवन्या- कार्यकर भमर्थेकरो भवतीति सै सुखम्‌

सोऽयमभेदो यत्रानुयोगित्वसुखस्न्न रूपरुस्य मिेयता यत्र भरतियोगित्वमुखलत्रानुवायतवमिति दिक्‌

तत्र श्राचीसघ्यासमुचन्महिमदिनमणे." इव्यत्रारोप्यमाणयो* प्रखर. सारोपविषयवो्वानुकूल्ये रूपन्योरनुमाद्यानुप्राहरुमावो दरित-

चस्व्थे ! ईटे तदभिस्नन्वमेति शेय सुन्दरीताद्रप्य तदभिनल सेदुमीटे इम्यातु- यत्न ! कविन्छमासमते 1 क्विच वाक्यगते ! एवव्यावरदधमाह-न त्विति इयन्र सनासरगते 1 मुखाभेद सुखप्रवियोषिश्रमेद नाटुपपत्तिरिति 1 रूपश्लसेस्यादि सर्च सुस्यमिति 1 न्ये लु “वुस्यदिप्तियेदवया चन्दाभमेदस्यापि सुखे परदीतेरारथं चन्रषूपद्नम्‌ शाब्दं व्यस्ते एव मुखामेदश्च समासथा्नप्ररच्युपयोगितयाद्गीख्रे.

२३८ कान्यमखि

प्रातिकूले यथा-- {आनन्दमृग्रदावाभिः चीरश्ासिमदद्विप 1 ज्ञानदीपमहावायुरय खरसमागमः 1 यथा वा-- 'कारुप्युसुमाकाशः शान्तिरैत्यहुता्नः यञ्चतोरभ्य्टुन. पिद्यन. केन वर्ण्यते} एकत्र नाश्यनादाकमावद्पमपरत्र चादयन्तिकससर्गदूल्यताख्पं प्रातिकूखयसुपमानयोखथेवोपमेययोश्च अनुप्राद्यनुप्राटकमाव. पुनरारो- पयोरविशि्ट एव तथा-- “भय सज्नकापौसरक्षणेकहुतादानः परटुःखामिदामनमारुतः केन व्यते जत्र रक्षणशषमनपदे विरोधिलक्षणया विपरीतार्थनोधके एवं पदारथरूपकं लेशतो निरूपितमेव वाक्यार्थे विषये वाक्यार्थान्तरस्वारोपे वाक्यार्थरूपकम्‌ यथाहि विरिषटोपमाया विरोपणानामुपमानोपमेयमाव सार्थे्तथात्रापि वाक्याथैषटकाना पदाथौना कूपकमर्थावसेयम्‌ “जात्मनोऽस्य तपोदनिरिर्मरीकरणं हि यत्‌ क्षालन भा्करसेद सारसै" सलिलोककरैः सुत्रात्मनि तपोदानेषु चारोप्िपयविदोपणतया बिम्बमूतेषु मास्करख

सप्यततात्प्यविपयत्वानन तमादाय सुखलूपकव्यवदार कि चात्र पूवपदारथप्रधानमयूरव्यस- छादिसमाहेन चन््रपुण्डरीसयमेदसयव सुखदाध्यादौ भानात्र दोप भत्त एष “विते. ध्य पू्वेनिपरातार्थमिदम्‌” इति माध्यदृत एव वाच्यतापि चन्दररूपङम्य^” द्याह भपरे “चन्दरनिषटामेदधन्दपरतियोगिद्ाभेदद्च रूपकम्‌ घत एव ततद्रुपकमभेदो य॒ उपमानोपमेययो * युक्त प्रश्क्ञे 1 यद्रा विपयिनिष्टामेदग्रतरियोभित्तया यत्र त्रिषयस्य रक्ननमित्येवे लक्षणार्थं एव सुखप्रतियोगिकमिद्वाधन श्येवयोधेऽपि क्षति °» याहु तत्र पदायरूपद्धाणा मध्ये ! परस्परमिदत्रस्य मध्यमयिन्वायेनोभयत्रा- न्यम रक्ष्यान्तरदाने चीनमाद~-प्कग्रेति अचे इथं यय पिद्न सर्षा- वहयमाधिकम्‌ एतहश्यमाद-- मात्मन इति 1 सारय सर षवन्धिभि "रिय

रसग्धर्‌. ! २३९

सलिरक्नारनादीनां विपयिविोषणत्वेन प्रतिविम्बाना रूपकं गम्य मानं प्रपानीमूतवरियिष्टरूपकराङ्गम्‌ नेदं रूपकम्‌ छ्पके व्िम्बम- तिविम्बमानो नालिः इति केनाप्यारुकारिकंमन्येन परतारितल दीर्घ्रवस उक्तिरशरदधेमैव ययोरिवादिचचमरयोगे उपमा तयोरेकत्रानयासेपे परमिति नियमात्‌ सत्र यदि रूपक नाद्गीकुस्प भेवाद्गीकुर, तर्द तत्रेवययादिदादप्रयोगे उपमामपि } एव त्ववि कोपो महीपाल सुघाश्ा- विव पावर इत्यादौ खर्च्यितेन विरिषटेन धर्मिणा सादश्यस्य प्रत्यया दुपमा त्रय ब्रूहि वदिं त्त्रैवेवस निरासे (त्वयि कोपो मरीपाल सुषादौ हव्यवाहन.” इत्यादौ ख्पकमपि

तथा--

कद्धमद्रवलिप्ताङ्गः कषायवसनो यति. कोमखाठपवारा्र सध्याङाटो सद्य

इत्यादावपि वििष्टल्पकं वोध्यम्‌ त्यि कोप इत्यत्र विषयिणः तबुद्धिकल्ितत्वाकद्पितं विभिष्टल्पक्रम्‌ इट तु तयेति विदोषः

चैवमादौ शरतीयमानोलेला वकु दकया 1 अमेदसख निश्वीयमान- त्वात्‌ उग्मेक्षाया सत्या समाव्यमानता स्यात्‌ अन्यया मुखं चन्द इत्यादावपि प्रतीयमानोसरक्षापत्या रूपकव्रिोपापत्तेः

अथ बोवो विचार्यते--

तत्र॒ माञ्च --“विषयिदाचकपदेन विषयिदृत्तिगुणवतो रक्षणया सारोपयोपयितै विषये तखा भेदेन संसर्गेण त्रिसोषणवयान्वय. एवं सुख चन्द्र॒ इत्यत्र चन्दरदृचतिगुणवदभिन्रं सुखमिति धी अत एवारंकार्‌- माप्यन्नरः 'क्हणाप्रमाथै यादता रूपकम्‌, इत्याह चन्द्रस्य

त्छरादीना चः इति षाठ- नेदमिति ! कि ठु निदु्नेदर्यं. चोऽप्यर्थे दीधघवप्रो टम्बकधंस्य 1 द्रविडम्याप्यदीक्षिठन्य + तयोरिति 1 तदमादे इति दोपः युक्खन्तर्‌. माइ--पवमिति 1 वात्न 1 रोपर इस्ययं वियिणचनद्रायिषरणद्ममिर्पोपमा. नन्व इद्‌ वु ङम इवंखत्र ठु ! पएवनादौ आन्ननोऽस्वेखादौ इवायप्रयोगादाद-- भ्रतीयेति 1 अन्यया च्य खमाव्यमान्त्वे इती 1 तत्र बोधविपये ! दयोदपादा- नादाद--सातेपेति। च्पन्यिद खतयानिति दोय 1 विपये तस्या भेदेनेति विपय-

२४० काव्यमाला

उखमिदयुपमातोऽय को मेड वोधमैनक्षप्यामविने दिच्छििलश्ष्या- भावात्‌ वृ्तिमात्रवैलक्षप्यस्यामरयोजक्त्वादिति बच्चन राक्षयिन्यौ- घोत्तर जायमानेन भरयोजनीमृतेनामेदनोपेनैव दैरकषप्यात्‌ निरूडद्लगा- तिरिक्ताया क्षणायाः प्रयोजनवत्तानियमाव्‌ ! मेद द्धश वृरत्यन्तरवि- चिभान्यत्वेन वाधदुद्धिपतिवध्यतम्‌ इत्याहु नव्यासु-“नामार्थयोरभेदसंसर्गेणान्वयख व्युतत्िसिद्धलाचन्द्रा- भिन्न मुखमिति रक्षणा विनैव वोष फरखान्वधेवोपपरेरुन्नपाङ्लय- नखान्याय्यत्वात्‌ 1 किं यदि स्पे ठक्षणा खान्पुखबन्द्र श्तत्रो- पमितविगोपणसमासयोरचरपदसय टाक्षणिक्त्वाविग्रेपादेकन्योपमात्रम- न्यस शपकत्वमिति व्याहत स्यात्‌ अपि युखं चन्द्रस्द्टामपि सु चन्द्र इयादौ साद््यव्यतिरेकमिधिते साद्दयञुद्धेरयोगात्‌ एव देवदच- सुखं चन्द्र एव, यजदततमुख तु तया पि तु चन्द्रसदयमित्ादौ न- अर्थस्य रक्ष्यमाणचनदरसदथान्वयित्वान्न चन्दरमदयश्वन्द्तदशच इति वोघ- कदर्थनापततेश्च नहि नज एटीनूतननानप्रिपयेणाभेदेनान्वयो युक एतद्न्वयवेायां तखानुषयिते तादशामेदवोधन्व चाटायेत्वात वा- वुद्धिमतिवध्यत्वम्‌ यद्वा आदायोन्वयसेव चादान्वयखामि बाधनि- श्वयपरतिवध्यताकोटौ निवेदा. मति वाधनिश्मे तद्रगदायवुद्धे- नुत्पाद योम्यत्ान्नानविरदात्‌ 1 मति कचिदार्ये योग्यतान्नाने त-

तावष्डेदद्चदिच्छिनपिषये पूरवोपग्यितपस्येलयं चृत्तीति दादिःक्षान्यतरेलयं छृत्यन्तरविखीति ।व्यश्नादानेतययं आदुरिति। एव नते देव स्पद्लक्ष-म्-- निह्ुतविपयक पुरस्टरतविप्रयतावच्छेदक वा आदायाभिदप्रदीविषरद्योपमानवोधच्प- द्जन्प्रतीठिविषयीमूत साधम्यनिति 1 ष्टन्यमेदबुदे धन्यर्थवोकप्रक्ररेप {न तथा चन्दर सद्या ईवि। मुखपदायं इति येप 1 ननु खमते वाधदत्वेन ख्यममेदधो- रत आद--तादृदोति इदं खाब्दे तन्या धतिरन्ध्न्वमूरोहृतय व्ुतस्वदेष नेष्पाह--यद्धेति नन्वेवं खति वाधनिच्ये तद्रमादो नोषययेनात आट सति चेति 1 बुद्धरयत्पाद्‌ इति इद चिन्यम्‌ खाब्दवोधो टि गदेव 4 चत एद वटिना उिचदीवि वाक्यप्रयोट्‌ द्रवे विना च्य चेक व्रदपीतुषातर सच्छे अवोे दि एतदेद्दपिडमापाध्रवयोत्तर पा्चाल्रसेव मूष्नैद म्याद्‌ 1 नमु पदार्थ. रणमेव शब्दबोध श्वि चेन्‌, च्िननेन श्रद्धाराच्यन वायङनादाना तटो- प्यऽ्मामाप्यरानङननद्रारा प्रशत्तिप्रतिबन्धक्न्वम्‌, योग्यताश्यनादीना तथनङन्वसव

रसगङ्गाधरः } २४१

डृदधेरिषटत्वात्‌ } अत एव॒ योग्यताज्ञानस्य वाधनिश्वयपराहतस्यापि श्ानदधीेतुतम्‌ तस्मादेतदन्यतर करिण काव्ये सर्वत्र वोधोप्पत्चि. 1 अपि तद्वतधर्मवत््बुदधे. कथं तदमेदबुद्धि. एर स्यात्‌ नहि साधा- रणथमीवच्छितनेदज्ञानख तत्तटसाधारणथमीवच्छि्नामेदज्ञाने देवलं चगप्यवगतम्‌ टपटयेो््र्वलेनामेदप्रदेऽपि घटत्वादिना भेदग्रहात्‌ 1 तद्मिनल्वेन जानख पुन्तदधर्मपरतिपत्ति. फल खात्‌ भवाटामिन्रना- नखव रै्यपावनलवादविमरतिपत्ति

अतए्व--

द्पया सुधया सिच्च हरे मा तापमूच्छितम्‌ जगल्नीवन तेनाह जीविष्यामि सशय" ॥'

इत्यादावमृतामिन्रल्लवोये सेव पाया सेके करणसेनान्वयः तादृशते म्य जीबने रेतुत्वेनेति दिङ्‌ 1

अथ कथ भाम्मीर्येण समुद्रोऽय सैन्दरयेण मन्मथ इत्यत्र बोध | शरूणु- पराचा तावक्ष्यमणेकदेरो सादये मयोज्यताया उमेदस्य वा सृतीयार्थघ्यान्वयद्भाम्मीर्भयोज्वसमुद्रसाद्द्यवदभित्नोऽयं गाम्भीयौमि- तरसमु्रवृततिधर्मवदभिन्नोऽयमिति वा॒धीरटक्षणा विनैव मेद्सरगेणा- न्वयवादिना पुनरित्थम्‌--कृविना चेच्छामात्राटुपकसििता अपन्तो- उप्यन्त करणपरिणामात्मकरा अर्थां उपनिवध्यन्ते सुखचन्द्रादय तेयु साधारणघमोणामस्येव प्रयोज्यम्‌ 1 तददनाधीनलाच्न्निर्मिते एवं गाम्भीयौदिमयोज्यसमुद्रायमिन्न इति उुद्धिरप्रयुरेति यद्वा जान- जन्यजानप्रकारलर तृतीयाथ वहिमान्धूमादित्यारौ प्म्यर्थतया तस केर्पनात्‌ एव गाम्भीर्यनानजन्यजानपरकारसमुद्राभि्न श्यादिरवेध. तदिदं पक सिपयनिपयिणो. सामानाधिकरण्ये अपदार्थतया ससगः

मवि रमणीय पन्या अमेदप्रहेऽपएीति अन्ये दु चमत्वारिसाधारणघरमेटपमाट

इयक्यन एव फर्वरात्तयाशक्तिकन्पने चाय दोप इलाह ! सेके फरणत्वेनेति1

सदृरत्वेनेखथं ज्ञाने तत्मदखात्तत्वायोंसत्तरनुभवगिशदधलादिति माव वेवमन्ध-

क्वेलतिर्मितिरन म्यादत जाह--यद्वेदि यद्रा चञ्ानम्य प्रमोजफत्वेऽपि तत्ता

दाह- तस्येति 1 ज्ञानजन्य्ानप्रकरखान्यै कस्पितन्वादिलधं 1 कचिद्धिदोप्य- मद

२४२ कृव्यमाख्‌ }

य्था ब्ुद्धिरदीपिकल'- च्लदौ वैयधिकरण्ये तयाथया कचिद्धिमेप्यम्‌ यथा-- करैदयोरे वयसि कमेण तनुतामायाति तन््यासना- वागामिन्यलिदेश्वरे रतिपतौ तत्कताटमलान्नया आसे पूर्णदाशाङ्कता नयनयोल्तादाल्यमम्भोरुट फं चासीदमृतस्य भेद निगम. साचिसिते तास्ति ॥' अत्र शशाङ्कतातादात्म्यमेदविगमशदैरमिधीयमान खूप प्रथमा- न्तविगोप्यतावादिना मते विभेप्यम्‌ कियाविगेप्यतावादिना तु ततैव चिद्यस्यासेन निष्ठान्तक्रियादाने कचि चिरोषणम्‌ यथा-- प्जनिचिन्तयशचक्तिविभवेन सुन्दरि प्रथितस्य शम्बररिपो" प्रभावतः } विधुमावमश्चतितमा तवानन नयन सरोजदनिर्विोपताय्‌ ॥" इद द्वितीयायै विदोषणीमूत विधुलवादि. विध्वमेदातलकतया रूपकम्‌ एव भसचन्द्र इत्यादादुपमितसमासे तावदुपमेव विदोपणप्माते त॒ रूपकम्‌ बोधश्च ्चिषुण्टसीकमित्यादाविम भरापभतिषादितविद्रा बोध्य 1 भमीनवती नयनाभ्या करचरणाभ्या प्रफुकमखेती ्ीवाछिनी केशै ुरसेय खुन्दरीसरसी ॥' टृत्मादौ तृतीयाया अमदार्थलारल्य प्रागुक्दिद्ा प्रतियोगि मुसस्यार्थवशाटन्वये नयननिष्ठमेदरश्तियोगिमीनपतीति योवः मीनवत्व खामित्रद्वारकथ्‌ एतससफोरणयेव मयनाभ्यामिलुक्तम्‌ 1 मीनामि-

मिति 1 बाम्याधमुप्यविरोष्यमिदं + यायातीति सप्तम्यन्त वयोपिनिपणम्‌। तन्या स्वनागिति मध्यमगिन्यायरेनान्वेति आगामीति शया रक्षणया यनि मावे चिदिति 1 “क चाच” इतद्य स्थने “सपप्रो दि" दति पाटे इथं पिमवे. मेति प्रप्यनि देतु शम्बररिपो कामस्य ! द्वितीयाये कर्मी विभ्यमेदरेति। रक्षणयेनि माव चिद्रोपणसमासे त्विति। चिन्तमिरम्‌ 1 चद्धश्ुतमितम्यापएते प्रिणामार कोदाट्रणे ठु विदयेपणममास उजिन थन तु मयूरव्यनपरेवि समासे पि- सुमन्‌ धरतीति मीनश्रवियोमिकभेदम्य नयने य्यश्नात्रसीसूपकानुरोधनान्वये रल. खाभिन्नेति मीनाभिप्ननयनेखयं नयनाभेदे त्रतियोचिद्भिदे ! नि.

रसगङ्गाधरः २४२

लनयनवतीति तु पर्ैवसितम्‌ नयनामेदे त॒ मीनेषु गृ्यमाये सरीरप- कापोषणादि्युक्तमेद साधारणधर्मशवात्रप्युपमायामिव कचिद्नुगामी कनिहि.म्बमतिविम्ब- मावमापत्त कचिदुपवरित. कचिच केवलघव्दास्मा सोऽपि कचिच्छ- व्देनोपा्त | कचिद्मतीयमानतया नोषरात्त. उपात्तोऽनुगाभी यथा-- ्नटानन्धान्पङ्गूलङृतिवधिरानुक्तिविक- न्प्रटभम्तानलासिख्टुरितनिसारसरणीन्‌ निलिमयरभ्ै्तानपि निरयान्तर्निपततो मरानम्ब नातु त्वमिह परम मेपजमति त्र त्रातुमिति सुमुनरन्तेन शब्देनोपात जडान्याद्ित्राणे मेषजभागी- रण्यौ, | अयमेवानुक्तो यथा-- समृद्ध सोमाप्य सक्गखवयुधाय(. किमपि त- न्म्य ीटाजनितजगत खण्डपरशो" शुतीना सर्वं सुकृतमथ मूत सुमनसा सुधासाम्रज्य ते सटिरमरिव न, शमयतु सत्र सौमाग्यमागीरथ्यो खामविव्यापक्दौमग्यत्वपरमोत्कपौधायर- त्वादिरनुपाच. प्रतीयमानो धर्म" ¡ एवमीश्वरास्राधारणधर्मत्वपरमगोप्यलनि- रतिशयघुखजनरत्वान्यापामरसकरुजनजराम्रदुहरणक्षमत्वं योत्तयोचरा- रोपेप्वनुगामीति 1 विग्वमतिविम्बभावमापननो विरिष्टङ्पकमरसङ्धे निरूपित"

चिम्भर देवा निरयो नरक 1 अम्ब गदे। मेवजभागीरथ्यो अदुगामी धमे इति रोष सय्द्धमिति। गन्नाजदिरेव ! सौमाग्यमागीरथ्यो सौमाग्यमागीरथीनलयो खप- डेन विपयविपयिपरामरं खषान्पन्राज्यमिचत्राद--भापामंरेति निरूपित इति। छडमदवदिसा्ग सपायवयनो यनि कोमलाततपदोगाभ्र संम्याकारो खराय

२४४ काव्यमाल्म !

उपचरितो यथा- अविरतं प्रकार्यक्ृता सता मघुरिमातिदयेन वचोऽश्तम्‌ सपि मानसमम्बुनिधियेो विमर्दारदचन्दिरचन्टिरा ॥" अत्राशरतद्पपके विषये वचस्युपचरितो मधुरिमातिययः अन्ठेनोपाच. 1 अम्बुनिष्यादिरूपके गाम्भीर्ाचनुपात्तम्‌ केवख्य्यासरी यथा- अङ्कितान्यक्षसघातिः सरोगाणि सदेव दि जरीरिणा शरीराणि कमलानि सद्ययः ॥? अत्र सरोगद्व्दादिरपात्त एव प्रतीयते ठः जायो दयमग्रो हवितीयस्ु म्र" अयमेव साधारणो यत्र युक्तिरूपेणोपन्यसते तद्ेवुपक्धमू यथा-- "गास. भ्रमो यवे मखा सुरव्येरसौ अन्यथनेन पूयन्ते कथं स्वैमनोरथा ॥' एवम्‌-- श्राणिदविरहयान्त कपोटब्तव सुन्दरि 1 मनोमवव्यायिमप्वान्मरगाइः सहं निर्मल इट मेण रसचन्टरयो पोले ताष्पयपत्याद्वि्धपकं निरबधवम्‌ | दितुप्ठ॒ त्रिषु शिष्ट एव एवमन्येऽपि प्रकारा जेया }

इलयदाविति भाव चन्द्रेति चद्धेवथं ! उपेति वल्ुनो मशचरिमाविशयष्य तनासत्वान्‌ 1 एवमग्रेऽपि यजुपात्तमिति 1 उपचर्तिनिवि देष यद्वितानीति। व्याल्यातमिदम्‌ उपा एयेक्ति एव एव भेदोऽम्य वदाट--रुप् धति अतुपात्त इलथे 1 अम्र पदावान्तरमद्दान्य 1 मम्नसचुरः मन्य भेदान्तरमाद-- + अयमेवेति 1 ेवदास्दात्यर एवेखये ! ययेति! राजन ध्लुक्छि ! हे राजन्ते पथशाय पाहटिर्दखोऽसौ यद्र शासेवदयं गाह शेपे चन्दो रमर विदथ तदाद--इदेति निरवयवमिति मिथोऽवयद्ावयपिमावाभावादिषि माव हेतरमनोमधेलादि बोन्य \ निषु उथमानद्रये रपनेये चेयं छ्छिष्र पवेति। गनतिनावमदनखबन्पिपरशियपिमत्व देविताया मगोमवन्वायिस्प्तयमन्यच्त (२)

रसगङ्धापरः { २४५

(उद्वास. फुलपदरहपटलपतन्मत्तपुष्पंषयाना नि्तारः शोकदावानख्विकरदा कोकसीमन्तिनीनाम्‌ उत्पातस्तामसानारुपहतमदसा चक्षुषा पक्षपात सातः कोऽपि धान्चामयमुदयमिरिपान्तत प्रादुरासीत्‌ अत्रोपमेय उपमानख नारोप जपि तु कारणे कार्थसेति सूपकं भवतीति प्राच एतन्मतानुसारेणेवासाभिरपि रक्षितम्‌ उच्चहसा पुन- रारोपमात्रं रूपफ वदन्त इहापि सूयकमेवाचक्षत इति प्रागेव निरूपितम्‌ ननु-- भ्यराःसौरभ्यल््युन" शान्तिशेलहुताशन" कारुण्यकुसुमाका्य पिन, केन व्यते इत्यत्र लडनहुतारनाकादै पिञुनख गं साधम्यम्‌ , येन तेषाम- सिन्रूपकयुच्यत इति चेत्‌ , यद सौरभ्ययोः गान्तिरीत्ययो कारण्यङुसु- मयोश्च ताद्रप्ये शब्दादुपखापितेऽनन्तरसुपखित यज्ञोरूपसोरभ्यायम- ववच्वमेतत्‌ एवमपि लट्ुनलस्योलाद्रध्यसिद्धौ सत्या जुनरूपखला- वृतित्वेन यद्य सोरभ्ययोलाद्रप्यं॑सिच्येत्‌, यश-सोरभ्ययोलाद्रप्य- सिद्धौ यचोरूपतौरम्यशल्यत्वेन लग्रनखल्योलादरप्यम्‌, इत्यन्यो- न्याश्रयो नारङ्गनीय. 1 सङुखसिद्धे कर्पनामयस्वेन कटनायाश्च खप्रतिभाधीनल्वात्‌ चिल्पिभिः परस्रावष्टम्भमात्राधीनलितिकामि रिले्टकामिगृहविशेषनिमौणाच अथास्य घ्वनि-- तत्र उाद्दृक्तिमूलो यथा-- (विज्ञघवं विदुषा गणे सुविता सामाजिरना कुले माङ्गल्य स्वजनेषु गौरवमथो रकेषु स्वेप्वपि रखे मनोभवसबन्धि राजयश्ष्मरूपव्याधिमत्तव चन्दे इति भाव उदासं इति तद~ जरिलर्थं 1 सू्योदयव्णेनम्‌ वेप सछनादीनाम्‌ अस्मिन्पि्ने + च्व नन्दन्वो- म्याध्रयो पत्तादिव ज्ञनेऽपि भनिवन्धक्तवन्क्य ( तथाखप्रतिवन्धक्त्वात्कय ) तया ख~ भ्रतिमातत आट--शिरिपभिरिति विकेति 1 अन्र विहाय पण्टितानामिष बुधा- दीनामपि बाचक्ा नानार्थतवात्‌ विरत्व पण्टितत्व ुधत सुकविता काव्यक्र्नृत

२४६ कव्यिमारा 1

दे चनिगर देेकषल्ये चचत्वमव्याटतं 1 मित्रत्वं वहत्र्वित्वनजने देव स्मेव छवि ॥" सत्र शरकिनियन््नणेऽपि बुषलयुक्रचाटीनि वुधायमेदद्पाभि राजनि व्यज्यन्ते यथा बा-- भसविरटविगल्दानोदकधारासारतिक्तषरणितट घनदायमहितमृरतिदरेव सता्रमौमोऽमि अरथदाक्तिमलो यथा-- प्स्तूरिक्यतिख्कमालि त्रिधाय सावं मेरानना सपदि दीटय नीषमोचिम्‌ 1 प्रौं मजन्तु ङुदानि उदादाय उद्ासयन्तु परितो हरितो छुानि ॥' जत्र लदीयमाननं करटङ्कचन्धिद्यत्रितरिष्टचन्द्रामिन्नमिति स्प ~ सुदविकासतादिना ध्वन्यते 1 तु अन्तिमान्‌ उदाना टरिवां चाचे- भत्वात्‌ चाचेतनेषु अुटामनमवात्यवद्यं उयुदादिष चेवनत्वागेषरेय भाव्यम्‌, तेन आान्तिसिद्धिरिति वाच्यम्‌ सत्य व्रिकाने राक्षयिक्र- त्वात्‌ इदं वा विविक्तयुदाटरम्‌-- पतिभिरं हरन्ति हरितां पुर सितं तिरयन्ति तापमध ठाप्राहिनाम्‌ 1 वदमतिपवे चकोरखोचने परिसुदरयन्ति सरमीर्ट्त्रिप. इहापि वदनं चन्र इति मम्यते

गत्व माद्रस्वं मोमनवनवारवरन्वं चा ररव एनं वृदटम्यवित्व च+ रने श्नि सदानित्ा च। वङ्न्व मन्दन्द चेदयं यन्न्व ष्व चन्न नित्रच- माघ्ततव सूतवे नियन््रयेति पकर्रदिति जद 1 वारादि रत्र "व दोह इविवदासरारपद उपाननातपरम्‌ व्वाल्यादनिदम्‌ पं रिनेपतेष्यव श्वि, सतर गिशरष्येऽ्पोति पदो नद सा्नानदच्वती दिरपन्य वर्मा प्दग््‌।

सदः विदरायानाम्‌ उदाग्नननिः पिवन्‌ ! दिवो दि शयु विषिष्टं अआन्िनर-

रसगङ्गाधरः २४७

सआनन्दुवर्धनाचा्यस्तु- £ प्राप्ठशरीरेष कंसादयुनरपि मयि मन्थखेदं बिदध्या- तिद्रामप्यद् पू्ोमनरसमगसो नैव समा्रयामि सेतु बघ्नाति मूय किमिति सकरद्वीपनायानुयात- म्लय्यायापते लिङूखयानिति दधत इवप्माति कम्प पयोधेः

अत्र ह्यङाश्रयेण काव्यचार्लव्यबखापनादरपुकध्वनि.” इत्याहुः ठचिन्त्यय्‌ 1 अत्र जल्यिङ्ृम्पहेतुत्वेन विङ्खत्रयं कल्पते तच प्रकृते राजविदोप्यका अरनिधिगतामनाहार्यविप्युतादाल्यज्ञानरूपा आन्तिमेवाक्षिपति, रूपकम्‌ तञ्चीवातोराार्व विप्युतादाल्यनिश्चयख कम्पाजनरुलात्‌ कविजरथिगतत्वेन मेयधिकरप्या्च अक्ञातमेव केवर विप्णुतादाल््यं जल्पे. कम्येऽनुपयुक्तमेव चमत्कारिप्यपि चात्र आन्ति ध्वनिरपि तखा एव युक

अथास्यापरि कवरिसमयविरुदधतया चमत्तारापर्क़ा लिड्धमेदाद्यो दोषाः समवन्ति

यथा--

शुद्धिरिर्महीपाठ यश्ले खरनिन्नगा 1 छ्रनयप्तु चर्ारचाह्चन्दिरचन्दि ॥"

सनन निषयविषविणोठिकादिङृठ वैर््प्यं॑तमोक्तर्यवदरौ प्रति 1

बचित्कविसमयमिद्धवया चमतारहानिरादिे तु नामौ दोषा यथा १सतापशन्तिक्ासिाद्वदन तव चन्रमा.” इत्यादौ टेतुरूपके

इति रसगङ्गाधरे निरूपि स्गङ्प्रकरण्म्‌ 1

निधिवम्‌.॥ तचीकावो न्पञ्नबादो वेयधीति। क्वौ जली 1 आदारयेविष्युना- दा-म्यनिखयसुं क्वावितति तस्य तजनङन्वम्‌ सामानाधिकरप्यामावाव्‌ 1 के्रट-

नियसतव्र वयासत्या हातनेवेहि ! चन्दराटेक्रे तु--“यत्रोपमानचित्रेप सदेथाप्युपरज्यते सपमेयमयी भित्तिलन रूपद्नि"रते समानघनंदुक्साभ्यासेपात्छोपाविषयकरम्‌ टन्प्रक्षितिमडस्नपक्नन्ठेदपुरदर ध" खायारणयमेविरिष्येपमानम्य यनारोगर दधे 1 शयङ्गयितस्यग्दय ददयवाटदयस्यकन्‌ उलप पवय्यालोऽगर रात्ते युजभूषद. सखा दद्गयच्ित्विवविधमामाखक्यश्म्‌ 1 सद्वदिपनुरदीसारि रूपिवन्पद्म्‌ 0" इद्यपि ट- दवे इति रखमगह्नाघरे म्मेमकाह्ध सूपश्प्रस्रणम्‌

२४८ काव्यमालं

जथ परिणामः-- दिपयी यत्रे विपयात्मतयैव प्रकृते ्रकृतोपयोमी खाव्येम परिणामः अत्र विपयामिढो विषविप्युपयुज्यते स्पके तु नैवमिति सपन- दस्य मेद. 1 अयदादियते-- “अपरि नसारे विपमरिपयारप्यसरणौ मम आम आमं विगलितविराम जडतेः परिश्ान्तन्याय तरणितनयातीरनिख्य समन्तात्सतापर टरिनवतमाटसिरयतु 1 भगवदसतयैव तमाठल तसारतपनिवतैनक्षमतवम्‌ मारगधरान्तनन- सततापटारद्तवारमणीययोमाधारत्वाचच तमाखो विषवितयोपाच्त. अयं समानाधिङ्गरणो चाक्यग" 1

परिणाम रधयदि--थेति 1 पिपयी उपमानम्‌ विपयेति 1 रपरैवेदयं 1 एवव्याबत्यमाट--न ख्वातच्येणेति खखम्पेयेलर्थं त्रि मेष व्रिपयमिद्‌ सत परिषा 1 नेयमिति दि तु िपतेतनिति मध्व 1 रुपक्ाद्स्य मेद्‌ इति। वय तु न्नूम --रष्मानेय्रवियोगिरामेदो स्पद्धम्‌ उपनेयपरवियोगिचमेद्‌ प्ररिान मतोपवन्‌ ततरामिदे उपमेयव्ोगयचचान््य्ादङ यरहतशछ्येषिोग वुतच्छयेर- ऽन्य प्रवेया एव य्रोपमानस खाल भतैदरयेषियोपे यन चोदासीननाचय्र रूपरमेव एव परिपामे पिदेपयमानायत्त 1 स्य मयृरन्ययकादि सनासरायत्त मुखचन्द्र श्या यदि ठु चन्दद्खनिति गिप्रुज्यते तदा पिदेपपसमाघायत्तनपि रुपृटमिति परे तु “उपमानोपमेयप्दानाशुपमानय्रतियोगिसमेदखयर्ये बीपकाना भमयूरन्यश्वद्मदयय' इति ममासेन पिरेपपउनानदाधाचन्दरयुखमित्रि तरयो एव शाह अम भ्राम प्रान्त न्दा एवन्प्रेऽपि 1 पिगचितेति क्रिपाविेषयम्‌ 1 हरिरेव न्रननार भक्तादिरियम्‌। भगेति सत्रव्यदि ननु दरैरविपयित्येन स्प- कमेवेदमव साट-मिति 1 महुरपेरिति 2ंख्चवस्वेदयथं श्रव श्राव वच मुषा मिवि विशिष्ट सममे पदम्‌ 1 मयुरव्यमरादिातर साचा दुतिदन्‌ मरेतस््योपयोगिलपर्यन्वम्य परिष्यमश्रीरतान्‌! यन एड कियतुपदन्यानसवान्प्‌- ौषन्य वाक्मगतमिचयट- कवित श्टरिरिद तमार " दवि पाट ठन वाम्यपच स्वषटमड 1 तदा व्र सुपामिन्येषे भराव श्रावमिति भिन्न पद्निति वीप्यम्‌। उप्(भनि)-

रस्गहावरः [ २४९.

समातगो यथा-- भ्मपव्यासपुत्रस्य श्रावश्रावं वच सुधाम्‌ उप्‌(अमि)मन्युसुतो राजा परा सुदमवाप्तवान्‌ व्यधिकरणो यथा-- 'अहीनचन्द्रा रुतताननेन ज्योत्लावती चापि छचिसितेन एषा हि योषा सितपक्षदोषा तोषाय केषा मरीतले स्मात्‌ ॥° त्र सर्वेषामेव तोषाय स्यादित्यनेन निरदिजनतोषजनकत्वमपि सभ्यते तचारोप्यमाणशुङपक्षरजन्या खात्मनावापित योपाख्पेण तु सगच्छत इति मवति परिणाम" परस्रसापेश्षवहुतधासकतया सावयव तत्रायार्भगतो द्वाववयवो व्यधिकरणौ द्वितीयार्ेगतश्चैक समानाधिकरण यचचाप्पदीक्षितैरवेयधिररण्येन परिणामे उदाहतम्‌-- (्तारानायकगेसराय जगदाधाराय धाराधर- च्छायापारफकयराय गिरिजामङगैकश्ह्नारिणे नया रेखरिणे द्या तिरुकिने नारायणेनाकिणे नागै कङ्कणिने नगेन गृणे नाथाय सेय नति. 1"

मन्युस्ते प्ररीद्धित आननेनेति च्छेद एपा कामिनी छङपक्षयामिनीलधं अत्र नन्‌ काक्राम्‌ 1 तहन्मथमाई--सचरेति आसोप्येति ! यो मायामिदादि 1 तस्या उद्यीपकत्वेन तक्तापजनकतादिवि भाव नन्वेव समानाधिकरण एदायमिति कथ विपरीतप्रतिरा अत आद--स चेति 1 उक्तप्रघानपरिणामग्रक्रे वैय पिकरण्य रूपङ्ेऽपि दृश्यते" इत्यु्ला तारानायक्शेखरायेखादुदाहतम्‌ तेत्र को दोप छि नया सेखरिणे इद्यञ्चे बिपयात्मतयैव अङतोपयोयाभावात्सरिणहमाभावेऽपि वाच्यमार्यं वा रूपकमपि वाच्चम्‌ उपमानप्रवियोगिकभेदस्योपमेवेऽमानात्‌ कि दद्रारितोपपादक शेखरादीलप्ययुक्तम्‌ 1 नारायणेनाच्चिे इलस्य तदुपपाद्लाभा- चात्‌. करि तु नमसख्यताखपादद्दिवनिषटोनद ेवोवच्नीमानि विद्ेपणानि तेदुपपाद्‌- कदा द्येखरस्य नद्यतादातम्यापत्त्येवि परिणाम एदायम्‌ दोखरम्य नीचजनमाधार- पत्वात्‌ 1 इत एवासराद्विभाद पुप्पकेतोरिति पथान्तरसुदाहृत तै तम्मात्‌ व्यचः इखादि ई्रास्वि परिणाम ° इयन्त चिन्यमिति वोध्यम्‌ तारेति बन्दररोखराये. खं धारधरेति ! नी्प्रीवायेखथं नया यद्गया 1 दया माल्चष्ठुपा 1 मोन 1

२५० कृव्यमाला

यथा ब--

प्ि्मीव पुप्पकेतोर्विधुधविरपिना पौनस्क्य विकर्प-

धिन्तारलस्य वीप्सा तपनतनुमुवो यासवसय द्विरुक्तिः दपं देवस्य दैत्याधिपमथनकलकेठिकारख कुर्व- न्ानन्द फोविदाना जगति विजयते श्रीर्रिटक्षितीन्दः †' इति \

अत्र चिन्त्यते-तारानायकरोखरायेति पये गिरिजासंमरकश्न्नारिणि

भवे कनिकयका नति परक्ान्ता श्रु्ञारिता रोखरादीनि भूषणा- ४५ एव्‌ ४०१

न्येक्षत इति नया आरोप्यमाणदोखररूपतयेवोपयीग खर्पेण एव दृशोऽपि तिरुकरूपतयेति रूपकमेव शुद्ध मवितुमहति ननु परि णामे निपयामिन्नत्वेन विपय्यवतिष्ठत इयुक्तम्‌ , भृते विपयवाच- केभ्यो नदादिशदेभ्य परस्यास्वृतीयाया अमेदार्थकत्वाच्छेसरदेश् तदन्वयित्वास्कथ नात्र परिणाम इति चेत्‌, पिषयामिन्नलेन्‌ निष- यिणो भानेऽप्रि तेन स्पेण तख्ानुपयोगात्‌ द्विभाव" युप्पकेरोरिति पयेऽप्रि कोविदानन्दजनमजगदु्कर्पौ कय्येते रातो दर्तिहस्व तत्र फोबिदानन्दननकल्वमपि रज्ञ आरोप्यमाणद्वितीयमन्मधादितद्रूष्येण यवा समति तथा केवरखस्पेण 1। तथाहि--अलो नयनानामसदीयाना सपर्य सदयमपरो मन्मयोऽसाभिराटोक्यत टति मन्यमानाना तेषा नयनानन्दसतावसुप्पकेतुनैवोपपायते, तु रात्ता एवमपरोऽयं कखत- रुशिन्तामणिर्ितीय कणं इन्द्रश्च भूरतोऽयमन्यो दारिद्यमसाकं परि- हरिष्यति हरि सट्वय सार. टरिप्यतीत्यमिमानाज्ायमानस्ेफमान- न्दोऽप्यासेष्यमाणे कद्पक्षादिभिरेवेति विपयास्मना विषयिण उप- योग. अपि तु खासमनेवेति इतरा परिणामः 1

रसेन बोविदाना पण्डितानाम्‌ दध परिणामामिधम्‌ तदेन्वयीति नृदी- या्थभेदान्वयिलादिल्ं कथ्येते इति शरमन्तटडन्ताभयामिति भाव तवर दयो- मेष्ये दविनोप पुषरेतोप्विधमाद--द्वितीयमन्मथेति 1 गिवे वास्यायेमाद-- पयोधय करटपतयरिति ग्िविनामिनि वहुवचन कलपमदाभियरायेण पिकन्प- विन्वारत्रनेलस्ाथमाद--चिन्तामणिर्दिदीय इति द्िवीय इलस्वापरेऽ्यनुतो योष्य तपनेवदेर्ममाह-फर्ण इति वासपेयर्थमाई--इन्द्रश्चेति 1 भन शयते पिदनद्राद्यतिरेक सूचित द्रत देबयेदाययंमाद--दरिरिति धकरणौ-

रसगङ्गाधरः २५१

अरंकारसर्वेखकारस्तु--“अआयेप्यमाणल प्रकृतोपयोगित्वे परिणाम इति सूत्रयित्वा “आरोप्यमाण रूपके प्रकरणोपयोगित्वामावास्ररुतोपर- जकलैनैव केवलेनान्वयं भजते परिणामे तु परकृताततयारोप्यमाणखो- पयोग इति प्रङ्ृतमारोप्यमाणत्तया परिणमतिः इति व्याख्यातान्‌ अत्रापिं चिन्त्यते--मासेप्यमाणस्य ग्रकृतोपयोग इत्यस्य रकृत कर्ये उप- योग आदधसिघ्रङृतविषयात्मतया उपयोगोऽथ ताबदाय

ष्दास्े कृतागसि भवल्युचित प्रमूणा पादप्रहार इति सुन्दरि नासि दूये उचक्कोरपुरकाह्रकण्टकगर- यत्तियते तव पद्‌ ननु साव्यथामे॥? इति तदुदाहतरूपकोदादरणे आरोप्यमाणाना कण्टकाना प्ररुतखे- दृव्यथारूपर्ये उपयोगेनातिमसङ्गात्‌ द्वितीयः “अथ पक्त्रिमतामुपेविवद्धि सरपैवक्तरपथाधितैर्यचोमि क्षितिमदुरूपायन चकार प्रथमं तत्परतस्तुरगमायै, ॥'

इत्यत्र खोक्तव्यधिकरणपरिणामोदाहरणासगत्यापचेः यतो राजस- घटने द्वयुपायनस्यारोप्यमाणस्य खार्मनैवोपयोग. 1 तु विषयवचोखूय- तया वचसा तु बिपयाणामारोप्यमाभोप़रयनरूपत्वेन परमुपयोग इति भ्रयुत विपरीतम्‌ तसादसदुक्तमेव व्यधिकरणपरिणामख्योदादहरणे साघु इद तु पुनर्वयधिकरणरूपकं भवितुमहति तृतीयार्थामेदोऽपि मी- पेति 1 भ्रङृतेोषेखयं भ्रङूतोपरञ्कत्येनेति तस्य सोपरक्बुद्धिविपयीकरणेने- थं उपयोग इति वक््यमाणयंपदस्या्नाप्यपद्े दासे इति नायिका रवि सापदाधस्याद्भूततत्ादप्रदारस्य नायक्खोक्तिरियम्‌ 1 नायिकाखवन्धासुरकेद्य पुलकाडण एव कण्ट श्नम्राणीख्ं ! तदुदेति 1 अलकारस्वेखङ्ृटुदाहृवेल्यं 1 एवममर- ऽपि \ आसोप्येति षुल्केच्विखादि ग्रकृतेति 1 अकृतो खेद्तत्वन्धिनौ या व्ययेखथं पृत्रिनमता पक्त्म्‌ तत्परटस्वदनन्तरम्‌ राजखघटने राजमेरने उपाय. नस्य भेर, नजर इद्यादिमापा्रखिद्धस्य ! सायोप्येति ! वचसीव्यादि घत्युत चिप. रीति अनरेद चिन्दम्‌--यद्छिचिद्रूषोपायनस्य राजखघरनानुपायत्वात्‌ , बिलक्षण- वचनवुरगमादिरूपस्यैव तदुपायत्वाद्‌ , एव राजखवरनोपयोगित्व तुर्गमादिष्पे- ैवोपायनतदुक्िरेव विपरीतेवि सम्रिनमवधारणननेद्‌ त्वाय यिन्दमिदि

रणर्‌ कान्यमाय

नवतीनयनाभ्यामिवयत्रेव प्रकृलर्थानूयोगिको बोध्यः 1 केचितु “कचिके- वलो विष्यः खात्मना भक्ृतोपयोगील्ययमारोप्यमाणामित्रतयावतिष्ठत तत्रासेप्यमाणपरिणाम यथा--ववद्नेनेन्दुना तन्वी चिदिरीकुस्ते ददौ" न्न वदनमिन्द्रमिच्नतयावतिष्ठते केवल वदन दक्टिि- रीकारकत्वायोगात्‌ कचिचारोप्यमाणः लालना म्रृतकार्योप्यो- गीत्यय विपयामिनत्रतयावतिष्ठते 1 त्न विषयपरिणाम यया--श्द्ने- नन्दुना तन्वी सरताप तिम्पतिः उत्रेदुवेदनाभिन्नतयावतिष्ठते केवर्येन्दोः सरताप्ापनोदकल्वायोगात्‌ एवं परिणामद्वयालमक्मिदं प्कमेव मबितुमर्हति बिषयतावच्डेदकविपयितावच्छेदकान्यतयपुर- स्कारेण निश्चीयमाननिपयिविपयान्यतरत्वख तक्षणात्‌ अत्त एवी- रम्‌--^तदरपकमभेदो उपमानोपमेययोः इति तान्न र्पकरात्य- रिणामोऽतिरिच्यते” इति वदन्ति

जथ वोप --

ह्रिनवतमार इत्यत्र मगवदमिन्रतमार इति निर्विवादैव धी. उमा श्रावं श्राव वचःघुषामिद्यत्न विरोपणसमासगतपरिणमि वचनामिना सामिति, पायं पायं वच सुषामिति रूपके तु वचोनिष्ठामेदमतियो- गिनी युधामिति बुद्धिः एव "वदनेनेन्डुना तन्वी ससाप निछ- म्पि! इति व्यखपरिणामे "वदनेनेन्ुना उन्वी चिदिरीढुरते दवी! इति व्यखख्पके मोयैरक्षप्यम्‌

तथा--

श्ान्तिमिच्छति वेदाघ्यु सत्र वागमतं श्ण} हृदये धारणाय पुन सेदसमवः ॥”

योप्बम्‌ वद्ृनस्येतिं तभ्य जरभिनवादिति माव इन्दोरिति तम्योदपद्त्येन तचनक्न्व्रादिति माव तद्टक्षणेति ! स्प््रक्षपतयथं तदेवाद-- मत प्येति। उक्त मम्मटेनेठि माव कैचिद्रदन्तीलाम्यामष्यि सुचिना चमक्विनिदानत्वेना- ारमेद इति विद्धम्‌ तेनान्यत्रैवानापि भेद एवोचित इति परिणामे बरद मुधा स्च इथं ! सुधानिकीन यीरत्वखद्द एवमिति ! वरग्बदिखयं बोधत रेति। मनुयोगित्वयुखतवप्रवोमित्रुखत्वदृेतनिवि माय॒ 1 एवम्त्रऽ्ीखाद-~ तयेति यख बागगरवस्य स्यठन्ठरे बोषमाद--तथेति तावदादौ दख

रसगद्वाधरः ! २५२

इति परिणामे शण्पिति विद्यय पवित ते तत्रव रूपके,

भबिद्धा मर्मणि वाममाूरणन्ते सायव खकः

सद्धिर्वचोरते सिक्ता पुन सखा मबेन्ति ते इति सखूपके बोधव्यवितिः तथा "मदीनचन्दरा रसताननेन ज्योत्खावती चापि शुचिसितेन' इति व्ययिफरणपरिणमेऽमेदस्य तृती- यार्थत्वाहसदाननाभिन्रहीनेतरचन्दरयुक्तेति धी मीनवती नयनाम्यामिघयत्र त॒ सरसीतादात्म्यारोपो बाधरामावात्ावस्पिद्ध॒। तख मीनयेोर्म- यनामेदारोपेणासमभनान्नयनयोमींनमिदारोो ृग्य- 1 तृतीयाया. मतयर्थामेदाथक्ताया न॒ सभवतीति यथाकथचित्तखा. भरकृत्य्निष्ठा- मेदप्रतियोगिलार्थकल्र वाच्यम्‌ तेन नयननिष्ठभिदप्रतियोगिमीनयुक्ेति धी एवं चारोप्यमाणे विषयप्रतियोगिकामेदस्यामानान्न प्रणाम ; अपि तु रूपफेमेव इयमेव सरणि नदा दोखरिणे इशा तिलकरिने- इति भ्ागुक्ताप्यदीक्षितदरोदाहरणे (वचोभिरुपायन चकार-' इत्यलका- रसर्यखोदाहरणे बोध्या यदि पुनरारोप्यमाणे यथाक्थचिद्धिषया- मेदप्रत्ययमात्रालरिणामतोच्यते, नाद्रियते प्रृतोपयोगसख्दा भद्‌- ्ोऽघ्या सेक्त दि मनसिज मेमरतिकाम्‌, इति तदुदाहतरूपरुख प्रिणामतापएत्ति प्रेमरतिकामिति समासे प्रेम्णो विषयस्य रतिकायामारे- प्यमाणायामभेदेन बिगेषणत्वादिति दिक्‌

सुन्दर्या सरसीतादारम्यर ्रर्ृत्यथीमेदेति प्रृयर्थप्रतियोभिकाभेदेययं वि~ मर्या ससगवोधनस्य प्रहृखर्थप्रतियोगिकसैव व्युत्पततिसिद्धत्वेन तद्सभगादाह--य- थाकथचिदिति अमे मीनवती नयगराभ्यामिलत्र उक्तपकारेणायमेव बोधोऽन्यतने- द्ाद--दयमेवेति ! उदाहरमे बोप्येति परेतु “पूतैपदार्थप्रथानमयूरव्यक्ठकादिममा- सेन सुधाप्रतियोगिकाभेदवदच इस्येव बोध रूपके मीनवतौ नयनाभ्यामिदत्र सुन्द्यौ सरसीतादाट्म्यरूप सपक मुप्यवाक्याथं तत्र मीनवर्वादि साधारणो घर्म 1 तस्य सुन्दयौममावास्माप्तवाघवुद्धिस्थगनाय नयनाभ्या मौनवतीति सन्दरीविशेषणम्‌। सरसा मीनवत्त्व प्रतिदधमे्र एद पन्दयौ मीनवच्वसपादनख्पप्रृतकर्योप्यो- गिता मीमाना नयनात्मतापच्थैवेति तद्दरै परिणाम एयेवि नयनप्रवियोगिकाभेदेवन्मीन- यदीत्येव बोध इति दि.्‌। “प्रादाम्बुन भवतु नो विजयाय मज" इादौ रूपकोपमयो.

२५४ काव्यमाय ]

अथ परियामध्वनिर्विचार्यते-- तत्र॒ यत्तावदप्पदीहितैवियाधरोकतं॒ष्वन्युदाटरणमनूय दूपितम्‌-- ^तथाटि-- नररसिट घराना के चयं तव वर्णने अपि राजानमाक्रम्य यगो विनृम्मते अत्र राजपटेन चन्दे विपये निटि तत्रारोप्यमाणस्य वरपन्वक्रमण स्परररयोपयोगिन भतीते. परिणामो व्यज्यते, इति, तदयुक्तम्‌ ततर दयारोप्यमाणस वरप नृषात्मनेवाक्रमणोपयोग, चन्द्रासनेति तदमत्‌, यत्र विनूम्भण नाम केवट प्रागरम्यमात्र कवेरमिप्रेतम्‌ , येन यदम क- यकाक्रमणे नृपस्य नृपास्मनैव कर्मताख्पम उपयोग. खात्‌ अपि तु निरतियनर्मव्ययुणवचाया खस्तमानजातीयद्धितीवरादित्यमयुक्त भौविवि- दोप" आक्रमणं लु न्यगा एत्र एव चेवेविधविनुम्भणे चन्छकर्मकमेव केमणञुपयुज्यते, तु टृपक्रमेरमिति विषयितया व्ज्यमानस्यापि जप चन्द्रारममेवाक्रमणोपयोग इति रमणीयमेव विचयापरेणोकतं परिणाम-

खेदे एव" दति श्राह तदाद-दिगिति 1 दपितनिदन्व चन्द्रा ननेतीयन्वेनान्वय सनत प्रायुक्तपये एवं विजुम्ममाणाक्रमणयोहकस्सत्वे युगवत्ताया तप्रपसा- धारणधर्मे 1 रमणीयमेवेति } यत्रेदं चिन्लमू-राजशब्दम्यानेद्म्थत्वात्‌ , पिदरम्न- वेव व्रागल्म्यतदुक्तावेमियपरवान्‌ , प्रकरगदेथ ददहिचद्नेवद्न्यामावाद्‌ , तवरे श. केव तुत्यनयाथेदरयोषम्धित्ौ “वेदो माधव पानु" टतिद्‌ टेप एवाय क्ष परिपाम छः वा दप चज्यमानतेवरि प्रह्ृतनरनिदगयोकवर्पम्य चन्दर दकमणेनेवेनरटरपान्नये- मापि सुपपाददान्‌ द्वयोरपि राजपद्राधेयोरिररकरियान्दये राजानाविदि द्विव चनें स्यादिति वाच्यम्‌ “न ब्राद्चण टन्यात्‌" इतिददुपपत्ते 1 समादादरनद्रदिप्े्ये- दोपन्य रैचिद्रयाकरणेददवीद्यएच ! यस्तु वारोप्र, तयापि ृपर्यवारोप्यमागव चदेव िपयततनिखत नियामद्यमाद अयव दीक्षितवात्पर्येमू। यपि धराय रेन्यम्यापि पिनूम्मसर्थतेन प्रटृनद्यर्योपयोगिना दपत्वेनापि वध्य खमवति यत एवे परिधाषरेणापि विपयि व्वल्पेण प्रहृवच्ययतुपयोपित्वे दुपयोणय प्पियिो पि- पयाल्मनोपरिगयपेक्षायामेव परिणाम इतुकम्‌ 1 यदाट--^तं परिपाम द्विविय कयय- न्खासम्यमा्ाविपयतया ! परिथमति यन परयी असुन्धर्योपयोनाय ॥' इवि 4 ननु सात्पविययीमूतगरहतच्यातुरयोगिचमस्येवेवि चेन्‌, तस्यैव चान्यर्यपिथयतये मान

रसगद्धधर्‌" २५५

व्यज्गयतायायुदाहरणम्‌ यदपि तैरेव परोक्तं दूषयिता सय प्ररिणामख व्यज्नयतायायुक्तम्‌-- “धविराद्धिषटसे ताप चित्त चिन्ता परित्यज नन्वस्ति शीतल चौरे पादाठ्जनखचन्द्रमा

उत्र चिरतापात भति हरिपादनखचन्दरसद्धावपदर्जैनेन तमेव निषेवख तन्निपेवेणादय तव ताप चान्तिमेप्यतीति परिणामो व्यज्यते इति त- तुच्छम्‌ 'जरोप्यमाणस्य विषयासकत्वेन प्ररतकार्योपयोगे परिणाम? इति खयमेवोक्तम्‌ 1 तत्र प्रकृतरार्योपयोगमात्र परिणामश्रीरम्‌, सपि तु विषयिगताया प्रकृतकर्योपयोमिताया अवच्छेदकीमूत विषय- ताद्रप्यम्‌ एव चात्र नखचन्द्रसद्धावप्रददनेन तन्निपेवणादयं तय ताप, दान्तिमेप्यतीति प्रकृतोपयोगिताया व्यज्गयत्वेऽपि तद्वच्छेदकीमूतख विपयिणि विपयतादरूप्यरूपस्य परिणाम वात््यवाच्यलात्‌ शक्यससर्ग- साद्रा सर्वथव व्यद्गयल वक्तमचितम्‌ इद्‌ तूदादरण युक्तम्‌--

धन्ुना परसोन्दर्यसिन्धुना बन्धुना चिना ममाय विषमस्ताप केन वा गमयिप्यते ॥"

अत्र वकतुर्विरहितया व्यज्यमानरमणीवदनाभित्रसेन्दुरमिग्रेत तेन रूपेणैव तस्य भङृतविरटसतापरमनदेतुत्वात्‌ चात्र पिषयनिगरणा- त्िकरातिदायोक्ियकतं इक्या तस्या द्यारोप्यमाणाभिनरत्वेन विषयस्य प्रल्ययात्‌ यथा (कमर उनक्रठतायाम्‌ इत्वादौ कनकरुतामिन्नायां चनिताया कमलभिनं सुखमिति उह ठु सुखस्य चन्राभित्तसेन प्रत्ये पुनर्विरहतापन्लमनरूममरुतरायसिद्धिरिति चनद्रलायेप्यमाणख सुख- खूपपरिपयाभित्रलं उम्‌ | तच व्य्गयतायामेव मवतीति परिणामघ्व- निखायम्‌ माति्चयोक्ति 1 मय तर्थ्क्तिमूर

विमावपेति 1 तैरेव अप्पदीक्षितैरेव परो पियानायोक्तिम्‌ तापातं चित्तमिति शेप वेयाङरणमतेनाइ--चास्येति जेयायिक्मठेनाद--दच्येति 1 परेति उकछृटेयधं बन्धुना विनेति 1 ताद्खेनदुख्पेय बन्धुनेखयं तेनेति} तखोौप-

२५६ काव्यमराख

शब्द्क्तिमूखपरिणामष्वनिर्येथा-- शपान्थ मन्द्मते फं वा सतापमनुविन्दति पयोधर समाशाख येन शान्तिमवायरुया" सन्न गिति तापदामनटेत्वेनोपखिते पश्यान्मन्दवोधनीयविरेप्यर- सरतापवततपैलचिष्ठुद्धौ सत्या सददयसख ताद्दातापरशामकरमणीरन रूपरविपयताद्रूप्यवुद्िर्मवति दोपाशचातराि पूर्ववहुनेया" 1 इति रसग््राधरे परिणामग्रकरणम्‌ सथ ससदेह.-- साषृश्यमूखा भासमानविरोधका समवला नानाकोय्ववमादिनी धी रमणीया ससंदेहारंकृतिः अधिरोप्य हरस्य हन्त चाप परितापं प्र्मय्य वन्धवानाम्‌ प्रिणेप्यति का वा युवाय निरपायं मिथिलाधिनाथपुत्रीम्‌ ॥' अत्र मिथिटाखजनोक्तौ तचिन्तामिव्य्के सदायमात्रऽतिव्यातिग- रणाय साद्दयमूेति सादृस्यजानरूपदोपजनये्य्थैः तेन शिटवसा- न्तरं गच्छ गं सैव वा श्ववत्‌, इत्युपमाविकल्ये वाकारप्रतीतविरोधम- ्ा्तरयमनगूहसेवनरूपनानाधमौवगाहिनि साद््यविष्यकेऽपि नातिप- सङ्गः तस्य सादृश्यननानरूपत्वात्‌ माठारूपकातिप्रसङ्गवारणाय भास

घतेन खसूपेण तम्य तापजनकत्वादिति माव अय तु इन्दुभदुदाहन 1 क्षमिति आदी सतपादिहृतसतापशामकमेषत्वेन तम्योपलिठरिति भाव दोपाश्चेति 1 निन्नभेदादय इतथं इवि रसगनाधरम्ेग्रकादो परिणाप्रक्रणम्‌

सदय रक््रनि--यथेति धौ रमणीयेति ! तादश्योरत्तिवशयतपरङारकतान- विषया साद्रर इदर्य सा्यमूरेलस्य व्यावर्खमाद--यधीति इन्तेति गदे वान्धवराना रिश्वामित्रादीनाम्‌ निरपाय निषप्रतिवन्धकम्‌ क्रियावियेपणमेनद्‌ तदिति ता्यजनेव्यथे माधरपदेनाटकारत्वव्यवच्छेद 1 यचप्यधिरोप्येवि ष्ये धश्रयस्य साददयमूरत्वमिवि यथाशरतेनैव वारण समयेति, तयाप्यन्यत्राप्यदोधायाट-- सादद्येति तयावर्यमाद--तेनेति 1 तथायेपिवक्षया नेत्यथं शरान्तरमरप्यम्‌ ययाधुतेऽविपमप्माद--वाङारिति { अपि प्रायुकसयुचायद़ वेनेत्यस्ायंमाद-- तस्येति 1 उपमाविरुत्वसेत्वयं ! मालानूपङेति 1 धर्मखात्मा मागधेय कमार सार फे * इद्यादाप्रिखथं 1 ननु कोययो खमवरघपिद्ैपयेन ययु परेक्षाव्याट्ि ,

रसगङ्गाधरः २५७

मानविरोवकेति उक्षाव्यावृततये समवेत समानमासरसामभ्रीवार्थ- कृमू ] एतद्विरोपणद्वयमा्यैवानेकत्वसय स्तवार्थं नानेति 1 खाु्वा पुरुषो वेति ीक्िकसदायनिद्क्ये रमणीयेति ! चमकारिणीत्य्थः एतच्च विरोपण सामान्यारंकाररक्षणप्ा्तमेव 1 एखमुपस्कारकत्वमपि बोध्यम्‌ ! एतद्विरोषणद्वयस सादश्यमूलतस्य चामवे सञ्यमानमेव यद्रा (सादद्यहेतुकानिश्वयस्तमादनान्यतरमिन्ना धी रमणीया सशया्ृति." साच शुद्धा निश्वयगरमा निश्वयान्ता चेति त्रिविधा आद्या यथा-- (मररुतमणिमेदिनीषये वा तरुणतरस्वरुरेष वा तमार _ रषुपतिमवरोक्य तत दूराद्पिनिकैरेरिति सशय. प्रपेदे द्वितीया यथा-- श्तरणितनया कं सदेषा तोयमयी हि सा मर्फ़तमणिज्योत्सा बा सान्न सा मधुरा कुत. इति रघुपते. कायच्छायाविरोकनकौतुकै- वैनवसतिमि क. कैरादौ सदिदिदे जनै.

तत्रापि तयोलुस्यबलस्य सत्त्वादत आद--समानेति तत्र व॒ पिधेयादे मासक्रमा- मप्रीउष्टेदि माव 1 नन्वेव नानेविमाच्र व्यथंमत जाद--पतेदेति 1 भासमानेति सम~ वहेत्येतदिव्ययं 1 अनेकेति यनेक्षमेरम्य खशयसेलयं 1 पतदिति रमणीय- खोपरस्कारच्चद्रयेखयथं ननु सदये विरोधो भाषते 1 मानाभावाद्‌ कि तविरो- पित्वहानामावपि्िष्टनानाद्ोटिकडनमेव सशय इति कयमुरूस्लणमत आद-- यदेति ! अन्यवरत्रोमयभेदसत््वात्तयोक्तौ तन्रातिप्रमद्वापततेयद--अन्यतरति। तया सभावनाभित्रत्वे सति निश्वयभिनमिदयर्यरामान्न खूपकोगरेक्ादावतिप्रस्‌ दति भाव तत्राि्नत्र वेति वात्रयाद्धियोधमानवादिमवेऽलित्ववानयमित्विष्डनेत्रत्ववा- निति विशिष्ैयिष्धन्यायेन, एद दरयनिति न्यायेन वा वोध अलिशब्दस वाद्स्दममनभिव्यादारे उभयत्नान्वय ! व्यु-पत्तिवैवित्यात्‌ केचित्तु वाशम्ददयव- सदित्वदिस्डनेत्रचवानयं नेजचविष्दाच्त्ववानिति बोधमाहु तदमानवदे तु सदिन्चवानय नेगत्वबानिति बोध समुचये त्वेवन्नतेऽविरोषमानमङ्गीक्ार्मनमिति दि मरकतेति 1 व्याख्यातं राह ! इदि पूोरधा प्रपेदे प्त तरणीति द्म न्दलयं 1 सा ठव्योन्ा ! इय तु मघुरेवि माव वखतिवांन 1 अत्र नि्यख

२५८ काव्यमास।

वतीया यथा-- शवपला जख्दाच्छुता छता वा तस्सुख्यादिति सश्चये निम. गुरुनि.धपिते कपिर्मनीषी निरणेपीदथ ता वियोगिनीति यपु ययेषु मञमूषादिगतक्तरच्नदिष्विबाङंकारव्यपदेदः एवं च-- “तं दृटवन्मथममद्ुतपेवीय- गाम्भीर्यमक्षणविसुक्तनमीपजानिम्‌ वीक्ष्याथ दीनमवलाविरटव्ययार्य रामो वायमिति सदायमाप रोद 1" इत्यत्रापि सत्यपि चमत्कार साद्य्यमूख्त्वामावान सद्ययस्वाटंनार्‌- त्वम्‌ एवमारोपमूरोऽयं सदेदाक्कार सध्यवसानमूल्येऽपि द्यते यथा-- पिन्दैः परिपूरितं क्रिमयवा ल्षारसे क्षालितं च्मिंवा क्स उ्कमद्रवमेररेतन्मटीमण्ड््‌ 1 सदेट जनयन्ृणामिति प्रित्रातत्रिटोकस्तवषां प्रात, भरातरपातनोतु भवता मव्यानि मासानिपे. ॥» सयं सशय. सविद विषयकऊनिरतिषरिपोपकतया कामिनी 7रगत- कह्वणाटिरिव उख्यतयारटंङतिव्यपदेद्य- सत्र बिवक्षिततविवेचने क्रियमाणे किरणव्राते सिन्दूरत्वादिकोरिक्र. सदाय पर्यवद्ति स्रारोप. विपयविपविणोखदनुदभुटविमकतेरमावात्‌ मत सिन्दूर

चिन्य मघ्ये प्रतिपादनात्तद्रभन्वम्‌ सत एव दृर्दीयद्धेद पि्दनूलान्‌ वियो- गिनीति भीरानचन्दयियुा खीठेतथं 1 नन्वेपूदादरयेषु उलयस्पैव पाधान्येनान्यः- नपस्वारत्वत्फपमटङारत्वमत आट--एप्विति वया वदरतथोग्बटामत्रिय म~ धसतयवहार इति भाव एव उक्छरीलया खणयरक्षपपयेददठाने तं श्रीमन्‌ 1 पयं खयोगदसयाम्‌ 1 अद्भतेति बह्बौटि ! अक्षति शण विसु समी परदेदाचामा सीता येनेदं जय रावणतसीवाषदयरेत्तपम्‌ भस्य खशयन्य पि्रटम्भरोपव्वादाद-- सत्यपीति निविधस्ाप्वस्य द्ैरिष्यमाद--ष्प्वमिति ! दयोदपादानादिति भाव मासानिधे सूर्यस 1 पूतो भदान्ठरमाद--यय चति! नन्वत्र ममण्टरन्योषादानात्छारोषन्वमेवात माद--भन्र चति विचेति ता मर्थं नन्वेवमपि क्िरयनाठम्योगदानात्छाचेपतनवाव बाद--विष्येति। तदिति नारेपेदथे 1 वया बरुत्यत्वेनादुपादानिवि भाव पचदरि--सत

रसगङ्गाषरः २५९

दिना सक्षयधर्ीं किरणत्रातोऽध्यवसीयत इति उन विचार्यते--सिन्दैः परिपूरितं किमथतेति ययेतावस्धिन्द्रादिकरणकपरिपूरितत्वादिकोरिको जगन्मण्डलघर्मिर सन्यः शव्दासतीयते तसिश्च सदाये किमिद सिन्द रस्मो वा खाद्‌, आहोखिाक्षारस., उताहो ऊुह्धमद्रव इति सूर्यकरिरणव- भिक सन्चयान्तरमानुगुण्यमाधत्ते यथा पुरोवर्तिनि तुरगे खाणुब पुरूषो वेत्ति सनयो मूतरमिदं खाणुमदुरुषवद्रेति सदये एवं सूर्यकिर- णधर्मिकं सशयो गुणीभूतो व्यज्जनागम्यत्ाद्िषयविपविणोरारोपानुक्रल- विभक्तिफता नयपेक्षते अपेक्षते साक्षच्छब्दवे्यतायामिति कुत्नाष्य- वस्ानमूलता सदायस्य एतेनाध्यवसानमूरता सयस्य निरूपयतो निमर्थिनी्ारस्योचिरपास्ता अप्प्दीक्षितास्ठु-- “अस्या. सरमविधौ प्रजापतिरमूलन्द्रो नु कान्तिपरद्‌- श्हमरेकरस खयं नु मदनो मासो तु पुप्पाकर 1 चेदाभ्यात्तजड कथ तिषयव्यारत्तकोतूहलो निमौतु प्रमवेन्मनोदरमिदं रूपं पुराणो सुनि

इत्यत्र चन्द्रादीना स्देहधर्मिणामेवानेकत्दम्‌ प्रकारस्तु वर्भनीयव- नितावषटलनेग्मेवे्यनेककोरिकत्वामावाद्विरोघेन प्रसरप्रतिक्षेपकतया निबद्धानेककोखवगाहित्रर्पस्य सशयलक्षणलयाव्यापतिमाहु } तन्न खन्न हि जखाः समैविषौ य. प्रनापतिरमूत्प किंनु चन्दः; कंनु मदन , किं वा नु वसन्त इति सशय प्रजापतिघर्मिकश्चन्टतरादिनाना- कोटिक एवेति कुत्राव्याति चत्र चन्द्रादिषर्मिक संशयो युक्तो बक्तुम्‌ एव परजापते प्रथमोदेयो स्यात्‌ यद्रि, साम्यादपङ़-

इति 1 तावदादौ इद क्षिरणजातम्‌ अनपेकषतवे हेतुमाद--व्यञ्चनेति तर्द ङ्न तदपेक्षा तव्राह--अपेक्ते चेति 1 एग रूपक्रमूल एवायमिदध्यवसानमूल खराय" खपु"पायमान इवि माव तदाद--कुेति अस्या इतिं 1 मारुतीमाधवे मालतीव- पेनधिदम्‌ \ मासो वसन्त वनिताच्षट्व भ्रापतिशन्दकोष्यम्‌ अमावादित्वव्याक्तौ हेतु 1 वदाथलक्ष-माद--विगेधेनेति हि यन्‌ सख मालया तदुपपादन ख~ ष्डयवि--न चात्रेति 1 पव चेति चो द्ये 1 यत एव सतीखयं विधेयस्य पाषा.

विनरनोकर्दयि प्थनेऽ उवेदीवरैननिदम्‌

२६५ च्ाव्यमा्यं]

तार्थ या घीरनवधारणा' ऽति भाचां रक्षणं मदठा भवन्धेन दूषित्वन्त , सदपि नान्यनिमिचनिष्वयसतमावनान्यत्तरमिन्ना श्रीरिति वदर्थकरे गोपमावात्‌ 1 विव्वयचं तु स्यवावरितठनेद निववेची- यमू उकेपूदादरयेषु सोऽयं सवार. खद्ययवेयत्ादाच्य" 1 रुस्यो यथा-- प्ताप्नाज्यरक्मीरियदप्यक्तो सौन्दर्वदष्ेरधिदेदता वा 1 रामस शमामवटोक््च लेक्रैरिति दोटा रटे ठटानीस्‌ 1" अत्र पर्यायिोभयक्ोखाटम्बनठवा दोटा्ताद्दयात्संययोऽत्रे दोटा- ब्देन रक्षयति व्व्योऽवं यथा-- {तीरे तस्प्मा वदन सटाप्त नीरे सरोजं मिर्द्विनयसर्‌ 1 जायोक्य धाददयुभयत्र शग्बा मरन्टडन्धालिङ्गियोरमारा अत्र जमरधर्भिकोऽमेदेन सरमय पृरोवर्तिन्वकिद्धयपरच्मरन- क्म- टमिटमिदं वेति त्रमरगत- सदयो व्यज्नय. 1 कमरभेदयुदध्मस- वृद्छुपायतयपक्षणादिदंपदाथमिदवुद्धि्मिरधिकेति बाच्यम्‌ पक्प्दार्थ- धर्िक्ापरपदा्थमिदयुद्धरपरपदार्थयरगिकैल्पदायोमेटवोधमयोयक्तेन चमः लाभेदबोषनामाज्यात्‌ कमल्तमभेव्दतति तदि चेति संयान सोऽयं सययध्वनि. प्यारा छमेषोरतिट्छनीया परि दा उदीया नेवचाप्रवटिः 1 यनयित ङि वनदेवता वा यङ्न्तदा वा निकन्यन्तयम्‌

समिति नियमादिति माव ! एव सप्यदोक्षिता एव 1 सनपेषारपेखन्य रान्रमोथं माद--निच्ययेति नन्वेवनन्योन्दाध्ररापत्तिरत आदट--निश्यत्व त्विति। चेतोषन्न्य 1 चप्यं डगर ररटे लाण्टा1 साटन्यनठया पद्ये तीर इति 1 व्यात्वाद्च 1 मिरदिति 1 मपजिखनिखयं इदृपदार्येति 1 शदेनेने- देषदा्लयं ता खेदनिटं बा मरनिखौचित्देननिक्ेटिकन्वानादाद्नाय खुद इति माद्‌ 1ग्नु अदसदन्धथाद्पच्या तया क्यम्‌, सा चान्वयः विद्वेदाद--पकेनि। मदेस्थं 1 अपरेति 1 श्दप्दादं 1 पवन्िमाद--कमखन्वमिदि 1 चने्दाद- रण्नन्दर्‌ खभ्टयगि-

--यषटेति 1 सु्धनेदन- उन ष्यम्‌ दीपा मदननेया इद

रसगद्वाघरः २६१

यद्प्यत्रापि वाचकश्चव्टामावाद्यक्न॒ एव॒ भवितुमईति सदयः, तथापि विषयनिरूपणेन स्छुटभावोदितत्वान्न ध्वनिव्यपदेशचसख देतु" सपि तु गुणीमूतव्यज्गयमरमेदव्यपदेशस्य अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्ट. 1

यजु चित्रमीमासाया सरशयध्ननयुदाटरणम्सङगे जप्पदीिता.--

““काचितकाश्चनगोराङ्गी वीक्ष्य साक्षादिव भरियम्‌ ¦ चरदः सदायापननो वक्ष खलमवैक्षत 1

अत्र॒ सदायस्य शब्दोपात्ततरेऽपि तावन्मात्रसानलकारलयाचदल- कारतामयोजरुसख वक्ष खठे सितैव रक्ष्मीलतोऽषतीरय॑पुरल्िष्ठती- स्मेव सदायाकारखय वक्ष.खमबक्षतेत्नेन व्यज्यतवात्सदेहारकारष्व- निस्त

यथा--

श्पैणे परिभोगदशिनी प्षठत. भणयिनो निपेदुष वीक्ष्य विम्बमनु त्रिम्बमात्मन. कानि कान्यपि चकार लया

इत्यत्र कानि कान्यपीति सामान्यतो निर्दि्ाघुमावनिशेषप्रतीव्यर्थै ठल्नारव्दप्रयोगेऽपि तलाः खविमावानुमावाभ्या रसामुगुणाभिव्यक्तिरूपो ध्वनि " इत्याहु", तदेतद्धनितच्वविक्ैरुपहसनीयमेव

तथाहि सदययाविष्ट इल्त्र सदायपदेनैकसिन्पदारथे विरुदधनानाप. दार्थृसतबन्यावगराहि जान साक्षादेव निवेयते ततर कोऽसौ विर्द्धो नानाथ इति विोषाकाद्काया वक्ष खरवेक्षणेन वक्ष खर्ैव रक््मीसतोऽवतीरयं किं पुरलिष्ठतीत्यादिरर्थो व्यज्ञनाव्यापारेण बोध्यमानः दक्त्या सशय. दनिवेदितक्ञानविद्ोषणीमूतेन सामान्यार्थेन साकममेदेन पयेवखति !

सीता 1 विपयेति ज्ञादीलथं व्यद्भ्ेति व्यदवयक्पो प्रभेदखद्रव्यन्यपदेशच-

स्येलथं प्रविग्रदमर भविसदेदम्‌ तच द्याासदेदेऽबिद्नीयल वनदेवतासदेदे वन.

स्थितत्व ष्टयगुपात्तमिवि भाव काचिदिति 1 इद पथमप्यदीक्ितमूलपुदयवक्च =

स्थलाचायैङृतवरद्राजवघन्तोत्छवस्यम्‌ ! चरद्‌ च्दीदेवता विष्णु ! तदिति ख~

येखथं तत्र सामान्यराने अवेश्चणेनेति व्यनायंडत्तिरपीवि माव सुदाय २५

२६२ क्यव्यमाा

एवं सशयमात्रय शक्तया योषनाद्टस्ष यच्यितरेतवादि विप्र मागलापि विल्डनाना्थत्वेन सानान्याकरेणावटीढतया त्यै क्यौ करणाद्राच्यार्थसद्ययपर्मवमायक्ृत्वाच क्यपि ध्वनिव्यपदेव्देतुतं युक्तम्‌ ! सर्वथा वाच्टृत्चचुन्वितयैव तथात्वमिति ध्वनिना तिदधान्तितलात्‌ तथा द्वितीयोदयोते-- श्वदार्थयक्तयाक्षिपीऽपि व्यन््योऽ्थं किना युन. ! यत्राविप्कियते चोक्त्या सानैवारङतिष्यने इति सूत्रयित्वा सकेतच्छालमनत्तं विरं जात्रा विद्म्बया हसननेत्रार्पिताङ्ूत टीटापद्म निमीरितन्‌ 1" सत्र सकेतकार्मनतस्त जात्वा टीद्यपद्मं निमीच्विमिति वदता कवि- ना उीटापद्मनिमीटनस मदोपामिव्य्चक्लं सोक्यैव निवेदितमिति ध्वनिमागोद्यमपर एव गुणीमूतव्य्गयल्य मागः यथा बा-- भभम्बा ओेतिऽत्र दृद्धा परिणतवयमामग्रणीरतर उतो नि नेपगारकर्म्रमिधिच्वनु ङम्मदाी तयात्र अनिन्पापाटयेच्न कतिपयदिव्प्रोपिवमाणनाथा पान्यावेस्थं वर्प्वा कथितमवनरव्याहतिव्वाचपूवेन्‌

मानन्य सद॑स्य उदन्य ! यर्थत्वेन सामेति 1 पएनद्रप्ानान्बाख्सेतयं घचदीढेति चेष्यतयेददथं \ तथव उक्सद ! क्वरीति 1 रोवनदिन्दयं 1 नन्वेव सपि विशधपरपेण न्यडरत्नेदाच जाट--चाच्यार्थेति रिदोपख्यन्येसादि ॥दाद-- चस्यापीति। विदेषन्यापल्ये सर्वया द्नापि अद्यरेप 1 थाच ्वनिन्पम्‌ संदे. सेदि गो वादयो रविच्यटन्त चच्मि्त्र दत्तविननिदयं दखदिवि चि पविरेष- णन्‌ 1 इति चदतेतित्त्वान्वदाक्यरिशचिटं बदवेदर्यं 1 अन्वया क्दान्तदाक्तर्मबा्पा- पदभिन्यच्त्वे विदधे खन्तदाक्यानयंक्य श्वषनेर ! ठदाद-स्नोस्यैवेवि 1 क्वा- न्ववादेनेसये- ! अन टश्दरिदपे 3 एवमग्रेऽपि इम्मेति एान्यख्दोधनमिति चिव्‌.। चश्रानिका दासीखन्य जखद्यदरण्ययं दादी, श्नेददाखीति तु ठत्वर्‌। वियोपा गपात्वमू 1 तिपदेल्नेन दना पमनामाव- स्विदः जदश्रे खमे उन

रसगङ्गाधरः २६३

अत्र॒ निश्ङ्खं॑रन्तुमायादहीदयर्थश्चरणजयव्यन्नयोऽप्यवसरव्याहतेव्यी - जल द्ुवता कविना स्फुटं खोक्त्या निवेदित इत्ययमपि ष्वनेमीगैः"” इत्याहुरानन्दव्नाचा्या

तृतीयोदेयोते गुणीमूतव्यज्गयनिरूपणे व्य्गवखार्थसख यदि मना- गप्युक्दया प्रकाशनं तदा गुणीभाव एव श्लोमते 1 तसाचत्रोरिं विना व्य्तचोऽर्थ्तासप्येण परतीयते तत्र॒ तस प्राघान्याद्भूनितवम्‌ः इति तय्ु- क्तिविवेचनेऽभिनवगुपपादाचार्याः

एवं वेवंविघेषु विपयेषु व्यज्ञकत्वसय व्यक्तयस्य वा मनागुक्तिस्- हमात्रेण ध्वनित्व निराकुर्बाणा. "काचित्काश्चनगोराङ्गी- इति प्ये शब्दा- मिदितव्यज्गये ध्वनित्वं कथमिव खीकुर्वरिन्‌ एतेन दर्पणे परिमो- गद्रिनी" इति भागुक्तपये लजाध्वनित्व यदीक्षितैरभ्यधीयत तदप्यपा- स्तमिति दिक्‌

सअसिश्च सदये नानाकोरिपु कचिदेक एव समानो धर्मः } कचित्छ- थक्‌ सोऽपि कचिदनुगामी, कचिद्धिम्बप्रतिविम्बभावमापन्न.; कवि~ दनिर्दिष्ट , कचिनिर्दिष्ट. तत्र 'मरकतमणिमेदिनीधरो वा" इति भगुदाहृतपये इयामाभिरामल्वं धर्मिणो रामस्य कोय्ोश्च तमाम्ररतभ्‌- धरयोरेक एवानुगामी धर्म. प्रतीयमानत्वादनिर्दिएः 1

एव निर्दिष्टो यथा--

(नेत्राभिरामं रामाया वदनं वीक्ष्य तत्क्षणम्‌ सरोजं चन्द्रिम्बं वेत्यखिख समरोरत ॥”

अन्न नेत्राभिरामत्वरूपसिष्वेक एवानुगामी धर्मो निर्दिष्ट. परथगनु- मामी निर्दिष्टो यथा प्रागुगहते “आन्ञा सुमेषो.” इत्यादो

यथा वा--

सपर्यत तामतिमात्रतन्वी शोमामिरामासितसर्वैरोकाम्‌ सोदामिनी वां सितयामिनी वेलेव जनाना हृदि सदयोऽमूत्‌

जपूर्वमि्थं पूवोदादरणायेनाद--व्यञखकेति द्वितीयारायेनाह--व्यज्येति तन्न तेषा धर्माणा मध्ये! यामेति तद्विशचि्भिरामत्वमिखयथं सएव अनुगाम्येव। नेभेति \ तयोरभिराममिदथे 1 समेति] खराय इृतवन्त 1 एवमग्रेऽपि ! पृथगिति।

२६४ काव्यमाछा 1

सत्नाप्िमात्रतनुलवं॑सौोदामिन्या, चोमामिरानासितसर्यरोकावं सितयामिन्या सह कान्तायाः प्रथगसुगामी समानो घर्मः ! चैव पूर्वर गतविरोषणद्वयल्यागै एवानिर्दि्ट 1 विम्बपरतिवि्वमावमापन्नो वद भ्तीरे तस्प्या वद्नं सहास इत्यादौ भागुकते

यथा बा--

शषपहवा कं नु विमाति वरी सणुपद्मा किमियं जु पविनी 1

सम॒हसत्ाणिपद्या लिताननामितीक्षमाणे समटम्मि संदायः 1"

अत्र पष्ठवफुप्ने पाप्याननयो मरतिविन्वकोयो. थद निर्दिष्टे

(दमुदयेच्दर वा नयनं वात्ररुते्रसय मनः} दश्षरथग्रहे तदानीमेवं सदोरते कवयोऽपि 1"

उन्न तदानीमिति प्रकरणसाहास्यवादघ्रथगरटेण पर्मिणाप्नि्ठस तत्काठजातसय भगवतो रामस अ्ध्युद्रादिसशयक्तोरित्रयाभिषठः साधारणश्वन्धः पतिविम्ब. 1 इमौ विम्वपतिविम्वावनिर्दि्ावपि भती- यमान साद्य प्रयोजवत- 1 एतेन “अनुयाम्येव धमे उठ समवति, तु विभ्वित.” इति वदन्त. पराखा इति दिक्‌ 1

अयं कचिदनाटा् , कचिदादार्य यत्र हि कतव्रिना परनिष्ठः सदयो मिवध्यते प्रायरत्तत्रानाहायैः यथा तीरे तर्प्याः", “मरकत- मणिमेदिनीषरो वा इत्यादिषु प्रागुदाहतेएु पयेु तत्र अमरादीनां संदायानानां माहनिश्चयामावात्‌ यत्र खगन एव तत्राद्यः

उपप्रादिवमिद भाद्‌ सोदामिन्येति ददान्तेखत्रान्वेति वटरी र्ता पापि- पदां सितेति पादश्रविदिम्बानिदेयान्यूनदात्र अत एव पराण्याननयोरित्चिमोतच उगच्छते 1 बल्तुतस्वु दटपद्चं पनिवन्यदयोरपि ्रठिदिम् इमि दोय ! व्यास्पानं तूपररघ्तपन्वेन योज्यमिति वोष्यम्‌ चेय्यो वहरीपद्िन्यो दि्वप्रतिविम्दमावाप- न्य निरद्नयोदादरणं दत््वानिर्दिश्सय तदाट-- एवमिति चन्दम्य त्रियोन्पत्ति , उदादग्रिने्ानपरमेश्रननखशवेति माव 1 तदानों रानोपरत्तिखम्ये तदानीमिनि। भरेति 1 भरविपायप्रद्प्ेदथं इनी रानयनद्रौ ।॥ जय उयाद- परनि द्यत सभित्रनि्ट हयं 1 कवियमिचाददाद-श्रायदया इति ! सनादार्वचतु्णः दववि-तप्रेति “छश्यानानाः इति पट अनरदिपिरेषमैः मवत्‌ यैन परनिदिव-

रसगद्भाघरः २६५

यथा-- (अछििगो वा नेत्रं वा यत्र किंचिद्धिमासरते अरविन्दं सरगाह्धो वा मुख वेद म्रगीदश- अनन चुः कवेखच्वजतया सदायावादायोवेव परम्परितोऽपि चाय समवनि-- भविद्दैन्यतमलिमूरिरथवा वैरीन्दरवंशायवी- दावाम्नि किमहो महोज्वर्य शीताञुटुग्ाम्बुधि. 1 किं वान्गञुजगदटवनिताजीवातुरेव नृणा केषानेष नराधिपो जनयव्यस्येतरा कल्पना अत्राप्याहार्थः कचितपरनिष्ठोऽपि कमिना निवध्यमान आहार्यो मवति यथा-- “गगनाद्ङिति गमस्तिमानुत बायं दिरियो विभाव" सुनिरेवमरन्धतीपति सकरुक््‌. समेत राघवे ! अत्र सनेर्ेतिषठसय सर्वकञतेनोपात्तस्य सशय महायै एव यचप्यत धयुनीना मतिम्रमः' इत्युक्या तरस्यानाहायै एव सायो वक्तं दाक्य" तथापि कोटिवावच्छेदेकयो शिरिरत्वगगनगक्तित्वयोरमिसू्ैरूपको- ट्टे आहायैवोधवावद्यवाच्यतया पुरोवषिन्यभेदेन कोषिद्वयामेदा- दोऽपि व्येव न्याय्यतल्वाद्‌ इह कोयोर्भर्मिसार्यदा्व्ायोप्णत्व-

व्यवच्छेद 1 यन मुखरूपवस्तुनि इदमेवाम्र इदपदाथं ग्दयासत्तिन्यायेनाह--कचे- रित्ति। परभ्परितोऽपीति] अत्रासोषन्यागोपमाचत्वेन परम्परितद्धम्‌, ठु खशयसख सशयोपदियत्वेन देन्यादीना तमस्वादिसदेहाविधयवाददति वोष्यम्‌ त्रिमूर्ति ऋग्य- जु सामात्मङ सविता वेरीन्द्रेति 1 बैपिष्टा एव वंशारप्यनिखयं जीवावुर्जावनै- यथम्‌ 1 अव्येतरा वहव कल्पना सशया 1 खगत एवेखवधारणमयुकूमिलाद-- कचित्परनिष्ठोऽपीति 1 यचपि विदरन्येलुदाहतोऽपि परनिष्टो मवति तथापि केया- निति सामान्येन निरदेखात्छनिष्ोऽपि भवतीत उदारहणान्वरमाह--गगनादिंतति विमावसुरभ्नि' सुनिवेखढ 1 समञ्ेत खदाय कतवान्‌ भन गगनादिपये चोऽन्य- समुबष्यक » तस्य दश्व्टस्य परोदर्तिनि श्रीयम ) वर्धिन्यमेदेनेति भिन्लपर्‌ तये

२६६ काव्यनारा}

यननगक्चद्पवैषन्यनिरा्दनविवनानन्पि गननयल्तिं विदितं (1 सदेव गः चातेप्यते चज्न एदनादयो्येऽपि भचारः उबीनिः -डने यः 1 इति (द्ाषरे उख्देदङ्णन्‌ 1

जय श्रन्तिनान्‌

साद्द्यप्रयोज्यश्रमत्कारी ग्रह्त ते आ्रान्विः। स्ता पटुप््यादिगता यासिन्वाक्सद मऽनृद्यत जान्तमान्‌ सत्र आान्तिमा्मच्कारः जान्ठिनानर्द्मर इति व्ववद्यनन्तौ- पचारिकः तथा चाहु.-- ध्मनत्रन्तरघीरौन्ठिपा यन्लिकदधदयते अन्तिनानिति स्यागोऽच्न्रे सौपचारिकः ॥' इति 1 खक्षपे मीच्तिख्ानान्वतद्धुपवारमाय घर्मिनरहणद्य्‌ चूपकवि च्िवारयायानादायै इति जविमिन्नगद इति चा 1 स्द्ययवार्ाय निः खय इति ! इदं रउठमिति रङ्गवियोप्यद्वोषवारप्ाय चनक्छासति 1 छविभतिमानिवेर्ंत् इत्यथे. 1 रन्न रज्छमिति वुदरयैन्क्किया क्वि सतिमानिर्र्चित्तस्‌ 1 भ्जकट्महदव मियतन उश्वामि ्ानिठः षरं नाद्‌ इ्याटपि ऋरान्वुदमष्टायारी नस तिक्या सरा इत्र नायिद्धषदेदट्रद्योडौ व्वज्यमानन्योन्मदन्य वार्य खा- दृदयप्रयोल्य इति चव्रोन्नादन्य श्राषान्वासच्चच्च्यरसाष्चे- नोपछरच्चविदनेपपेनेव चार्यनिति बाच्चय्‌ 1 ठस्यपि परन्तिक्

सालोक चख्टेट इतर व्द्बटरस्द्रीरचरिषच अन्विननितिविर्‌ 0 इति रतरग्डायरनमेय्धयो छरटमद्रम्म्‌

चप श्रन्ठिनन्त ठक्तयदि--अथिं 1 जन्यत >उनिस्पट- य्व शति 1 जिना मनुप्यप्दन्‌ 4 अदिदःदियेनादायाह--= ददि ! जौपचारिद्ध इवि 1 अन्ठनिष्ठठं्धरचम्य दद्र मदासरद्िवि जवः 1 कुष्ट ईष न्ववद्दयञप्यइनदवि ध्यगुछ्। शमेति 1 करिनिनेयेः सटद्रे सरेकयणा मप्य 1 आपनस्दच्ननन्दाठरोधेनःद-रयीति 1 ननु त्चःपि उनन्द्चेऽन् व्व नाह्-कदीति 1 उच्छा नायं दर्द देयः \ उन्मादखेति 1 च्व्छयन्य-

रसगङ्गाधरः २६७

विप्ररम्मोप्कारकत्वात्‌ यद्वा सदेदहरात्सदेशं श्रतवठो नायरुख खमित्रं प्रतिपयेद वाक्यं *अकर्णह्दय- इत्यादि तदासिननेवर पये सेति पदव्यज्नयाया. स्पतेरुप्कारके उन्मादे तथाप्यतिप्रसङ्गापत्ते साद्य अयोज्यत्नमावस्यकम्‌ ठ्षणे चत्रकत् विवक्षितम्‌ अन्यथा बकष्यमा- णानेफम्दीवृकानेकपकारकफैफविरप्यकरम्रान्तिसमुदायालन्युलेखेऽतिमस- ज्ाप्चे. जत रएवैकवचनमपि साथैकम्‌ 1 उदाहरणम्‌-- (कगकद्रवकान्तिकान्तया मिितं रामगुदीक्ष्य कान्तया चपलायुतवारिद्रामानरते चातकपोतैर्यने ॥' सत्र चात्कगतदहर्पोषस्कारकतया तद्वता आन्तिरलकार. } खत्रैव यदि '्परिफुहपतत्रपल्यैदमुदे चातकपोतपै्यनेः इद्यु्तराधै निर्मीयते तदायमेव आन्तिष्वनि, यचाप्यदीकितेक्षणयुक्तम्‌-- कृविसरमतसाददयाद्विषये पिहितात्मनि आसेप्यमाणानुमयो यत्र म्रान्तिमान्मतः ।' इति स्तत्र कविसमतसाददयप्रयोज्ये विषये आयोप्यमाणानुमवो यत्न वा- क्सदर्भ भ्रान्तिमान्‌ इति भ्रान्तिमतो लक्षणं विधाय रूपकव्यदरत्य् पिददितात्मनील्युच्यते चेतयुक्तम्‌ नहि रूपवाक्ये जारोप्यमाण- स्मानुमवो वणते, किं तु तसाज्यायते चात्रानुमवान्त आन्तेढक्षण- मिमं आन्तिमतः। तत्र आन्विरक्षणे रूषकेऽतिव्यापिरवारणाय वि- षये पिदहितत्मनीति विरोषणमिति वाच्यम्‌ अनुभवत्वघरितख भरा- न्तिलक्षणख्यानुमूयमानामेदास्मके रूपके कथमप्यपरहचे. यदि रूप- कपदं रूपकबुद्धिपरमिति मन्यत्तामञ्ञलं विवीयते, तदापि विपयताव-

मद्धापदादिजन्मा अन्यस्मिनन्यावभाम्र उन्माद ` इति मतेनेदम्‌ नन्वत्र बिग्रलम्भे- जन्यत्वेनोन्नादखय कय तदुपस्कारक्वमत बाह--यद्धेति अत एव निश्चय इन" खबिवक्षणदेद उच्यत इति अयः माव -तद्विेषणेनारोप्यमाणानुभव्र् ार- सिद्धस्य कविप्रपिमया कल्पन विवद्तितम्‌ तस्यैव विपयपिषानसाम्यीदिवि 1 सगरि्म सेति यत्रेलाच्ुरूमिवथं तत्रेति तद्वास्यजानुमवस्य तत्रापि सत्त्वादिति माव

२६८ काव्यदा 1

च्छेदकानवमाहिनि भ्मरक्वमपिमेदिनीषवरो तद्णऽरस्तदठरेष बा ठ- माल. इति सयवेऽत्िपसद्धात्‌, कमठमिति चरीकाशन्ड उति चम्ने- राम्वम्दुखमनुषाचम्ति" इति आन्विससुदायासन्युटेखेऽतिव्वषिश्च जतन न्त्या सकीमे उदेख इति चेत्‌, नदवावतेदेांातिव्याषिनै दोप नटि दुग्बमागजक्मागानां व्वामिधवाखीति इग्बर्लपणं उखच्चातिवया- तिक इत युक्तस्‌ यच्ापिं भिन्नक्वृोत्रोचरभरान्ताबुदाहतम्‌-- श्विजनिरमञ्रीति सनक्व्ययुग चुम्वित चचरीकतै- स्तघ्रासो्टा्तरीखा किनख्यमनस्ता पाणय कीरद्टाः तटोपायारपन्त्य. पिङनिनदधिवा ठटं काक्टोकै- रित्यं चेोचेन्रसिह त्वदरिखगद्या नाप्यरप्यं दयरण्यम्‌ ॥* इति 1 तत्रं विचार्यते खनकरल्टयुगे हि तावन्नरीनाद्द्यं कविसम- यस्निद्धम्‌ + येन तन्मूला चश्वरीक्राा आन्ित्पनिवध्येतत ! दोषान्तरख्रल तु सा नारं्नार इत्यनुपदमेव निरूपिठम्‌ अपि घर्मिधि च्ट्द््पत्ना- मुबादेन मज्ञरीमान्तिरूपमरारान्तरदपनिवध्यमानरुदरेजक्मेव सद्द्‌- यानाम्‌ नटि साद्दयमटेकारं कारावच्छिने सादद्वमूरमर्टक्रारान्तर दोभते यथा 'युखक्तमरं तव ॒चन्द्रवलतीम. इति भ्रगिव निते- दनात्‌ 1 प्रयुव क्ट्यल्पकेण मरीसाद्यदिरस्छाराच प्त्रासो- ासटीटाः किसख्यसनमा पाण्य कीरदष्टा इ्यत्र विघेवाविमद्यौ- नदु नामचशयेऽविप्रखहन दिपयर्वेति तिपदनादत नाट-कमटमिति एव वस्यति चान्ा उपे इवि \ सतिन्याप्तश्चेनि 1 टदेखतवग्रन्ठिन्रयोरत्र चद्नमं- त्म्‌ 1 वाध्तभदाव्‌ भूतठनूेतयोरिव नरद परिप्रदलत्नोटिखनम्य, चनद इपै- सत्र श्रान्दिलन्य खादद्रशचादिवि कथित्‌ बनिठतरि वदन््देवा देद्य इति त्वुद्ह- दापहुतिखद्रणेदिडे उपनेयचावच्छदच्निपरेषखानानापिद्रप्येनो पाप्यष्टुतिरल्यावि- न्वाप्रिखदाप्यख्ि एवे ठत्तदेरंच्यरखरं ठत्तदखद्ररटक्षयन्य खा दुरवारेति चिन्द- मदनिलपरे तावदादौ \ उपेति दर्भ्येव्ये ननु याच्यदिन्छाटर्यमप्यद्दीलत साद--अपपिचेति 1 चिः चनस्पे 1 युखच्नटनिति सूदन. सम्दुरेाद-- भयु वपति 1 पवनाच दोपरुक््व दिदे दोपनाइ-व्चासो्ेति 1 जनरमवजनन- 1 विधेयायिमद्तौदिवि 1 इिधेवनयान्यनपदले उदन्येन, देनिवि माव पाणी उद्व दिधि ब्र्रृच्दध्वद्य विधेयत्वे श्ये दो

रसगङ्गाधरः २६९

द्विधेयान्तरमाकाह्वितम्‌ कीरै इति तु भाव्यम्‌ 1 जाता इल्यष्याहा- रेऽपि विवक्षितस्यानिधेयत्वम विवक्षितस्य विधेयत्वं प्रसज्येत ! एवं '्तल्ोपायारपन्त्य पिकनिनदधिया ताडिताः कारकोकै " इल्यत्र ताव सिकनिनदासाडनयोग्या- काकानाम्‌ , येन तद्धिया भारबन्त्यसैलाव्ये- रन्‌ 1 नापि प्किनिनदभ्रम आलपन्तीपु समवति समवन्वा न॒ सादृश्य मूल पिकनिकरधियेति तु माव्यम्‌ अथ तदालपेषु पिकनिनदबुद्धे- रपि तासु पिकबुद्धुतमादनद्वारा समवत्येव ताडनोपयोग इति प्रयोज्य त्वाथकतृतीयया पिकिनिनदधीपरयोज्यकाककरकताडनकर्मत्मारुपन्तीना सुप्रतिपादमेवेति चेत्‌, नेवम्‌ तथाप्रतीतेरसिद्ध' “चोरुच्या हत. साधु" इत्यादौ चोरुद्धिदननयोः सामानाधिकरण्येन देवहेतमद्धावगमकल्व्यु- स्यतेः ! एं "दन्तिबुद्यः हत. शरैवराह्ये बनगोचर इद्यत्रापि विरेप्य- तया वराहवृतेदन्वबुद्धवराददुपिटननदेतुमावावगम वटुक्तरीया दन्तबुद्ेतिछृते बोधकदथनैव छं पिकाना टि कूनितादिाव्यैरव शब्दो वण्यते, लु निनदादिश्चदै सिहदुन्ुम्यादिशायप्रयोग- योग्यै. तथा प्रथमद्ितीयचरणखयोः सनपाण्योयेधाकुथचिव्यव- हितमपि जातान्दयमपि त्वदरि्ृग्डामिति षष्न्तमन्वेतुं शक्तयात्‌ » तु ततीयचरणस्थे आरपन्त्य इयसिन्विरोषणे षिरेप्यमचेनेति तासा तारस्थ्यमेव स्यात्‌ विभक्तिपरिगतावपि परक्रमभङ्गासष्ुरुलवाम्या खित- मेवेति प्यमव्युखन्ननिर्मितमेव ! दीषितैस्तं आन््यठंकाराद्यमात्रमादायो- दाहतमिति दिक्‌ |

यत््वरुकारसर्वखछृता लक्षितम्‌, सादृस्याद्वस्तन्तरपरतीतिभ्रान्तिमान्‌? इति, तन्न प्रागुक्ते सशयारुरारे वक््यमाणायामुखेक्षाया चातिप्रसङ्गात्‌। प्र-

इति चिन्यमिदम्‌ विवेति दश्लस्येखथं 1 तृतीये तमाह--पवभिति तटोपाय कीरद्रीकरणाय ! तावदादौ 1 दोपमूल खभवठीव्याट--सखभवन्वेति रान्दप्रयो- गेति न्दे प्रयोगे ! आसत्याकाटूयो खारडिकयोरभावादाद-~यथाफर्थं- चिदिति जातान्ययेति 1 नाप्यरण्य शरप्यमिति सनिदितेनेति भाव त्विति 1 विभिन्रविभक्तिखात्खस्मिन्खभेदाभावाचेति भाव 1 नलु पिभक्तिविपरिणामेनाभेदाम्वय

खुखमोऽन माद--चिभक्तीति ररूमेति नन्वेव दीक्षिते क्यसुदाहतमत

२७० काव्यनाया }

तीिपदन्न निश्चयपरत्वे ख्यदविचादतिमसद्वाद्‌ विषययवन्छेदन्नन- वयारित्वेन निश्चयो गिदोपथीव इवि चेद्‌ , किचेप्यतान्‌ ठयाप्यव्ि- योक्तिविचादतिमसक्तिरवारितैव ! जनाटायैतवेन निश्चयविरोषयते एन सट्क एव पर्यदिति. 1 मतुवर्थासगतिश्च ठर (कनक्दरवक्नन्वि्- न्तयाः इयर सीदावडितोर्विम्वपिविम्बमाव- युततत्मिच्निदिगे् युद्धत्तामान्यस्पत्ा 1 "रामं िग्बतरदयानं विटेक्य चननण्डले 1 धाराघरधिया धीरं त्यन्त दिवदः ॥? खन्र ङिन्त्वश्चानल्योरनुगामिदम्‌ इवि रख-द्वाषरे अन्ठिनदर्पम्‌ अधोटेखः-- एकस वस्तुनो निमिक्तवायदनकैदीमिरनेकक्ञाकं ग्रं तटृ्टखः “अधरं विन्वमान्नाय उखनज्जं तन्वि ते। कीराश्च चश्वरीकाश्च विन्दन्ति परनां उद्‌ 7 सत्र कीरचश्चरीकाम्यानधरबदनयोर्विम्वतेन पद्रत्देन ब्रटये ा- न्तिर्पेऽतिमतङ्गवारणायैक्य वस्तुन इति 1 शवर्नस्ाला मागयेवं श्न- माया. इत्नादि नाटार्पंके प्रमङ्गगरपायानेवैभटीतृमिरिततरिवभितय- हत्वं अटणवितरेपपस्‌ 1 श्टवत्तद्रानिरानिमसरखरपुटमोटरैलिवाठै- रा खोक्रायोकमूनीषरमतुखनिरायोकमावं भयाते चाट-दीक्षितैरितवि। निश्चवयपरत्व श्चि चया उयतमावनाम्पदोनये- योविरखद इवि भाद 1 पित्ता तद्दाने नादार्वत्वेनेति 1 नन्देवनमि दथनति- दयोायरिन्पाक्षिदारणाय तन्याननादयमिदरानन्दव सर्दडनतन्वाच्यदन्वदिति चत्‌, चिन्समेतव्‌ ! यतुदिति 1 अगन्विनानिति सटुविसपयं सत्र परनमेदनाद-- तक्नेति 1 उ्तोदादरणान ष्व इन्ययं दाद्यवये नेष दिखाबटा नदृ शद्वि रम द्ाधरनर्मय्से जन्िमन्यद्रष्यम्‌ उरेठ रन्ञयते--ययोद्धेख ईति श्यं हनम्‌ दत ट्या शवराद्यन्नमराः नन्देदं दटवचनात्रियच््येव म्याद्‌, द्रोनं न्यादव नाट-पवि- घद्ितिदि 1 गरलद्विति 1 गनं पि च्ेरदि यतुदेति 1 टेश

रसगक्ञापरः ! २७१

विश्रान्ति कामयन्ते जनिरिति धिया सूतके सर्वलोका कोकाः कन्दन्ति शोकानरनिकरुतया किं नन्दन्युद्काः 1" अन्र॒धूिनालल्पयैकस्य वस्ठनोऽनकैर्भेककोकोक्कैभेदीभिरे- [ केनैव रजनीत्वरूपेण प्रकारेण अदणमिति तत्रातिमसङ्गवारणायनेकपषका- रफमिति अदणमिति अहणसमुदायो विवक्षित. एकतवं जातौ अ~ नेकग्रहीवृरुखेकल अहणसाप्रसिद्धेः। तेन द्यो्हूना वा महणं नि- मित्तवद्यादिति ठु वस्तुकथनमात्रस्‌ उदाहरणम्‌-- प्ैवरमतिपदेत्थ सुरैः खकीयापगे- द्युदारतरसिद्धिदेत्यसखिरसिद्धसधेरपि द्रेखनुरिति भ्रिवा सनिभिर्सक्केसियं तनोतु मम शं तनोः सपदि शन्तनोरज्गना ॥” अत्र क्िप्तारुचिभ्या निमिताभ्यामस्त्यनेकग्रदीवरकवरगतिप्रदा- स्वायनेक्परकारकग्रणसमुदायो मद्धाविषयक्रतिमावोपस्कारकः शुद्ध एवात्रायमुलेखारुकारः सूपराचमिश्रणात्‌

लोश्रालोक् फिचिद प्रपाया करचिदरोऽध्रकाश धूत्यानऋान्तत्वे त॒ सर्वसिनाभरा- हा-वर गत इत्यथे नन्वेव वहुदचनो वित्येन कथमेङत्वमत माद~्टकःटवमिति खने- केति 1 एकस्य सस्वुनोऽनेकप्रशमरस्येखादि 1 वहुवचनमविवसितमिलयुक्त्वादाह--- द्वयोरिति नन्येवमपि निनित्तवरदिल्यसिकमत अई-- निमित्तेति श्रीतो वि्प्र्तिमला ते गष्णरक्टीरशडिन- द्वयेऽपि नागासन्वन्ति जिहान्तो नल सुहु इति भ्रान्तिमदुदादग्णे एरुस्या एव कैीर्तेरनेतेन ऊुलसथुजगस्पेण म्रहीना खणालक्ञीर्‌- रूपत्वानेकमकारेणेफेखनमस्वीवि तेत्राठिव्याप्तिनिरासाय निमित्तभेदादिल्ंक नि- नित्तदसादिसयावदयकम्‌ तत्र कीर्सिमत धावस्वमेकमेवोकेखद्वयेऽपि निनित्तमेवि वा- च्यम्‌ ) खश्भ्रियादाररिम्डारूपनिमित्तमेदद्यापि तत्र सत्वेन सम्राद्य्वादिति भाव 1 वरेति बद्मसुखापतीदययं सखरियिति 1 मन्दाक्िनीखयं 1 उदूपरेति 1उक्छश्नरे- स्यये रन्ठनो ह्न घौ गङ्गा मम तनो कल्याणं सपदि सत तनोलिलर्ध, द्िप्या लभिच्छ 1 तख्याक्नारत्वायाद--गद्ेति ! क्दिनिदेलादि अचेति ! पय इलं उर इति शेष 3 सन्दरीवि आीति सबोषने \ नायिका प्रवि सख्या नाय.

२७य्‌ छव्यनदा }

मच्तभोऽपि च्यते 1 चथा नक्यपडपे च्छ्यते 1 च्था- व्क ग्लचेक्य इन्दरि उखे ठव यन््टानं नन्दृन्तमन्दनसदन्दषिना स्यदन्दाम। लि पूमेटयलन्छ्चनेजमेय चां पृणन्धरखन्छख्चनसन्ण च्रं चय्च्यन्ति चिरं चोरः चद्ुर चदच्यन्ति चिरं चराः = वि

~ उत्रककमरटप्रद्प्या अन्वा स्खुदायक्रालक उट्खः सर्मणः।

|

प्वनितेति चदन्येत्ता चेका न्व वन्तु ते! यूनां परिणता स्तेयं उपदेवि ने मन 1 जत्र विष्यतावच्छेदक्ल पए्रननतत्वेन निषेष्यठयोयन्यानद्मद््ः कीणे 1

जप्पदीक्षिवनन्दु--ण््वनपि यदि-- भ्कान्त्या चदं विट" केचिन्नौरनेणन्डजं परे चङ तव वयं दूनप्ते्यं मते वय्‌ ॥' इत्त्नपहबोदादरणविटोपेऽनिच्ातिः ट्ट 1 त्दानोननेकषोद्धनं निपेषाच्छ्त्वेन विदोषणीयम्‌ 1 त्नादोदेन्द्यं ख्पीट्न्यमाननिषेषनिवि नाततिव्याति>° इत्यु. 1 छल. चद्धोऽल्कारान्तरनंग्ष्य' ततवा शरोकष्ठजनपदवणने, ग्यः

नोगननिति निरि तपोवनमिति उनिभिरगृढत' इत्यदौ द्ध, श्वननगरनितति गमिः

१] 1

~~ = ~~ ~= ५५ _ ~, वज्ञपर्रनिनि गरणा नै." इत्यादौ जन्तिन्यपच्नदिनकोप--" इति खय- मेदोक्तत्वात्‌ 1 इटाप्वपहुन्या नंङीणं च्छेत इत्च उवच्त्वात्‌ चदि = विमेमण्ठच्यते चदेविषायहतिगारणाव निपबारषटतं विटेषण्डच्यते तदा

1

दोत्ति दिर उत्ते इवि 1 न्तपिमाटारचिम्ना निनय य्या त्वा नायनोिरसयम्‌ उचेच्छेदवन्य चनिनान्व्य 3 निदेष्येदि 1 सगदिचिन्यदि

पदनि खदपिदःपण्दन्नेऽदि \ गन्देति च्लने 1 श्चोरष्ड्ति

1

गु

रणे चोषपादन्युन््वान्दाद दधचरिठे इसादा स्दनन्मेस्पष््दे 1 स्््टे-

स्वस्य नाचरं चखचन्द 1 यच््दाये भधोकष्टजनपदः 3 शद्ध न्दि 1 न= च्रे

वनादिमूनिष््बादिति नादः यमनग्दन्दादीना चद्व डमबरेचरनयल्वदे स्ट

अन्तदि 1 सदि ठेषायुररडदानटेणन्व्स्ददाट-रुपदेति 1 सददिधेदिष

रसगङ्गाधरः २७३

भ्कपाठे माजार पय इति कराठेदि शशिन- सतरुच्छिद्रमोतान्विसमिति करी सकल्यति } रतान्ते तस्यखान्हरति वनिताप्यञ्युकमिति ग्रमाम॒त्तश्च्द्रो जगदिदमहो विभ्रमयति इति त्वदुदाहतभान्तावतिग्रसङ्ग. कथ नाम वरयत मार्जारायनेकम- हीतृकानेकपेोष्टेखनस् तत्रापि सत्वात्‌ 1 खखप्रियादारकिप्सारूपनिमि- भेदाश्च ! तसात्सकीणनिवारणाय यज्ञोऽनर्थक एवे सशयसकीर्णो यथा-- भ्मानुरभनिर्यमो वायं बलि कर्णोऽथवा रिवि प्र्यथिनश्चाथिनश्च विकर्षन्तं इति त्वयि ॥' अत्र द्योभरहणयोः भव्येक सशयत्वम्‌ ससदायस वृदेलता ! अर्यं सरूपमत्रो्ेखे खरूपोेख. प्रागेव निरूपित फलानामुदेखे फरेदेखो यथा-- “अर्थिनो दातुमेवेति त्रातुमेवेति कातरा. जातोऽयं हन्तुमेवेति वीरास्त्वा देव जानते देतूनायुदेखे देतृदेखः यथा-- (हरिचरणनखरसन्नादेके दरमूषैससितेरन्ये 1 त्वा भाहु पुण्यतमामपरे सुरतटिनि वस्तुमाह^त््यात्‌ -

विलक्षणेयये त्वदटुदेति त्वया अयम सुल्यत्वेनोदाहते्थं 1 ताद्शश्रान्तिविशेष- स्यापि बारणावदयक्त्वाद्‌ 1 अन्यया सकष्णे तत्क्थमादावुदाहतम्‌ तद्विविकरविपयये. वाद्ातुदादमेविदयाव्‌ अन्यथालकारभेदो स्यादिति भाव 1 अनेकधेति पय~ स्तवादीद्यथे उपसदरति--तस्मादिति ! शिविसखनामच्चे राजा 1 अचर द्वयोरिति। प्रयमपादद्वितीयपादशरविपायमेरिखिथं 1 उक्द्धेदमाद--भय चेति ! उकेखधेययं \ उदटेखे भवीति शेष एवमग्रेऽपि अर्थिन इति राजान प्रति कन्युक्ति \ हरीति। गद्ताल्वुति नखरेति नवैते वस्तुमाहात्म्यादिति खखरूपसैव मादा तम्मादिखभं पूरवोदादरे एकस्येव राज्ञो दावृलत्रातृखटन्वूत्वभकारेणोटेव अव त्वेकस्य पुप्यतमात्स्य हरिपदसङ्गादिदतुकत्वेनोरेख पद्मारख फर्लदेतुत्वाभ्या रख०२६९ `

२७४ काव्यमाल 1

अथ भ्ररारान्तरेणाप्युलेखो दद्यते- यत्रात्यपि यदीत्रनेक्वे विपयाश्चयसमानापिकरणादीना सवन्धिनामन्यततमानेकलप्रयुक्तमेकल व- स्वुनोऽनेकभकारत्वम्‌ अयमपि द्विवि.) य॒द्धोऽखंकरारान्तरसेकीर्णश शरदधो यथा- ष्दीनवाति दयाद्रौ निखिलरिषुकुले निर्दया गृह्री काव्यालपिषु तफमतिवचनविधौ कर्कसत्व दधाना छन्धा धरमेप्वछव्धा बहुनि परविपदशने कादिदीका राजन्नाजन्मरम्या स्फुरति बहुविधा तावकी चित्तवृत्तिः सत्र दीनत्रातादीना विषयाणामनेकत्वाचिषनवृचेरनेरूषिषत्वम्‌ 1 रा- लविषयकरतिमाबोपस्कारकोऽयसेख ययपि चिततवृततिव्य्तीनाम- जैक्यं नालि, तथापि तदीयचित्तवृत्ित्वेन सामान्येन तासामेकतवं विवक्षितम्‌ यथावा-- कातरा प्रदु खेषु निजदु खेप्वरातरा. अर्थप्वटोमा यदाति सभा. सन्ति साधवः ॥' अत्रापि साघव. सन्तीत्यनेन मतता अपि गृतानछ्ने, इतरे पुनरग्रग अपि सृता एवेत्यथौभिव्यकिद्रारा व्यज्यमाने साधूरकपैविोमे उप्ा- रकोऽयम्‌ फटोदेखलादिव्यवहार इति वोध्यम्‌ संवन्धिनामिति पिपयस्माध्रयस्तीश्चपिद्र- णष्त्तित्येन प्रतीयमानरूपाश्च ये सवन्धिन गरिपयाधयषटवरादिषरूपा ये सवन्धिन इति यावत्‌ तेषा मध्ये यस्य कस्यचिय॒दने ग्व त्मरलछनितयं वाते समूद शृद्धीति काव्योक्तियु कोमरेखथं } व्यारपिपृत्तिमापरषु श्रीका द्राक्षास्पा मधुरेति थावरिति कशचित्‌ तर्दति तरदम्य श्रतीलधं वसुनि द्रवे परेति परम्य परा वैलधं कादिशीति कस्या दिश्चि गन्तव्यमिति धौपिरिटेखथं राजान मरति दव्य असाल ऋरलायाद-राजेति विनिषटेखादि नास्तीति तया भ्य वस्नुन इसशाभावननद रश््यमिनि भाव तथा णे विवक्षाया लमावादाद--यथा चेति 1 अगर पु खादीना विपयाणामनेग्वात्माधूनामनेदविषत्व स्पमुपक्षयाकागन्तरत्रसु- पपादयति-य्नापि साधव इति। एव िपयनेग्छययुरमुदाहूलापयानेकलवुच-

रसगङ्गाधरः | २७५

यथा षा-- प्तुषारातापसव्राते तामसेषु तापिनः दगन्तासाडकादात्रोर्याुर्मम मूतये पूवेप्योवरिपयानेकतवप्रयुक्तम्‌ इद त्वाश्रयानेकलपरयुक्तमने विश्वं इगन्तानाम्‌ ¶विद्वु विमलन्ञाना विरक्ता यतिषु खिता. खीयेषु तु गरोद्धारा नानाकारा" क्षितौ खला अत्र॒ विद्धदादिसहचरमेदभयुक्त खरानामनेकविधत्वम्‌ एवमनेषां सबन्धिना मेदेऽप्यूह्यम्‌ सकीर्णो यथा-- गगने चन्दिकायन्ते हिमायन्ते हिमाचले एथिव्या सागरायन्ते भूपारु तव कीर्तय" ॥' अत्रोपमया आपाततः प्रतीयमानया पर्यवसितया चोक्षया (उपरि करवारुधाराकारा. ऋूरा मुजगमपुमवात्‌ अन्तः साक्षाद्रक्षादीक्षागुरबो जयन्ति केऽपि जनाः ॥' अत्रोपमाव्यतिरेकाम्या तयो" सण॒चयेनो्मेक्षया सकीैः यम, पतिमहीभृता हुतवहोऽसि तन्नीरेता सता खड युधिष्ठिरो धनपतिर्थनाकाष्विणाम्‌ सुदादरति-यथा चेति 1 ताटकाशमो श्रीरामस्य समानाधिकरणानेकत् प्रलुदाद- रति-विद्टदिति 1 यथा वेदादि 1 यतिषु भिश्ुपु 1 गयेदरारा विपोद्रारा 1 भादिपदा- ्माद--पएवमिति उपमानाक््यडो विधानादाह--अन्नोपमेत्ति तनेातात्पयौ- दाद--प्यवेति। उत्मेक्षयेति सदरभ इति शेप 1 भुजगमेति सर्प्रेटादिखये 1 सप्तमीसमास करमेधारये वा द्वाक्षेति दाक्षाया या माधुर्यदीक्षा तस्या गुरव इद्यर्थं करवाखेयत्रोपमा क्रूरा इत्यत्र व्यतिरेक 1 तयोरपमान्यतिरेक्यो सुख इयत्राद--उस्मेश्या चेति दवयोटेवयो खकरमादिपदग्राह्यसवन्धिभेदे प्युक्तत

द्यिवुमुदादरति--यमर इति तप्र गता प्रतिपक्षराजजनपदानाम्‌ कुटि वज्नम्‌ राजान भ्रति कन्युक्ति यमत्वादिना घ्रान्तिरपीति श्षरणेच्छरना भ्रान्तिवर्णेने राजोत्क-

आयौपूवोधे नेह भवति विषमे इति नियमादन विप्मे सप्तमस्थाने ज~ गणस्य सत्वाच्छन्दोभ्रदुपितमेतदार्याू्वापेमिवि शेयम्‌

२७६ काव्याद

गह शरणमिच्छता कुटिशकोरिमिनिर्भितं त्वमेक इट भूतले वहुविषो विधात्रा त.

अत्र फ़विना यमल्वादिना रूपेण र्नो रूपवत. करणादरुपकेण व्ि- पृक्षमूपा्यदीनामेतसिन्नायाते यमत्वादिना आन्तिरपि संमवप्तीति न्तिमता, विपक्षमूषायदिमिरेकररदीतृभिवेमतादिमिरनकेषमस्टे्ना- स्मागुक्त्ेखप्रकारेण सह॒ सरीर्णोऽय सवन्धिषष्ठयन्तमेदधवुक्तव- ्यानिकविधत्वकफ़ उदटेस

अत्रेद वोध्यम्‌-प्रथमनिरूपितोलेखभकारे ध्वं मटाविप्युरिति वै- प्णवा., शिव इति शेवा , यत्नपुरप इति यावा. समाव इति ले- करायतिका , त्रद्ेत्योपनिषदा बन्ति सोऽयमादिुरुषो हरि." इत्यदि तत्द्वटीतृकतरचसकारकज्ञानसमुदायस्य चमत्कारजनक्रतयानुभव्िद्धतव नारकारतम्‌ द्वितीये तु प्रकारे ध्यः रिष्टेषु सदयो दुष्टेषु करार. इत्यादौ तत्द्विपयभेदमिन्नल्य प्रकारसयुदायमात्रस्य तथालम्‌ नतु विद्यमानस्यापि जानंश चमत्कारित्वैनाननुमवाव्‌ चमक्तारनिवन्यनो दयरंकारमाव उपमादीनाम्‌ अत्र॒ श्वासाभि" शवेपयाचन्यतमानेक्ल- प्रयुक्तमेकस्य व्तुनोऽनेकमकारत्वम्‌ः इति द्वितीय उदसौ रक्षित

एवं "लक्षणद्रयान्यतरत्मुेखसामान्यरश्षणतावच्छेदकम्‌ इई- लाह प्रे भ्रकारदयेऽपि व्वंृततित्वेन मासमानप्रकारससुदाय एवेदधिल." इत्यपि वदन्ति |

पैदिरषीति चिन्तनिदम्‌ धायुक्त्ेखेति इदनपि चिन्यम्‌ 1 इानम्बानिवन्धने शनपर्यन्तस्य ्वेरिखस्य द्यमप्यत्रासत्वाद्‌ नियद्यघङ्मामप्यमविनार्यस्यापि तस्यास्वादेतरि दिक्‌ इनोऽपि श्रान्तिरभरि खभवतीति चिन्यनिति चेष्यम्‌ विपया- प्रयस्नटषरयाया उवन्यिनामत चच्वादाद--संवन्धिष्टघन्तेति पष्यन्तागरंखवन्धी. स्यथ \ हचित्तपव पाट ये अतं राजानम्‌ 1 एवमेतरऽ्पि + जनकतयेति } इद शान चमत्घ्रदीदद्धमवाकार “मिन्नः इवि पाट- ! मित्रं अद्यरदिद्चेपनात्रव्य- गष्टेयमाद-न स्विति 1 जन्यठस्म्य युख्वाहुेयवाबाद--परे त्विति 1

रसगद्भाधर्‌ः २७७

अथे्ेखस्य ध्वनिः-- यथा-- 'अनृल्पतापाः कृतकोरिपापा गदैकदीणौ मवदु.खजीणीः 1 विलोक्य गङ्गा विचल्चरङ्गाममी समस्ताः सुखिनो भवन्ति अभ्र पूवीरधोदीरिताना चतुणौ विलोरनकतणा उलित्वोक्त्या कमेण सापपापरोगभवनाश्चकत्वभकारकाणि अहणान्याक्षिप्यन्ते अवं शद्ध स्ये्टेखसय ध्वनि सकीणेख यथा- (सयमानानमा तत्र ता विोक्य विखतिनीम्‌ 1 चकोराश्चश्वरीकाश्च सुदं परतरा ययु. ॥" अन्न ष्वन्यमानया एकैकण्हणरूपया जआान्त्या तदुमयसमुदायाला उद्ेख. सकीणै. चात्र शरान्तेरेव चमत्कार इति शक्यापहव उ- छेखः अनेककवफानेकयाम्रहणस्यालकारान्तरविविविपयस्य चमस्- तेरिदामि सत्ताद्‌ द्वितीयस्ोेखसख ध्वनि्यथा-- ¶मासयति व्योमगता जगदचखिं कुुदिनीर्विकासयति कीर्तिंलव धरणिगता सगरघुतायासमफलता नयते ॥! अत्राधिकरणभेदपयुक्तमेकसयामेव कीर्तौ चन्दिकाल्सागरतल्रखूपानेक- विध्व रूपकषकी्णं ध्वन्यते इति रसगङ्गाधर उटेपश्रूरणम्‌

अन्येति बहुतापा इर्य 1 गदैकेति रोगपधानेर्थं समास प्राग्व विचलदिति “विवलव्‌” इति पागन्तरम्‌ अर्थसवु तुत्य ! समयेति स्युषठिनो- यद्धोकिवी 1 पषेकेति ! चन्द्रत्वेन पशचत्वेन ्रहयेखे दाक्येति मैवात्रोहे खोऽसीखथं विषयस्य मदिति जन्यत्वे पष्थेमक्तावन्धेति व्योमेति मिक्स बुसुदिनीधेदथं सखगरेति सपरयुतश्रयासमिखं रागप्कायसखय करव सपादितलादिति भाव रूपकेति 1 चन्दसागरख्यकेदय्यं इति रखगद्वा- धरमर्मभ्ठाश्च उेखप्रकरणम्‌

२५७८ काव्यमाय

अथापि उपमेयवावच्टेदकनिपेधसामानाधिकरण्येनारोप्यमाणष्ुपमानवा- दारम्यमपहत्तिः स्पकवारणाय वृतीयान्वम्‌ अस्या चोपमेयठावच्छेदङख निपेषा- इपमेयतावच्छेदकोपमानतावच्छेदक्योरविरोषो गम्यते स्के लु तवो, सामानापिकरप्यपरत्यात्स निनर्तते ! उदाटरणम्‌-- भसितं नेतक्छि तु प्रकृतिरमणीय विकसितं सषु तरू मूढ ॒कुसुदमिदमुधत्परिमयम्‌ सनद्रन्दं मिय्या कनकनिममेतत्कल्युगं लता रम्या सेयं अमरङलनम्या ए्मणी 7 इयं चानुप्ादयानुग्ाहकमावपिन्नावयवकसधावात्मकरतया सावयवा निरवयवे यथा-- श्यामं सितं सुदो दयो. खल्ूपं कि तु फुट गरल्मेवदथामृत नो चेत्कथं निपततनाटनयोखदैव मोहं सुटं नितरा दधते युवान अत्र भरतिजातार्थवैपरीतये वाषकोपन्यावाद्धलपहुति. सख्या न- जादिमि" साक्नालरमतसिद्धत्वाययुपन्यातै्य श्विचिद्धवथानेन विप्यख निपेधे वोध्यमाने प्रायश्च वाक्यस्य मेद. मिपच्छलच्छद्रकपरव्याजव- पुरातमादि्दैस्व तदिससैक्यम्‌ कयिदमहवमूरवक्तं कविवासेषदू- अपहुति लक्षयति--सयेति छदकेति तम्य निबन्धेलयं 1 रपच्वारप्येति अरान्सदेदष्युपरक्लम्‌ चदुपपादयव्--यस्यां चेति पिरोष च्रनरुटन- म्येतवदशोऽवियोददि रिति प्रक्ममङोऽ्च न्य इति योध्यम्‌ अत्र स्वारक्षः मन्वयसुयेक्ष्य भेदमाद--इयं चेति उदाटठा चेयं ! वर्ययकेति ! वहुवीिणा सृ- पातविशेये शयाममिति ! जशभेदेनेठि भाव 1 क्युिरिवम्‌ विप बाधङ- माट--नो चेदिति 1 जनयोच्छो तव पठनद्यख एव ! “घव इति पायान्वरम्‌ 1 भवर निरदयदतम्य सच््ातमरा्बराद--यपरेति फिचिदिंति ्रन्यादीलयं त~

रसगङ्गाधरः 1 २७९

र्यकल्वं कचिद्धिपयिताद्रप्यनिषयनिपेषयोरेकसख शाव्दतवमेकखाथेलयं क- चिदुभयो शाब्दत्वमथोभयोरारथतवं विधेयत्वमनुवायत्वं चेति एवम- मेके प्रकारा. समवन्ति परं तु ते वैचित्यविरोपमावहन्तीत्यगण- जीया एवमपि दिवमातरमुपदर्यते--तत्र प्रागुक्ताया सावयवापहुतौ प्रथमावयवेऽपहवपूर्वकलमुभयोः शब्दत विधेयत्व वाक्यभेदश्च द्िती- यावयवे तु वक्तृगतमूढतोक््या तद्तम्रान्तिमतिपत्तिव्यवहिता निषेषप्रति- पर्तिरिति निपेव जाथे ताद्रूप्य शाब्दम्‌ विधेयलवाक्यमेद्पहवमूरै- कलानि पूर्ववत्‌ चेतुरथावयवे पुनरारोपपूर्ैकोऽपहव ! उभयो चाव्यूव- विधेयत्वे वाक्यमेद्श्च प्रथमवदेवं

'्वदने विनिवेशिता मुजगी पिज्चुनाना रसनामिपेण धात्रा

अनया कथमन्यथावरीडा नहि जीवन्ति जना मनागमन््रा. ॥'

उतनकवाक्यत्यै निपेषतादरूप्ययोरारथत्व बिेयतवं निवेशनख

विधेयत्वात्‌ 1 एवमन्यदप्यूह्यम्‌ ] अत्र रक्षणे आरोप्यमाणमिव्ययाटायै- निश्चयविषयीक्रियमाणमियथैः तेन

(सद्धामाङ्गणर्समुखाहतकियद्वि्मरावीश्वर-

व्यादीर्णीङकितम्यमागविवरोन्मीरननमोनीलिमा

-सिमन्‌ तन्निषेधे तस्य वाक्यस्य } निपेधयोरित्ति मध्य इति शेष अथेति क- चिदिदं 1 अनुवाद्यत्व चेति ! उभयोरप्यज॒वादयत्व विधेयत्व चेखरथं कचिदि- व्यसयानुपद्न असतेव(धोनिरासायाद--पएवमपीति चमत्कारिल्लाभावेश्पीस्ययं दद्यैत इति उक्तपरकरजातमिति शेष तत्र तेषा मध्ये 1 भ्रथमेति स्मिततमिति सादश्रतिपाय इस्य्थ 1 अपटववेति 1 नियेधस्य प्रागुरेखादिति भाव उभयोखद्रूपा- निषेधयो अस्य त्रिषवन्वय एतत्दा्स्योदेदयलादाद-- विधेयेति द्वितीयेति 1 सुखमिति पादप्रतिप्राय इत्यथ वुदच्तैलक्षण्ये। तदरेवाद--वक्दृगतेति स्वनदरन्दनि. ति पादपरतिपायट्तीयादयवसख द्वितीयेन ठुल्यत्तयुपश्ष्याद--चतुर्थेति 1 छतेति पाद- -अतिपाच इत्ययं पुन चब्दो यैलक्षण्ये नाक्यैक्यस्योदादरण सम्रदारभेदमाई--वद्न इति अनथा रसनया 1 अमन्रा जीवनोपायद्यल्या 1 “आयेखमनुवादत्व च" इत्येव युक्त पाठ “बिधेयत्र इलयपपा अत एवाह--निवेद्ानेति 1 आदयैतवनिचे- शपलमाद--तेनेति। तैनौदितमध्यमागेन यद्विवर तम्मादुन्मीलम्परद्श्मान आकादाने-

२८० कव्यमाला 1

यज्ञास. करैः केषल्यन्सयो जगन्मण्डलं मार्तण्डोऽयसुदेति कैन पुना खक दागाह्कीटत ॥' सनन विरहिजनवाक्ये नायं शाङ्कः, अपि तु सच्छिद्रो मण्ड इति त॒ च्छायामा्मपदुतेः त्वपहु्यर्टकारः तज्जानख दोषविगेषननः त्वेनानादार्यत्वात्‌ 1 कं त॒ आन्त्यल्कार एव सलि वा नेतरं वा यन्न किबिद्विभासते। अरविन्द मृगा्खो वा सुखं वेद सृगीदद्यः ॥' इत्यत्र युखमरनिन्द वेति कविनिष्ठाहार्यसदयये सुखनिपेधसामानापि- करण्येन विपयीभवतोऽरविन्दत्रादास्यस्य निश्चयनिषयत्वामावान स~ अह, } चात्र विपरयनिपेषस्यापदायैत्वं ङ्कम्‌ वावदार्थत्वात्‌ यज्ु ुबल्यानन्दाल्ये सदर्भे जप्पयदीक्षितैरपहुतिपमेदकनग्रखावे १- यैसापहुत्याख्य भेद निरूपयद्धिरमिदितम्‌ (अन्यत्र तच्यारोषाथः पर्यसापहृतिप्व॒ स. नायं सुधाश्च. कं तर्हि छां. मेयसीषखम्‌ ॥' इति अत्र चिन्तयते--नायमपहुतेभेदो वज युक्त. जपहुतिसामान्यरक्ञ- णानाक्रान्तत्वात्‌ ! तथा हि-श्रङृत यत्निपिष्यान्यत्साध्यते सा तप- हति., उपमेयमसत्य शृत्वा उपमान सत्यतया यत्याप्यते सापहुति" इति फव्यमद्रश्षोक्तरक्षणवहिमीवस्तावत्सुट एव एव 'विंपयापहवे वस्लन्तरभतीतावपहुतिः" इत्यसकारर्वसोक्तं ऊसणमपि नात्र प्रवते श्रहृवस् निषेयेन यदन्यत्वप्रकयनम्‌ साम्यादपहुतिवौक्यमेदामेदवती द्विषा

स्ययणो यस्येलयं अङ्गारदीरेयकिरेधरिखयं छावामान सादरयमानम्‌ { निययत्व निवेशर्लमाह--यलिरिति व्याख्याठननिदम्‌ 1 जपद्ायंतव कयमप्ि पादप्रविपाय स्वम्‌! बाशब्देति बिकल्यदरारा वाशब्द्व्यकयत्वादिलयं एवं वारथिद्ये निपरप इति माब 1 कारिकय्मर खीयन्याल्यानमाद--उपमेथमसत्यमिति 1 सव्र मयपद पदा्थोपरज्षणमावरमकमित्येतद्विरोपिन्य इलम्र स्फुट निरूपदिष्यते। प्रतीता- चिति वत्रैव प्रलयास्तेरिति माय 1 एव पूर्वनापि योध्यम्‌ 1 समम्यात्सरादयमूटकम्‌

रसगङ्गाधरः! २८१

इति चित्रमीमासागतं तक्निरभितमपि रक्षणमिद तथैव } तसाव्‌ न्नायं सुधाञ्चु. फं तर्हिं सघा" मेयसीमुखम्‌। इत्यत्र दारोप ॒दूपक- मेव भवितुमर्हति, नापहुति उपमेयतोपमानताबच्छेदकयोः सामाना- धिकरण्यस्य निष्प्रत्यूह भानात्‌ तदुक्त विमरशिन्याम्‌--“ न॒ विषं विष- मिव्यहुर्बमसं विषमुच्यते, अत्र विषस्य निपेधपूष ब्रह्मखविपये आरो- प्यमाणत्वादढारोप रूपकमेव, नापहुति.” इति यदि भराचीनम- तमुपेक्याककारराररेणेव मयाप्यय प्रकारोऽपहतिमध्ये गणित्त इदयुच्यते, तदा आहा्येता्रूप्यनिश्चयस्य समानलाद्रूएकमेद्‌ एवापहुतिरिवयप्ुच्य- ताम्‌ निरस्यता प्राचीनसुखदाक्षिण्यम्‌ एवमपि चित्रमीमासागत- स्वनिर्भितापहुतिलक्षणसात्राव्याप्ि. सितेव अपि यदि न्नाय घु- धाञ्चु" फं तर्हिं खाच प्रेयसीयुखम्‌" इत्यत्र पर्मलापहुतिरियुच्यते, तदा तस्यामेव खक्छृतचित्रमीमासागतस्य

“विम्बानिचिषटे निदि विषये ययनिहुते

उपर्नकतामेति विषयी रूपक तदा इति सूपकरक्षणस्यातिव्याततिर्वजलेपायिता सात्‌ विषयिणो निः हवेऽपि विषयलानिहतत्वात्‌ अथापिं चिन्रमीमासाया पराचीनमता- नुसारेण खूपकरक्षणम्‌, कुवलयानन्दे रतराकरायनुसारेणापहतिललो- क्तिरिति यथाकरथचितसाम्सं विधेयमिति दिक्‌

तथैव प्रवर्तते उपखदरति-तस्मादिति दटारोपमारोपदाद्यैखपादकम्‌ 1 न॑ विपमित्ति यत्रेद चिन्लम्‌--नेद सुख चन्द्र इति प्ररिद्धापदल्युदादरणेपि सुखनि- पधक चन्द्रारोपदाव्यखपादकत्वस्य वक्तु शक्रयत्वेनाुभवषिद्धप्वेन चापहुतिमात्रखो- क्ेदापत्ते 1 यदि तु निेधपूवेकारोपे चमत्कारविशेषम्यानुमवसिद्वत्वादरुशन्तरत्व तहिं प्रकृतेऽपि ठुल्यमिनि ! प्राचीनेति भाशकारादौदथं \ एवममरेऽपि 1 इति दटान्तोरेखेन तदलुसेधेनाय गणित इति सूचितम्‌ अपद्रुतितच्वावच्यिन्रम्‌ ननु नि- वेधपूर्वकारोपे चमत्कारविदधेपसानुभवषिद्धत्वेन क्यमपलाप , अतो दोपान्तरमाद-- एवमपीति उक्तरील्या तथाद्घोररेऽपि दोपान्तरमाद--भपिचेति ! तामेव पर्य॑सवापहुतावेव रल्लाकरादीति 1 दिना दण्डिभरदणम्‌ इर्य दि कष्याद् ( २३०४ ) तेनोकम्‌--“भयहुविरपदुख िचिदन्याथेमूवनम्‌ः इति यथाकथचि- त्सामञ्जस्यमिति एतदनन्तरमत चितिम्‌ तत्पर्वपुखकरे दुङममेव ! भ.

२८२्‌ काव्यमाख

'अनल्यजाम्बूनददानवधे तथैव हं जनवञ्चनेषु दारिवर्मक्षपणक्षमोऽयं धाराधते नैव षराधिनाय. सावयवारोपेयमपहुति आसपमात्रोपायतवे परम्परिताप्येषा संमवति यया- भमनुप्य इति महेन खल. केन निगयते 1 अय तु सजनाम्भोजवनमत्तमतङ्गज सअल्याश्च ष्वनिर्येया-- श्टयिते रदनलिपा मिषादयि तेऽमी विरपन्ति केसराः सपि चाखकवेषधारिणो मकरन्दस्पटयालवोऽख्यः ॥' त्र ध्नैता रदनलिषः, किं तु िंजक्कपरम्परा 1 चैतेऽसकाः, सपि त्वरय. इति पूर्वोचराधोभ्या द्वे अपहुती तावलमकययेनैव निवेदिते ताभ्या लं नारी, रि कमलिनी" इति वृतीयापहुतिरव्यजनव्यापारेण प्राधान्येन निवेयते तत्सवन्धिवस्वुनिपेधारोपयोखनिपेषारोपनिवेदकत्वख न्माय्यत्वातुल्ययोगितानुगुणतया खिता यत्चप्पयदीक्षितैरषदुतिष्वनावुक्तम्‌-- (तदालेस्ये कौवृहरतरटतन्वीविरचिते विधयैका चक्रं रचयति सुपणीषठितमपि सपि सिचत्पाणिस्लरितमपगूज्यैतदपरा करे पौष्य चापं मकररसुपरिष्टाच ठिखति ॥'

नन्तर “विधेयमिति दिव्‌" इति प्रन्य अवयवस्पकखकीणेमुदादरति-सनस्पेति दानवर्धयो सूपकमू्‌ दायियरूप्योष्नणो नाने खमयं इतथं साचयवासैपेति। सअवयमारोपरसदिरेदथं तद्रुपक्मदिेति यावद्‌ आरोपेति यरेपस्ये्ादि 1 दयित इति व्याघ्यातमिद पादू तावदादौ अग्राधान्ये ध्वनित्वामावादाह-- श्राघन्येनेति ¦ ददित \ मबयदीदखधथं नलु दिगम्पृद्याट््वन्पक्रियगुणद्प- रम्यस्य श्रहृताप्रङृतयो सत्येन ठुत्ययोगितवेयमत अद--तुल्येति 1 त्वदाटेल्य शति 1 सद्यतिदृतिभूतचिन इ्ययं नायक प्रत्र खषष्युचछि एद्धा तन्वी सखी चच्छ सुददानेम्‌ सुपर्णाय ग्यर्‌ अपि जय 1 हइ वित्तयव पाट यथ मार्जनयो- म्यत्वाय दतुगमे विदषण्म्‌--खिदत्पायिरिति अपरा ठत्यखी 1 तस्यापि पुण

रसगद्गाधरः २८२

इत्यादावपहुतिध्यनिरुदाहतव्य त्र हि चक्तसुपणठेखनेन भ्नाये साधारण पुरुष , कं तु पुण्डरीकाक्ष." इति कयाचिव्यञचितम्‌ अन्यथा तु तस्याप्येतादृशं रूपं सभवतीत्या्चयेन (नाय पुषण्डरीकाक्षोऽपि, किं तु मन्मथ इति तदुमयमपमरज्य पुप्पसायरुमकरष्वजटेखनेन व्यञ्जितम्‌?” इति तदेतदापात्तरमणीयम्‌ यत्तावदुच्यते--“चक्रसुपर्णटेखनेन नायं सा- धारण पुरुषः, तु पुण्डरीकाक्ष इति कयाचिव्यजितमिति तत्रापहु- तेद मामो--उपमेयनियेव., उपमानायेषश्चेति तयोस्ावदुपमानारोप- मागः पुण्डरीकाक्षोऽयमिव्याकारशक्रघुपणैलेखनेनाभिव्यक्तु शक्यः च- करसुपेयोसतत्स्न्धितवात्‌ तु नाय साधारण पुरुप इद्युपमेयनिषे- घमागोऽपि व्य्जकस्यारोपमात्रव्यञ्लनपमथेखय ताददानिपेषव्यञ्जने सा- मथ्यांमावात्‌ नाप्यनुभवसिद्ध॒ स. येन तद्यज्ञनायोपायो गवेष्येत नापि गवेप्यमाणोऽपि तद्यञ्नोपाय. शब्दोऽर्थो वा उपरम्यते येना- नुमवकरहोऽपि स्यात्‌ साघारणपुरूषनिपेधमन्तरेण पुण्डरी क~ कषतादातम्यायेो दुधैट इति सोऽपि व्यज्यत इति वाच्यष्र्‌ रूपरोच्छे- दाप. सुसं चन्द्र इत्यादौ सखनिषेधमन्तरेण चन्द्रत्व॑दुरारोपमिद- स्यपि सुवचत्वात्‌ तत्रापि सुखनिषेधावगमे जितमपहूत्या अथ सुख चन्दर इति रूपके मुखल्सामानाधिकरण्येन चन्दतद्रूप्यलारोप्यमाणतया मुखनिपेधयेक्ेति चेत्‌" कृतेऽपि तर्हिं तादशसाधारणपुरुय्वसामान- पिकरण्येन पुण्डरीकाक्षतादार्यारोपरूपमसो राजा पुण्डरीकाक्ष इत्या-

रीङक्षस्यापि तदुभय चकर्पणद्यम्‌ 1 इदयाशयेने तथा केखनेन 1 इति व्यज्नितमि- खन्वय तत्रेति उच्यत इनि शेष॒! एवमप्रेऽपि मागोऽमिन्यदर शक्य दतदुष- ज्यते 1 व्यञखकेति 1 चमुप्णेटेखनस्येखयथे कथ तदनुमवोऽत जाद--ना- पीति तादृशनिषेधभाग 1 उक्तपदय इतति शेप यवेष्येत अम्वेष्येत मनु विनि गमनाविरहोऽत आद--नापीति लभ्यत इति ग्रहृतपय इति दोप दुधैद इति तन्तानख तच प्रतिवन्धक्त्वादिति भाव सोऽपि निचेधभामोऽपि अन्य- यनुपपच्येति भाव \ नु तनापि तत्खीक्ारोऽन आद-तनापीति रूपकेऽपी खयं 1 एव तदुच्टेदापत्तिरिति भाव वाधतानमादायेज्ञाने प्रतिवन्धश्मिा- इयेनाद-अथेति 1 सामेति 1 त्ववच्छेदकावच्छेदेनेवि माव 1 आरोप्येति। उपदा्ेतानविपयीक्रियमाणनयेलथं तदाकारमाद--असाविति 1 चल्वपे दि-

२८४ काव्यमास

काररूपकमेव मनितुमी्टे नापुतिः यदपि चोच्यते भना पुण्डी- चाक्षः, अपि तु मन्मथ इत्यादि, तत्र यचि चक्रदुपर्दूरीकरणे नाव पृण्डरीकाक्ष इति निषे पुप्पचापध्वनगतमकरयोरटेखनेन मन्मथोऽ्यमि- दयुपमानारोपश्च व्यन्नयो भवितुमर्हति तथापि नाप्तावपहुतिः 1 श्रह्ट- तंस निषेधेन यदन्यत्वपरकर्पनम्‌ इति तल्छतटक्षणसयाप्यत्रापक्चार्‌ खत्र हि निषेध्यस्य भगवत पुण्डरीराक्षसयावर्पत्वेनापहृवतगा प्रहृ तनिपेधामावात्‌ नहि पूर्वाोपिततामात्रेण प्रकृतत वक्त क्यम्‌ 1 ्रङृेतपदस्यारोपविपयपरतया निपिष्य विपयमिल्यादिनां कतवाभरत्ययफ़ं जुबता मव॑तैव तत्न स्ुटीकरणाव्‌ काव्यप्रकादङृतापि शषत यन्नि पिष्यान्यत्साध्यते सा त्वपहुति इति सत्तं व्याचक्षाणेन !उपमयमस्ल छत्व इत्यादिना प्ङृतपदलोपमेयपरतयेव व्यास्यानाच पभराचीन- मतासिद्धयमपहुतिर्श्यत्वेनासामिरिटौच्यत इत्यपि ऊुदकादावटम्बन- मत्र कृतस्य निपेधेनः इत्यादिरक्षण कुर्वता भवतेव तसा वहि ~ करणात्‌ एवमप्यक्तपये कोऽटंकारो व्यङ्गय इति चेद्‌, विच्छति ्ण्येऽतिरिक्तः, अन्यथा त्वपहुिरेवासु सङषणं दतु तदा श्रसक्तय

तीयश्नो व्यश्गपत्वखमुचये नज निपेधष्ठामानाधिष्टरण्येनोपमाननादातम्यारेपसत्त्वात्स्य तदमादोऽत भाद-मघ्र हीति नच पूवेमारोषितत्वान्धदत एव सोऽत आह--न दीति निषिध्य विपयमिद्यादिनेति 1 ^निपिष्य विपय खाम्याद्न्यारोष" इवि वु कतवाप्रस्येन उक्षण नोक्तम्‌ वक्ष्यमाणोदादरणे भरोप्पू्दचपषवेऽ्यात्ि्षद्रा- दिति तैदकम्‌ फल द्विद्व्याप्तिरुपमनि्ट फटम्‌ तन वित्रमीमासायाम्‌ धपि- सृबित दोपान्तरमाद--कराव्येति पुण्डरीकाक्षस्द्यभानमिठि माव भाचीनेति। भ्रायुक्दन्दिमतेलये इद चित्रमीमाघायाम्‌ कुःदरोति 1 सुसारद्ा्टादवटन्यननेवो- वित दुरति यया तथा खदेदिदधसखारमतावरम्बनमेवोविते नैक्दशिमस्थैद्यं तदेवाद--धरतेति एव प्रलाखत्तियोधद अन्यटक्षयरटि्मवोऽपि बोप्य 1 विच्छित्तिश्वमक्छ वि अविरिक्तोऽपह्वन्यो स्पराख्य 1 अन्यया नु विच्छित्तिः मावे ननु धागुक्सर्वमवविद्धापडुिखामान्यरक्षणानावान्ततारप त्वमत नाद-- खश्षण त्विति तदेति 1 वनापहुवितष्ृदण्व्यादिमत इथं 1 परसकेति 1 भरतव यथाद्धचित्‌ नु अरृदत्वापेक्षवि माव 1अस्ुनदेखान्यामस्यानमिमद-

रसगङ्गाधरः २८५

दिचिद्स्ठुनिषेधसामानाधिकरण्येन क्रियमाणवस्तन्तरारोपत्मेव ¡ तसा- त्सर्यमेवेदमहदर्यगमं सद्दयाना्‌ ! इति रसगङ्गाधरे ऽपहतिप्रकरणम्‌ अथोक्षापकरणम्‌--

तद्धित्रखेन ५.१ €.

दिनेन तदभाववचेन वा प्रमितख पदाथ रमणीय- तद्ुत्तितत्समानाधिकरणान्यतरतदमसंबन्निमित्कं तत्वेन त- दन्त्वेन वा संभावनय॒सक्षा

(सोकोच्तरमभाव स्वा मन्ये नारायणं प्रम इत्यत्र ताददाभमावस्य नारायणत्वव्याप्यतासभावनादञ्चाया सामग्रयभवेनानुमिद्यनुदयाजायमा- नाया नारायणेनानेन प्रायज्ञो भवितव्यमिति समावनायामतिभसन्नवा- रणाय तद्वित्ततेन प्रमितयेति समावनायामाहाेता गमयति एतेन

भ्रामं क्षिगतरश्याम विखोक्य वनमण्डले !

प्रायो धाराधरोऽयं स्यादिति नृत्यन्ति केकिन ॥” इत्यत्र समावनायाम्‌ , श्धाराधरधिया धीर रत्यन्ति रिखावखा ' इत्यन्न श्रान्तो नातिप्रसङ्गः

सूचितम्‌, अत खबिद्धान्तरीदयोपसदहरवि--तस्मादिति। दीक्षितोक्े यथाकयचि- त्त्मम्येन चेदयं 1 अहदयंगममिति। तरद चिन्खम्‌-दीरिते्टि “दण्डी लप्यते सखाधम्यमूरत्वनियममनार “अप्हुतिरपहल्य किचिदन्याधेस्‌चनम्‌*इति लक्षयित्वा उदा- जदार--न पञ्चेषु स्मरस्तस्य सद पत्रिणा यत चन्दन चन्धिका मन्दो गन्धवा- इयय दक्षिण १" इल्यादुपक्रम्य (त्वदारेख्येः इलयाद्ुक्तमिति तदनुमारेभेव तेव्रापहठति- स्वनिरदाहन इति करबिदट्दयगमम्‌ अक्नराविदेधोऽपरि 1 तत्रोपमेयपदस्य पदा- योपलक्षणलाद्‌ अन्यथा शेम वठमोडिअः इखत्र खय प्रपाय्य गतासदरेरि- णोऽपि तु तत पराभवं खमाव्य तान्‌ क्द्रान सजन्तीद्यपदविर्यज्यतते” इवि भ्राश. म्न्थाखगति स्यादिति वोध्यम्‌ इवि रखगद्भाधरमरमेग्रद्यरोऽपहनिग्रकरणम्‌ उवयक्षा लक्षयति-अथोस्रेक्षेति ! पिनिगमनाचिरदादन्योन्याभावालन्ताभावष- टित खक्षणदय युगपदाद--तद्धिश्नव्वेनेति खोकोक्तरेति ] राजान परयुक्ति तादटरोति लोरोत्तरेवधं सामथरीनिश्वयन्पन्यापिरानादिरूपालमिनिषामभ्री- थं नजु ूयमेताखा वारणमत माद--सं भावनेति इद चेदादि समभाव- नाया लक्षपधट्मैभूनायाम्‌ तथा चोकरूखमावनानादार्येति नातिप्रसङ्ग इति भाद ! सस फठान्तरमाई--एतेनेति धाराधरो मेध 1 अान्तिरपीयमनादायौ सन्यया रप्र० २७

२८६ कान्यमाख

(वद्नफमलेन वाके सितदुपमाठेदामावहसि यदा जगदिह तदैव जाने दशावाणेन विजितमिति ॥'

अत्र जगव्ययसमावनायामतिप्रसङ्वारणाय रमणीयतद्धर्मनिमि्ङ- मिति सितस्य सभावनोत्यापकत्वेऽपि जगद्विितर्ूमविषयविषयि- स्राधारणल्वामावान्न दोपः एतेन

धराय. पतेद्यौ शकटीमवेद्‌ ग्दौ सहाचरेरमबुधिमि. स्सतेदधौ' 1

मून ज्वरिप्यन्ति दिश समस्ता यद्रौपदी रोदिति द्या हतेति अत्रापि रोदनकारणीभूतकेशग्रटणादिजन्यपापनिमिचोत्थापिताया स- मैपतनसभावनाया नातिपसङ्ग. प्रायः खाणुनानेन भवितव्यम्‌, मूतं पुस्येणानेन भाव्यम्‌ , दृरसोऽय देवदत्त इवामाति, इत्यादौ निश्वरत- चश्चरत्वादिसाघारणयमेनिमिचाया समावनायामतिभ्रसङ्गे खात्‌, अतो रमणीयल् धर्मगतमुपा्तम्‌ रूपकविचावतिपरसङ्गवारणाय समावनमिति अत्र तादारम्येन ससर्गेण धम्ुेक्षाया , ससगोन्तरेण धमेोविक्षायाश्च सम्रटायैकोक्सया रक्षणद्धय विवदितम्‌

सा चोलेक्षा द्विविधा--बाच्या, प्रतीयमाना इव, नूनम्‌ , मन्ये, जाने, जमैमि, ऊदे, तर्कयामि, रे, उसेक्षे, इत्यादिमि ` क्यडाचारकि- वादिभि. प्रतिपाद, सदिता यनोसेक्षासामम्री, तत्र बाच्योलेक्षा यत्र प्रतिपाद र्शब्द्रहित तत्सामभ्रीमात्रम्‌ , तत्र प्रतीयमाना | य॒त्र तत्सामग्रीरहितं प्रतिपाद्कमात्रम्‌ , तत्र समायनामात्रमेव मोत्रक्ना 1 का्यौभावापत्ते सतेति 1 दायशोभारेदमिलये तदेति पङन्वमि \ ददति प्वाणेन मदनेनेखथं जगस्ययेति जगति जयखमावनायामिदर्षं तद्धर्मति। तदरमृषवन्धीदर्थं 1 नज न्मितष्पथमेनिमित्तक्लमस्त्येवात आद--सितेति दय स्यस्य तलहकारितादिति मावे जगदिति 1 जग्द्विनितसूपी यौ विपयपिशयिषी तनिष्टवाभावादिदयथे अम्य प्रयुदादरणान्तरमाद-- नेनेति ग्टखन्द्र मी प्रवी भूतल केद्रहणादिविन्चेपम्‌ पापस लौ पततेदिव्यादि विपययिषमिषा- धारणत्वाभावादिवि भाव स्थाणुना पृक्षेण यथाकषमेण धर्मानाद--निग्यटेति आदिना विरक्षणाकारत्वपरिवरद 1 रमणीयत्वमिति 1 तस्व कविग्रतिमानियरषि- तमिति भाव ननु श्ानमिन्येवाघ्ु सत माद--रूपकरेति नन्वेवमपि तदमावद- स्थेनेलायधिक्मत आद--ध्चेति उक्तट उणवाक्य शदथ जख्चर्सवरीदय र्मा विमजवे--सा चोसमक्षेति यचोच्रश्वासामन्रीति सा रमपीयवदम॑-

रसगङ्गाधरः २८७

सापि भेक निविधा-खरूगेसेक्षा, रेतूसक्षा, फलेसेक्षा येति तत्र जातिगुणक्रियादरव्यरूपाणा तद्मावसूपाणा च॒ पदा्थाना ता- दाल्येनैतरेण वा सबन्येन जाविगुणक्रियाद्रव्यात्मकैव्यैतै सम॒चितै- रुपासरनुपातैरनिप्पनेनिप्पयि्वा निमित्तमूतैधैभर्यथासभव जतिगुणक्रिया- दव्यालफरेषु विषयेषूक्षणं खसूपोक्षा तत्रामेदेन ससरेण धर्भि- खरूपोसेक्षा, ससरगान्तरेण षर्मलरूपोखक्षति चोच्यते ! उक्तमिेषु पदार्थे परागुक्तमफाराणा प्दाथीना तथाविधैरेव निमिततरयैयासमव हेतु त्वेन फएटत्वेन समावनं देतूल्ेक्षा फटोसक्षा चोच्यते

एताश्च कविनिप्पन्नशदीरा कविज्निप्पायशरीराशत्येवमायनरपविक- स्पा सपयन्ते तथापि दिब्गात्रुपदर्यते

आल्यायिकाया जात्यच्छिन्नखरूपोसेक्षा यथा--

प्तनयमेनाकगवेषणलम्बीकृतजरपधिजटरपरविष्टदिमगिरिमुनायमानाया भगवत्या भागीरथ्या. सखी" इति अत्र मागीरथ्वा द्रव्ये जातौ चा हिमगिरिसवन्धी भुजत्वनात्यवच्छिन्म्नादात्मयेनो्मेक्ष्यते तत्रे भागीरथीगताना शैतयरोल्यलम्बत्वजलपिजटरपरवि्टतवाना धर्माणा नि- मित्ततासिद्धये विषविदहिमगिरिमुजगतत्वमवदश्यं सपादनीयम्‌ तेष ध्येऽनुपाचयो भैतयरत्योरहिमगिरिसवन्धितवादेव भुजगतत्र॒सप- न्नम्‌ इतरयोरपि सपादनाय तनयमैनार्गवेषण फलमुद्ेक्षितम्‌ तस्साधनताज्ञानस्य लम्बत्रजर्धिजटरभवेशानुद्रूलयलजनरत्वात्‌ एवं विषयिगत्ततादृशगवेषणफलकरम्बत्वजर्धिजटरप्रविष्ताम्या विप- सयन्धादिरूपा सापीति एव द्वाद भेदा सपना इति भाव तत्र तासा विष्णा मभ्ये द्रव्येति सन्ादाब्दाभिभ्रायमिदम्‌ एवमपि 1 उक्तमेव विशद- यदि--तन्रेति तासा ख्यो रक्षणा मध्य इत्ययं हेतूप्रेभाफरोमेक्षे आद-- उक्तेति जादारिष्विथं एवमग्रेऽपि अनस्पेति 1 बिथ तनयेति हिममिरेरित्यादि म्बलभ्रविटवव युजविसेषने ! द्रव्ये जातौ वेति ¦ स्डासन्दकाच्या- य्‌ा जाविदाष्द्वाच्याया वेदथ तेपा उक्तधमौणाम्‌ इतरयोरपि उपात्तयोरेम्बरललनय्

न्वयोरपि 1 तत्साधनतेति ग्वेषणखाधनवेखयं यदेति अन्यथा गवेपणास- भवादिवि भाव यिषयिगतेति। विवपिदिमनिरसुययताभ्यनिखयं तादसचेति!

२८८ कव्यनारा !

यगतयोः साहजिकटम्वतजल्धिवठरमविष्टवयोरमेदाच्यवसानातिदने- क्त्या साधारप्यत्तपरतौ निमिच्वा चात्र फरल्नप्युसेणात्खे- दक्षेति वर्तं शक्यन्‌ उसयेक्यमाणफटनिप्पादि्तनिमिचोत्यापिठाय खल्यो्रेक्षायामेवंविधेवत्वाचमक्छतेर्ि्रामाटुखे्नापरतिषादक्य भच यल ॒फलिनान्वया्च तथैवात्र ॒व्वप्दे्ो युक्तः ! जनिगीयैरिष्या चैयमुपाचानुपारगुणक्रियालकनिमिखा निप्पायविचिष्टदारीरा चार्दु- त्मका हिमगिरिभुजल कविनैव निष्यादितत्रात्‌ तादातस्येन युणखरूपोतेक्ना यथा-- प्सन्भोजिनीवन्धिवनन्दनाया ऋ्ूनन्वनाना समनो विरेते सूपान्तराक्रन्तगृह" समन्तादुज्ञीमवन्यु्ख इवाप्रयार्था ॥' खरैकाधिकरप्वापनने हजनविचिे वकषत्वचात्यवच्छिने विषये पु" मबनविषि्टः शख्युणखादाल्येनोसेक्यते 1 तत्र बकगताना सूनननेर्म- स्वपुद्ीमवनाना युदधयुणगरतत्मन्तरेण वक्द्ञ्योरमेदन्य दुस्पपाद्त्रा- उस्सिद्धये तेषां निषयिगतत्वं स्ाध्यस्‌ 1 तत्र नैरमव्यस्यानुपाचख यथा- क्ंचिदुयेक्षयमापे विपयिपि सिद्धत्वाद्टरूजनपुञ्गीमवनयोर्निष्पादनाय द्ध पान्तराक्रान्तगृहत्मा्रया्ित्वं रेतुवेनोसमक्षिवम्‌ 1 इृटापि प्राग्व स्साहजिकयो कखिताम्याममेदाध्यवसानाल्नाघारप्वम्‌ एवमन्वत्राप्यृ- घम्‌ 1 पृ हि वथा फएटखोमेश्षणेऽपि एरोते्ा तयेदापि देतोरिति

तनयेन 1 विपयेति 1 नामीरथील्यये विनिगननारिरद्ादाद--उल्येश्चेति ्रद्यम्य क्य \ उषरुदरति-तयैदेति 1 एव चेरादि {खरूपो परेश्षयवैन्ययं विवर्‌ तथव" इवि पाट सोऽप्युछायंक एवं अत्र मेदावुदपदयरि--यनिमीर्पेति। नाग - रम्या उपादानात्‌ 1 उपदिति इद = यथाखमवं दोष्यम्‌ नतु यषाुष्यम्‌ 1 निषादतवे देवुमा--टिमेवि 1 एव रै्दियन्य विदध वेऽपि विशिष्य निष्पद सपधनेददि माब 1 यम्मोक्ञिनीत्ति ! सूर्दद्न्याया यदनायामनदथं + खनड ख्प रूपान्तराते नौयदो्ययं ेक्मधिङूरण्यापनच्न इति समुदानापम दसय \ चत ठयोनेष्वे ठन्निदवे छन्युणपतत्वलिदवे + देश्तुरधमाणयम्‌ चिप याति 1 -उस्युधेसमे. यथाङ्यचिदिति 1 नन्वेवं देदमेशवेयं इटो

रसगङ्ञधरः २८९

क्रियास्ख्पोलेक्षा यथा-- कलिन्दजा नीरमरेऽ्पमद्ना वकाः प्रकाम कृतभूरिरब्दा" ध्वान्तेन वैराद्धिनिगीर्यमाणा क्रोशन्ति मन्ये शरिन किरा ॥' सत्र मथमान्तवि्ेप्य़वोधवादिनामभेदससर्गेण कठिन्दजानीराधै- मसङकृतमूरिदष्टोमयविरिष्टेषु वकेयु बिपनेदु ष्वान्त्तदैकवैरेतरनि- गरणकममिन्नोखक्षितद्यरिकिदोरतादासमयोलेक्षणपूरवर कोशनकव्रै्ल र्म उपेक्ष्यते तत्र॒ तादास्योलेक्षणे षन्युक्षाया साधारणो परम. सबन्धान्तरेणोसेक्षणे भमेसिक्षाया तत्समानाधिङ्रणो धर्मश्च निपयगतो निमित्तमिति सखिते प्रकृते करोदानकर्वलख्यधरमोखेक्षाया तत्समानापि- करणनिगरणकर्मत्वरूपधर्मस् विषयगतत्वसिद्धयेऽनुमा्तया दारिकि- चरतादास्यमनुपाचश्रैत्यनिमित्तकुतेश्यते तत्र॒ यथा ॒विरिष्टोपमा- याषपमानोपमेयविगेपतद्धिरोषणान्तमा्मो प्यम्‌ , एवमत्रापि तिष्यवक्न- धिरोपणतद्विरोपणयोरभमज्जनयञुनाजल्योभूलोलेक्षा निपयि्रिकरिचोर- विदोषणतद्िरोषणाभ्या निगरणध्वान्ताभ्यामभेद आथे ततश्च ध्वान्त- कव निगरणे सिद्धे सस्योलेक्षानिर्वोद कोशनरष्दयोरपि विम्वपर- तिविम्बभावेनामेदः तेन॒ कलिन्दजानीराधंमस्कृतमूरिदब्दोमयाभिन्ना वना ध्वान्तनिगीर्यमाणदरिकिद्योरोमयाभिन्ना, कोदानक्रियानुकूरुव्या- पारवन्त इवेति योपाकार आख्याते मावम्राधान्ये लमेदेन करोडानक्रि-

माट--पूवै हीति छृतभूरीति 1 यो निमचवि शब्द करोतीति लौकिकम्‌ वादिनामिखस्य घम उस्र्यत इलत्रन्विय 1 शानजर्यमाद--कर्मेति 1 तदभिन्नत्वे- नोग्र्नितेलथं अत्रोदेक्चितेखधिकम्‌ 1 तयोरभेदस्य खारतिष्लात्‌ तत्र॒ उद्यक्ष- यौ्मष्ये पामाद-तादेति द्वितीयामाई--सेवेति 1 धिपयेति ! वेयं 1 त्छतचम काराभावादाद--अलुवायेति 1 उलस्यवे वङेष्विति शेप नन्वेवमपि सवारपरमामावात्छय अ्रथानोन्रेक्षानिर्वादोऽछ जाई-- तत्रेति सन्निन्डतीत्यथं भूूलोदयेश्षेति मूल परेक्षाया विषयी ारिकिशोर इत्ययं क्रियोखेश्लोपपा- दचछवात्तस्वा मूनत्मेमात्वम्‌ सिद्ध ॒इति वचनाभिदादि मुर्योसरेषेति क्रियो प्र्यगन्तरेणायि स्ाधारप्वं षमसखाह-कोरनेति शरिकशोते- भवानुङूलश्नेरेति ! “निमीर्यमापाभिनेदादसित्सोराभित्रा कोतनस्विादुत-' इति यु पाठ एव प्रैयायिकमवेन यो घमुक्ला वैयाखरपमवेनाट-आास्यात इति

२९० काव्यमाला।

योसक्षा तत्र शाब्दे दृते वकविरेपणतया प्रतीयमानमपि सन विपयतयावतिष्ठते अध्यवसानवन्चाच्‌ करोचनक्रियाया ताद्दकन्न विगनेपणम्‌ , ताददावकेषु चामेदेन ताद्यशरिकिरोरा" गरिकि- ओरा एव साक्षाक्ियायाम्‌ एव वक्रानामनन्वयापत्तेः विषयविपयि- विदोपणाना प्राम्बदेव विभ्वप्रतिविम्बमावेनभिदपतिपचचिः तथा-- '्ाज्यामिपेकमान्ञाय शाम्बरासुरवैरिणः 1 सुधामिर्जगतीमध्य लिम्पतीव सुधाकरः ॥” यत्रापि चन्द्रे विषये तादशलेपनकर्वृलरूपरमोलिकषिसेकं दर्गनम्‌ 1 फिरणव्यापने विपये चन्द्रकैकसुधाकरणकटेपनख तादास्येनोलेक्षणमिति द्वितीयम्‌ तत्रे प्रथमे मते धवटीकारकत्वरूपनिमिक्तानुपादानादरनुपा- सनिमित्ता, विपयल्योपादानादुपारविपया 1 द्वितीयेऽपि तसैव निमिततसा- रुपादानादनुपा्तनिमित्ता, विषयस्य निगीगतयानुपाच्चविपयेति विगेष तादाल्येन दनलर्पोचेक्षा यथा-- कञिन्दशैटादियमा प्रयागं केनापि दीर्ा परिखा निखाता मन्ये तरस्पशंविहीनमस्यामाकादामानीटमिदं विमाति ॥' अत्र॒ यमुनाया नीटत्वदीषैत्वनिमित्क्रमादराशतादारम्योलेक्षणम्‌

मन्वभेदेन बै तदुनम्रेक्षा बाधिता अते आद--तत्रेति उयव्मे्यनाणन्धोशनश्ियाया- मित्वथे उत्ते बोधे मिप्पने वा यध्यवसरानेति 1 यघ्यवसान मया श्योधन्वी- ल्यादिवद्विपयिवाचरदान्देनेति वोष्यम्‌ तादृद्येति विदेपणदरयवििेखयं ! एव” मम्रेऽपि ताददोति एद्विरेपणविरिष्टेयथं क्रियाया श्रोशनेल्यादि एवं एव सति 1 एव तादृशशशिस्यिराभिन्रच्नृल् श्रोरनमिठि वोध्यम्‌ अम्य उददरणान्तरमाट--तथेति 1 ाम्यरस्येति 1 मदनस्वेखयं प्रागबद्नामि मनमे- दमाद--मघापीत्ति ताददोति युधारणकजयन्मध्यकमेदेतथं चन्द्रेति तदभिननेखथं 1 करणेति } जगन्मष्य्मैभे पि वोष्यम्‌ विषयस्य चन्द्र्य \ तम्यैव धवटीकारक्ल््धद 1 विषयस्य दरपन्यापनम्य निगीर्येति 1 सुषामिरयि- स्पतीतनेनेति भाव 1 कलिन्देति ¡ वदा्यपेतादिसये इय द्दया ग्रूपर ना प्रयाग प्रयागमभिन्याप्य नम्या परिखायाम्‌” इदं दय यमुनासूपम्‌ नु ध्रागर- जण्ु्रकषय इवो जत आद--याकादोति 1 शद सुषा मव खम्‌

रसगद्भाधरः। २९१

आाकाराखस्य खसूपात्कल्वाद्रवयोतेक्षेयम्‌ भत एवा रारपदाच्छया- अयत्राचनुपयितिद्चायामप्याश्घी नीरुत्वख्पनिमित्तसखय निष- यिणि सिच्ययै त्रतीयचरणोपादानम्‌ दीर्भलरूपनिमित्तसिच्यर्थ पू्वरथम्‌ जाल्यादीनाममावोलेक्षा यथा-- ्वाहुजाना समम्तानाममव इव मूर्तिमान्‌ जयत्यतिवरो लोके जामदस्य. प्रतापवान्‌ अत्र जात्यवच्छित्तामावो विरोधित्वनिमित्तन तादात्म्ेनोखरश््यते विनाद्य इवेदयुक्तौ त॒ ध्वस्त 'समसरोफदु सानाम्‌ इति प्रथमचरणे कृते गुणागावः प्योरन्ननराठीमिर्चरदारीमिस्तथा कतरे ! जगदस्िरमपि यथासरीननिर्छोचनवरमसर्ममिव अत्रापि चाञ्ुपज्ञानमामान्यदल्यतवेन निमित्तेन पार्यन्तिकं त्रिया- भावो धर्मः एव द्रव्यामावोक्षापि खयमद्या मारारूपाप्येषा समवति यथा-- श्विनेत्र इव वासव करयुगो विवखानिव द्वितीय इव चन्द्रमा. ध्रितवपुर्मनोमूरिव

मन्वाकाज्चत्व शब्दाश्रयत्वादिरूपमिवि कुत॒ खसूपात्मकमत आद-भअतप्येति ! तस्य खरूपात्मकत्वदिवेखथं 1 आदिना शच्दसमवायिकारणत्वपरिप्रद विपयथिणि साकञ्च तृतीयेति 1 तटस्रौ सति प्रतिविम्वाखमव इति भाव सिद्यर्थं चेति 1 आश्ना्च एवेदि शेप गर्नेधररितनाकाशस्य तदी्त्वारोपादिति माव 1 बाहुजाना तीति। क्तरियत्वेख, धिव्येदि स्रिय + जामदभ्य परराम 1 जातीति क्षन्नियत्वेल्यं 1 विरोधित्वेति। जाखवच्यिनादि अमाबोऽखन्तामाव अमावपदलयागेनाद--विनेति क्रिया मयोस्े्षोदादरणमाद--चौरिति ! क्चटवच्छयाममेषपष्ठिभिस्तयाच्छादिवेल्धं छिथ निमित्तेनेति यनपाततनति पार्यन्तिक नेवर्यस्यजननमूहवष्िरिवेलं निमित्तेनेति अनुपात्तेनति भाव 1 पार्वन्तिक इतिः ययपि सर्ममिति नपुख्ोक्या तत्क (2) जगदन्तरमिवैतचगदिवि पूवं बोधः तथापि तादजगदन्तराग्रतिव्या समभावो प्रे तावाधापत्त्या चश्रिब धर्मिणि जगति ल्मेचनवमेम्य सगे दान खर्म प्रमरण वा यन दने तदमावो निरावोष्यवे इवि -द्दीनक्छियामावल्यो वमे उग्ेश्यते1 पथादिदथं तदाइ-क्ियामायो धमे इति। पा उेन्ना 1 दरयुमो जुनद्रय 1 कम्प मूनिम्‌ 1 'सव्यारोपेणः इवि पाट 1 सा-

२९२्‌ काव्यमाठा ]

नराकृतिरिवम्बुधियरुरिव क्षमामागतो मुतो बिकिलमूरेभयति कोऽपि मूमीपतिः सत्र राजगताना द्विेतरत्वादीना वासवादिताटास्य विरोधिना गिरो. धनिवसैनाय तिषयिपु वासवादिप्वारोपेण साषारणीकरणम्‌ न्‌ चपर पमा दाक्यनिरूषणा द्विनेत्रतादीनाक्तर्नप्योजननक्त्वापरतेः चोपमाया निप्यादकं तेपां सापारप्यम्‌ तदमाविऽपि पररवादिमि प्रतीयमनिस्रखा निप्यत्े. जघुन्द्रत्वादुपमानिप्यादकलैन कवेरनमि- प्रेतत्वाच नत्र द्िनेतरत्ादििर्धमैर्वीसवादिसादर्यं रान्न कवेरमिमर- यविषय } एवं द्वितीयत्वादीना चन्द्रादिप्वरोपोऽध्युपमाया सेयामनर्थ एव खात्‌ अभेदपरतिप्तौ तु सटसनेत्रेण सहसकरेण विपिचणवे- केन वयुर्िहीनेन जखाकारेण स्वशमत्तेन तेन तेन कथमसभेद खा दिति प्रतिक्ूटधियमपतारयता विपविगताना द्विनत्रलायारेपणामस्ते- बोपयोग छतनवेवशयस्यामावे ददारोप रूपकम्‌ विपयिग्रतविोष- णानाममावे उपमा उभयेषामेकतरस्याप्यभावि युद्धल्पकमिति विवेकः। एव सरूपेोतमक्षा दिगुषदर्धिता जथ हेतू यथा-- श्लल्रतापमटादीपयचिखानिपुटकजरै. नूं नमन्तले निलयं नीलिमा नूतनायते ॥' अत्र नीलिमिसामानाधिकरण्येनोलमेक्षित्तस रेतुत्वेनोचेक्षणम्‌ “कख ेपनैः इति कृते इयमेव ज्रियादेतूलेश्षा

रोभयेवि तदयं 1 “मतियुक्त' पटे एदायं जरोपेगेखपरे योज्य ननपमै" वाना दार्व चेति ! साधेति ! उकरीत्वेदि भाव ! तम्या उपमामा ननूपात्तपमोमवे प्रतीयमानादरेऽव ाद--सस्ुन्दरेति 1 रिच्छित्येगनद्लादि- स्थं उक्तधर्मस्येति ! उकूमेव विर्दयति--एवमिति राजमम्व द्वद यस्य 1 सत्वाद्राक्ति खारक द्वरवीयन्वक्षचाण्येनाद--चन्छरादीति ननरेष्य पेऽ तदुैयर्यमत माद--समेद्रेति 1 वाशवादोलयादि दरे हरयेन्‌ ठेन वेन वाचदादिना॥ अम्य रार उमयामादसैरृसिषपि घस्वादाद--प्कतरेति। उपचदरए्वि--ष्प्वेमिति स्वदिदि { रारन ग्रहि कन्तु उगर्िठन्य सवरस देतुत्वेनेति ¡ नूतनी इवि माव दतूत्मेसेति नीध्मि

रसगङ्गाधरः | २९द्‌

गुण्हेतूसेक्षा यथा-- 'प्रस्यरासङ्गसखान्नतश्रुव पयोधरो पीनतरो बभूवतु तयोरस्प्यन्नयसुन्ति परामवैमि मघ्यस्लमिमानमवति ॥' त्र पूवी अलस्य गुणस देतुत्वं तायच्म्यैव निर्दिटम्‌ अप- रा्े धर्मिनिरोपणतया अनुयमानख गुणामावख वार्थम्‌ | यथा “भोक्ता सुज्ञान वा वृप्यतिः इत्यादौ मोजनादेः यथा वा-- 'व्यागुज्जन्मधुकरपुञ्ञमञ्खगीतामाकण्ये स्तुतिषुदयत्रपातिरेकात्‌ आमूमीतरनतकंधराणि मन्येऽरण्येऽसिन्नवनिरुहा कुटुम्बफ़ानि ॥" क्रियादितृक्षा यथा--महागुरुरुटिन्दमहीधरोदरविदारणानिभैव- न्महापातकावटिवेह्नादिव इयामलिताः इति दरवयहेतृलेक्षा यथा-- "वराका यं राकारमण इति वल्नान्ति सहसा सर, खच्छ मन्ये मिरदगृतमेतन्मखभुजाम्‌ असुष्मिन्या कापि युतिरतिषना माति मिपता- मिय नीरुच्छायादुपरि निरपायाद्वगनत, अत्रामृतसरोरूपत्वेनोयेक्षिते चन्दरमति नीरत्वेनाध्यवसिते कले उपरिवर्िनमेोदेुकत्मु्ेक्यते एतेन द्रव्य हेतुतेनोसेक्षणं नासीति प्राचा प्रवादो निरस. भनिदिनोपचीयमानस्व निमित्तम्‌ 1 अति गच्छति अपसधै इति उत्त. राप शयथे करचित्तथैव पाठ आर्थत्वे देतुगभे विरोपणमाद--धर्मीति मध्येलयं ॥। गुणाभाव मपेणाभावख 1 भोक्तेखन्न कालसामान्यप्रतीवेर्धिरोधो- दाहरणमाह--भुञ्जानो वेति नैयायिक्ोकगुणग्यैव ग्रहणमिति अमनिरासायो- दाहर्णान्तरमाद-यथा वेति उदयदिति उदयन्ती आनिभेवन्ती या ला तस्या खवन्धात्‌, आश्क्यद्रेख्थं 1 भूमिमभिव्याप्य नम्रा कथरा शाखा येपां तानि 1 उक्षाणं समूहस्पाणीखग्निमायं 3 अतापि ठचारूपयुणसख हेतुत स्पमेव बेलनात्तत्छवन्धाव्‌ अन्न वेडन क्रियिवि स्पष्टमेव 1 इयामनिता खजातदयामा 1 वराका कृपणा 1 चन्द्रम्‌ मिर्दगतनिति “उसदखतम्‌?

इति पा्न्तरम्‌। मखमुजा देवानाम्‌ अमुष्मिन्सरति इय दुिनेल्यरूपा निपतता पद्यताम्‌ उपरि ! वर्तमानादिति रेप निरपायादनश्वरात नै-

२९४ काव्यमारा]

एषामेवामावानां देलोयेक्षा यथा-- भ्ितान्तरनणीयानि चस्तूनि कत्योज्जित- कार सहते नित्वसमावादिव चछ्रुप" 1" छत्र क्रार्य साहिके सदान्क्ते चश्चुरमावच टेदुत्वेनोसेश्ना भनि सीमदयोमानोमाग्य नवान्रवया नयनद्वयन्‌ जन्योन्यारोक्नानन्दविरटादिव चश्च ॥' अत्र गुणामावस (जनमीहकरं तवालि मन्ये चिकुराकारमिदं षनान्धकारम्‌ 1 वदनेन्दुरुचामिदाप्रचारादिव चन्वद्धि नितान्काम्विन्नन्तम्‌ ॥* इट द्वितीये क्रियामावन्य प्रथम्भे तु लनालवच्छि्नस जाच्ल- चच्छिन्नामावदय वा ख्रोसेकषैव 1 शन नगा. काननगा यद्रुदतीषु चदरिग्रषडढतीपु 1 ्कटीभवन्ति चतधा ददे श्रवगेन्दियामावात्‌ ॥' इट श्रोत्रत्रय नावियुणक्रियाम्योऽतिरिछस्य विवेके श्रियमाप जा- क््सखरूपतया तदवच्छिनामावल्य उव्यामावस दिवु्नोयेन्ना नि- मितं क्रियामाव एं रेतूलेक्षादिक्‌ !

खत्वेनेति य॒विरिखनेनेति नाव 1 एषामेव जासादोनानेर करुपोच्छितन इति सक्तकश्य 1 आदिताम्यादित्वनिषठान्तन्य परनिपात 1 इदं जाद्रवच्ठिना- मावदटेटचो्रक्ोदादरपम्‌ यु गनादटेदन्योदेक्षोदादरणनाद--नि-खीमेति गु णेति आनन्दरूपेखपं टतु केनोदक्षिवि येप 1 एदमप्रेमि न्थ्यिभावदनुन्ोद्- क्षोदादरणभाद--जनेति 1 टे याभि जादि, इट्‌ विडरे उद दुवदद्रकमन्दौनान खवन्पादिव इद दृश्य ेरासमृदस्पं चिडुरवदाश्चसो यम्ब चाद्य जननोदद्रं निरिश- न्धक्रारमदं मन्य इत्ययं चदादयेनोदाटद चमाद्‌-दहेचि परचारन्य न्रियान्ादिवि माव 1 तुररूवैरक्षण्ये एतेन प्रादि दत्वनस्य मृधितेम्‌ सदए ब्दुत््मेणेकि मन्धक्रोऽविरिदि" पदायं इति मवेनाट-जालयवच्दिन्नेति ठजोमव एव शति मतेनाइ--जावयरच््छित्नामावेति कद्िपरोदेन पट दरव्यामाब्टेटये- स्ोदादर्णमाद-न नया इति { ््डुल्यच्छियनमउ धो्नन्वदाट-तिदेक श्नि 1 मावस्येखन्य व्याख्या दव्यामावरस्येदि चन्य वत्पेनो यर्षत्े निमित्तमिति + स्त्विति यच्टानवनम्पेखयं 1 उपददरवि--ष्पवनिति 1 रचसे 1

रसगद्नाधरः २९५

अथ फलोतरक्षा- भदिवानिश्च वारिणि कण्ठदनने दिवाकरारायनमाचरन्ती वक्षोजताये किसु पर्मराक्षयासपश्रतयम्बुनपद्धिरेषा ॥' सत्र वक्षोजत्रमवयवदृत्ति जातिसव्सत्यया्थं ततलः प्रकृति भ्रृचिनिमित्ते मावे विघानाद्‌ एव चात्र तपश्चरणक्रियायाः साद- जिकृजलावस्ानाभिच्तयाष्यवस्िताया* फएर्तवेनोखेश्षयते चात्र आापिक्रियामन्तरेण जातेः शुद्धाया अफलत्वाक्तियाया एव फरतवमिति चाच्यम्‌ प्रापे. ससर्गतया तद्वरिव जात्यादे फकत्वोपपत्तेः अन्यथा फ़लत्वबोधफचतु्यौ अनुपपतते, अत ॒एव--श्नाहञप्याय तपस्तेपे ति- मित्र सुदारुणम्‌" इलादय' प्रयोगा गुणफ़रोसेक्षा यथा-- श्ाकदरकराखनलराकोदरसगरिं करोति विधु. भ्यसिवुमिव च्दीया वि्यामयापि हरशिरसि [गत.] अत्न विरहिवाक्येऽभ्यसनक्रियायासनुमुना फर्त्वै रम्यते एवं रु्ष्यानुसारेण यथासमवमन्यदप्युदादार्यम्‌ इद जात्यादयो हि भेदाः भाचामनुरोषादुदाहता वस्तुतस्तु नेषा चमत्कार चैरश्षप्यमसतीत्यनुदादा्ैतेव चमक्काखैर्ण्यं पुनरदेतुफल- खरूपात्मक्राना त्रयाणा प्रकाराणामेवेति प्रागुदाहतेप्वेव पयेषु वाचका- सामिवादीना लागे प्रतीयमानां { अर्थसामथ्योवसेयत्वाव्‌ ठु व्य मयेति अमितव्यम्‌ 1 तखा" भृते प्रसङ्गामावात्‌ ! दिगिति उपदिवेति शेष अय कमप्राप्ता फलोलेश्वामाद--अयेति। तत्रादौ जातिफलो््ेक्षामाइ--दिवेति क्ण्डदघरे कण्ठप्रमाणे अवययेति रमेतं 1 पवेति 1 जाविष्पतलथं एवेयं ! भफटस्वादिति 1 तस्मानिललादिति भाव + क्ियाया प्रप्ते संसर्गतयेति तथा रश्च नेवि भाव अन्ययाय्‌- याक्थनित्फलन्वानङ्गी रे उक्ताय द्रद्यति--अत प्येति 1 (वियोगेति) अत्र सु- खरूपगुणस्य पल-वेनो परक्षण स्प्मेव 1 दाठेति विषमाल्ने्रघर्पाणा उमत्तिमि-

स्वं ! तदीया विषादीयाम्‌ आचामल्कारदवेवकारादीनाम्‌ मेदेव वोष्यनि- ति सेप एव वाच्याप्रपचमुक्न्वा प्रतीयमानामाह--मायिति एव धर्मिरूपो

२९६ काव्यमाखा

घर्मेलरूपोवेक्षा यथा-- भनिधिं लावण्वाना तव खट शुखं निरमितवतो महामोहं मन्ये सरतिर्दमूनोरपचितम्‌ 1 उपेक्ष्य त्वा यस्ाद्विघुमयमकसादिद कती कठादीन दीनं विकट इव राजानमतनोव्‌ ॥" पूव्ोखेक्ितमोदरूमषर्मसिद्धये द्वितीयार्धऽनिचार्यकारितवं तत्तामा- नापिकरण्येनोपा्म्‌ जखा खरूपस्य विपमितवे निमित्ततो पमं उपमायामिव विग्वमतिविम्वभावादिमिभिन्न उपारोऽनुपाचश्च हेतु लयोर्विपयित्वे सु परति दैतुफठे निरूपिते स॒ धर्म॑ क्प्यमानोऽि विपयगतसाहनिकवमीमिन्नतयाध्यवसीयमानो निमित्तं सपति चोपात्त एव मवति 1 जन्यथा कं भति देतुएटरयोरन्वयः स्यादिति सक्प उत्र प्राचामवौचा चानेकधा दानं व्यवसितम्‌ तत्र भाचा- भित्यम्‌--सरवत्रामदेनैव विषयिणो विषये उसेक्षणं न॒ सबन्यान्तरेण तथा हि पर्मिखरूपोभेक्षायाम्‌ युसँ चन्द्रं मन्ये" इत्यादौ तावद्िषयिण- शन्द्र्यामेदो विषमे ससे स्फुट एव नामार्थयेर्भेदेन साक्षादन्वयसया- सयुत्पत्ते उपात्तविपया चेयम्‌ एवम्‌ "यस्या मुनीनामपि मोहमूहे , इत्यत नेषपपये (७ ९४) पर्मखर्परोश्षायामपि उनित्तन्षिनि धर्मो. न्तरे विप्ये द्मयन्तीविपयरमोटस्य निपयिणो भेदेनैवोलेश्षा उसेकषा-

लेक्षा्क्त्वा धमेखस्पो्यक्षामाट--धर्मेति 1 सरचष्टमृनोत्रद्म इट लगति ृलारीन क्षीणकटम्‌। दिल इवेदरे उपमा पूवौर्धोत्यक्षितेति अद्रम्पे भिणीवि माव 1 उपात्तमिति | अकन्मादिसनेनेति भाव 1 निनितताघने प्राग्वुह विसेपमाद--सस्यां चेति 1 उखेक्षात्वादच्छिश्रायामिदथं ! खरूपस्य धर्मिखस्पस्य धर्मैखरूपम्य वा भावादिमिरिति आदिना अलत॒गानित्वादिपरिष्रद एवं चटवैष सत्ये तदाद--भिन्न इति 1 अपि खामापिकषदुदायद 1 अत्र उदश्ाविषये ! जवंचामापुनिकानाम्‌ दुर्घन मतम्‌ तन वयोमष्वे चिपय इति एतौ धरमेलसूपी अमिन्वस्ूप वेदि माव 1 तावदादौ अन्या द्म न्त्यम्‌ धमेखरूपोगरेक्षायामपि धर्मान्तरे दद्नादिस्पे न्वेद कथ विपयम्पातुपा- दानम जाद--उस्ेक्षेति एव घमिवस्पोगरेकषाया दस्वतुर्त्वा धर्मेखस्पोते्ाः

रसगद्ाधरः 1 २९.७

याश्च साध्यवस्ानताद्विषयसानुषादानं सगच्छते निमिच्तधर्मश्च तत्त- दद्गामक्तवृतित्वम्‌ एवम्‌ "लिम्पतीव तमोऽङ्गानि वर्षतीवाज्जनं नम." इत्यादो कस्यापि पचे प्रथमान्तार्थे कर्वरि ठेषनकर्वलादेरुतमक्षणम्‌ , तसाख्यातार्थनिरोषणलतेनैरदे सत्वात्‌ नापि लेपनादिक्बुरमेदेन, क्रियाविरोषणतवेनापराधान्यात्‌ किं तु तम.क्वकमङ्गकर्मक ठेषनसुसे- कयते ! तम.कर्ीकमजनकर्मक वर्षण उदेक्यमाणाभ्या ताभ्या विषयस्य तम ककव्यापनस् निगी्णलादनुपादानय्‌ अत एव॒ एवमा- दावियमनुपात्तविषयोच्यते निमित्तधर्मश्च द्यामीफारकत्वादिरनुपाच एव अव एव 'समावनमथोस्मक्षा प्रकृतस्य समेन यत्‌, इति र्षणं विषायोक्तम्‌ ्यापनादिलेषनादिरूपतया सभावितम्‌' इति मम्मरमै" एवम्‌ “उन्मेष यो मम सहते जातिवैरी निद्ाया- मिन्दोरिन्दीवरदलद्या तख मेोन्दर्यदरषं नीतः शास्ति परसममनया वक्रकान्येति दर्षी- लमा मन्ये ठक्ितितनु ते पदयोः पद्मरश्ष्मी. ॥” इत्यादो प्राचीनपये देतूसेक्षायामपि दरपरूपं हेत॒मात्रसुसश््यते ल- क्षमीर्ये विष्ये ! करं तु तद्धेतुरु कायै लगनादिरूपं निषयितादास््येन

यामप्युपपादयवि--पवमिति कन्यारि पचे इलनेन खीयत्व निरस्तम्‌ वैया- करणरीटा आद--तस्येति ! प्रथमान्तार्थकर्ुरि्वथं तया पदायं पदाथनेवि न्वायग्रविद्धस्नैलादि ठु क्रियारूप या म्रयानमेवेवि भाव एवमग्रेऽपि भेदे. नेति श्रथमान्तार्थे उग्े्षणनिलस्यानुपत्र तस्येति लेपनारि्तैरिलथं वधेभ चेलस्य उतम्र्यन इवि देप नु ङ्त सा अन जाद-उस्प्रशषयेति अतएव निसीरणेत्वाददुपादानादेव एवमादौ इयाय॒दादरणे अत्र समति प्रकाश्डेव माह-- अत प्पवेवि ! एवमिति उन्मेषमिति विक्षननिदयं नायि प्रति ना- यद्धोक्किः यन्द्र मम श्य 1 देवृतरक्षायायपि तच्वेनामिमतायामषि इद

दद्रञ्परणतच्छच्छद्टिक्ख अथमेऽदे पयमेतन. “अखसपु्यदेवेत्र टथिर्विषक्ता गता" इदयसयोत्तरापम्‌ रख० २८

२९८ काव्यमादय 1

साहचिकल्यनादौ विपचे } इर्य निमिषतावादिनापि तिप्यगतक्ल- मानजातीयिनामदाध्यदसानखाकण्यवाच्यताव्‌! जन्वयादेतुल्पविष्रविषर्म्- मानाभिक्गरणयर्मच ऋर्वल्पल निषयद्चित्वाटुसेतैव च्च! एवच भ्चोलन्व यद्रीतिपलयिवन्य माख्त्रचं कण्टक्रिमो वनान्तः 1 सदापि $ बानुमविप्यतीति व्यपारयद्धष्टमिवाक्षराि 1" इत्यादि परपये प्ठटोलेक्षाया कण्टश्पु वनान्तेषु पिष्रचेषु केर भार्तग्विपाटननिमिकं स्ययाक्षरद्शन ण्य्डुखेस्यते तत्त ठकं माल्त्वमिषाटनादिन््यं विषयिकण्टक्जतिपाटनाटौ विष्ये ताठा- ल्येनेति सर्य्राभिदेभैव विपये विषविय उयेक्षणमिति टम्‌ तत्र निचा्ते--न सरवत्रमेदभैवोसेश्चणनिति नियमे िचिटचि भराम्‌ 1 टध्येषु मेदेनाष्युसेक्षणद दर्यनात्‌ भसा उनीनामप्रि मोदग्ेः इ- स्यादौ सुनिखवन्थिनि वर्मविरोषे नोटन्यमिदेनोनेश्षणमिति बा- चवम्‌ मेदेनोयेक्षये वापद्रमानेनेदययकच्पनाया निसर्थक्ताव्‌ नद्य भेदेनैबोै्षणमिति वेदेन वोधिवन्‌ { यद््थमयमाग्रहः शवात्‌ 1 र्षण निर्माणम्य पुस्पाथीनतवात्‌ श्टिन्पतीव ठमोऽङ्गानि, इचत्रापि देपना- दिकं उमसादिषु विपवेषृूरश्यत श्येव युय्‌ ! अयनुद्धव्यापाराल-

ददाम्य परमवेऽप्यावद्धकरमदाद-कार्यस्येति ट्व्यस्पविपषये दपेर्पदेवुमतरो- सकषाया यमेत निनित्ते वच्यम्‌ 1 तम्य च्वणिदिदरमयसाधारम्य विनतुपन्ने्वमे- दाष्यवयानमावदयेस्मिवि जाव सनानजाठीवेन चखदटयिशटयनेन चदव च्यविरेद्- सुदधनोपपादयत्रि--घन्ययेति टेतुरूपेति देन्य 1 धर्मस्य कायक्प- स्यति वासवदपोधिदधरणवेतनरेततितन्कर्यम्य टानदि परद्यरक्या्रनेरिवि मव 1 पटो ्रेह्यवा वत्वनाद~--प्वमिनि चोटम्येति 1 रोटट्रत््यं 1 नान्या चनेग्रदश्ाः 1 यनुमगिष्यठीति पटायिवेन्छ इवि माद यन्नि नाखन्ानि 1 प्नेदप्यए तन्वनपमिजतप्यष्य्‌ ्दिपद्नति उद्य चन्ति चाग द्नात्वरश्षवया प्रठंठे रगु ठदोयग्रञ्र उण्डयत्रि-न देवि न॒ स्स पवुरोधन दयोच्चदेश्व नाद--टक्षयति। नन्येवनपि हम्पदविलादौ नान्यपानिर्योदि द्वि प्रायुष्टमत आद--छिम्पतीय्रति चव्ठमानन्य यार्थनाद्मद--यनुङ्कट- स्यापरेवि यच लादि 1 सन्यया इठीदेदो म्याद्‌ एवेन पर्निन्यवच्दे" 1

रसगन्गाघरः। २९९

कर कर्तुत्सैवास्याताथतयात्‌ ! तख प्रथमान्ते विशेष्ये आश्रयवा- स्गेणन्वयान्न दोषः ! ममावप्रधानमाख्यातमः इद्यस्य भ्यो व्यषपुर्दर्थ- कमाल्यार् तिद्ध इ्यर्थेकरणन्न बिरोष. 'सच्वपरषानानि नामानि! इदु रवाक्यगत्तस्य प्रधानश््दस्याभिषेयपरत्वाद्‌ ¡ फलमात्रा पतेर स्याहार्थव्यापारव्यपिकरणत्वसमानाधिररणलवाभ्यामर्थगताम्या सकर्मका कर्सकत्वव्यवहार" 1 नामा्थयोभेदिनान्वयामावाच मवश्ृदर्थव्यापारस्य गामार्थऽन्वय' जत एव कर्तरि कृत्‌ः इत्यनेन विरिष्डक्तिगोधकेन चादिषु भावप्रहणस्य विदोपणदक्तिवोवकस्य गतायैत्वम्‌ ) शब्दानु- वृत्तिपकखीकाराच "कर्मर हृत्‌? इद्यत्र धर्मिपरस्यापि कर्म्ररणख श्लः कर्मणि दयन धर्मपरतायामपि दोष. ! यद्वा भसा फएर्व्यापरौ ! धातोरा्रयश्च तिडोऽ्े प्र तु देवदत्त पवमान इत्याद्विव देवदत्त प्चतीत्यादिप्वपि प्रथमान्तार्थ एव तिडभेखभेदेन विदेषणल युक्तम्‌ } नं तु मदेन धालर्थभावनाया सर्यजनसिद्धसयोदेदयविषेयभावस्य मन्ना- पत्त. सत्या हि गतौ "त्यां पर्यये विरेषणम्‌' इत्यखोत्स्मला-

मास्यातिति विडिलर्थं प्रथमान्ते तदे \ नन्वेव यास्कोक्तिपिरोधोऽन आद-~ भवेति नान्न आतिपदिकस्य दरव्यमाचाधेत्वेन तत्पराधान्यसुक्तम्‌ अवेद्यमत्वे एव सथेक्तरौचिखयादतस्व्राथान्तरमावरयकमिलादायेनाद--खच्येसिं नन॒घातो व्यापारानानत्वे सक्मैकतवाकमक्त्यविभागोच्येदापचिरत बाह--फलिति } व्यापा रस्रोभयत्रान्वय स्थति 1 क्त्वं अन्वय इति 1 आश्रयताघसरगेति माव कर्तरि इव इसत करीति, “< कमेणि~ इदत्रादुवतेते तध तस्यायदररव्या- प्राराथक्त्वे छृद्धिायदेऽपि तथैव स्याच्‌ पाचग्ये देवदत्त इदयादौ सानानाभिद्र- स्यनिवौदस्वुं रक्षणयेदयाश्यपनोदायाह--अत्त पवेतिं 1 तपा सति मवि इति भरद क्रादिविषायक्स्यं व्यद स्यात्‌ अभिद्ारपतस्कर्तरीतनेनेव स्दधिरिति भाव नन्वेव सकारवियायकेऽपि वदवंत्वापत्तिरत मार---शन्दा दुदु चीति स्तवं 1 इष्दाधिकारखीरनमैरवादार-- यद्वेति 1 तिटथघ्य च्छे यअ भेदेनेति ! समान्यविशेषयोस्मेदान्वयादिठि भाव 1 भद्गापत्तेरिति ] एर्पदोप- स्याप्ययोसछस्वे पप्रखरसामहापते्नि मणद \ युक्खन्वरसम्द--सत्यां हीति विशेषणमिति अदेविप्रलयौ सदा ्रूत तयो प्र्ययायेख भरावान्यमिति वयुन

३०० काव्यमाया 1

प्यनुग्रट एव न्वाथ्यः भ्मा्वपघानमाख्यातम्‌। इयन्य ^मावनार्थ्रो घातु.” इ्वर्थकरणान्न विरोष वैयाकरणमतविरोधो दूषणमिति वाच्वम्‌ खतन्नतेनाठंकारिकतच्रख तद्विरोषखादृपणत्वात्‌ मपश्चयिप्यते चैतत- दधिक्डुपरिष्टादिति भहृतमनुनरामः

एवं शठिम्पतीच- इ्यादौ भेदेनामेदेन वा तिर्थन्यैव प्रथमा- न्ताथं एवोेश्षणम्‌ ¡ तु धालर्थसख खनि्गीणें व्यापनादौ सवेजन- सिद्धाया दवार्थनय विपेयताया अनुपपतते. तमकतरैकं॑टेपनमिवेच्य- लादपि दउदेद्यवोघकरा्यवाक्याटुखेक्नापतीत्यापतेश्च यदि विष यिसबन्धिना टेषनादिना विषयसबन्विनो व्यापनादेरमिमित्ततासपतमे खता्रूप्यसपादनेन निगी्ैलादनुपात् बिपवत्वमध्यवसानन्रर्त्ल चोच्यते तद्वा रूपकेऽप्यनुपात्तविपयत्ययुच्यतामघ्यवसानमूख्लं 'रोकरान्टन्ति खसो विप्‌" दादौ सन्मवन्विनो दु खदानादेर्विषसबन्यिटननाससना- ध्यवमानात्‌ तम्नाननिमिाटोऽतिशयोक्तिरेव एवम्‌ “उन्मेषं यो मम सहते, इत्यत्र रक्ष्मीरूपे विपये रगनटेतुतेन दर्पं उसमेकषयते तपर साटजिकस्तवन्पे तादाल्मयेनाध्यवमितं खगनमेव निमितम्‌ 1 तथा-

ततेरिति माव श्रागवदन्रापि मते निद्छविरोध श्र्मारान्तरेण परिदटरवि--भयेति पूर्व॑माट्यातप्देन वि्‌ गृटीत , ददानो धातुरिति विरेष नलु वेयाश्रणमनरीला तया ्रागुनिति तद्िसेषोऽन अआद-न चेति 1 प्रेनतेनाद--मदेनति 1 दिद यमवेनाट--यभेदेनेति 1 क्मेधवद्रयव्यव्च्टेयमाद-न चिति 1 इवा्म्य विधेयताया इति रीपयनिषटस्यनानिरपितनिवायंचमादना रिय 1 विष विणो देपनादे ग्रठीयमान यद्विभेयत्व तम्य मदरापतेरिदखधं 1 दिपयन्ये दिपयिवा- चरेन तव मते निगीपवादिति भाव ननु निगीणनेव रहना तदमङ्ोऽ आद्‌-- तम इति अतुबादपुर खर दोपन्तरमाद-यदि चति पिपयी्ति रिपपिपा ठन खकन्विरेलथं एव दिपयखजन्यिन गपि व्यास्येयम्‌ 1 खेतति 1 स्मरेयं रूपक्गेऽपीति 1 प्रवदल्यद मुखचन्द्र इत्वादावपोद्यं विपयानुपादगननेति माव मलत्वं छोसानिनि 1 इत्याद उन्मूलन चीच्यवानिदयं यत्र देतुनाद-- खराति 1 उपखदरवि-तम्मादिदि देव्‌ रक्षायामाद--प्वमिति चत्र वस्य सनक्षायाम्‌ चन्ये दरोमाखबन्ध टगननव 1 दपेदेतुष टयनमि अवं उदाट्या-

र्घगद्राधरः २५१

` क्षा खी यत्र विचिन्वता ता अष्टं मया रृपुरमेक्व्या

सदद्यत त्वचरणारविन्दविष्ेषदु खादिव वद्धमोनम्‌

अत्रापि मौनदेतुत्वेन नूपुरे विशेषदु खमुतेश्यते तत्र॒ निश्चरुत्वनिः मिकनि राय्त्वाध्यवसित मोन निमित्तम्‌ विश्ेषदु खसमानाधिकर- णलवे सति पूपुखवितवाद्‌ निश्वरत्निमित्के नि.शब्दस्वे विष्ये विशेषदुःखहेतुकमोनममेदेन उसेश्षायामिवदाखान्वितस्थो्रे्षयताया उत्सर्गसिद्धतवात्‌ विषयस्य निमीर्णतया विपयिमो विधेयलानुपपतेश्च निमिचान्तर्गवेषणापतेश्च यद्प्येकफालपरमवत्वादिरसि साधारणो घर्मो निमित्तम्‌ तथापि तल्याचमत्कारिवादुपमाग्रामिवोसक्षायामप्य- भ्रमोजकत्वात्‌ एवं फरोेक्ायामपि वोध्यम्‌ एतेन ध्यद्वा देतुफर-~ धर्मलर्पोसक्षोदाहरणेप्वपि तादाल्म्यनेवोद्यशषा इति प्राचा मतमनुस- रता द्रविडपुंगवेन यदुक्त तदपि पए्रालम्‌

अलेकारसर्वखकृता तावदुेक्षाया लक्षणमित्थं निगदितम्‌--°विषय निगरणेनामिदप्रतिपतिर्विषयिणोऽध्यवमाय द्विविव --सिद्ध , सा- ध्यश्च तत्र सध्यतभ्रतीतौ व्वापारपरावान्ये उसका इति अस्थ -सिद्धतरं निगीणैविपयत्वम्‌ साध्यत निमीर्यमाणविषयत्वम्‌ 1 यत्र हि सिद्ध तत्ाध्यवसितपराधान्यम्‌ यथातिशयोक्यादौ } यत्र साष्यत्वं तत्र व्यापारस्ाघ्यवक्तानक्रियायाः भराान्ये उत्मेक्षा इति एवममेदगरमससेक्षालक्षण विषाय श्चैषा खली यजः इत्यव मृपुरगतस्य मौनिलस्य हेतुसेन दु खं गुण उष्यते तत्न मौनिलमेव नुपुरगतनिः- खब्दत्वामिदेनाध्यवसितं निमित्तम्‌ 1" इद्युक्तम्‌ एव ध्यत्र धर्म एव धर्मि

न्तरमाइ-सथेति सेपेति रत अयोष्यायमनावखरे सीत्य घति थीरामचन््रो- कि + अ्र्टमिति। पतितनिदल्यं तयेवि चे ¡ मौन द्विविषम्‌--निधल्वदैतुङ डु देव तयोरमेदमाद- तत्रेति 1 नि शब्दत्वाघ्यवसिवमिति नि - शब्दत्वे तादतम्येनाध्यवतितनिलययं तत्योभयनि्टल माद--विग्छपेति नन्वा. मेमादायैव सदत हुदिना ततरैदान्वयोऽस्वु, अतत आइ विषयेति नद निमीप्रमादायेषं तदत आद-निमिचान्वरेति उच्यक्षिवीलम्य यटुकूमिखनान्रय द्रविडमरष्रेनापपदी- क्ितेमेयथं जवोचा मतमाइ--अलेङ्परेति तच तयेमेष्ये एवमपरेऽपि। तन

३०२ कावयमाल}

गतसयेनः इत्यादिना धमेसिलामसङ्गे “टिम्पतीव तमोऽङ्गानि! इत्यत्र ठेप- नक्रियाकर्वृलोलेक्षणे व्यापनादि निमित्तम्‌ !* इत्युक्तम्‌ तदेतप्सर्व पर्वरविरुद्म्‌ नहि दु खगुणोवेक्षायाममेदगर्मोऽध्यवसायोऽल्ि मौनञ्च सन्नप्यध्यवसाय" सिद्धत्वादतिद्ययोक्तेरेव विषयो भवितुमर्हति, नोसेक्षाया. } लन्मते मौनख निमित्त्वेनानुलेक्षयत्वाच } एरवं॑“लिम्प- तीव इदयत्र रेपनादाध्यदत्तायोऽपि तस्यापि व्यापनरूपतया सितस्य त्वा करदृत्तोवेक्षानिभितततनेनोक्ततवाच व्यापनादौ तूलेक्षाविषये निमि- तमन्यदन्वेप्यं सात्‌ इति त्वयेव वाधकोपन्यासात्‌ निमित्ताया- ध्यवसान तुपरमादावपि सितम्‌ | फं च, नूनं मुख चन्द्र" इ्यादा ऊुत्राध्यवस्षाय" विषयस्य जागरूकत्वात्‌ 1 सिद्धेऽध्यवसाये निष यस्य॒ जटरवर्तितवम्‌, साध्ये तु निगीर्बमाणत्वाख्यगुपरन्पिरिति वा- च्यम्‌ | साध्याध्यवमाने मानाभावात्‌ ¡ सन्या रूपकदिरप्यध्यवसानगर्भ- स्वाप्तेः। क्रं च, अध्यवसान रक्षणामेदः | चात्र विधेये रक्ष णास्ति अभदादिसस्फशदा्ययोषसैव खीकारात्‌ ¡ तलाल्याचीनानामा- धुनि्ना चोक्तयो क्षोदक्षमा

एव पे रूम --तत्र तावद्ध्युलेक्षानिष्कर्ैः भराचीनमततपरील्लावपरे छत एव हेतूलेक्नाया प्चम्य्थाो टतु" अमेदश्च प्रहृतिप्रचयार्थयोः सर्गं इति "विष्ेषदु सामित्रहेतु. पशचम्यन्तार्थः तस प्रयोज्य ताससर्गेणोयेक्षणमिवादिना बोध्यते 1 प्रयोज्यवं पश्चम्यर्थं इति दर्थे निर्पितत्वं भ्रफ़तिम्रत्ययार्थयो" सर्गे. माश्रयता ससरगेग चोक्त णम्‌ उमयथापि पञ्चम्यथं एवोसेश्च तेनैवेवार्थान्वयात्‌ उवेस्य- तावच्छेदफसवन्येनोयेन्यसमानापिकरणव्य धर्मोऽतिशयोक्त्या मौनामिन्न-

सम्पयुनोत्ेक्ायाम्‌ यच्यवसाय इति नि शष्दवाभिदेखादि भप्ववसा- योऽति 1 विद्धवादितावदवीघन्तादुष्ड 1 प्ाग्बदाद--तस्यापीति न्ड मया तेयाक्तमप दे खण्डितमिद्युपलक्षणवैनो्मत जाह--व्यापनाद्राचिति इदम चयव्रापरि दणनिाद--निमिचांरोति टद्षणामेद्‌ इति साध्यवसाना खरप चेति मेद्क्रणादिति माव अत्र उवेक्षायम्‌ 1 परीक्ेति. { पियरेन्ययं \ उन्यरे- क्ष्यताचच्छद्कसवन्येनेति श्रयोज्य्तादि भादिना नि शम्दत्वपरि प्रद"

रसगद्नाधरः 1 ३०३२

सैनाष्यवसितनिश्वरुल्वादिर्निमिचम्‌ वद्धमौनं विषय ! मौनद्रारकं वद्धमौनसख प्रयोज्यत्र समाव्यतते एवं भयोज्यधर्मके धर्मिणि स्व- च्नापि धरमद्वारक एव पञ्चम्यथौन्वय यत्र तु वर्म एव॒ किंचिद्धमीभिन- स्वेनाध्यवतितः साक्षाद्धिषयलत्र विषयतावच्छेदकधरमों निमित्तम्‌ यथा 1 3 [> निमीणे

तत्रैव विशेषटु खादिव वद्धमोनमसः ईति निमौणे मौनलम्‌ ! एव तृती- यार्थेऽपि वोध्यम्‌ फलोमरक्षाया तुसुन्नादेर्थं॑फलम्‌ पराग्वसरतयथै- परत्यया्थयोरभेद ससम" तच साघनताससर्गेणान्वेतीति तेनैव ससर्गै- णोलेश्षयते ! यत्र चोश्यते तदो विरोपणतया मासमानो धर्मो निमित्तम्‌ धर्मिणि विषये अमिन्नत्ेनाध्यवसितो धर्मललथामूते मे निषये तद्विरोपणीमूतोऽन्य इति विवेक. एव यत्र समासमल- यशुणीमूते बिषये देतुफखान्वयो ॒साक्षारसभवति तत्र प्रपान एव विषये ताद्ाविगेषणद्वाररमयोज्यत्वप्योजकल्वाभ्या ससगाभ्या हेतुफङ- योरुमेक्षा बोध्या यद्यपि विदोषणेऽपि यथाकथचिद्धेतुफलयोरन्वयाद्ि- डेषणस्यापि विपयलय्चितम्‌ तथापि विषयविष्यिणोरुदे्यनिपेवभाव- मत्ययस्यानुरोधादियं सरणिराशचिता } यदि तख नास्येवानुरोपखदा भ्राचा द्यैनमेव रमणीय साद्‌ प्राचा मते हेतुफरोवेक्षाखे तद्धेतु ़तफख्कयो कार्थकारणयोरेव निमी विषये उलेक्षणात्वूप- स्वोलेक्षायामेव पवैवसानम्‌ ! हेवुफख्यो एवं च॒ मिमागधिरतना- नामुच्छि्नः स्यात्‌ अथ खरूपतादात्मयाविदोषेऽपरि देठ॒फलाविदरोष- णकञचुद्धखरूपोयेक्षाया देवुफएल्विरोषणकखरूपोयेक्षायामसि दैतुफल- कृत॒ एव भेद इति चेत्‌ ^तनयमेनाकगवेषणलम्बौङृतजर्थिजटरभवि- एहिमगिरिखलायमानाया मगवत्या मागीरय्या सखीः इति पागुदाहताया

चृतीयारथऽपीति हेताविति शोष ! माग्वत्‌ प्रायुरप्रयमपक्षवत्‌ तच्च फलं तयाभूते विपयनावन्डेदक्धमोमिनेत्वेनाच्यवेचिते तद्धिदोचेति 1 विषयताव- च्छेदद्यमे इलथं समासति। समाप्तमरलयाभ्या गुणभूते इयं यथाकर्थचिद्धे. तुफरयोरि ति "खरग ष्वसव ° इत्यादात्िव, “नोलरूपवान्‌. जात इत्यादाविव येति माव तस्य तयोद्धस्यविषेयमावश्रयय्रस्य नतु तत्ोटिपविश्नवेऽपि तख

२०४ कव्यिमणि

लच्पोबेक्षाया तनयभेनाकरगवेपणर्पलय फरसोमेद्यविरोषणङोष्मिवि- एतातप्सेमेलञालापतेः, उव्येषये सक्ाद्िोषणवाया अप्रयोजकत्वात्‌ 1 इत्यक खगोत्रकरेन

दसक्ष्वमणेप्वपि चख तरिपयिण उक्षा नियेयतया मासते तवीयो- येक्षयैव व्यपदेदा- म्राधान्वात्‌ तैन शिेषदु खादिव वदधमौनम्‌" इलत्र नृपुरगतत्वेन दुःखलोयेक्षगेऽपि सट्सेल्लाया॒व्यप्देयो न्याय्य तखा अङवेनानुवाचयत्वात्‌ फं तु प्न्यर्थोयिक्षया चला एव टूचगबवटवदयत्वर्न [नरधयल्वाच्‌ तधा श्चोटसय' इते सद्यपि वनान्तग- तत्वेन र्लयराक्षख्न॑नोयेक्षयापि, यरि तु सुुन्रभखश्रयापि एवं (तनयमेनार-+ इत्यादिगये फ्मेयेक्षया व्यपदेढ. 1 नापि "कलिन्दजानी- रभेऽ्ेमया, दृत्यत्र यशचिकरियोरतादासम्योसेक्नया, तदुत्थापिततया च्वान्तर- दैर्परदेवकनिगरणस्रम॑तादार्योलक्षया वा प्रगुक्तादेव टरीरिति दिक्‌ 1

द्विषियो हि ताबद्धमोऽपि-खत एव साधारण , साधारणीकरणोपये- नासापारणोऽपि सापारणीक्नश्च नोपाय कचिदरपकं कविष्टप, निदरपटुतिः कचि द्धिम्बमनिवरिम्बमाव. कचिदुपचारः चिदमेदाघ्यवमा- य्त्पोऽतिदाय

यथा--

्नयनेन्दिन्ठिरानन्मन्विरं मिरदिन्धिरम्‌ इदेमिन्दी वर मन्ये सुन्दराङ्ग तवाननम्‌ ॥'

त्र परथमापिगत प्रथमो धमो स्पफेण विपयव्रिषयिसापारणीरन्न द्वितीयश्च विच्क्षणयोमयोरमेदाघ्यवसयेन रकेवरयडात्मङ्ोऽप्ययं समवति तत्र खाक्ताद्धिनेपणन्वमत जाद--उत्यश्ये इवि} “यम्ब त्रिपयिप इति प्रा तम्या मपुरगवट्‌ खोया पथ्वेम्यथोयक्षयेति व्यपे श्पन्यामुधद एवनग्र्पि ग्रयुरुपरेवति 1 अदटववेनानुकाय बादिखन्पद्रिवेसयं + दिविध दीति हि यतं 1 स्यते एवेत्यादि द्रविष्य प्रापोऽनन्दाक्दनोध्पि द्विवि इदं

शन्दििदद। श्रमरा 1 इन्दिरा शोमा 1 प्रथमे इति नयनेन्दिन्दिरानन्दमन्दिरखम्म श्यं ! द्वितीयश्चेति। विरदिन्दिन्दिरनव्प इत्ययं खायेनेति परिषदेलाधत.

रसगङ्गाधरः २०५

'अद्धितान्वक्षसयाति स्े्गाणि सदैव हि इङ्गे पङ्करुटाणीति दारीराणि दारीरिणाम्‌ ॥' अयमुपात्त एव भवति अथमयोऽनुपात्तश्चापि मवति यथा ग्विनेत्न इव वासवः इत्यादौ जगदीश्वरत्वादि चात्र दविनैनत्वादिरूम उपाच एव साधारणो धर्मः साधारण्यार्थमेव तख विषयिष्यारोपादिति वाच्यम्‌ तस्पारोपेण साघारणत्वे छतेऽपि अघुन्दरत्वेनोलेक्षोस्थापरत्वविरदात्‌ साधारणीकरण तु प्रतिवन्धकनिरासार्थमिययुक्तमेव ष्टष्टि समभूतमङ्गखा बुधमयी देवे दीया समा कान्यस्याश्रयभूतमास्यमरूणाधासोऽधर सुन्दर कोधसेशनिमूरमस्पयिपण खान्त तु सोमाखद्‌ राजच्नूनमनूलविक्रम मवान्सर्ग्रहारम्बनम्‌ अतरो्ेक्यमाणस्य सर्वम्रटाखम्बनस धर्मेषु तत्द्रटाधिताद्गफवेषु विरोषणीमूतैसतद्रैर्विपयस्य रानो धर्मेषु कल्याणाश्रयत्वादिषु विरे- प्रणाना कल्याणादीना शेषेण तादातम्यसपादनद्वारा तादशधरमाणा साघा- रणतासपत्ति यथा वा-- विमाति यस्या ललितायकाया मनोहरा वैश्रवणस्य रक्ष्मी` कृपोरपालिं तव तन्वि मन्ये नरेन्द्रकन्ये दिदाछुत्तराख्याम्‌ ॥' „इहापि विषयविपयिपर्मविटोषयोरलराठक्योः श्रवणवैश्रवणयोश्च छेपेणाभेदेः धर्मस साधारण्यम्‌

पञ्यते 1 भय केवल्शब्दात्मा अयमिति प्रायुक्तोऽधंमय इद्य्थं नन्वेव तस्य साघारणत्वकूरण व्ययमत मद--साधरारणीति निखसार्थमिति 1 शवश्ष्दस्य सभावनाथकत्वाय चेलपि वोध्यम्‌ ष्टेपोदादरणमाद-दष्टिरिति राजान प्रति कल्युक्ति मद्गरप्रदेन भूमिज श्म बुच पण्डित सौम्यश्च काव्य पद शकश अदख्ण सूय भाख्ण्य रानिरशनिश्च पिधणो गुधिपणा वुद्धि सोमास्पद- मिति 1 उमया खदित सोमनद्रश्च 1 यद्रा “चन्द्रमा मनमो आते "इतिभरतेज॑नरुताखव- न्येन मनि सोमास्पद्तमुतपेशयते ! तेन चेश्वरत्रममि व्वह्नयमिल्याहु पूरवशुपात्तोदा- हरण पश्चादनुपात्तोदादरणनियन विदोप- उत्परेश्ेति बिपयिण इति शेप क~ स्याणेति 1 कल्वाणाधिताद्गकत्वारिष्वल्थं ेषखैदोदाहरणान्तरमाद--यथा

३०६ काव्यमाला |

यथा वा-- *नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मेणि चापि धर्म" चित्ते जगत्राणभवो यदास्ते वदंवदालते किमु पाण्ड्युत्रा ॥' अत्र पाण्डुपुत्रेषु विषयेषु राजवदंवदतादास्योबेक्षाया राजाधितत- रूपो विषविधर्मे शेषेण विषयाणा तदाधिताना चापषत्यामावय्॒टयुण- पुण्यप्रमेश्वराणामभेदसपादनद्रारा विपयसराधारणीडत- 1 (सनान्तर्भेतमाणिक्यवपूर्वहिर्पागतम्‌ मनोऽनुरागि ते तन्वि मन्ये वलममीक्षते ॥' अत्र वहभेक्षणस्य मनस्युखेक्नाया तन्निमित्तमन्त प्रदेदयाद्हिरागमनम- पेक्षयम्‌ तच वहि प्रदेशमवन्धल्पं माणिक्यमात्रवृत्ति मनसो न॒ समव तीति मागिक्यापहुत्या मनोगत क्रियते ¡ बिभ्बपरतिविम्माव्तु “कटि न्दजानीरभरेऽधमसा इत्यत्रैव निरूपित 1 भमाघुभैपरमसीमा सारखत्लब्पधिमथनस्तमूता पिवतामनच्पतुखदा वघुधाया ननु सुधा कविना 1" जत्र कविताया भाघुरयपानयोरुम्ययोरममवादाल्लादश्चवणयोरसुख्य-

योर्पचारेण युत्याम्या साषारणीररणम्‌ टक्षणया उक्रयभिदेन रद्य बोधनात्‌

येति 1 म् सल्काच। श्रवध कणं वरव इुदेरथ राजकन्या अति क्यु क्ििरियम्‌ प्र्बदाद-यथा वेति 1 राजान प्न्युिरिवम्‌ नाष्य! नइरसद दरौ असत्यामा अर्जुन द्िरीरी श्रय घ्नो युधिष्टिये विष्यं ! जग- दिति 1 वायुपु्रो मोमो दनूमाय यद्वा परदन्यथदटनीटिणा वायुजनर परमेश्वर शजवद्रायदेति। दिपविणो वभेनीयराजवश्षवदा वे राजाननत्तादात््येदथं पिप यागा पण्डुपुत्ापाम्‌ तदृाधितानां चेति! राजाधिताना चेदयं विषयेति पाण्ठुपु्रलथं यपहवोदादरपमाद--स्ननेत्ति। खनमष्यगवमागित्यस्वस्पेण चरि राननितरपं 1 नायिद्धा प्रवि स्युः बिम्बरविम्बोदादरणनाद--चिम्येत्ति रप्दफेदाहरण्न्द--गरधुर्येवि याजन उषुखि का अधुर परमह्ोमशर- मूता सारखनरूपरमसुद्रमयनना भुवि ता बटटमुखदा सुधारपक्पिता ननु निखयेन पिव ख्यं 1 उपचारेण रक्षया 1 मुस्याम्यामिति 1 रुदमिदच्पादनद्रारा ठवोर्नयो- रिति देष 1 ननूपचररेष्सुष्थरखव वीया युद्य्रवीद्या दोपन्दद्वस्थ एवात आद खक्षपयेति माव्रपटेन कौनस्क्ल परिद्वम्‌ पूर स्पदनिध उहः धवि माव 1

रसगङ्गाधरः 1 ३०७

अभेदाध्यवसायमात्र यथा प्रागुदाहृताया हेतूसेक्षायाम्‌ ध्यागुज्ञन्म- धुकरपुज्मञ्ख गीताम्‌, इत्यत्र शासानीचत्वकधरानमनयोरमेदाध्यवसाय एव चरपाहेतूेक्षानि मित्ततयोपात्तस् कथरानमनस्य नीचशाखनतकधरोमय- साधार्ये बीयम्‌

एव सर्वत्र रेतुफख्योरुसेक्षणे यख देतु फरु वोलेक्ष्यते सोऽनेन भरकारेण साधारणीकृतो निभित्तमित्यसरूदविदितम्‌

एव कचिदुपाचो धर्मो विषयविपयिसाधारण्यामावादयुन्द्रत्वाद्रा खय- स॒खेक्षणं॑साक्षादुत्थापयितुमसमर्थोऽपिं तदुत्थापनक्षमधमीन्तरोत्यापने- नानुकूल्यविधानादुपयुज्यते ! यथा श्योरञ्ननफारीभिः' इति बरागुदाहते पचे दिवो जख्दाटीसमाद्रतरूमो धर्म उपात्तो जगतो निर्लोचनवर्गसर्ग- स्ोसेक्षाया वैयधिकरण्यादपरयोजङोऽपि खपरयोज्यनिषिडान्धकारपुक्त- चाष्चुपन्ञानसामान्यसयूल्यलस्य तथाविधोलेक्षानिमित्तसोतयापनेनानिषयोऽ- पयुपात् निरूपित एव

कचिद्यमपृहुतोऽपि मवति यथा--

भजगदन्तरमग् तमयरुभिरापूरयतचये नितराम्‌ उदयति वदमव्याजाक्तिमु राजा टरिण्चावनयनाया. इति रसगङ्गाधर उ्यक्षाप्रकरणम्‌ 1

अथातिशयोक्ति--

विपयिणा विषयस्य निगरणमतिश्यः तश्ोक्तिः

तच खवाचरङ़पदेन शक्यतावच्छरेदकरूपेणेवन्यस्य बोधनम्‌ अत्र विपये विषयिवाचकपदल रक्षणाया. राग्यतावच्छेद्‌कमात्रपकारक- -सावारप्यसत्वेऽप्याद--अछुन्द्रेति 1 उपयु्यत इति। एव तदान्ञ्य नेति भाव तत्रायोदाहरणमाईइ--यथेति। तथाविधोल्मेश्िति। जमतो निर्खोचनवगसर्म- त्वौ्क्षलथं अय व्वैपय 1 जगद्न्तर जगन्मध्यम्‌ ! राना चन्द्रे बिपयपिहवश्चायच्‌ राजतादात्म्यसमावनादान्योयेति वोष्यम्‌॥ इवि रसगङ्गाघरमरमप्रराल्च उरेशना्रकरणम्‌

अधाविरायोर निरूपयति--अथेति योगलूट ॒त्दिदाद--विपयीति नि- गरणपदायमाई--तञ्चेति वाचरूपदेनेति उरेयतावच्छेदकं र्यत्वमे- चेति भ्रागेव निरूपितं मूे नज सूपस्नदमेदसखनाद--भनर चेति ! अतिशयोक्ता-

३०८ काव्यमाा

रक्यविदेप्यस्ोधवं कार्यतावच्छेदकम्‌ 1 जतः धक्यामाधारणधमेनव लध्यासाधारणधर्मसख भानामानयोमे विरोधः 1 परे ह॒ भमात्रविेपणं देयम्‌ तेन श्कष्यास्ताधारणोऽपि धमो मासते इचा 1 केचितु शक्षणया टक्ष्यासाधारणयर्ममकरेणेव योध अनन्तर व्यापारान्त- रेण शक्यतावच्ेदक प्रकारेण रक्ष्यवोध ।' इत्याहु बाधन्नानस यथा प्रतिबन्धक तथोक्तं पराद्‌ जत्र चैेरपदोपाचत्वानोदेद्यिे- यमाव | उदाहरणम्‌-- “कैिन्द्गिसििन्दिनीतटवनान्तर भा्तय- न्दा पथि गतागतङ्खममर हरन्ाणिनाम्‌ स्फुरत्तनकान्तिभिर्मवरताभिरावेष्टितो ममु हरतु श्वमानतितमा तमाख्दुम. 1 अन्न तमाकतेन भगवतो निगरणे कठिन्दनन्दिनी्ादीनि भ्रीणि चरण- >यगत्तानि विरोषणानिं तदनुग्रहा्र बिपयविपयिणी. साधारणपरमेतया साकनाटुपा्ानि चु्मपि चलु्धचरणगतमैयाद्रणाना ददनि वेयाक- रणाना तचूपाउया तमासमभिन्नवरदृत्या श्रमररणक्रिययोनीततं तादश वत्र तथा तयो. सितम्‌ द्वितीये चरणे चोचावचयोनिसचरणस् प-

विद्यं एतावानेव विरोप इति माव अनन्तर रश्ष्यापेोपोत्तर व्यापा. रेति 1 व्यश्ननयेदथं एतानि मतानि पूर निरूपिठानि नतु वाषरानसत्वात्छ्य व्यञ्जनया तया बोधोऽन आद--वाधन्नानेति एवं चादा्यमेददुद्वि वापद्नतुदि- ालिकर््वादार्यवादिवि माव 1 पराद्रसवुं “कमखमनम्भि-' इदयादावाहादक्ता- दिक रकष्यतावच्छेदकम्‌। तेन स्पे प्रथमता वोधे ठद्ध्मावच्टिने कमखाभेद्यरयमे च्यञचनयानादययं 1 तदमंवच्छिप्ने खमटभेदवायवुदेरमायान्‌ अत एव “याप्य वेयानाया खवेधवामिदावगम * इति भ्रद्ाशङ्ृत 1 सपक ताद्य अयमेव स्पश्च- दभ्वा विष इद्याट 1 वनान्तरं वनमघ्यम्‌ 1 गर्तागतेति गननागमनटृ रेखे तदनुग्रदयय वेन तभिगस्मनुश्रद्यायम्‌ 1 दन इति ! सदयं तयोखत्तवेन खाभनादुपात्तमिति देप 1 तै उयमान्तायपिद्ेप्यक्बोयाहवीद्यरादिति माव धद्ाकरणानां त्विति इन श्यनुषन्यते तया वद्यं तयोखस्येन माक्षात्तया अवुपात्तम्‌ उश्चेति 1

रसगद्गाषर्‌ः ३०९.

य्थादिना, तृतीयेऽपि उतामिगोपीना निगरणम्‌ } उसित्रेवानुमाहकतचया एवं सावयवेयमतिरयोक्तिः यत्र॒ चानुग्ाहक निगरणान्तरं कि द्धं साधारणवमीदि सा निरवयवा यथा-- (नयनानन्दसदोहतुन्दिरी करणक्षमा ! तिरयतवाञ् सतापं कापि कादम्बिनी मम उत्र मगवतो मूर्तिनिगीणौ नामा्थयोरमेदससर्मेण विशञेप्यविरोषण- मावस्य व्युयन्नतया रूपके तावदुचितो विषयविषयिणोस्तेन सर्गेण बिरोप्यविदोषणमाव. तु भरकृते विषयितादच्छेदकरूपेण विपय- सैव मानादभेदससगैस्यामसक्ते अभेद्रपानातिरयोक्तिरिति प्रवादस्त॒ प्रागुक्ते ससगौरोपरूपक इव विपयितादच्छेदकयैव भेदामावरूपवया निवौद्य" तच बिपयितावच्छेदकं कचितमङृते निगरणदाव्यीय विषय- मात्रवृ्तिधर्मखसमानाधिकरणधर्मशल्यत्वाभ्या प्रसिद्धम्‌ यथा ¶“कलि- न्दगिरिनन्दिनी' इत्यादौ तमारलवादि कचिदप्रसिद्धमपि कस्पितोपमा- दाुपमानमिव कविना खप्रतिमया कल्पितम्‌ धर्मिण इव धर्मसापि केटपनाया अविरुद्धत्ात्‌

दनोत्तमयोनिजन्नेययं तसमन्नेवाजुग्रादकतयेति भगवतो निगरणे 1 तदा वे“ हनकर्मलतद्धरणक्ैलखस्पे साधारणधर्मौ साधारणलखपाद्नमेवासुप्रादकत्वमिति भाव 1 यन्न यत्र तु 1 रूपकतो भदान्तरमाद-नामा्थेति 1 एवेन विषयिव्याड़- त्ति बिषयीति 1 तमारत्रदिरिवयं मेदामावकूपतयेति 1 “आस्ये पूणेडा- शाता इद्यादावन्योन्याभावस्य प्रतियोभितावच्छेदकधमेस्पताया स्वेतच्रतिदत्वा- दिति माव खेति विषयमानररृत्तिषर्मेखयं धर्मदान्यत्वाभ्यामिति पर्म- द्वयदयत्यत्वं सामानाधि्रप्य बन्धा वच्छिननपरतियोगिताकम्‌ 1 “नवीनो जकल्घर्‌ * इदन्न भगददृत्तिखोरोत्तरत्वतत्मा!नभिरूरण्नवसुधारूरणद्व्यासिङ्ैन्वे जलघरतमे- समानाधिकूरमेऽखामानाधिर्रप्य उवन्धेन तदुमयविरिष्टजठधरत्द क्विकस्पितम्‌ छचिद्प्रसिद्धमपीति 1 सामानापिकरप्वखबन्धेन तादृशधमेद्रयपिदि्टतया अप्र सिद्धमपीलर्थं 1 अपूवेखन्दर इवयादावयप्येदम्‌ सुखमपूवेधन्द्र इखादी कदिकतितबि- यिथ्चन्देमादायौमिदपरदीवे रूपद्म्‌ 1 केचित्तु “छूविङ्त्पिततारशचन्दत्श्च- सुखत्वेन रख ०२९

३१० काव्यमाया 1

यथा--^स्मृतापि वरुणातपम्‌" यथा वा-- (जगज्जालं ज्योत्लामयनवसुधामिर्जटिल्य- ज्लनाना प्तताप त्रिविधमपि सद्यः प्रशमयन्‌ धरितो कृन्दारण्य नतनिसिख्बृन्दारकनुतो मम स्तन्तध्वान्तं तिरयतु नवीनो जखधर" ॥'

अत्र विषयधर्मविरिषटतया कच्ितेन ठोकोचरजर्घरत्वेन रूपेण मगवत. भरतिपादने तत्समानाधिकरणत्वेन कलिताना विद्रोपणानामानु- शुण्यम्‌ एव निगरणे सर्वत्रापि विपयितारच्छेदकषर्मर्पेधेव विष- यस मानम्‌, विषय्यमिन्नत्वेनेति सिते ““रूपकातिद्ययोकतिः सान्निगी- यध्यिवसानत इ्युक्तवा “अत्रातिशयोक्तौ स्पकपिरोषण रूपके द्थि- ताना बिधानामिदापि सभवोऽसरीत्यतिदेरोन प्रददनार्थम्‌ तेनात्राप्यभेदा- तिदायोक्तिष्वाद्रप्यातिद्ययोक्तिरिति कुवर्यानन्दे यदुक्तं तन्निरस्तम्‌” इति नव्याः प्राश्चस्तु “खूपक इवात्रापि विपय्यभेदो मासते ¡ प्र तु

विरोधामावादनादार्थृव दिपयितावच्छेदकप्रर्ारषीस्पङलङ्णे वेदार्यतं देयम्‌ मति. शयोक्िरनादार्थव 1 रूपके त्वादायो अनादाय धी * इत्याहु भन्ये तु श्स्ुतम्य यद्न्यलमिखतिशयोकिरेषु ्रहृतम्प॒विविक्ताङारवस्त्वन्तरप्वेनान्यवस्ुतरेन वाप्य वनमिति तदये भघ्ि दि प्रस्य सुखस्य ॒चन््रतवेनाष्यवसानम्‌ + आद्रामेत्वा- भवा रूपकम्‌" इद्याहु विपयधर्मेति लेकेत्तरत्वे्यं 1 सामानाधि. प्यखवन्धेन तददिष्टय बोध्यम्‌ 1 एवं वेल निरस्वनिलयनान्वथ" विधाना शरद्य पाम्‌ यतिदे्ेनेति 1 अन्यत्रान्यशब्दप्योगम इवि न्यायादिति माव अत्रापि अतिशयोक्छादपि तश्निरस्तमिति यप्रेद चिन्म्‌--शव्यम्रखदादिीा तदु ष्ठम्‌ निर्वाधक्तात्‌ मि तयाप्यमेदाग्रधानाविधयोद्धिरिति श्रायीनव्यवहारस- गनलनाय प्रिपयिदठावच्छेदेष्मेदभिद्‌ इद्यवदय वच्यम्‌ एव तयैवामिदातिद्यमोदि- रिति व्यवह्यये मयापि सुप्पाद 1 शवोऽव गचितठदरिण ~ दइलादौ भ्रतरिदविव- पिक्च्छददरद्मारद्बोयस्व शापवुद्धिपरादतत्त्यरोऽवनिदनेन निरन्वत्रादावरय च~ न्दसवेकारितव्र्मरख्योधोऽदटीदयं एपेद तादृष्याविशयोरि अधरापि वि- पयिनादच्छेद्क्यद्मरङ्पौ यापक ! तदमेविषिटटे धक्यशदन्यपरोऽपि चव वद

समगद्गाधर' ३११

निर्गि विषये इति दूपकादस्या विदेषः अष्यवसायसख सिद्धते- नाभाघान्यान्निश्चयात्मक्त्वाचच साघ्याध्यवसानायाः समावनात्मकोलेक्षाया वैश्षण्यम्‌, इत्याहुः कथं तर्द “कमलमिदमनम्बुातं जयतितमा कन करुतिकायाम् इत्यादाविदंलादेर्िषयतावच्छेदकसो्ेखान्निगरणमिति चैत्‌ 1 इदमित्यस्य कमर्तविदिषटे विदोपणत्र एवातिशयोक्तिः, उ- दस्यगवच्छेदकत्वे तु स्पकमेव एव “गौरयम, “जघुरेवेदम्‌ इत्या- दावपि वोध्यम्‌ ! जत एवातिद्यवोक्तावभेदोऽनुवाय एव न॒ विधेय इति भाचासुक्ति; सगच्छते एवमेक. प्रकारोऽतिदयस यत्र भेदेऽप्यमेद" 1 सथ प्रकारान्तरम्‌--यत्रामेदेऽपिं मेदो रोको्तरतम्रतिपच्यर्थ., इद्‌- भेव प्रस्तुवसान्यल्रमिलनेनो क्तम्‌ उदाहरणम्-- ५अन्या जगद्धितमयी वचसः प्रटृ्ति- रन्यैव कापि रचना वचनावटीनाम्‌ ोकोत्तरा इतिराृतिरार्गहया विावता सकलमेव चरित्रमन्यत्‌ 1" एवमन्य भकार --यत्रासवन्येऽपि सवन्यो वर्ण्ेककर्षीरथः यथा-- (धीरष्वनिभिरटं ते नीरद्‌ मे मासिको गर्भः उन्मद्वारणवुच्या मष्येजठर समुच्छरुति ॥' अत्र सिंदीवचने सयुच्छलनासंबन्धेऽपि समुच्छरनसबन्योक्तिः दौ- योतिद्यायिक्

मंदधिष्यमपि ल्स्यस्वारोपितमेषैवि बोष्यम्‌ यस्या विद्तोष इति अदार्यवाना- दार्यचङृतो िरेय इत्ययं 1 रगरेशषावोऽन दैलङषप्यमाइ--मभ्ययेति इदमिति { यव इल्यादि 1 अव एर खर्वेया विययानुपादानेऽम्बा अङ्गी ्रदेव पवमिति उच भरच्यरनेखषं- \ निरूपित इवि येष इदमेव भद्मरान्दरमनेव उच्कमिति प्रच्य कृतेति शेष॒ 1 अन्या जगदिति दिद्रदणेननिदम्‌ हवि भरवहया सादति श्रयीगरवयवखन्या खेद्ेत्तरेतययं चरित्रं व्यवदार मध्वेजठरनिवि शरे मच्यै-

३१२ काव्यमाय 1

यथा वा-- शिरं समाकर्मयिवुं यदीया चदा रतेरतुमावनीवाद्‌ समीहते निलयमनन्वचेता नमखदालंमरिवंयनेता ॥' यथा वा- भ्तिमिर्यारदचन्दिरवारकाः कमट्विद्ुमचम्पककोरकाः 1 यदि मिठन्ति कदापि तदाननं खट तदा क्या तुख्यामहे ॥' पूर्वत्र निर्णीयमान" इह ठु संमाव्यमान इति विरोषः तथान्य. प्रकोए--यत्र सचन्येऽप्यसवन्वः यथा-- शपीयुषयुपकरस्सामसपामपि ते गिरं निपरीतवताम्‌ 1 तोषाय कल्यते नो योपराघरविम्वमधुरिमेप्रेक" उक्रे तोपसरवम्येऽप्यसवन्ध. 1 एवमेवान्योऽपि प्रकररः-यत्र भयोजङ्न्य अयोज्यलल रीवौ- पर्यविपर्वय 1 द्वयो सदमावासटमावाद्‌ , भयोचक्रल प्रयोज्यान- न्वरमावद्विति द्वेषा सायो यया--श्रवियुरनिकरशिटातरुसपटमतुच्छद्वियदरद्टीहत- विष्लिङ्गच्छयापरानां वाजिनाम्‌” इति टवर्णने सयुच्छटनविबुदरदी- करणयोः सटोतपत्तगैम्यते

पमा वार श्वि समाश्र" यदीयामिति 1 अ्ृतवपेनोयराजच्धेयानिखयं नमन्व- द्विति नमखठा वायुना भान्नानं विद्रति यै सर्प्ठिषा व्न्य दुर मैवा नाय शेष इलं 1 जत्र तदाक्पेनघनीदाउचन्येऽपि ठदुचिन्ददुप्यातियायिद्य 1 चन्दि- रेति चन्देल. 1 निटन्वि एकव ठिष्टन्ति 1 ठदानन दस्य वर््योया नायिच्छया सुखम्‌! ख्टया तु सवेन परद्र पूमेयो श्दत्विवि 1 यदीखम्य खमावना- योषकत्वादिवि माद + यथेति पीयूपन तमेव यूपो म-उयिदेथस्वेन दपम्यूनान्‌ वे वर्भनीमम्य रार- 1 समुच्छटनेति विस्छुटिशनानिव्गदे खहोत्पच्िसिति 1 परसयेनेवि भग्र. शयया समुच्छलनः इति पटे वु ठत श्गन्रेवि श्चेप वसुद

रसगङ्गाषरः ] ३१३

द्वितीयो यथा-- पुरः पुरस्तादरिमूपतीना मन्ति मूबछम मखदोषा" अनन्तरं ते भरुङकटीविरङ्का्छरन्ति रोषानर्विस्ुिङ्गाः ॥”

सन्न भेदद्वये मयोजकातिद्यज्ृत भयोज्यरैष्यातिरयो गम्यः

एवं "एतद्धेदपच्चकान्यतमत्वमतिश्योक्तिसामान्यलक्षणम् इति प्रा- चीना" भन्ये तु-“सवन्धेऽसवन्यः सन्ये सबन्ष इति भेदद्वयं नाति- दयोक्तिः एतादृद्यातियस्य रूपफदीपरोपमापद्ु्यादिषु खमावोक्ति- मित्रेषु प्राया. सर्वप्वलंकारेषु सत्त्वात्‌ नहि यथाधितवस्तुक्तावस्ति काविदिच्छि्ति ¡ कार्यकारणपोवीपर्यतिपयैयस्यापि तेनेव व्याप्ता भदा न्तरतानापततेश्च तसाद्विषविणा निगीयाध्यवसान विषयस्य, तयैवान्य- खम्‌, यदादिरदैरसमनिनोऽयैख कर्पनम्‌ , कार्यकारणपेवौपर्यविपरयय- श्ेवयेतद्न्यतमत्वमतिद्ययोक्तितम्‌, इत्याहुः नव्यास्तु--निगीर्याघ्य वसानमेवातिद्ययोक्तिः ! भरभेदान्तर लनुगतरूपामावादलकरारान्तरमेव 1 ननु प्रसतुतान्यत्वभेदे भेदेनामेदस्य, असबन्ये सवन्य इति भदे सवन्ये- नासवन्यस्य, सवन्धेऽसवन्य इति भदे असबन्येन सवन्धख, कर्यका- रप्ोर्वापर्यविपर्मये तेनैवानुपूर्वा जल निगरणं रलाङृरविमर्धि- नीकारायुक्तभक्रारेण समवतीति चेत्‌, अन्यवादिमिरनन्यवस्तुप्रतीते- रेव चमल्रारितम्‌ त्वनन्यतादिमि" ! तेपामनुमवासगते. चा- खसुच्खटन तन हेवुरिवि वोष्यम्‌ पुर इति राजवणननिदम्‌ 1 दे मूलम, धुर पुत्वाव्‌ पू्वपरं शघररूपाणा राहा मस्महूपा शेपा अददेधा मवन्वि। पथात्तव शङ््येवः विर स्पोठपाछिद्य तस्ाक्ोधरूपमेरविस्फुठद्वा स्फुरन्तीलवं अव्र भेदद्ये वा-

धितन्व परिदति--अन्रेति खमाबोक्तौ सर्वथा तदचत्वादाद--सखभादोकीति अन्यत्रापि कचिदखक्वादाद--प्रायद्या इति सच्वादिति वथा तेषामप्य- वि्योख्छित्वापत्तिरिति भेदेन तत्छ्यनाखगलयापत्तिरिति माव 1 ननु ॒ठर्दि तत्र दरोऽठं- कारोऽ माद-नदीवि भम्धुपेलाप्याद--कार्येति { ठेनैव आर्चानोरमेदरये- सैव 1 भेदस्येखादि षञ्चन्ताना वल्यमानिगरणेऽन्वय दिपर्यये विपर्यय इवि

भददये तेनैव दरयकारण्र्वपयदिपर्ययेगेव अनन्यत्वादिभिरिति

हे मदबम, इरदाद्‌ रयम जरिमूपदीना शतुदपाणय पुरे नर्यो मस्मचेषा म- वन्ति सनन्तर--दइस्ादि खमुचितोऽवं

३१९ कव्यमाया 1

न्यतमल्मनुगतमिहि शस्यते व्ु्‌ बिच्छििवख््षण्ये स्यन्ववमल- साप्रयोजक्तात्‌ 1 अन्ययोपमास्पक्ञादिक्तिपयान्वत्मतं सक्यन्वत्- म्यं वा तद्क्षणम्‌ ¡ उपमादयश्च स्दधेदा इत्येव क्रि बरूयाः जर ारान्तरत्ये गौरवमित्यपि वाच्यम्‌ 1 नदय्राह्ृघ्पदार्थक्च्यनं येन गौरं स्यात्‌ प्रधानोतकर्वताख्पारंकारत्वल तयापि खीकारात्‌ सरक्नार- निमाजकरोपापिपरिगणनस्र पुर्पपरिकस्ितत्वात्‌ ।' इत्यपि वदन्ति भ्गगनरं जटविम्बं केयमिव पूण वदन्ति विद्वांसः 1 दुशरथचत्वरचारी हज्वरहासै विधुस्तु परिपूरभः ॥' द्यादौ विषयिण खामाविक्ख निहतेन दटाघ्ववस्रानातिदायोक्ति 1 यतु ङुवल्यानन्दे-- भ्यधपद्ववयर्मत्वं सेव सापहवा मता 1 तत्ूक्तिपु खषा राजन्त्रान्ताः पदयन्ति तां दिधौ ॥' इत्र पर्यस्ापुतिगभौमतिदरायोक्तिमाहुचिन्यम्‌ पर्यलापहुतेरपहु- तिल्र प्रामाणिकसमतमिति भरागेवविदनाव्‌ यदपि वैरेवोकतम्‌-- ५मवन्धातिद्ययोक्छि स्यादयोगे योगक्द्पनम्‌ सौधाद्ानि पुरस्मास् स्छखन्ति विषुमण्डरम्‌ 1 इति !

तथाच ठेन स्मे दपि धोषामावे ठदपरस्मेदस्य देन तडं निगरपमच- गतनिवि भाव तेपामननुगठलादिति निगीर्य श्रद्ृठस्य खमेनाप्यकडानं मेदेना- भेदस्य खदन्धेनाउदन्स्वेद्ादिद्खच्टाधारयरनैरस्य धर्नेदामाबादविदयोष्िरक्ष- णद्याननुगदवापत्तिरिति नाव वधलक्षण्ये सतीति ठया मिप्रमिघ्र एदा- खकार इति माद ! अन्ुपेद्ाह--अन्ययोपरमेति ! गखचरीखा व्णट-कति- पयेति यन्य चस्बिदविश्यसख उवे शत््वादाद-सखक्टेति 1 खद्रकषयमवि- श्योछिरक्षणम्‌ वद्धेदा अदिश्मोषिभिदा ननु गीर्वादाधिक्य नाद दाद सटक्ारान्तर्ति ! श्पतच्नैगद-्रघानोन्छरयेति न॒ खानान्वरोऽच्छर- सत्त्वेऽपि दद्विमाजद्योपाधिनष्येऽपायादाधिक्देन मौरवं ठद्दन्धयेवःत आई--जट~ सरिति 1 ्टाप्यवानादिधरोक्युदादरपमाद-- गगनेति 1 यनगमोखदं ज~ 1 विषुनु मौरानचनद्रसु ¦ स्वामादिदेति 1 यगनस्पेत्ददं निष्टयेनेवि 1 चयन्विद्नेनेवि मादः मूढ एव टार शृन्दाट-पयलेति 1

रसगद्नाधरः २२५

तदपि उतरैव ्शन्तीवेन्ुमण्डलम्‌" इति इते कोऽरंरः उ~ सेक्षेति चेव, तर्दीवादेरभाबाद्वम्योखेक्षेययुचिता ! इवादिसत््े या वा- च्योखेक्षा सैवेवायमावे गम्योसेक्षेतति नियमख सर्वसमतल्रात्‌ "त~ त्कीतिभमणश्रन्ता विवेश खर्मनिन्नगाम्‌ः इति तवदुक्तगम्योखश्षायाः भ्सोषा्रानि' इत्यस्य चोदक्षारो विरोपानुपलम्माव्‌ तथा हि ्वक्तीवि इत्यादौ वबहुदूरगमने स्वरगमने वा खभे्ञमवेशतादासम्योतकषेति नये ख्ैसबन्वितरूपानुपत्तर्मनिमित्तेयम्‌ कीर्तौ खगीङ्गाकर्मकप्वेशकदै- त्वोमक्षेति मनये ताद्दययमनरूपानुपात्तधर्मनिमित्ता ! विरोषणीमूतथ्रम- णश्रान्तत्वरूपहेतूतमकषेति नये तु तादरगमनतादातम्याध्यवसितलगङ्गाप- वेदारूपोपा्र्मनिमिततेति सर्वथा गम्धेव 'सौचाट्ानि- इघयत्र परमो- प्यदेशसयोगे चन्द्रमण्डरस्परीतादाल्योलेक्षाया परमोरव्यदेदद्रपितर- पानुपाचमेनिमित्ता तादरस्प्कर्वृतवोतरेनताया तु परमौष्वदेशसयोग- ूपानुपात्तपर्मनिमित्तेति इयमपि गम्योमेक्षेव तसादुसेक्षाप्ामम्री यत्र नाकि तादृशमुदाहरणमुचितम्‌ यथासदीयं “धीरध्वनिभिर्‌-' इत्यादि स॒न्दरत्वे सद्युपस्कारकल्मङंकारसामान्यरक्षणमिहयपि विसरणीयम्‌

तेरेव भप्पदौ्षतैरेव 1 तद्पि नेति िद्वान्तविरोषादिति रेष 1 तमेवाद--अ- शैवेस्यादिना। नन्वन्यखमतत्वेऽपि तया मम खमतमत्त मद-्वत्कीर्तिरिति दस्पस्य चेति उत्प्रेक्षाया इति पीति भाव नतु तस्या भूमण्वले बहुदरर ~ गमनेऽ्पि सरगननप्रदेरातादातम्योलेक्षा तत्र खमवतीलत जाद--खरगेति वरे पेवि दीतीविदयादि ! तादृशेति ! खगेगमनेदयथं परमोध्वेति 1 गदामाणा- निलयादि" 1 इयमपि गम्योस््रेश्चेवेति मत्रेद चिन्लम्‌-“नून सुख चन्द्र ' इलयादौ नूनपदाभावे अतीयमानख रूपङस्यानापत्तदमक्षाया आपत्तेथ + "लत्ीतिन्नैनण- चत्ता" दलम ठु उहुदरमने खनममे सरगलणवेरतादम्दोरयेश फलैः खग॑जगापरवैशर्वुत्वोतक्षयावदय खौडायौ अन्यया स्रमणम्रान्तत्वरूपविरेवगैयच्यौ- पत्ते 1 तद्स्रस्वे उसनक्षाघ्राथक नासि येन तथा साद्‌ 1 अरमभप्रान्ततरूपदेनूसर- कषाया दु कथिरोप खगेखबन्धित्व सखगेममन खत्राप्वेशरूपोपात्तो भा धर्मौ विमित्तमिति बोप्यम्‌ उदाहरणमिति सदन्धातिरयोक्तरिवि भाव दु लथोरि-

३१६ काव्यमासा 1

इयं चातिशयोक्तिविदेऽपि द्यते यथा- श्भा सुपर्ण सयुजा सखाया समान चृक्ष परिपखनाते तयोरन्यः पिप्प खाद्वत्यनश्न्न्यो जभिचाकंद्रीति

स्पती च--

भ्या निश्च सर्वमूताना तस्या जागतं सयमी यस्या जाग्रति मूतानि सा निशा पदयतो नेः अथास्या घ्वनिः--

ष्देव त्वदर्धनादेव ठीयन्ते पुण्यराशयः फं चादशनत परापमदोपमपि नश्यति ॥'

पुण्यपापयो. सुदु खभोगमात्रनादयतया दरशनादरीनाम्या तजन्य- खुपदु"खयो राश्यरोपशव्दाम्या जन्मरतोपमोम्ययोसयोरेवाकषेपाद- भिमाभ्या पूर्वयोर्िगरणं व्यज्यते पूवाभ्यामभिमयोरेव निगरण फं खात्‌, इति वाच्यम्‌ नायोक्तिसामञ्ञस्याय नाशकतावच्छेदकाव- च्छितनतयेन प्रत्ययखावद्यकतया तज्िगरणासमवात्‌ ¡ उपमानेन महता श्द्रसयोपमेयस्य महत्वाधानाय निगरणखीचिप्याचच एतेन (तदप्रा्ति- महादु स~ इत्यादि काव्यप्रकायो व्याल्यातः

शति रसगङ्भाधरेऽतिशयोक्तिप्रकरणम्‌ 1

य्पक्षिपादिखम्रान्वय 1 तयोरेव युखटु सयोरेव यग्रिमाभ्यां पूर्वयोरिति 1 जन्मशतोपमोग्यसुखदु साभ्या देवदर्यनादशनजन्यसुखदु खयोरि्ययं पू्वा- भ्यामिति 1 द्नादनजन्यसुखदु खाभ्यामेव जन्मशतोपभोग्यषखटु खयोरिलर्थं नारकतावच्छेद्केति पुष्यरादिनादात्वपापरािनाशत्वरूपच्य्यतावच्छेदद्यव- च्व्ट्रपररणत्तावच्छेदुक सक्लजन्मोपभोग्यशुखत्वादिकमेव 1 तु दश्षनजन्ययुख- तवादिकम्‌ ठत्ततखुखानां खखफलोपदितपुष्यनाद्य्ताया एव ककुप्तत्वादिवि माव 1 उपेति जनमरतोपमोग्ययुखदु खे उपमानम्‌ मदस्वाव्‌ दुदीनादर्नजन्ये ते

उपमेये श्ु्त्वाव्‌ ध्वनित चात्र ध्राचीनरील्य बोप्यम्‌ इदि रषगङ्भाधरमनेगरद्य- दऽ्विरायोच्ििद्ररणम्‌

रमरगङ्भाधर. ३१७

अथ तुल्ययोगिता-- अङृतानामेवप्रङृतानामेव बा गुणक्रियादिरूपैकधमीन्वयस्तु- स्ययोगिता 1 सौपम्यं चात्र गम्यम्‌ तसयोजकस्य समानधर्मखोपादानाव्‌ वा- चकामावाच अत एवालंकारिकाणामपि साद्य पदाथौन्तरम्‌। तु सा- धारणघर्मरूपमिति विज्ञायते अन्यथा जपन्यस्यात्र गम्यत्वोक्तेरनुप- पत्त. ! केचितु-“सादृश्यमाव एवातिरिक्त सादृश्यं तु तततरसाघारण घमौत्मकमेव चेवादिपदानां गक्यतावच्छेदकः तत्तस्साधारणपर्म- वाचकस्तु॒तततत्साधारणधर्मस्य खश्क्यतावच्छेदकतचद्धरमस्पेण बोधने- ऽपि सादृद्यभावख्पेण बोधो व्यञ्जनसाध्य एव" इत्यपि वदन्ति उदाहरणम्‌-- “पिये विषादं जहीति वाच पिये सरागं वदति प्रियायाः वारादारा विजगार धारा विलोचनास्या मनसश्च मानः अत्न मानिन्या वप्म॑त्वाचदीयत्वेन भृतयो. कर्नेरिशरुमानयेर्विगरन- क्रिया समानधर्मत्वेनोपात्ता विलोचनमनसोरणदानयोश्च कारकाणा सं्ैपामपि त्रियान्वयस्य तुल्यत्वात्‌ एव चतुणी क्रियारूपयमेश्येऽपि दवयोदवैयोरेबोपम्यं प्रतीयते परस्परं चतुर्णाम्‌ ! तदपादानख तक्कवरै- स्वरूपे विशेषे सामान्यस्य पर्यवसानात्‌ दोषडुपरिटाद्दोध्यम्‌

तुल्ययोगिता निरूपयति--अथेति विनिगमनाविरदादाद--अध्रकृतेति नलु नाय निममोऽन आई-चाचकेति 1 अत एव जौपम्यस्यात्रे गम्यत्वादेव अपिना वेयाक्रणादिखमुचय निरूपित चेतकुवख्यानन्दव्यास्याया मन्या सादय भव॒ खादद्यत्व्‌ \ शादर्यमानश केचिदिति सर्विवीज वु (“अन्ते रण्डा दति न्यायविरोधापत्तिरिति बदतीदि सप्तम्यन्तम्‌ ! प्रियाया नेत्राम्या हद जलाना बह्यी धारा मानश्च च्युत इद्धं 1 विरो चनेति ॥। उक्तरीा अङृतयोरि- सादि. दानयोश्चेति विगयनेखायदुपज्यते ननु कर्व स्वियान्वयात्तया उम- वेऽपि कथमपादानयोखया तव्रान्वयस्यैवाभावात्‌ भत आद-काररेति ्वयो्दयोरेवीपम्य प्रतीयत इवि तत्परठीताव्नि नान वक्तवश्चमत्कारोऽदुभवण्िद्ध कितु तत्सदङतैकधमन्वयङ्ृत एवेति रयगलकारता गम्योपमयैव निकौद्‌

१. "भन्ते रण्डादिवादधेदादावेव कुतो नटि" इवि.

३१८ काव्यमाय।

नन्यश्चति वयसि प्रथमे समुदश्चति ढं तरुणिमनि सुदृशः उष्टसतति कापि शोमा वचसां दशा विजनमाणां ]' अत्र गुण, यदि प्विरुसन्त्यदमहमिक्या वाचो तयश्च वित्र माश्च भृदामः इद्युचरा्धं तदा क्रिया यदि दधति भघुरिमाण चाचो गतयश्च विभ्नमाश्च सृश्म्‌ः इति क्रियते तदा गुणविरि्ट क्रिया केवटगुणेन साक्षात्सवन्धामावात्‌ केवरक्रियायाश्वाहयलात्‌ सप्रहृतानामेव यथा-- न्श्चति वाच्ये सुदृश समुटश्चति गण्डसीन्नि पाण्डिमनि माखिन्यमाविरासीद्रकाधिपर्वलिकिनकानाम्‌ अत्र गुणः आविभौवक्रियायाः साक्षाद्धर्मिमिरनन्वयात्‌ 1 न्यश्चति राकापिपतिर्छवी पुररं पुण्डरीकं च" इति कृते श्रिया ! श्धवरी- भवत्वनुदिनं ख्वटी कनकं कलानिषिश्चायम्‌" इति ते गुणविचिष्ट- क्रिया। भ््यि पाकशासनसमे शास्ति सकलं वधंधरावख्यम्‌ 1 पिषिने वैरिवधूना वर्धन्ति विलोचनानि दिनानि अत्रोमयस्राधारणयोगणक्रिययोरमावाच्छदमात्रम्‌ षमूटेनामे- दाध्यवस्तानेन पिण्डीङृतोऽरयो वा यत्चरकारपर्वखड्ृता, तदनुगामिना ुवटयानन्दङवा शुणक्रि- याभि. सबदते गुणक्रियासकधमीन्वय." इति चोक्तं तदापात; विद्यमानस्यापि सादयस्यायुन्दरसापारणयनेकपेनाघुन्दरत्वादित्नि दोष्वम्‌ सामा- म्यस्य स्रियान्वयित्वसूपकारकत्वस् 1 प्राचा मतेनेदं श्योदादरणमुक्वा युमोदादरभ- माद--न्यञ्चतीति दिरोमूते सदीयं गुण दति 1 शोमास्प दृदयं 1 भादिप- दप्राोदाहरणमाद--यदीति 1 न॒ केवटरम्यव तत्व तो नात आद-केवटेति। कारकाणां निय ॒स्ियद्रारख्वन्धादाद-- साक्षादिति स्वदि “दर्रेवदी युष्े माडिन्यरूप धर्मनिखनद्रादिमि केपामद्धारद्त्वात्‌ ? परर सुवपम्‌ 1 जा- दिखम्यान्वरोदग्दरणमाद--्वयीति पाकेत्ति सृदरवुस्य इदयं वन्वि पृथग इन्व सदःघरवदाचरन्तीस्ययं उभयेनेति } नत्रादिनलयं दान्दमात्र- मिति। व्पेवीदि शन्दमाप्रमिल्ययं 1 तम्य ठडूमयदरततिन्वामादःदाह- छचति 1 पिष्दोहव पएकीहेत यया्ममाद- गुणेति 1 मद्वा जपविञ्चिद्रव्यातिरिरं

रसगङ्गाषर्‌ २१९

श्याप्तति तयि हे राजन्रखण्डावनिमण्डलम्‌ 1 मनागपि निधिन्ते मण्डले खतुमित्र॑यो- ॥" इत्यत्रामावरूपसैव धर्म्यान्बयात्‌ गुणक्रियेदुपलक्षण वा ॒धर्ममा- त्रस्य | एवम्‌ “एकस्त्वं दानशीरोऽसि भदयर्थिषु तथार्थिपु, इत्यादावपि दानशीरख्येकान्वयादक्षणपदृ्ति यथाङ्थिदनेकतैकान्वयम्य चम- रकारिणोऽपेक्षितलवात्‌ पएतेन-- प्हिताहिते बरृ्तितौल्यमप्रा वुल्ययोगिता प्रदीयते परामूतिर्भवरशात्रवयो समा ॥" इत्यादिना तुव्ययोगितायाः प्रकारान्तरं यच्छुवर्यानन्दहृता लक्षित सुदाहत तत्परास्तम्‌ जस्या सपर ध्वण्वीनामितरेषा वा रकं तुल्य- योगिता | इति पू्वरक्षणाक्रान्तत्वात्‌ एकानुपूर्वीबोधितवस्ठकर्मरदान- प्त्रलम्य परम्परया तादृशशब्दस्य प्रागुकतमर्गेणा्थेख वा पर्मधेपयात्‌ भ्यश्च निम्बं परषयना यश्चन मधुसर्पिषा यश्चन गन्यमास्ययिः सर्वख कटुरेव स“

घमेमात्र गुण इति वैयाकरणमतेनेदम्‌ कि “न मनागपि निधिन्तेः इयत चिन्ता- माकवरद्धदम्य चिन्तानविरिक्ततया गुणद्यैव साघारणधमेन्वमिलयपि वक्तु शक्यम्‌ दा- नेति द्रव्य पराभवस्य वेति भाव 1 एतेनेखघ्यायेमाई--अस्या अपीति पूदैरु- स्षणऋन्तरयादिति चत्रिद चिन्यम्‌--टितादितविपयकःुल्यन्यवदारक्ठप्रती- तिङकृतचमत्करे एपा यथोक्तघर्भिणमेकषर्मान्वयङृत एव यन चम्कारसतत्रायेति भेदान्‌ 1 श्रदीयते परमूति “यश्च निम्ब-> इखनयो पययो् तादद्यधर्मान्वयतयान छृतश्चमत्धर कि तु राजनिम्बयोर्दितःदितविषयक्दमाद्चमान्यतरैकनातीयकर्नृ्- च्यवदारकृत एवेति सष्टदयहदयमेवात्र अमाणम्‌ अन एव “जगाल मानो हृदयादसुष्या विलोचनाभ्यामिव वारिषाराः इत्र तुल्ययोगिता चन्दर उन्दरं सुख इन दीपद्म्‌ ! तत्र साददवप्रवीतिङृतचमत्प्रकन्येव सत्वात्‌ नन्वेवमकारान्तरत्- मेव वक्त युकम्‌ इति चेत्‌ सदम्‌! एवाखरसःकछुबख्यानन्दकृना शय सरखती-

कृष्डामरणोकाः इत्युक्तम्‌ तुल्ययोगिताया खाद्य गम्यतया गम्योपमयैव

निरव" ताबन्नारहृतवमन्रामावाव्‌ 1 एकपमौन्वयदह्मम्यापि सत्तरात्‌ अवीयमा-

३२० काव्यमारा।

दूखत्रापि कट्वविचिष्टल निम्बयैव परम्परया टेदक्सेचकपूलकषनं- ल्वममवात्‌ चात्र दृरिनियामकसनन्धेन धर्मिदृचितं चिव्ितं ध- मख ! वक्ष्माणकारक्दीपकाददव्याघ्यापचे- जथ चन्द्र॒ इव न्दरं उलमित्या्पमायां चन्दसुखयेरेकषमान्वयादतिव्य्तिः चत्र प्रङ्- तानामेवापङ्ृतानामेवेदुक्तलान्न तयेति वाच्यम्‌ 1 भागुक्ते प्िवे तरि पादं- इति पये “जगा मानो हदयादसुप्या विटोचनाम्यामिव वारि- धारा ।' इदुकत्तराघ कते म्रङृतयोमौनवारिषारयोरूपमायां तथाप्यतिव्याप्र. 1 चन्द्र इव सुन्दरं युखमिलन्ापि वक्ष्यमाणदीपक्ररक्षणातिव्यापेश्च 1

चप गम्बत्वे सतीत्यपि विरोपणीयमिति वाच्चम्‌ 1

भ्चनद्रा्युनिमे वारि चन्द्रो टमसमदुतिः 1

हसतु दारदि स्मेरपुण्डरीकमनोरमा ॥'

इल्यत्र चाचद्ामावाद्भम्योपमायां तथाप्यतिप्रसन्रात्‌ यदि चत्र व्य्ेया उपमा, किं तु समासख वाच्या पूर्वषदन्य रक्ष्या चेति पक्षमनी- कष्यते तथापि "टप्तास्वु मानसयुवश्वन्रा एव सद्य इत्वादिन्पन्नवि- प्वतपरसङ्. 1 त्रापि चन्ट्रादिमादृश्यविशिष्टे चन्द्रादिषदाना यक्ष गिल्वाटुपमा र्वे रक्यते वक्तम्‌ 1 स्पे रक्षणा नान्तीषि प्रागेव भरधविपादनात्‌ इति चेत्‌+ यत्र यथोक्छाना धर्मिणां यथोकपर्मान्वव एवं चमत्ारी तत्र बुल्ययोगिवा, दीपक वा यत्र ताद्द्पर्मान्वयप-

नस्यापरि खादययम्यारन्दराघारपपनेच्नवेनाडन्दरन्वादिति वोध्यम्‌ 1 परम्परया छेदेकेति खद्नेङ्सयाभ्रयनवर्पदलयं 1 वश्यमापकारकेति श॒ दातु चयो घातुमव निप मवानूदतयादादितदं 1 वस्त्यमाणदीपकरेति 1 प्ररवापड- सत्वत्त्वादिति माव + इदन्य सत्वानो दोपदयनिप्रा्देनाद--न चेति 1 चन्द्रा श्यनिमेटमिति जच द्विदीयचरये नातिपस्नविपय खमदच्दन्य स्वाद्‌ चदय परमम दाव्यदोपर बोष्व. यतिग्रखद्भादिति 1 दस्यवोगिदाया इत्यादि" 1 घरदवुवंने स्वपा प्रृदत्वाद्‌ एवनपरेऽपि बोष्यम्‌ वैदाश्रपमदेनाद-खमास- स्येति 1 नेयाविकमदेनाद-पूर्धेति 1 यथोच्ानामिचि 1 भहगनानेवारवा- नान्द दा प्रहताप्हवाना वेदय. \ यथोक्तेदि ! यण्दीददे श्त्यस्रे देच

रसगङ्घाधर्‌ः ३२६१

युक्तं सादस्यममेदो बा तबोपमाह्पकादिङ्मेवाठंकारवापरयोजकम्‌ ! घु- न्दर सदयुपच्छारकल्वमित्यसकरदाविदनान्‌ अन्यथा सादस्यखत्र प- त्ययाचदादायोपमाव्यवहारस्वापत्तरिति दिक्‌ 1 एवं च-- (्द्धीचिवतिकर्ेषु दिमहेमाचराच्विपु सदातूत्वमधे्य दृष्ट मवति मासते ॥१ इत्यादौ रद्चनाखूपैषा यथासस्यावष्व्ाः शदः सदसि चेदुमाथन्दरचन्दनचन्धिका अय त्वं सगरे सौम्या दोषक्ाखनान्यय इल्यत्र सखस्पद्वयेन राजविषयन्रतिमावमूपषणतया खिता य॒त्र प्रङृठानामेवाप्रङृतानामेद वा क्रियाणामेक्रकारकान्वयः सा कारकतुव्ययेफ़ता 1 यथा-- ष्व दां यञो धातु विधातुमसिमर्देनम्‌ त्रातुं स्ट पएव्वीमतीव निपुणो मवान्‌ ॥' जत्र राज्ञः स्तावकवाच्ये पृतना क्रियाणमेकेन कत्री साारणेन र्मणौपम्यन्‌ यथा वा-- दूरीकरोति कृमिं विमरीरुरोति चेतश्चिरंतनमयं चुकीरुरोति मतेषु कत्णा बुटोकरोति मङ्ग. मता क्सि मङ्गलमातनोति

इद्सासह्वदिखधे सन्यया उच्व्यवम्यानद्धीकरे अत्र सुच्ययोगिवायाम्‌ ! अरय याद्धम्यमानदाव्‌ सपिना साच्यं मूवितम्‌ एवं जन्या अविरिकत्यै 1 रदा- जष्स्येयेतति \ दवत वल्दलल्व कणे इटादिण्दोचेषडि स्व यथा स्येति वत्पादिष्वदानृच दमपल तादिष्वयररयनिति भाव राजदणेननिदम्‌ दृष्ट इति इदनपि राजदणनम्‌ + हे राजन्‌, उमाया थ्येचन्दादप उदा दद्यन्यै सय रपे दथ्येन्येपदय- नौन्वा टरन्द इयं- 1 स्वरूपद्धयेनेति ! शान्तोप्रह- पेनलय- 1 रतीति ! च्विनिषरेतदि 1 घठु स्पादपिदुम्‌ विधातु कर्तुम्‌ वुदय- र्न्दे

३२२ काव्यमाा

अत्रारथान्तरम्यासान्विता 1 भ्केऽपि सन्यनुसरन्ति केचिदन्ये पद्यन्ति पुष्यपुरूषाः कति स्शन्ति 1 मातर्बुरारिचरणाम्बुजमाधिि गहे माम्याधिकाः कतिपये मवतीं पन्ति ॥? खत्वं करम क्रियाणा सापारणम्‌ { व्य्ेपा यथा-- 'अये टीलाममरत्रिपुरटरकोदण्डमटहिम- न्कथा यत्रोदश्वतयतुच्यव्यैरयस्य भवत अयं को वा तत्र प्रखमरफणाकोणनिहित- क्षिति" शेप श्रीमान्कमठङुकचूडामणिरपि ॥' जत्र फो वा इत्यनेन वाच्यलक्ष्यव्यतिरिकलागणनीयत्वख रोपक- मठाभ्यामम्र्ृताभ्यामन्वय प्रतीयते 1 इति रसगङ्गाधरे वुल्ययोगितताप्रकरणम्‌ 1

अथ दीपकम्‌-

परकृतानामप्रकृताना चकसाधारणधमान्वरयो दीपकम्‌

भरामदेवात्राप्यौपम्यश्च गम्यम्‌ प्र्ृतार्थदुपाचो धर्म. प्रमद्वादप्र- छरनमपि दीपयति प्रत दायति सुन्दसक्रोतीति दीपकम्‌ यद्वा दीप इव दीपकम्‌ सन्नाया कन्‌ दीपसादद्य ॒य्रतामरुतपरज्य्यकल्ेन योध्यन्‌ |

रोति नारायति म्याखान्वितेति ऋरद्रुल्ययोगितेति देप विरेपख घामा- म्येन समर्थनाप्तन्मिभ्रवमिवि माव 1 सम्बुजमाध्वि कमखमकटटन्दस्पे यये इति भ्रीरानदपेननिदम्‌ अत एव तयोरग्रहृवतम्‌ + दे रान, यने स्यटे तव्या निस- रति तन श्ेप वमे भूषारर द्छोवा।न दोऽयं इदयनेनेति { व्यज्य णस्य देष रुद ऋत्येति दरि रताप्तवरमर्गवदय्ये उस्वमोभितप्य करणम्‌

भय दीपक निरूपयव--ययेति 1 यघ्राप्यौपम्यस्येतति 1 परु धरवघुषेय- मगर तमुपरमानमिति पोप्यम्‌ योगरूढ दोषश्पदनिव्यद--्ररःतेति ! भद्धशनाघ- भवद--सुन्दरीति नन्वेदममरामान्यमच भाद--यटेतिं 1 “उहाया दनः शि

रसगङ्ञाषरः 1 ३२२३

उदाहरणम्‌-- “अमृतस्य चन्दिकाया रुलितायाश्चापि कविताया ! सुजनस्य निमीणं जनयति नहि कस सनोषम्‌ यथा वा-- श्ुषायाश्चन्दिकायाश्च सजीविन्या महौपये ! दयाद्टश्च ते राजन्विश्वसजीवन गुण यथा वा-- शमरृतस किप्ता कृपणस्य दित्मा विमार्गगायाश्च सुचिः खफान्ते सर्पख बन्ति कुरिकुख भेत्री विधातृ नहि दपूव अत्रामाव" साधारणो धर्म कलचिलङृतते दीपम्‌ ¡ अन्यथा तुल्ययोगितैव यत्र क्रिया साधारणो घर्मलत्र यावता कत्रीदिकारकाणा सनिधानं तेषा खसजा- तीयेनान्येन सह तुल्ययोगिता, दीपकं वा प्रथक्षथग्भवति ओपम्यसापि एथगेव भासमानत्वात्‌ } यया-- (जना परेपारं चराः शखं धनं पणा. कुलवल्यो मन्दाक्षं प्राणाय एव सुच्चन्ति ॥' अत्र कर्वरकर्मणो एव वक्ष्यमाणे श्टावण्येन प्मदा-' इलत्र कर्व करणयो "दिवि सु्यै-, इत्यत्र कर््रपिकरणयो- 1 अमुनैव न्यायेनानेकामा क्रियाणामेरकाररन्वये कारकदीपकम्‌ 1 यथा-- ष्वद दातुं यदो धातुं बिधातुमरिमर्दनम्‌ त्रातु माददान्याजन्नतीव निपुणो सवान्‌ ॥*

कन्‌ अग्धुतस्येति उलितिविरोषणोक्ते ख्विताया प्रत वोव्यम्‌ इद्‌ गुमद्वोदाद्रणम्‌ त्रियोदादरणमाद--सुध्वाया इति सव्र राजवणनेन दयाद्ध्रेव अक्वलम्‌ अमाबोदादरणमाइ- तस्येति पिमार्गेति परपुख्पगामिन्या इदयं जनाई--कस्पचिदिति मदरणदनेदि भाव कर्नादीति आदि.

३२४ काव्यमाया }

जत्र दृतिरीनख कखचिदीनख वचने वडटानखत्राणलकषणो. क्रियो" प्रकृतयो , अरिमर्वनखय चाप्रङृतस्; य्नोधानय चोभया- त्मन. सापारणं करवकारकम्‌

यथा--

वास्यति दीनक्त्वानतिसत्वानुद्धतान्विवास्यति त्रासयति सकलयानून्ीतिविदामम्रणीनैराधिपति, ॥'

सत्र कखविद्धीनसत्वख, सत््रायिरमसटमानसय वा, दात्रमरिषी- डितसख वा कसचिद्राजान कचिव्रयुक्तौ सामान्यविगेषरूपायामप्रस्तुत- प्रदसायमिकस्या क्रियाया प्रङ्ृताया इतरयोश्वाप्ररतयो साधारणं तत्‌ यदि तु म्रागुक्तवक्तृमि्सय कन्यचिद्राजस्तोतुरनीतिमात्र्ोधकय चेयसुक्तिख्गा क्रियाणा धरङृताप्रहृतरूपत्वामावाचुल्ययोमिंतेव यतु--

(सङृदिस्ठ र्मख भरकृताप्रकृतात्मनाम्‌ सैव ज्रियाघ्ठ वहीपु कारकस्येति दीपकम्‌

इति रक्षणुक्ला

भसियति द्रुणति वेह्ठति विवरति निमिपति विटोरूयति तिर्यक्‌

अन्तरमन्दति चुभ्पितुमिच्छति नवपरिणया वधूः दाये इति द्वितीयं दीप्ुदाह्त काव्यप्रगरारङ्ृद्धि तत्र विचार्यते-- प्रथमार्भगतलक्षणेनैव दीपक्द्वयस्यापि सम्रदाद्धितीयं रक्षणं व्यर्थम्‌ गुणिना फारकाणा गुणक्रियारूपधर्मन्येव क्रियाणामपि कारक्पय- मस्य सहृ साम्राज्यात्‌ क्रियाणा ग्रहताप्रस्तासताविरटेऽपि य॒ढमक्रततवे यद्वाप्रतत्वेऽपि वा कारक्स सरृदतेदोपिङ्लम्‌ श्रिया- मिन्नाना तु प्रहृनापररतालतायामिव ज्रियदेष॑र्मखेति वैटक्षण्यादन्नण-

ना कर्मकरणाधिररणानि ्रा्या मन्दाप्च लाम्‌ युत्तीति जीवनैदयथं 1 पद्यकमठिपममाद--ययेति 1 अप्र्लत्रयखाया अनक्वेधव्ादाद--सामा- न्थेति 1 पूर्वार्थेन मामान्यती राजस्नुनि , उत्तरार्धेन पिदेपएन द्वि भाव परस्या इति 1 बदीयोक्िखदीयाया दयं हत्द्दमरम्‌ ! ीदिपिदामग्रमी्लुचचादाद नीतीति धर्मस्य क्रियादि प्रहृतात्नना खस्द्ाणाम्‌ श्व खड द्रपतिरेव दूति खडचव्ि। वेटवि शिष्यति ! प्ियाभिन्नानामिति 1 य॒गिना खरवाया चेलरधं 4

रसगङ्गाधरः ३९२५

दमित वाच्यम्‌ कारवुल्ययोगितोच्छेदापतठे" सरडटंकारिकसि- द्वान्तवियेापततेश्च रक्षणद्रयम्याननुगतत्वा्च तादशक्षणद्रयान्यतर- वत्व क्षणत्वे गौरवादुपष्वपरसन्भाच एव च॒ शखिचति द्रुणत्ति- इ्याद्दाहरणमपि सगच्छते क्रियाणा जुद्धमरकृतत्रात्‌ करं दीपङत॒ल्ययोगित्वादौ गम्यमानमौपभ्यं जीवातुरिति सर्वैपा समतम्‌ चात्र स्वेदनकूणनादीनामिककारकान्वितानामप्यौपम्य कविसरम्भगोचर्‌ तस्मातसमुचयारंकारच्छायात्रोचिता जसदुदीरिताना बबुदानादीना दी- नसत्ववासनादीना राजकर्वृाणा पचद्वयगनानामोपन्यप्रतीतौ सहदय- हृदयमेर प्रमाणमिति प्रतिबन्दिटानावसर. यदि त॒ स्वेदनादीनामै- पम्य प्रतीयत एवेलयाम्रहसथापि क्रियाणा अुद्धपरकृतव्वासुल्ययोमित सखादपि, तु दीपफमिद्यास्ता तावत्‌ यदपि विमरिीनीरुतोदाहतम्‌-- "अरिजं शनिश्च सुधा पारु कर्व साधमितुमर्जयितु र्गम्‌ लद्धक्तिमदभूतरसा दये मन्ढादर जनम पञ्ुमेव मन्ये अत्राठिद् नायनेरक्ियाकर्वसेभैक एव जनो निर्दिष्ट इति ° तदपि चिन्तयम्‌ आखिद्ननादीना क्रियाणा मन्दाद्रनैकाश्रयकल्वम्यावदयक्तवे- ऽपिं परस्परमेकाश्रय्लसानावय्यक्त्वात्‌ य॒ शदिसीमाटिन्िवं

चभरस्येति ! खट्व्तेद पचिखथं उच्छेदापत्चेरिति खद्रीया ऋस्क्दी- पङ्नैवे तत्र भाव्यनिवि भाव इष्टापत्तावाद--सरुटेति तनापीटापत्तावाद-- लश्चणेति 1 अनुगमसत्वरा गव दोपोऽन आई तादद्येति नन्वगरया गौरखौ- कारोऽन आदई--उपष्ुवेति ! धरायुक्तरीलयान्यतमवत्वेन स्वेधामैक्ये उपमाचुच्छेदाप- तेरिलययं एव उकतमेदानतो खरे प्रद ताध्टृतत्वे एव तदद्गीकागदाद-क्रि- याणामिति कविरसखंरम्मगोचर इति { केवट तादछनायि दयल््रमाववणे पथेव स्वादिति माव च्चरामावादाट--येति यत्र सियदीलादी नन्वेव दुदादरपेऽध्यौपम्ये ददविषयन्वात्व्यनेनदुदाहरणत्रमन नादअस्मदिति या- लिद्वितुमिति इधर प्रति योक्त 1 दद स्व कु यो मन्दादश्ख जनमद पञ्च" मेम मन्ये इखयं सावदयकत्वेऽपीति 1 मन्दादस्तवस्य सवे त्िदोषणत्वादिषि

३२६ च्रव्यमाा

यश्च घुषां पातुं योऽपि तिं साधयितुं यश्च रक््मीमर्ययितुं यश्चापि लद्धक्ति कवु मन्दाद्रखं सर्वमपि जनं प्यं मन्ये उति उुयुन्नन्तानां मि- न्ररतवेऽप्युपपेरेक.्ररकान्वयङ्ृत क्ियाणामौपम्यं चमत्ारीति दक्यते वक्तम्‌ 1 किं तु रिुखीयुधाकीरिल्छमीलद्धक्तीना विम्वपरति- बिम्वामावछ्तम्‌ नापि चननेकक्ठरते काचिदर्थन्वालि परिपुष्ट भ्लयुत शरातिद्ूल्यम्‌ सर्वेषा पञुलोचयपेक्षया सकरतादटाक्रियाक्ण- मन्दाद्रनयद््य पयुलवोक्तररमणीवत्वात्‌ यदि तु विनरधचिनीक्ारोक्ति- रवद समर्थनीयेत्याग्रटस्तदेव्य समर्यतताम्‌-क्रियाणा कपुरेलवामावेऽपि करवृतावच्छेदकस मन्दादरत्वदक्याच्सयैव परम्परासवन्येनानेककरि- यासाधारणधर्मन्य नङृ्रिरखीति दोप, क्वरक्खेव कारकनिमाज- कोपाप्यवच्येदकंसापि शदे. कारक्दीपक्त्वेन परिभाषितुं शक्यत्वात्‌ कारफसङ्द्रतेस्त्वसामिरंक्मेवोदाटरणमनुसतेवयम्‌

सत्रेद भोध्यम्‌-उ्ययोगितासे दीपके प्रथग्भावमर्हति पमे-

स्ृरचिमूलाया विच्छिेरनिगेपात्‌ तिच्छिवैरक्षप्ययैवारंकार- विमागरेतुलात्‌ चं धर्मख सद्दुतरविेपेऽपि पर्मिणा प्रहृतत्वाम- छतल्ाभ्यां प्र्ृतापरह्धत्त्वन तुल्ययोगितायां दुपपङन्य विशेष दति चाल््यम्‌ू { द्व्‌ तुस्ययोगितपया घणा च््छद्प्रहृद्त्न्य ्दरप्र- छतत्वस्य वरिोपख ॒सत््वादरं्रद्धैतापते दपेऽपि द्ैगपरेश्च 1 स्ेपामप्यटकाराणा शमेव्वैरक्षप्यद्विरक्षप्याप्चेथ दीपके वास्तवमोपन्य गम्यम्‌ उपमानोपमेवयो. भ्रङ्दाप्ह्वल्पयोखत्र सत्वात्‌ ुल्ययोगिताया वैवक्षिकम्‌ उपमानोपमेयचसूपामावाच्‌ 1 अतो वैटप्यमिति वाच्यम्‌ उपमेयोपमानत्वयो पर्चाप्रहृव्पते मानामाात्‌ खमिव जरं जटमिव खम्‌, इत्यादपमेयोपमायां प्रतीये

नाव नन्वेवमपि शरद्य सद्द तेरमावात्दयं तत्वमठ आद--कारकस्ेवेति ऋारस्खम्द्‌ उमयप्र इवि मब ठर्दि दारष्दीपर्स्र प्सिदादरथमतत आद्रा रेति ब्मेणद--्रहदत्वेति च्वटमधद दोषोऽपि ठन्वत्रापोदाद- च्छ.

पति मङामकरमदादिप्वि माद 1 केवटनेतारदिस्याद--सर्देषामिति

रस॒गङ्ापरः ! ३२०

चोप्म्यानापचेश्च तसारुल्ययोगरिताया एव तरैविष्युचितम्‌ भ- छृतानामेव धर्मख सङ्दुत्ति, अप्रङृठानमिव, पङृतापकृतानां चेति 1 एव भचीनानां तुल्ययोगित्रातो दीपकष्य एयगरुकारतामाचक्षाणानां दुराग्रहमात्रमिति नव्याः सयुं चारुकारं धर्मल गुणक्रियायात्मकसादिमघ्यावसानगतत्वेन त्रि- विधमामनन्ति यथा-- भ्न भानि रमणीयोऽपि वैरान्येण विना यति 1 वैदुप्येण तिना विप्रो नरलोकस्वया विना ॥' श्लवण्येन प्रमदा मदातिरेकेण वारणाधिपति आति विमबेन मवकान्राजन्भयरता वसुमतीवलयम्‌ ॥' “आसण्डठेन नाक कुण्डलिकुलकरुण्डठेन पातालम्‌ नरमण्डन रिपुदखण्डन भवता भूमण्डलं विमातितमाम्‌ एवं तुल्ययोगितायामप्यृद्यम्‌ वलुतलठ॒॒षर्मलादिमध्यान्तगतव्वेऽपि चम्तासवैरकषण्यामावग्रै- त्िध्योक्तिरपातमात्रात्‌ अन्यथा पर्मस्ोपाुपमध्योपान्तयगतत्वे ततोऽपि एचिन्यूनायिरदेशदरतितवे चानन्तमेदग्रसङ्गात्‌ एवं केवलानुगामिसाधारणयरमेताया दित दीपकम्‌ विम्बप्रतिवि- म्बमावेनाप्ेतत्समवति यथा-- शीलमारवती कान्ता पुप्पमास्वती स्ता अर्थमारवती वाणी मजते कामपि धियम्‌ ॥' पठता कुसुममारेण खीरुभारेण सुन्दरी कविता चार्थमारेण अयते कामपि भियम्‌

नापत्तेश्चेति मपसखादिदि भाव ! गतत्वेन मि्ठचेन रमणीयोऽपि श्रुताचारख- पन्रऽपि यति सन्यासी राजवभेननिदम्‌ 1 एवमग्रेऽपि \ मदेति 1 मदोन्ेणे- त्थं } बारणेति 1 गजेन्द्र इयं मवच्यनिखदचप्रसखय भवानिदथं (भग दान्‌" इदपपाठ कुष्डटीति सप॑ममूदङ्ग्डय्नेखयं 1 गरेद्यादि सवोषनद्रयम्‌ जामनन्वोति सुषिवामदचिनाइ--वस्तुतस्त्विति अन्वायवरैरक्षप्यामावेऽपि भेदा- द्रे उपादीदयादि ! आदिषनीमेखादयं 1 उपखदरति-्वमिति इद-

२२८ क्वन्यमाख

इदमेव उ्तादिष्वन्वतमख प्राङ्रणिक्ते दीप्श्चोदाटरणम्‌ स- न्या तुल्ययोगिदाया सतर पिम्बप्रतिविन्वतायां केवरं क्रिवाल्पम- नुमामिमातनं चमत्कारकारणम्‌+जपि वु कुदुमादिविम्वपरतिविम्बकरम्ितम्‌ 1 दयालु विरेप --चक्केवरविम्यप्रतिनिम्मावेनाप्युपमादीना मवति नि~ प्पत्ति यथा “क्नेमयतपवाखाघ्न- इयादो प्रन तु तथा| अनुगामिन चिना पर्मखच्पदेवानिप्पत्ते नरि विन्वप्रतिविम्वमात्रेण वर्मख सष्द्रसि समवति तथा भ्मृतदयय ॒लिप्पा- इ्यादि प्रागुक्ते सृतादीनाम्‌ कारकदीपफरे कारकतुल्वयोगिनाया च्वयु दातुं इत्यादौ क्रियाणा घर्मिलाचद्धिटोपणाना वखादीना विम्बप्रतिषिन्वता बोध्या]

उरोचरदिन्पूवपूवैखोपद्रस्नाया माखादीपकम्‌ यथा--

भ्याादेन रमो रसेन कविता काव्येन वाणी तया टोरान्त करणानुरागरतसिक. सम्य समा चायुना टारिद्यानखद्यमानजगतीपीयूपथारायर्‌ कोणीनायतया मवाश्च मवता भूमण्डटं मासते

एतच माचामनुरोधादसामिरिदोदादृतम्‌ रस्ुस्वेतद्रीपद्मेब यक्यं बहुम्‌ साददयमपक्ौमावाद्‌ 1 सेकावटीप्रमेद्‌ इति वक्ते

अक्ि्ाटक्ाद्रये त्रियदि्रमनयक्प्येण धर्मिप्वनन्वयो दोप" यथा प्रागुक्ते पचे रसिद्रा सामानिकरास्ै समा इति कृते एक्वचना- नतेधमिभिरैकद्प्येणान्वयेऽपि सामानिश्रैरनन्वयात्‌ वचनविपरिणामेना- न्वये उपमायामिव स्यादेव दोप. एवं नहटिदननामा्ेम्य धर्म सर- ठचो रिद्गभेदरोऽपि दोप यया--

जगति नरजन्म तनिन्वदुप्यं तत्र सत्कवि कवित्ताया परिणामो दुष्प्राप. पु्बटीनेन ॥'

नव उद्राहरणद्ववस्व [वेस्बात | विरक्षसोमाथ्दषानानिखादि ।} तुद्ययाय- तायां चत 1 अजम्पा्रऽन्वय चस्यदद्रीनां चति चन रदादीना समुद्य उपमायामिच स्थदेदेति ठन धमो गम्या म्यादिति माद टिङ्ध- मदोऽषपीति 1 पर्मियानिवि देप एवमग्रेऽपि जगदीति यत दुष्पाय दवि

रपतगङ्गाधरः 1 ३२९

यदि ठु (तपसा नास्पेन शक्यते ख्च्यु्ू इत्याख्यातान्तं क्रिपतते तदा सि्गमेदो दूयणम्‌ एवरमजटदिहनामागेख सङटरचावपि दोषः यथा--“फरमतिन्चयितं तपस्याया उति चतुर्थचरणनिर्माणे एवं पुरुपयेरख्प्यामावे दोय यया-- प्दिवि सूर्यो युवि पाताठे प्गाग्रणी दिष्चु दिक्पालवर्मश्च राजपुगव राजते ॥” यदि खमिन्यत्र सव्रानिति क्रियते तदा दोप एं कारमेदेऽष्- ह्म्‌ एतेन-- श्ङ्कामाद्गणमागतेन मवता चपि समापिते देवाकर्णय येन येन सहसा ययत्समासादितम्‌ कोदण्डेन राः शैररिष्िरस्तेनापि भूमण्डल तेन तवं भवता कीर्तिरमला कीत्यौ ठोकत्रयम्‌ | इति पाचीनाना पयं दीपकाशेऽपि सदोपमेव इति रमगज्नाधरे दौपकग्रकरणम्‌।

जथ प्रतिवस्तुपमा--

तत्र तावल्माद्यस्य यत्र॒ चमत्कारिता तत्रोपमेदयक्तम्‌ तसा साधारणधर्मस्य सर्वेऽपि प्रकारा यथासंभवं निरूपिता सादृश्योपरङ्त- स्य वस्लन्तरश्य चमत्कारिताया मेदाभेदान्यतरपधाना सन्येऽकंफाराश्च तेष्वपि साधारणधरमांणां यथावसर यथासभव खिति अरदर्ितेव 1 इदानी वस्तुप्रतिवन्तुमावापन्रसाधारणधर्मेव्थापिता वाक्यार्थगता भतिवस्तू- {पमा निरूप्यते चाख्या वास्यार्थगततवेनेवोपमातो भेद इति अमित-

नानार्थो षम जदटिन्न 1 तख सर्वटिद्रताच्‌ दूपणमिति तम्य तथनान्वयखभवादिति माव एवमग्रेऽपि वोध्यम्‌ ! एवमुक्तपर्मरेण एव टिद्रभेददो- पत्‌ एवमुकपरक्ररेण 1 अन्यानेऽपि दोपन्य प्रागुरखादाह--अपीति इति रघ्न- मद्गाघरममेप्रद्यसे दीपच्म्‌

पतिवस्दूएमा निरपयवि--अयेति अथात्र विदेष क्त प्रायक्त सं सब्रहेादु- वदति--तत्रेति ! निरूयमीयाया तम्वानिलथं अलकाराश्चेति 1 निरूपिता

३२० काव्यमाया }

व्यम्‌ ¡ धिवि मानि यथा भानुस्तथा तवं भ्राजसे सवि इ्यादौ वाव्या- यऽयुपमाया संभवात्‌ यत॒ एव भिन्रशयोपाततैकयर्मक्तवेनापि पेरक्ष्वं वक्त क्यम्‌ यर्ते सातिप्रायतिभ्या धर्मखेकसैव प्रति- पतते तसालक्षणानुसारिणारेकारान्तरेभ्यो वैसक्षप्वमस्या वोध्यम्‌ अथ श्रिमा रक्षणम्‌-“वाक्यार्थगतोपमातवम्‌' इति चेद्‌, प्रागुक््वा- वयारथोपमायामतिव्यप्ति चार्थतवेन तद्विगोपणीयमिनि याच्यम्‌. एान्वाटकारे तथाप्यतिप्रसङ्गात्‌ 1 वक्तुप्रतिवस्तुमावापत्तसापारणधमक्ते- नारि तद्विटोपणीयमिति चेत्‌ ¡ तथापि भ्तावत्छोरिठ विरमान्यापय दिवसान्वनान्तरे निवसन्‌ यावन्मिखदलिमाट. कोऽपि रमार समुदस्रति ॥" इत्पसत॒तप्रयसायामतिप्रसन्नादिति भेवम्‌ अप्र्तुतपरदसायां बम्नु- भरतिवन्नुभावस् भिन्नरददोपारेकप्रतिपा्रूपसासमवात्‌। एवं च-- वस्तु्रतियस्तुभारापन्साधारणयमेकवाक्याथयोरायैमीपम्य भर- तिवस्तूपमा भ्माननं मृगदाबाक्ष्या वीक्ष्य येखारसर्तम्‌ 1 अमद्धमरममार सरामि सरसीरुटम्‌ ॥" द्यत्र सरणानकारिऽतिप्रसङ्गवारणाय वाक्यार्थगतमिति उथ्रौपम्ब- ] साध्ेऽपर पदार्थगतलवमेव्‌ 1 बावयार्थगततवम्‌। सरण तद~ परात्‌ पदान्तररुय तृक्तमेव

इयसुपज्यवे भिन्नेति सम्या इदि अत एवेलम्या्नाट--ध्ररत शति 1 प्राणः "दिवि भावि" इद्यादाविद्धे तन्‌ दास्याथग्वोपमालम्‌ एवमग्रेऽपि थापि यथानयारन्दम्य तद्वाचष् सत्दात्तरे दोपासवेऽपि 1 तथा टृथ्यन्ते दिम्ब- भ्रवितिम्बमावापन्नमाधाएप्रथनेनवेन दोपामोवेऽपि यापय सविकमय। एव अग्रलुतयराायान्देयैव वारपे वस्तुय्रतिवस्तुमावापच्रेति तद्वियेषना तक्चापादीना पिम्ब्रतिविम्बभाये (तपिन प्राजवे' श्खादौ कचिखयपि सासाटुपमा- मोपमेयरत्तियरमो वस्नुपरविवस्तुमावापत्न एव टणन्वे तु खाकषा्दृत्तियमन्यापि धिन्व- भतिविम्बमाव दवि दृशन्ताद्वियेप 1 थन एवे वस्विलादिना द्थन्ववारयम्‌ पएड्- सयव धर्मस्य श्यकटन्दाम्बारुपादानं वस्नुधविवस्तुमाव श्देवि माति यथा भातु खात माठिवै मुवि" इत्यदौ वास्वार्योपनायामतिव्या्निवारणायार्थनिषि 1 दद्‌- पनयन्बद्यवि--पदमन्तेरति सरणस्य तदखंपक्रौदिति 1 यया वाप्यो.

रसगह्गाघर्‌ः | ३६१

उदादरणम्‌-- ५आपद्रतः खट महादययचक्रवर्ती बिसखरारथल्यङृतपूर्वसुदारमावम्‌ काठागुरुदैहनमध्यगतः समन्ता- छोरोत्तर परिमर प्रकटीकरोति अत्र विसारमकटने वस्वुत देकर्ूप्येणाभिमते यथा वा--

विश्वाभिरामगुणगौरवयुम्फिताना रोपोऽपि निर्मल्धिया रमणीय एव रोकष्णे परिमरे परिपूरितख कालागुरो. कठिनतापि नितान्तरम्या

माया गगनाधिकरणकमानुकनक्छोभाविदिष्टमूम्ययिकरणकलत्छकूगोभेति बोध वै. रि्यनियामङृसवन्धश्च खकठृसदशकर्तृकत्वमेव \ खबन्धविरोपनासर्यग्रादशौ यधा- तथाशब्दौ भैव धकृत स्मरणान्त्माविणोपमानोपमेयमाव कि तु तादधपच्रमदरं तादृश्चमाननमित्येव 1 वाक्याथोधमाया तादृशशोभाघ्रभानुमदश शदशशोभाधय - स्त्वमिति योय क्रियानिङेषणस्य प्रयमान्तायेस्योपमानत्वेनान्वयायोगाव्‌ भरतिवस्तू- प्रमाया तु ताद्दासवन्वयोतकपदाभावद्वम्यतैवौ पम्यस्येति विरेष यद्रा वाक्यारथोप- माया तादृशछसबन्धोऽपि यथातथापदद्योलयलवात््कार एव शयत्र वास्यद्वयगरताना पदा योना सरवेपा प्रस्परसाम्य तत्न प्रतिवस्तूपमा” इति शरदागमक्ृत ¦ आपद्रठं इति अत्रोदादरणे आपद्भत सलुद्पोऽपूकदार्यवान्‌ खडीतित्वादिलयैविशञेपरे काखायुत्े- ई्न्तता 1 यथा पर्वत एतद्रहिमान्‌ एतद्ूमाव्‌ इत्र महानस तसमात्काखा युद रूपदान्तेन सवृत्तिामान्यवर्मावच्छितयोव्याप्षिषिद्ध “यत्ामगन्ययो्याक्तिखद्विशे- पयो ` इति न्यायेन पूरो रूविरोपनियमदिद्धि उपमा चापद्रतं सद्पुर्पो दद्नमध्यग- त्मलागुख्खदस्च इति माघारणवर्मेध विम्वप्रतिविम्बमावापनापरकदार्यलेकोत्तरपरिम- -लपिरेपणक् विस्तारणम्‌ बल्लुप्रविवल्नुभावापनम्‌ ! एव वेयविदरण्वेऽपि व्यति- शेक आक्षिप्यते त्त्र पूर््रीद्या एकविलेपेऽपरविद्धेपन्य श्न्तत्वामावात्तृत्ति

खामान्यावच्छि?व्यतिरेक भाक्षिप्यते िद्धे तलिसाद्विपरीतदष्टन्तेन तादशसा-

-मान्वावच्छितान्वयनियमयिद्धे यन्सामान्ययोरिति न्यायेन तादशविरोपावच्यिन्व्यो-

श्वान्वयनियमघिद्धिरिति बोध्यम्‌ विश्याभिरामेति 1 जग्रमणीवेखयं युम्कि-

२२२ कान्यमाय

{ वैषर््येणाप्येषा समवति- शव्चमवोऽगुणवानपि सङ्गविरेषेण पूज्यते पुरुपः 1 नहि वुम्बीफलयविकरो वीणादण्डः प्रयाति म्िमानम्‌ यथा बवा-- मीमिरगखणा पर्पाक्षरामिद्िरस्छता यान्ति नरा महत्वम्‌ अरुव्यद्ाणोतकपणा रृपाणा जातु मोडा मणयो वसन्ति जत्र शब्देन दन्तेन तद्वत सामान्यावच्छिननवयतिरेकसदटचार आक्षिप्यते 1 तेन॒ सामान्यावच्छिन्नान्वयनियमसिद्धिदरार भृतो विरोषावच्छिननान्वयनियम. सिध्यतीति प्राय सर्वत्र वैधर्थं चिति एवमन्वयेन प्रतिवस्तूपमायामपि नियमविरोपसख भरतवाव्यार्थतवेऽन्बय- दृष्टान्तेन सामान्यान्वयनियमसिद्धदवारा तलिद्धिः | नियमविग्रपरहितकेव- लार्थमात्र् भकृतत्वे लय्रकृतवाक्यार्थनिरूपितमोपन्यमात्र गम्यम्‌ नतु नियमः ] अप्रयोजकत्वात्‌ 1 यथा भ्भेरमरे मासते चन्द्रो खमि माति मवानवुयै ' इत्यादौ ननु कथमसिन्नरंकारे सरवत्रोपम्यं गम्यमिदयुच्यते यावता भागुष- ददिताया वैधम्यप्रतिवस्तृएमाया वाव्यार्थयोरौपम्यश्च वाधात्‌ नहि पचतिनपचतीति वाक्यायेयो पाकत्रियामात्रसाम्यादौपम्य गम्यते निपेधप्रतियोगित्वेनोचरवार्या्थ तखा अप्ररोह्ादिति चैव्‌, प्ररत वावायोक्षिप्तस् खैपरीलसवैपम्याश्रयत्वाद्‌ न॑ वाग्या्योरी- प्म्यमिति यदुक्त तत्कथ सगच्छतामिति वाक्यवेयसैव भरहृते वाव्यार्य- लेनेष्टत्ात्‌ तथा दि-- स्तच्च गिमरि च्नव्वाना जानाति विरखो युत्रि। मामिक, को मरन्दानामन्तरेण मथुनतम्‌

ताना रचिनानाम्‌ 1 लो्षणलेक्पूर वद्ामव इति 1 मटिमामावव्याप्यतुम्गे- परडददिचवाणादण्डसदरा सप्तविद्धेपामावव्याप्यपूज्यत्वामाववन्डिष्य इत्युप्माक्मरोऽग्र वो्य एवमपनेपरि जन उदाष्रण्दरये 1 अविपादतमिद ख्नदुपदमेव भरग्षमै 1 वत्वयायमोर्वधिनिपेषयो नदेखम्य एवमिति शेप वेचदवेति 1 ययाच््यवि- उाकयजन्यमरदीतिविषयभ्प्रेलयं तस्यपिति यत्रापि मषुनताठिरिरदानारिपय

रसगङ्गाधर. 1 ३२३

अते विरो जानातीति विधिमुखोऽपि मङृतवस्यार्थ" पुरुषविरोषं विना सव जानन्तीलयर्थविरोमादायैव पर्यवसितो मवतीति निषेधरूप- वाक्यार्थ तादगेनैव द्वितीयवास्यार्थन सह॒ गम्यते सादररयं स्षुटमेव 1 य॒त्र तुः 'वरामव.” इत्यादौ भ्रागुदाहते प्रङ्तवाक्यार्यो विषिच्प सज्- विगेषदेतुकल्वल पूजनादौ विधेयत्वाद्वसीयते तत्रापि देतुताधटकव्यति- रेकस्य गुणतया भतीयमानखोपम्यं निवौधमिति दोष" इयं चाक्यार्ययो सामान्यविरोपमावानापन्योभेवति त्त्रैवोपम्यस गम्य स्वात्‌ सामान्यविरोषयोस्ोपम्याप्रतीते. सम्यषमथैकयोरर्थान्तरन्यासो वक्ष्यते यन्न कुवल्यानन्दङृता वैधम्यैषुदाहतम्‌- विद्वानेव हि जानाति विद्धन्ननपरिश्रमम्‌ महि वन्ध्या विजानाति गुवीं प्रसववेदनाम्‌, ॥! भ्यदि सन्ति गुणा पुसा विरसन्सेव ते खयम्‌ जहि कस्तूरिकामोद दापयेन विभाव्यते ॥' इति तत्र॒ विद्वानेव हि जानातिः इति प्रय भवतु नाम यथाकथचिदधेध-

तप्वकमकरन्दसदशं साधारणसकलपुष्यज्ञानाविषयतत्वेककाव्यमिलयुपमाञ्रो बोध्य इय प्रतिवस्तूपमा यथाकथेचिद्वै धस्येस्येति भत्र्‌ चिन्तम्‌-ययपि “विद्वानेव इय एवक्रारवलेन अविद्वान जानातीप्यथं तस्य चोत्तरवाक्याये सधमौ एव 1 तयापि भूतर एवे वन्ध्यापुत्र इलादिभ्योगवारणप्य भावान्वयस्यापि विवश्ितव्वमस्दयेवेति दोष ॥। नदि यन्व्येव्यनेनाभिक्षस्य भ्रसविन्येव जानातीदयख नण्क्यार्थम्योपमानत्वेन विवक्षणद्रषर्म्ये वोध्यम्‌ आ्षिपतव्यतिरेकघजातीयाथंनिबन्धने रेषम्यस्ैवोपात्तखखव्यतिरेषयो खव्यतिरेकसजादीया्ेदैव निवन्यने तदाक्षिप्य तिरेकेणीपात्तस्योपमाया गम्यत्वेऽपि तत्वौवियाव्‌ तत्राप्युपात्तमावरूपा्स्य नहि बन््येदयाक्षिप्तेनोपमा्रदीवे सत्त्वात्‌ ! यदि सन्दीयतापि युणा खयमेव परकाशन्ते इति वान्वयविधर्मेभूठे क्वूरिद्मोद श्रपयेन ज्ञायते इति वाक्यार्यस्तदाक्षिप्ेन खय- मेव श्रद्यरान्त इमि वाक्यार्यन भादान्वयवाक्यायं एवौपम्य वोध्यम्‌ यद्रा यदि सन्ती- सयत्र एवकारस्य करियाखममिव्याहतत्वादलन्तायोगव्यवष्टेद एवाथे- प्ररतो प्रद्य- हान्त इधतदाक्षेपकभ्यमेव \ तत्र दि द्विवीयार्थन खन भरद्रायन्त एवैदतत्घमाननाती- साधेवणनम्‌ & तु परतो नेखेतल्वमाननाकीयस्ैव यत्तु शपथेन अच्चशन्वे कि तु रस० ३१

३३४ दाव्यमाया |

स्यूलोराहरणम्‌, भ्यदि सन्ति इति तु युच्च वेपर््योदाद्रयं हि असुतथरमिविरोपोपाखदर्थदाव्यीय खाश्चिषठतव्यतिरेक्ममानदातीयख यम्यन्तरारूटसामहृवा्थेख कथनम्‌ पछ्ते यदि सन्ति ठट खव- मेव प्र्न्न्त इल्थेच प्रच्ठुतन्य व्यतिरेकस्तु अनन्त उपायान्तरेपापिं प्रका्न्त इति नत्र द्वितीव्थिन ठलनातीयोऽ्थौ निचघ्यते निवध्यते खच प्रकान्ते, परेणेचन्य प्रस्ठुठनेव सचातीयः 1 खप- येन विभाव्यते, > तु खवमेवेति पछ्ताथोनुनूपठयैव पयवखछानाव्‌ नटि भैर प्ह्वनुल्प्यं जातचिद्धरते व्याघातात्‌ ठन्नात्वायन्यभे- वेदमुदाटरण सगनम्‌ पेषम्यंण चोपागान्तरनिद्रत्यषटितमस्नुकवा- ययार्थन कथ नाम तद्धरित उत्तरवाक्याथः साषम्यमरैतातति नाच्वम्‌ 1 खयमि्य्राङृ्ेन एवर्ररेभैवोपायान्वरनिद्चे भन्तवाक्याथे निवेयि- तलात्‌ 1 यन्तायोगव्यवच्टेदचोररवाक्यर्थाननुगृदीतत्वन त्रियासम- भिव्याद्यरायोगात्‌ !

भसन्त॒ खवः गर्र्यन्ते युणा न्‌ परतरे नृणाम्‌ !

आमोदो नटि नलूयौ गपयेनानुमाचते ॥*

जन्न खतोऽनुमूयत टन्यत्र॒पर्मवनितेनोचरवाक्वार्थेन पूवेवाच्यार्थ्च

यथा त्ताषन्यमेव, वैन्ये, तथा भ्वदि सन्ति-' इति प्चेऽपीति नच्‌- यात्रधरवमादेव वैषम्य जगदे तु निपुणतरं निरीक्षिवनादुप्नवा यदि तु वदि सन्ति-* इति एल नहि उस्तृरिका-' ट्व्यादचरार्थ

न्वत एवेददरयवर्नं चतर खत एवो वाव्यः द्धि तशिदरन्य 1 सपव “नापि को मरन्दानाम्‌, इति वदुदाट्ठेऽपि नघुव्रह दिना चो जानाति घुगव एव सनाद खयंपरतीठि्देयधिद्रणोदादृरप्त्व न्यात्‌ यत्तु का एदकमगाप्रस्पेयनन परत दवि प्रसदुववाङ्गयायं ठयापिं व्यतिरे ादठीयाथनिदन्यनादन्वययजादीयतर्या- रनदन्धनाच बद्रानदतस्यदिददन्रापि नधन्दादटरप्परटां क्वानिप्ठन्यतिरङ्मन्य दवयायतियन्धन्‌ एव बयम्मादाद्रण्वलदि सगषदानिि + उन्नाटुष्यिदन्दं खदनदु- निवि चोष्यम्‌ 1 जङ़न्वेबोप्पद्गठि-धर्म्योडादरपं हीति राट्चित्‌ दान्‌ 1 नन्वेदद्धरन्पादयन्ठानोगन्यवच्छेदायंख्देन कयनास्यधनव साद--अदय- न्तनि श्यम्दध्वेदस॒दादरनन्युर्थन्दचं दटपठि-खन्त शति विमाना स्तं 1 क्प टि उखयोख्नव बादट-नभिति जसे कविठवान्‌ 4 नादुष्नठा

रसगङ्गाधरः 1 ६३५

दूरीकृत्य ध्वाचा वाचस्पतेव्योन्नि विलसन्ति वहय. इति क्रियते तद्र वैधर्म्यं भरकृतविपरीतार्थपरनायुक्तम्‌ 1

अथ--

सखाप्तु कुशला ्लीयहितमयूहकर्मणि निपुणा फणिन भाणानपदतु निरागसाम्‌ ॥'

इत्यत्रासषल्वाक्या्थेऽतिप्रसङ्गः कुशरनिपुणपदाभ्यामेकयैष धर्म. स्योपादानाद्‌ चात्रोपम्यं गम्यमिति वक्तुं श्यम्‌ निपुणकुभ- ठपदाम्या प्रतिपादितेन शरुद्धसामान्यात्मना धर्मेण खरफणिनोयोपम्यश्च भरल्ययात्‌ नापि ध्िणोरौपम्येऽपि विरि्टवक्यार्थयोखत्र तथेति वाच्यम्‌ अवयवद्रारा तयोरपि तस्य तथालात्‌ खमावसिद्धसेनानुपाचत- र्मभोपम्यस्य गम्यत्वादेति चेत्‌ , भवम्‌ 1 साधारणयर्मख व्तुपरतिवस्तु- माबोक्ल्मा तदितरपदार्थाना विम्बपतितरिम्बमावो घटनाया मानुष्यं विवक्षितम्‌ प्रकृते खलफणिनो प्राणदितयोश्च सपि विम्बप्रतिषि- म्बमावे टरणप्रसूहररणयोनीडप्रागमावपर्यवसितयोरननुरूप्यान्न विम्ब भतित्रिम्बमाव इति दोप" यद्वा जप्लत्र प्रतिवस्तूपमा परं चसषु- रतारूपस्य ॒वाक्यार्थसामान्यदोप्स्य सत्वादचमत्रारिणी दु्ोपमादिव- त्‌ 1 वाक्यार्थो हि गादतरब्युलप्तिनिपुणीकृतान्त करणेनौनाविषपदार्थ- रचनापरिवृतिसमर्रेव कविमी रचित कामपि कमनीयतामाधचे नेतरः

अप्दीक्षिठेन वाचेति 1 वृदस्पतेदक्यापीखथं !\ खविद्धान्ते जआक्षिपति-- अथेति खीयहितेति खीयाना यानि हितानि तत््तिबन्धकर्मणीदययं 1 नापी- खस्य वाच्यमिखघ्रान्वय 1 तत्र तयेति ओपम्य गम्यनिलयं 1 तयोरपि विरिषट- वाक्या्थयोरपि ! तस्येति जपम्यस्य गम्यत्वादिखयं स्वमावसिद्धत्वेनाचु- पाचैति1 एतदरूपातुपात्तथमेगेदये तादरौपम्यैकूधरमम्य सवग्विभेदेन द्विरूपा दानरूपवस्नु्रविवल्तुमावापन्रसरावारणधमं छत्वामाचान अकिवस्तूपमोपयोगितेवि चिन्ख- मिदम्‌ 1 विवक्षित अत्रेति शेष नठु तयोरमाव वेनाुूप्यादस्येव परिम्बप्रतिमिम्बमा- बोऽव आह--यद्धेति ! घटना अनसुस्पेति भव. असंषटुखतारूपस्येति 1 पूवेवावयपयषरकडिलप्तयूहकर्मनीवि नामायंविभक्र्यादीनासुत्तरवाक्यायेषटक्े प्राणा.

३३६ काव्यमाल }

तथा हि--

उपा्नमित्य पितु. रज्यते दिने दिने सावसरेषु बन्दिनाम्‌ `

परत्यु तेपु प्रतिमूपततीनङं विनिद्ररोमाजनि शरण्वती नलम्‌ ॥* - असिननेपधीयपये ( 1 ३४ द्वयोः क्रिययोरदेद्यविघेयमावेन गुण- प्रथानमावमकुर्वता बन्दिनः पृन्ततया स्तम्यन्ततया दि. परागर- शता कविना वाक्याथ कमेखकबदसष्ुरता प्रापित यदि एव वाक्यार्थः प्रकारान्तरेण नि्मयिते

“उपासना पितुरागतापि सा निविष्टचित्ता वचनेपु बन्दिनाम्‌

प्रशंसता द्वारि महीपतीनल विनिद्ररोमाजनि श्रण्वती नरम्‌ ॥” इति तदा ललनाद्नसनिवेदा इव कीदशी कंमनीयतामावरेदिति सद्धदैराकलनीयम्‌

एवम्‌--

(तवामरतखन्दिनि पदपङ्कजे निवेदितात्मा कथमन्यदिच्छति

सितेऽरविन्दे मकरन्दनिभैरे मधुतो नेक्षुरकं हि वीक्षते ॥' इति कुबख्यानन्दोदाहते आख्बन्दारुसोत्रपये वीक्षणमाजखावर्जनी- यस्य प्रतिपेधानरीत्वादिच्छापू्वकवीक्षणप्रतिपेषस्य (सविरोपणे हि इति न्यायेनेच्छामतिपेधधर्मपर्यवसायितया यद्यपि धर्मैक्य खुसपादम्‌ ! सस्तु वा दृष्टन्ताखकारः तथापिं पादपङ्षे निवेितासे्यापारसप्त- म्या; खितेऽनिन्दे इति सतिसप्तमी वस्तुप्रतिवस्तुविम्बप्रतिनिम्यमावयो- रन्यतरेणापि प्रकरेण नानुरूपा, इत्यसष्ुलता खितैव “खितोऽरविन्दे- मङरन्दनिभेरे' इति चेक्कियते तदा वु रमणीयम्‌

नपहतुमिलघ्रामावदे सषटटतेति भाव 1 ऋमेलक्दत्‌ ष्व्‌ तवेति िवं धवि भक्तोकि 1 शुर "तारमद्धाणा' इति भग्दपधौपुष्पम्‌ { क्ासु्पभिति कथित्‌ गोश्रमिखन्य 1 माटवन्दारस्तोग्रेति यवर्जनीयेति अनिषरऽपि खसामपरौ- षसादायमानसयेलथं धातीरिच्टापूवंच्वीक्षणे लक्षणया आद--इच्छापूरकेति ! स्ुस्पादेमितति तया अरतिवम्तूपमोदादरणतवोचिस्तेणा समेति माव उकारेण धक्यानादरे त्वाद--यस्तु येति ! इति सतिखस्षमीति इनि खत्छप्तमीरखयं 1 स्मणीयमिति वश्रप्यायारखप्तमीपरतेरिति भाव 1 घटनाया `

रसाद्गाधर.¬ २३७

तलदेव॑सातीयकेप्वलकरारेु पू्यवाक्यार्थवरङ्नामाथीनुख्पैनामा्थेल- द्धरकविमक्यनुरूपामिर्विभक्तिमिसदन्वयल्ये चान्वयेन माव्यमिति सद्टयहद्यं प्रष्टव्यम्‌

।वहति विपधरान्पदीरजन्मा शिरसि मपीपररं दधाति दीप" 1

विधुरपि मजतेतरा कलङ्कं पिद्युनजनं खट विभ्रति क्षितीन्द्राः ॥'

अत्र वहनाधानमजनमरणाना वस्त ेकरूप्यातिवस्तृपमेयं माट- ख्पा।

इञि रषगङ्गायरे प्रदिवस्तू्माप्र रणम्‌ 1

जय दृष्टन्ताल्कार.--

म्कृतवाक्यार्थषटकानागरुपमादीनां साधारणयर्मेख विम्वम- तिविम्बमवे दान्तः तदुक्तम्‌--“टृ्टान्त. पुनरेतेषा सर्वेषा प्रतिबिम्बनम्‌, इति 1 उद्राहरणम्‌-- स्सतपूरूपः खठ़ हिवाचरणेरमन्द्‌- मानन्दयल्यसिललोकमनुक्त एव आराधित. कथय केन करैत्दरि- सिन्दर्धिकसयति कैरविणीकुलानि ॥” सत्रानन्दनविक्रास्योरपि व्रि्वप्रतिविम्बमावः 1 अख चारंकारस्य प्रतिवस्तूपमया मेदकमेवदेव यत्स्या धर्मो [अतिविन्बित., तु चुद्धसामान्वातमनैव खितः तु मतिविन्वित.। विमर्दिनीकारस्ु--श्रतिवस्तूपमायामप्रकृवार्थोपादानं तेन सद प्रङृता- [यल साद्द्यपतिपत्यर्थम्‌ ख्टन्ते तु तदुपादानमेतादचोऽ्योऽन्य- जादू सर्वेया न्पेद्धितनिदयुपखदरति-तसादिति मालाल्यभ्रपिवस्वुपमामुदा- इरदि-चदहदीति पदीरजन्नेति माटास्पेवि षरोए्जन्मेव दीप इदयादिपर्वी- वेरिल्ययं- इति रसगङ्वाधरमर्म्रदयन्चे अरविवस्वूमाप्रृरपयम्‌ दन्तं निरूपयति--अयेति 1 बिम्बप्रविविम्बमावापरनसाधारणभमं दिकं वाक्रया- ययोराथमौपम्यं दन्त इवि निष्ट्यो वोध्य करै. छिरने इतने खमूद्रान्‌ म. पिना इन्ुपुद्यादिखपरद- अरिविग्वि् इयस्य ददीत शेप ! तदुपेवि 1 जप्रह्ठा-

६३८ काव्यमाल

्रापि खित इति प्रङृताथमतीतेविशदीकररणमात्रार्थम्‌ 1 तु साद 'दयप्रतिपच्यर्थम्‌ अत. सादृ्द्यपरतीलपरतीतिभ्यामनयेोरलंकारयो्भद्‌." {इष्याह तन्न 1 म्रह्ृतापद्धतवाक्या्थयोरपादानसारुकारदयेऽम्बवि- चि्टलादेकत्र साद्दयभव्यय , अन्यन नेत्ययान्ञानमात्रलाव्‌ वैपरी- यस्यापि सुवचल्वाच एतादमोऽ्थौऽन्यत्रापि सित इति भृता थमरतीतिविदादीक्रणस्य त्वदभिदितख साद्दयापरपयौयत्राच अत- एव प्राय सक्कतविनिभितेषु रष्येपु ्रृतवाक्यार्थवटकमङृतिपर्यया- थौनुरूपपरकृतिप्रस्यया्थघटित एवामरङृतवार्यर्यो दृस्यते भवदु- कमपि वैर्ष्य नानयो पएथगङंकारताया भ्रयोजकम्‌ जपम्याल्यसा- मान्परक्णाकान्ततया उपमाभेदवदेकारुकारभेद्खापतेरिति वाच्यम्‌ तयापि रीपकतुस्ययोगिवयोरिकभेदतवापतत. इपरिरिति चैत्ैवात्रामि ददयताम्‌ ध्राचीनविमागसख भवतैव शिथिटीङ्ृत्त्ात्‌ ओपम्यर्प- सामान्यरक्षणसत््वाद्दनामरकाराणामुपमावान्तरमेद्त्वापत्या सक्रकारका- रिकिसिद्वान्तमज्नमसन्नाचच “अच्धिरेश्चित एव वानरम - इत्यादि- सुरारिपये यपि ज्ञाना एको धमो निरदिषटलथापि नैतन्निवन्धनमैौपम्यं गिवक्षितम्‌ यन्निवन्नँ विवक्षितं तत्रान्विरहठनादावस्त्येव दिव्यवा- गुपासनादिना प्रतिवरिम्यनमिति त्वन्मूलम्नन्थविरोधाच यत्निवन्धर्न विवक्षितमितत्रा्थासंकारत्वं विदोप्यं दोपपूरणेन योज्यम्‌ पुनरौप-

येहपादाननिख्ं सित इति इदस्य विरादीश्रयेऽ्न्वय \ स्परथरपं मात्रषदव्य- चच्छेयनाद-न त्विति 1 अभ्वुपेलाप्याद--वैपरीदेति। दपत्ताबाद--पताददा इति भतएव उकषरीला टथन्त साद्ययप्र्वीतेरेव ! कवित्तदमावेऽपि क्षविरि- खाई--भायद्रा इति } सदिनेनासततविन्यारत्ति 1 तया चत्र तदमवेष्पिन क्षविरिति भाव श्येष्चिति 1 दथन्तेादि. भवदु मपीति 1 परमम प्रतिषि भ्वितत्वारविविम्बितलद्टतनिति नाव पकाटेकारिति | उपमालङ्रिखयं पक भद्त्यति एद्नरश्नरत्वे्धं 1 अलद्ारभेदो स्यादिति यावन्‌ सव श्यपत्ति

रेव नन्येद ग्राचोनविभागोच्छेदापत्तिरत आद--श्राचीनेति दीपच्तुस्ययोभिना- स्थ इति भाव 1 एवे प्रनिव दभुक्चा दोपमाद--्ीपम्येति टूना अनन्वयादी- नाम्‌ तश्नापीथयपत्तावाह--यन्धिरिति] हानर्पोऽयं इदयं 1 यदप्येदयर हानमे- कत्र सम्प इति भेदन्वयापरि विम्वद्रतियिम्बमायेनामेद्‌ श्वि माव 1 यश्चिवन्धन- मिति मन्िदनादिययुूमिखयं, जपम्यमिलयस्ातुपन्न स्वन्मूेति {

रसगद्वाधरः २३२९

म्यमिति वाच्यम्‌ 1 भओपम्यं विवक्षितमित्यत्ैकवारं निष्ठया परामरटये- पुनस्तया पराद्य ब्ुखत्ते चैेतार्थमोदन पक, यद्य पक. भेत्र. इत्यादौ द्वितीयपकादिदाब्दानामष्याहवशकादिपरतवे अस- गते स्फुरलाव्‌ तसादसदुक्तेमेव पथा प्राचीनरविहितोऽलकारयोरनयो- विभाग सगमनीय. यदि तु तेषा दाक्षिष्य तदैकयवार्कारख दधो मेदो--प्रतिवस्तूपमा, इष्टान्तश्च यचानयोः िदिदेर्षण्यं तलमे- द्ताया एव साधकम्‌ नाकारताया इति खुवचम्‌ येघर्म्येणायं यथा-- {जनयन्ति परपरीपि नरा सक्कुरसंमवाः 1 नदि कारस्तर कापि तापनिवपणक्षम' यथा या-- स्तापत्रयं खल वृणा हदि तावदेव यावन्न ते वनि देव कृपाकराक्ष भाचीखलारपरितुम्विनि मानुनिम्बे पद्रुदोदरगतानि कुतखमाति श्रीतिजननतापनिवापणामावयोलापत्रयावस्यानतमोदूरी करणयो वेष ्येयात्र विस्वप्रतितिम्बमावः } इति रषगङ्गाधरे दृान्तम्रकुरणम्‌ { अय्‌ निदरेना-- उपाचयोर्थयोरार्थामेद ओपम्यपर्मवसायी निदर्वीना अतिशयीक्त्यादीना ध्वन्यमानरूपङस् वारणाय उपात्तयोरिति ' दारसवखेययं ! तया निष्ठया तत्र देतुमाद--न चेजाथमिति असंगतेरिति! कव्यभिभ्रायाप्रविपादनादिति भाव 1 उपखदरति-तस्मादिति 1 पया मर्भे) तेषा अआचौनानाम्‌ पक्वेति उपमारूपसैवेयथं अभेदेति उपमाप्रभेद- ल्यः एदेखये + परपरीति प्रेषा भीतिम्‌ 1 कारस्छर- [ “कुचला इति अविदो दसः 1] ताप्रयमाघ्यात्मिश्नदिदु खत्रयम्‌ 1 बठवि अविशति वैधम्यणेति उपपादिनमिद- मधस्वाव्‌ इवि रसगद्वाधरममेपकारो टन्तप्रकरणम्‌ अय निदर्शना रक्षयवि--अथेति ओपम्यपयैवसायी ओौपम्यमूल नन्वतिश- योक्रलयादौ नायंदयमत आद--ध्वन्यम्रानेति { वार्थत्वमयेखवन्धित्वम्‌ तया

5० कान्यमाला -

वाच्यरूपवारणाय आर्थं इति अर्थत्वं प्राथमिकान्वयवोधाविपय- खम्‌ यदि विदिष्टोपमाया विद्रोपणयोरमेद्‌ः प्रतीयते ठदा विम्ब परतिविम्बभावानापर्नतरमपि भधामनिदोषणम्‌ तद्िगेषणाना तु वि्ब- भरतिरिम्बमावो निवार्यते ! इदं श्रोता निदर्यनाया रक्षणम्‌ ज्ीस्ाषारण रक्षणं तु कखिताटकारमकरणे वक्ते उदाहरणम्‌- श्त्वामन्तरासनि ख्सन्तमनन्तमन्ना- स्वीयेषु न्त मदनान्तङ़ शोधयन्त- 1 विस्मत्य कण्ठतरमध्यपरिकछुरन्तं चिन्तामणि क्षितिरल सु गवेषयन्ति |" अत्र॒ तवान्यत्र परिदयोघन कण्ठखस्य चिन्तामणेर्मूपायुपु गनेषणं चाभिन्नमिति तत्मादद्यम्‌ला धी. यथा वा-- पअन्धैः समानममैरर्जगदन्तरात्म- न्ये चन्दरदोखर वदन्ति भवन्तमनाः ते फन ट्त तुलयन्ति नमो निरन्तं वातायनोद्रगतैर्गिवरान्तराछ. ॥" ूयत्रैकवाक्यगरत , इट तु भिन्नवाक्यगतः ! पूर्वर वस्तुमात्रयोरौपम्य- मूरोऽभेद्‌.) इह त्वौपम्यमोरौपम्यमूटः इति विदोप. एषा वाक्यार्य- निदर्चनेखुच्यते विचिष्टथयो भ्तैक्पमिगतयोराघमिदे वाक्यार्थ- निदश्नाया दे, अस्या टक्प्दार्थानां बिम्धपरतिवरिम्बमाच साव- यद्र

वाच्यरूपढे दोपस्दवम्ध अत आद्‌ यार्थत्वं चेति { प्तीयत दति तया तेत्रातिन्याक्तिरिति भाव श्रधानेविद्दोषणमिति | ठद्विशेपपयाना वु थघानयिदयेपणाना त्वामिति ईभरं धरति मोक एवमग्रेऽपि षष्ट एव रं तन्मभ्ये रम्यं मियं टव चिवम्ब 1 चिरेति तप्ररन्तराररिवयये ्कयाक्येति पमययेशियाद्‌ भिष्ेति वद्ेदाद्‌ मेदान्तरमाद--पूर्त्रेति शह स्वौपम्य-

रसगङ्गाधरः ३७४१

पदार्वनिदशेना यथा-- 'अगप्यैरिनदरायैरिह परमपुण्यै. परिचितो जगजन्मस्यानप्रख्यरचनाशिद्यनिपुणः 1 प्रसर्तपीयूषाम्बुिरहरिटीराविरसितो दगन्तल्ने मन्दं मम कटुपवृन्दं दलयतु अत्र॒ दगन्ताम्बुधिलदरिटील्योराश्रयमेदाद्विनयोरपि साददयमूरुता- द्रूप्यामिमानः सारोषो बा दगन्ते उहरिटीरायाः यथा वा- श्पाणौ कृत पाणिरिलसुताया. सलेदकम्पौ रघुनन्दनेन } दिमाम्बुमन्दानिरुविहर्ख प्रमातपद्मस्य बभार ओभाम्‌ ॥' सूत्र हिमाम्बुननितविहर्ता दहिमकणाकी्णेतारूमा वातजनितविह- र्ता विधुतिरूपा एताभ्यां सबेदतासोक्तम्पितत्वयो. मति विम्बनमिति पूर्वसाटुदादरणाद्धेदः प्रमातपदसानिष्याच पद्मसेपद्रि कासमुद्रणयोः प्रत्ययात्माणावपि तत्सिद्धिः जला चोपमानोपमेयगत- यर्मेयोराथोमेदमतिपत्तिः जत॒पदार्थनिदर्शनोच्यते विम्बभतिव्रि्ब- मावेस्तूपमानोपमेययो, सविगेपणत्वे मवति, अन्यथा तु इति विवेक ननु वाक्यार्थनिदथैनाया विशचिष्टवाच्कदाद्दाभ्या विनरेपणयो- रप्युपादानाव्‌ अस्तु नाम उपात्तयोरार्थोऽभेद पदार्थनिदद्येनाया तृप- मानोमादेरन्यतरखेवोपाचत्वम्‌, द्वयोरिति चेत्‌ शोमाशब्देन सोमात्वेन द्वयोरप्युपाततत्रात्‌ नश्युपमानोपमेयतावच्छेदकरूपेणोपात्ततवं रिवक्षितम्‌ येनाव्याप्तिः खात्‌ यद्वा भरागुक्तलक्षणं बाक्यार्थनिदद्यनाया

योरिति वन्डधानयोरिलथं 1 स॒ भेद 1 परिचितोभ्नुभूतः ! जगदिति जगु. पत्तिस्थिविखदारक्मरक इदयं अञ दगन्ताम्बुधीति दगन्तसमुद्रयद्ों लोड तयोरयं + द्गन्तरोलाभ्रतिषाद्कशच्दामावे तया दुवैचमत आद--अारोपो वेति ! पाणौ ईत इति 1 सीतादिवाहवणेनमू म्रीरामचन्दरेण खद्वे कृत सेद- कम्पाम्या युक्तो मूनुताया सीनाया पागिर्दिमाम्वुमन्द्वायुभ्या विहटघ्य कमलम्य शोमा द्धाविलवथं विथुतिरूया कम्परपा चस्त्वर्थे तन्धिद्धि इषद्विकाखमुद्रगयो शिदि सखा षदायेनिदर्शनात्वेनोदाहवाया श्ीभादेरिति आदिना ठीलापरिप्र- इ`। उपमेयतावच्छेदकेति। पद्विरेषयतयेल्यथं 1 तया विवक्गयरामाद--यद्देति।

३४२ कात्यमाया !

एव पएदार्थनिदर्रेनाया- ! मास्तु उपमानोप्मेययोरन्वतरधर्मला- न्यततस्रारोपो खक्षणमस्वु नन्वेवमपि वाक्यार्थनिदर्यनायां न्पक्ष्व- निना, पदार्थनिदद्ैनायां निगीरयोध्यवक्यान्पयातिरायोच्या गतार्थ तेति चेद्‌ , ! वाच्याथनिदद्नायां रूपक युणीमूतत्वेन वद्धनित्रा- योगात्‌ ¡ जन्वथा गुणीमृतयोपमया द्पक्न्यापि गरार्थतापेः 1 रि सदाश्च श्ररीरं उादृशचपदाथयो परत्राभेदमात्रञ्मयत्र विश्रान्तम्‌ | पफ तुपरमेयगत उपमानामेद-» अतिययोक्ते्च निगरपानिगर- णाभ्या तयोर्विमेष इद्यन्यव्‌ 1 एवं क्छुरमेवाया ल्पश्ातिद्ययोक्तिम्यां वैरक्ष्यम्‌ 1 जत प्त्वामन्तरालनि- इति पये गवेपयन्तीव्यत्र गवेपयन्त इत्यनृद ओोष- यन्त इत्यत्र द्योधयन्तीति विषाने, अर्थयो पोप सोन्दर्यदया- निः 1 द्मक्रादौ उच्चमाने व्यत्रपक्षोदेद्यविधेयमावस्यापि वाच्यकर- कषोदेश्यविषेयमावानुसारि्या उपमाने उषमेयामेदतिद्धावसामचस्नाप्ते- रिति उधीमिराक्टनीयम्‌ 1 जर््रारसर्वचक्रराम्ु- प्ललादनखरलाना यदरदूक्मार्जनम्‌ इदं शरीसण्डय्पेन पाण्डुरीकरणं विषो.

अघ्नासु पदा्निददानायात्ठु उपमानोपमेयेति “याम्ये पूंपशचषटा इवि _ मददुरुम्पदोदादरथे इदमतिन्य्तमिति चिन्छम्‌ रपक्स् गुपी- मृतन्वेनेति 1 ममिदरूप्वाच्यविदधयद्रतवेनेखयं तङ्नित्वेनि 1 म्पस्ण- नित्वेयवं द्विदीयद्द्धाया उनापत्ते-किः चेति + भम्याथ्च परदाद॑निदशर- नायाश्च तादृध्तोति उमनानोपनेयेदययं यविदायोकते्येति उग्मेनग्व उपमानाभेद शरीरनित्ययं नन्वेव स्पद्राविदायोक्लयोवयाप्त्तिव या निगर्यनि 1 तयोर्विदाष इदि स्पश्मतिरयोक्ोदिद्ेप श्यं 1 उपच्दर- दि-प्वं चति 1 भग्या निदर्दनालावच्छिन्रायाम्‌ भव एव रचयत्य दाम्बा वरकप्यसत्वादेव धयो पूर्वोनरारधदो 1 रूपक्यदौ दुष्यमाने शम्य अप्रानश्न्य- प्तरित्यननान्वय अदिनः अदिश्चयोचछिपरिग्रहः उच्यमाने श््यम्य ठस्य चस्ामखस्यपत्त देुच्यहवेस्यादि चृ दीयान्तम्‌ { उपमयामदसिद्धापिवि निदर्त-

रसगङ्गाषरः २७२

इति पं बाक्यार्थनिदर्नायामुदाजहार आह च--्त्र तु प्रक- तवाक्यर्थे वास्याथान्तरमासेप्यते सामानाधिङरप्येन तत्र॒ सबन्पानुपप- तिमूला निदर्ोनैव युक्ताः इति ! तत्न वाक्यार्थख्पकख दत्तनज्- किलापततः चेष्टापत्तिः वाक्यार्थनिद्चनेव निवाखताम्‌ , खीक्रियतां वाक्यार्थरूप्कमिति परयनुयोगखापि तुल्यात्‌ युक्त चैतव्‌ पदा- अरूपके सुखं चन्द्र॒ इत्यादो प्त श्रोतस्यभेदारोपस्य रूपकजीवा- तुत्वफ़स्पनाया ओचिव्यात्‌ “इन्दुदोमा वहव्याखं" इत्यादि पदार्थनिदशै- नायाममेदाेपस्यामावात्‌ तन्नीवादुत्वायोगा रूपके विम्बनं नासीति ्चपयमात्रम्‌ यु््यमावाद्‌ जसदुक्तोदाहरणे वार्यार्थनिदशैनायाः सावऱाश्चत्वाच यज्ञ तेनैव रक्षणं निर्मितम्‌--*संमववा ससमवता वा वस्तुमवन्येन सम्यमानमैपम्यं निदर्शना" इति तदपि रूमतिरायोक्त्यादिष्वति व्यापनात्‌ यत्वलंकारसवखकरारानुसारिणा ङदल्यानन्दकृतोक्तम्‌-- ध्वाच्यार्थयो- मदृशयोरेक्यारोपो निदर्दना 1 यदातु" सौम्यता सेयं पू्न्दौरकलङ्कता इति तत्तु तन्मतदूपयेनैव निबेदितरटस्यमिति पुनराकुटीक्रियते

माया तयाभावे छु वीजं चिन्लम्‌ पर्यलुयोगस्य आक्षेप ; कल्पनाया इति ! वाङ्यार्यरूपकस्थले इति भावः ननु तम्य निद्नावीजखमेव कनो जतत आदः

इन्दुश्गोभामिति तञ्जोवातुत्वेति 1 निदर्नाजीबालु्वेखयं \ नयु निद नाया विम्बप्रतिमिम्बमावं , सके इति कथं ठेनासखा निरासोऽन आह--रूपके इति 1 असदुकूोदेति लामन्तरात्मनीलत्रेद्ं रूपङ्स्य तन्न विपयाभावात्‌ वाक्यार्थद्यामावाद्‌ एवं सू्पकृविपयमू बात्रयार्यनिदरशशनाया यदुराह्न यचोपपा* दित तदखगतम्‌ तद्विवि्कोदयदरणखमवादिति माद 1 देनव अख्काररवेखसरेष्व $ कतिव्यापनादिति \ अ्ण॒रूपेलेति नाव » त्च ठन्नठदृषणेनेेति घत्रिद विन्यम्‌--चामन्तराद्मनि टसन्तमिवि भवदुदाहृतऽपि गम्यक््पद्णव निवि निद्दो- नाया उच्टेदापत्ति अन्यया बास्यायंरूपदधोच्छेदवदरम्यवाज्यायसूपद्येष्टेदापत्तिय ! चैव मुखक्िव चन्दर इतति वाच्योपन, सुख चन्दर इति गम्योपनैव स्यािवि स्पद्धच्छेद इवि वाच्यम्‌ ठनाभिदषदीविङ्वचमत्कररदयैव सत्वाव्‌ \ साद्स्यहृतस्य तस्यप-

३४४ कन्यमाल

यदितु भ््रलादनपरल्ानि यो रज्यति यावकः इन्दुं चन्दनलेपेन पाण्ड्रीङ्स्ते हि सः 1 इति प्च निर्मीयते तदा निदर्खना युक्ता चासदुक्ता वाच्या निदगैना, इयं तु प्रतीयमानेति वाच्यम्‌ “युस चन्द्र द्वः इति वाच्योपमा, शयु चन्दर , इनि प्रतीयमाना त्वरक्रारान्तरम्‌ इत्यस्यापि सुवच लात्‌ शवं चारोपाध्यवसानमागवदिभूत आ्थं॑एवभिटो निदर्बनाजी- चितम्‌ क््ीयमेदप्रतिपादनद्वारा भरतिपायते वाक्यार्थनिद््ीना- याम्‌ अत एव मम्मरभेर्दाह्ठम्‌-- पक्र सूरयपरमयो वंश" चाद्पविपया मतिः तितीरदुखर मेोचाटुदधपेनासि सागरम्‌ इति नन्वत्र निदशना नैव सगच्छते विपयिण उपादानेऽपि विषयस्य रुपात्तत्रात्‌ उमयोपादानं हि त्त्रावश्यङम्‌ 1 सतो कितारंकार्‌ उचित इति चेत्‌, टलितारंकारनिराकरणावसर प्टैतयकतमुपपाठ- यिप्याम. परे तु त्वस्ाटनललाना- इत्र दृ्टन्तारकरारमाहुः तदप्य- सत्‌ मिवप्रतिविम्बमावापन्नपदा्थधरितस्य निरपश्षवाक्यार्थदरयसैव इृ्टन्तत्ात्‌ तसात्‌. “लतस्ादनखरताना-? इत्र बाक्यारथर्पङ्मेव निदशीनेति सितम्‌ एवमसमवद्वप्तुसवन्यनिवन्यना पदार्थवाक्यार्थनि- ददाना दर्थिता

वाच त्रिवि छटुदाहृते कतरो स्पदमेवा्नु प्रतीयमाने चियियोरमेदो विधि" पक्र मिनेपणमिदयन्नारद्रा तरम्‌ अन्यया स्च्एनक्ामिनीमुख भ्रमदरमरस- मार पद्ममिखादौ अलकश्रमरयोग्भेदम्याप्वटग्ररान्तरल स्वाद तम्माद्रम्यहामतरे- णाखश्मरा-तरवति रिक वच ननु प्र्वनिरर्द्मरान्वरत्वेन परिगणनात्‌ गम्यवै- यम्‌, वाच्यत्वे स्पण्मित्युच्यवे तद प्राचानसेनुपिषटन व्वररवेवि वोष्वमिति या- बदर; 1 प्रतीयमानेति उर्मेदस्यादपद रपमदरतरि--पए्व चेति। अद एव॒ अम्पान्वटुमयप्दिमूतनसिन्येन पयुटमवदुयोदादरणासमवद्धिव चव

रसगङ्गाधर" २४५

'्ूडामणिषदे धत्ते योऽम्बरे रविमागतम्‌ सता कायीतियेयीति बोधयन्गृहमेथिनेः ॥'

अत्र “कारीषोऽभिरष्यापयतिः (भिश्चा वासयन्ति इतिवदानुङद्ये णिचः अयोगात्‌ ग्िश्च सु्ेदियदेमावच्छिनेशिरस्कतारूपस्य गरहमे- धिगतसदातिथ्यकरणविषयकवोवानुङलाचेरणस्य समवात्‌ मया इवान्ये नाप्यतिधिसेवा कायौ श्यौषम्यसद्धागाच तमवद्रस्ठसवन्धग्रूलपि नि- ददाना समवति

म॒च बोषयन्निव बोषयन्निति अरतीयमानेयसुरक्षा ध्यालिम्पति तमोऽङ्गानि नमो वर्षति क्लम्‌ इल्यादाविवेति वाच्य्‌ वसुन" स~ भवेनैव तखा अप्रसकेः इत्याहुः

इदं '्वातुनोक्तक्रिये नित्यं कारके करवतेप्यते" इदयक्तपयेन धातूपा- तव्यापाराश्रयत्वं कर्वुत्वमिति मते सगच्छते यदि तु ताङकृतविभा- गागुपपतरवतार्थकाक्छनस्टरचि सविषया्थेकधातृक्रकटमलयसखाभयत्वे निरूढलक्षणया यताश्रयः कर्वृपदा्थः, एव कतपरत्ययाना सख्यां , अचेतनलु भाक्त इति नयप्येन निरीक्ष्यते तदा वौधयज्नित्यत भरतीयमा- नोलेश्षा समवत्यैव

अमुमेव चाशयं मनसिकृत्य मभ्मटमे शसदेलन्वयस्योकि.-+ इत्यादिलक्षणं निदर्सनान्तरस्य कृत्वा उदाहते

“उन्नत पदमवाप्य यो ल्युर्ील्यैव पतेदिति ्ुवम्‌ ओैरदोखरगतो दप्तणश्वारमारुतघुत, पतत्यध

निदेशंनायाम्‌ “त्र इति पाठं उचिन पदे स्थाने उदयान अत्रेति बोधयन्निलवत्नेवि शेष नलु मिरौ भलुङ्ल्याचरण च्थमत भार--गिरे्धेति

दशेति सूयोदयग्रवेदावच्् तशिखरतेल्थं 1 नन्वेवमप्योपम्यामावोऽत आद--मया इवेति रस्या प्रतीवमानो रे्षाया वैयाद्रणमतमाईइ--इद्‌ं चेति निवमिदम्य मूदेखव्रान्वय करौवेनि चदय 1 छ्तारुतेति नैयायिस्मतनिदम्‌ नन्वेव रपो गच्दील्यादौ दोपोऽन गादह--मचेतनस्त्विति। मारो गौण ।योधय्निलयतर थ- तीयमानोन््रेश्ेति खनायेविषया 1 हापि मते लक्ष श्थपस्त्वे चियमेवेति बोध्य म्‌! अमुमेदेति 1 नैयानिद्रीद्य भरीवमानेयेशषावः्वन तन्खत्येन उमदल्पतिदये.

रख ०३२

३९६ काव्यमाय 1

इति पये इतिपदोचरं बोधयन्वोधयितुं वा इत्यस्यामाबादुयेक्षाया अस“ भवे वोधननिददैना युक्ता 1 “टाला खल पिपासति फतुकेन कालानरुं परिचुदुम्विषति प्रकामम्‌ व्यासपिप यतते परिरव्धुमद्धा यो दुर्जन वशयिुं कुरते मनीपाम्‌ यथा वा-- ध्व्योमनि वीनाङरुते चित्र निमौति न्दर पबने रचयति रेखाः सल्ल यस्तु खले चरति सकारम्‌ 1" चीजाकरण वीजप्ेपपूरवकं करपंणम्‌ 1 इद चापर वोध्यम्‌-- धयान्ती गुल्जनै साकं सयमानाननाम्बुजा तिय्रीवं यददराक्षीचत्िप्प्राकरोच्गत्‌ ॥› अत्र भावमधानमाख्यातं इति यास्कोक्तरीत्या ज्रियाविगेप्यक्योष- बादिना शाद्‌ एवामदारोप. क्रिययोरिति मुख चन्द इत्यादाविव रूप- मुचितम्‌ 1 प्रभमान्तविदोप्यकरवोषवादिना त्वार. इति निद्रीनेति मेद. ] निप्मधाकरणे सपुद्धशरम्यापरपर्भ निमेमनाप्रराटित्यफरणम्‌ शति रमगकाधरे निदरीनाप्र्रणम्‌ 1

अथ व्यततिरक'-- उपमानादुपमेयस्य युणयिशेपवचेनो्कर्पो व्यतिरेकः

अम्यपा वैयाकरणरीत्या तत्सत्त्वेऽपि तदध्रखक्यया उयोत्तिखगति स्यादिदि भाव 1 क्वा न्दयोष्ाहवे इत मान्वय धरद्मममखन्ठम्‌ ! धक्षेपेति परसेष्य पूरमिद्ययं त्रकम्‌ 1 वेन देहि यावत्‌ ) श्ये द्विकीय-* इति दाच मेदन्वरमट--दद्‌ येत्ति। स्षिययोरमेद 1 पश्नणदियेति सवां ध्यम्‌ बहुीदि पत्रहित- रमि शप्र इति टाचुप्र्य दवि रखगद्नाधरम्ेयन्नते निदू्थना्द्रर षमम्‌

न्ति निस्पयदि- येति नद्‌ युपिदेपवच्यनेयुूवपि ता विख एवे 4

रसगङ्गषरः २४७

भरतीपादिवारणाय तृतीयान्तं वेधर्म्यपरम्‌ तत चोपमानतामात्रहृत पएदोत्कषै", वेषरम्यकृत. साधम्यैसैव पत्ययाव्‌ ¡ अधिक्गुणवत्वमा- ननम्‌, उपमानगताप्कषेमात्रं वा व्यतिरेकखसूपम्‌ तयोरूपमेवोकत- षकषिपमन्तरेणाुन्दरलात्‌ सत॒ एव साद्दयमावमात्रम्‌ उपमाना- दुपमेयस्यापकर्थेऽपि तत्सभवात्‌ तस्य वा्तवेत्वेनाघुन्दरलाव्‌ 1 उप- भेयोत्क्ैवििष्टत्वेन सादद्यामावविरोपणे तयवा्कारत्वो चित्यात्‌ उदाहरणम्‌-- 'अनिदां नयनाभिरामया रमया समदिनो मुखस्य ते निरि नि सरदिन्दिरं कथं वुख्याम कलयापि पनम्‌ ॥' सय॑ चोपमेयोत्कपैकोपमानापरूपकयेदधम्ययोर्दयोरष्युपादानानुपादा- नाभ्यामेकतरानुपादानेन तावचतुधौ सोऽप्युपमायाः भोतीतार्थील्रा- किषालैद्वीददाविधो भवन्सशठेषनिःशेषतवाभ्या चुर्विशतिपकार इति प्राश्च. उदृाह्रणम्‌-- कटु जपति कश्चिदर्पवेदी यदि चेदीदशमत्र कं विद्ध्मः कथमिन्दुरिवानन त्वदीयं सकलङ्क करङ्कदीनमेतत्‌ अत्नोभयोरपादानम्‌ उपमा शती अनैव “कृथमिन्दुरिवाननं तवेदं युतिमेद दधाति यक्तदापिति कृते, “दुतिभेदं खड यो दषाति

उपभेयसखोपमानत्वरूपगु्यविशेषवत्वेनोपैस्य सत्त्वाव। अते आद-वैध्येति। तमा ततस्स वैधरभ्येणोत्कष॑ख इति रन्धम्‌ 1 जैवमतिप्रसङने इस्याद- तञ्च चेति भ- तीरादौ चैद्यथं 1 उपमेयस्येठि शोष माव्रपदेनोत्कषेव्याडृत्ति 1 तयो अधिक्गुणवत्वो- परमानगतापकषैयो मात्र व्यतिरेक इलनुपज्यवे अत एवेद्यार्यमाह--उपमा- नादिति तत्छभवात्‌ साददयामावखभवाद। इटापत्तावाद--तस्य चेति 1 वास्तव - स्वेनेति दोगगणस्योपमेयत्वादिति माव- 1 विरोषणे तस्य विशेपत्वाकरणे। तस्यव उ- पमेयोत्छ्सयैव 1 अधिरूनिवेद धरयोजनाभादारिवि भावे संमदिनि इति 1 सर्वदाने- चो रमणीया शोमया द्ेठुना इषूयुक्षम्य तव सुखस्य रघौ नि शोभ कमख अशेनापि कथ तुल्य कुमे इद्यथः 1 नायक श्रि तद्वस्योकति अजन स्वेदा सदोभत्वेन हल वैध- म्यम्‌ तवर ररौ तद्भाव इति माव सोऽपि चुरदियोऽपि कट्टिति 1 नायिष्ा प्रति मायदोकति 1 चेच्छब्द शङ्वायाम्‌ 1 इेदशं तवानननिन्दुवुल्यमित्येवरूपम्‌ अयं उक्त भावणविधये विदष्म कुम इन्दु ! एतत्‌ आननम्‌ 1 उभयो सद्चरडततद्धी-

२४८ कृव्यमाला }

नित्यम्‌ इत्ति वा कृते एकतरानुपादानम्‌ सा (कथमिन्दुरिवाननं मृगाक्ष्या भवितुं युक्तमिद विदन्तु सन्त. इति कृते टैतुसामान्यानुपादा- नम्‌ सा हेतुद्रये हि यसवानुपादानं तत्या्षेपेणावगतिः उमयो- रप्यनुपादाने तैव ¡ त्वनवगति व्यतिरेकसोकर्पोपकरषरूपलात्‌ तयोश्च प्रयोजकक्ञानमन्तरेणानवबोधात्‌ 1 एवम्‌-- (नयनानि वहन्तु सेजनानामिह नानाविषमङ्गभङ्गभाग्यम्‌ सदशं कथमाननं खुदो सुदो महूरसपदाम्बुजेन ॥' सत्रोभयोपादानम्‌ माथा वदन तु कथं समानदोभं घुदयो 'मद्भरसपदाम्बुजेन' [इति], 'याश्वतसपदम्बुजेन" इति कृते एकतरानु- पादानम्‌ सा “सद्दा कथमानन मृगाक्ष्या भविता हन्त निशापि नायकेन" इति ते उभयानुपादानम्‌ 1 सा पूवे तु निद््नेष पकत्तिपयदिवसविरस निव्यञुखासङ्गमद्नलसवित्री खर्थयति स्वर्वास गीर्वाणधुनीतरखिति्ितराम्‌ ॥१ अत्रेवादेः सादर्यमात्रधक्तस्य सददादश्च तद्विचिटशकल नद्‌- स्वामावाच्छुयर्थमागोल्चिनी सर्वीफरणेनाक्तवोपमा जत्ैव "निःसङ्ग रभिरपिता, इत्या्चरणनिर्माि ^सपातदुरन्तचिन्तयाकुखितम्‌ः इति द्वि

नन्बह्पैधम्ययोसवादायो सा श्रौती एवमपरेऽपि 1 ननूमयानुपादाने उक्क्पी- श्रवा यमय तद्भेदोऽत्र आद-देतुद्धये हीति 1 तमोमये श्यं दि यत तप्रयमच उमयोषपादानेऽपि तवेखर्थं 1 सवेथा अवोपो नेदाद-न त्विति उ- व्कर्पेति 1 अप्पेनिम्पपितोतप॑स्पत्रादिखर्थं श्रयोजकेति ! षर्व 1 भौ वीस॒दाहव्या्यामुदादरति-पवमिति 1 इद भूवलये नायिकाना नयनानि चक्नीटानाम" नेकश्रकरापमङ्गखवन्धिमोरनखवन्धिस्वनाग्रह्मरं षदन्वु परु भ्या. युद्ो नायिकाया

समीचीनो सुखमनियतस्चोमेन कमटेन ख्य सद्यनिल्थं 1 "मङगीम्‌" युवित

पाठ इवि केचिद आर्थाति इवदिरमादादिति भाद श्राभ्यतेति भाननवि" शेपणनिदम्‌ सा आथा एवमप्रेऽपि आार्थासुक्त्वा आलिप्तामाद- कतीति ! शद खदासविदोपणम्‌ ) मीदीणधुनी देवनदी ! गद्वादीरस्थितिविदेषणमाद-निषयेति! शुल्ति 1. श्र्ययो्ी मार्ग तङुरद्िनौलषं मव रएवैवोक्िदवे (ग)यचा- खयेनात्र पू्योटन्दय नि खदयोनिमि 1 स्पातिति खगंह्दोखयं, ! खा

रसगङ्गाधरः } २३४९

तीयचरणनिमीगे वा॒एकतरानुपादानम्‌ सा 'सर्वानर्वीचीनातिवी- स्म मनोरथाननन्यजुषम्‌ः इति पूर्वं तदनुपाटानमिति

(कूप्सच्वाकुखी दोपारूरमम्तोयपियेधा

तथां यतो मूष खिरधीरसि निर्मङः !' अत्रोपमा भ्रोती छैप्तु स्फुट एव

भ्ाजन्प्रचण्डमाैण्डमण्डलोदण्डरासन

कथमक्रूरसच्वस्व प्योधिरिव गीयसे 1 इति,

कय वार्धिरिवाति तं यत विषभागयम्‌" इति वाङ़ृते एकतरानु* पादनम्‌ मरैनुतुत्यं कवयो भवन्त वदन्तु $ तानिह वारयाम" 1 भवान्सटसै. समुपास्मान. कथं समानलिदशाधििन अतराथां तरिदैश त्रिदशाल्लिडत्‌ तेपामयिप. (सए्ययाव्ययास-

न्ादूराधिकसस्या. सस्येये" इति वहु्ीरौ, बहुव्रीहो सख्येये-' इति डचि तदपुरुष दृत गतार्थतास्छुचो प्रयोग त्रयो वा देश वा इति बहुतरीहिवौ “मवान्सदा रक्षितगोत्रपक्ष. समानकक्ष कथमख युक्तः" इति, “कथं निरस्ताखिलगोत्रपक्षः समानकक्षस्तव युज्यते सः" इति या कृते एकतरानुपादानम्‌ सक्षिता अर्वाचीनान्‌ देदिकान्‌ अनन्यजुषा खान्यासेवकानाम्‌ पूर्बाधे कृते इति रेष तदेयुपेति 1 उभयादपरदानमिदयर्थ आक्षिप्ता चेल्पि बोध्यम्‌ इत रेतद्भेदसमासतौ सश्ेपमुदादरति--करूरेति सत्वानि जलजन्तव दोपार्रथब्ध हे भूप, तथादोपस्थान कृएखाणिव्याप्तथ्च यत इयाय “अन्त सत्वाः इवि पाठ कचित्‌ तेव्रान्त अभ्यन्तरे सच्चै्यादोभिरकुक अन्यतर सत्चगुण तेनाङु- टभरेख्थं 1 श्रौती ताद्शयथाशब्दसत्त्वात्‌ प्रचण्डसूरयमण्डलवदप्रविदताश्च 1 यत सोऽय वाधिर्विपमागिलर्यं यद्वा यतोऽय सविप क्रत्व भजति तदेखथं पक्त- रेति 1 उपमानेवीदयादि तु परागबव्‌ आदुपमाक (४) सण्टेषमुदारति--मदेन्देति परमशर्यवत्तुत्यमिखयं सहदैभमै चिददाति शरणे आथां तुस्वरब्दर अयोगाद्‌, परिदद्या देवा 1 च्छेेण द्िवीया्थमाद--चिरिति तव्पुरटथ इति तेपामधिप श्युक्तरूप् इनि माव खतयौन्तमविण वहुनीच््रीरादाद--ुत्तावि- ति 1 तदनन्तमौवनलाधवादाह--धयो वा दृश चेति अरञ्चिया पूर्वत्‌ अव्र तसपुद्योऽपि आग्वत्‌ अयि गोतपक्ष खवशपक्ष द्वितीये गोनपक्षा पवेतपक्षा

२५० छ्ाव्यमाखो }

इदं घु बोध्यम्‌--देमयानुपादानमेदवयं इस्पपादम्‌ वैषर्यीदुपा- दानि हि किमाश्रयः छेषः खात्‌ नं यत्न द्विलसुराख्यमातरिशधा- दिदददवेयपूपमानोपमेयेषु खश्टोपाच एव ॒छेषो व्यतिरे गेत्थापक्ख- रैव तदुदाटरण सूपपादमिति वाच्यम्‌ तत्र॒ ख्मदयेचयैव वेषम्यैसय सभवात्‌ इत्यं चतुर्भिदातिर्भेदा इति प्राचासुक्तिविषुरोदाटरणामिनै- यंथाकथचिदुपपादनीया फं चोपमाप्रमेदा' सवै एवात्र संमवन्तीयर्ट चतु्दिशतिमेदगणनया मन्वस्ालकारस्य वेधम्धमूलस्योपमाप्रतिकूर- लमेबोवितम्‌ , तृपमागभतम्‌ तस्या साधम्धमूटकतराच्‌ अश तन्निपेयरूपेणैव प्रदत्ते चेषटपरतिः सिद्धान्तमङ्गमसक्गात्‌ सलम्‌] यद्रुणपुर्करारेण यख यत्साददयनिपेथ उक्कथैपयैवसायी तख तद्रुण- पुरस्कारेण तत्सादृद्यस्मापतिष्टानेऽपि गुणान्तरेण सादृदयप्रत्ययस्य दु- वीरत्वात्‌ यदि तेत्माद््यक्षामान्यनिपेथो विवक्षित" म्यात्‌ गुण- गिनेपपुरस्कारोऽन्थक. खात्‌ ¡ धनेनायमस्रादधिक इलयक्ते विया रूपेण कुलेन सम इति सर्यजनीनभर्ययात्‌ एवं प्रतीयमानमपि सार्य गुणान्तरषतनिपेधोत्यापितेनोक्र्ेण टत्तप्रभमिव यन्दीटृतमिव चमत्कारविशोपमाधातु प्रमवतीति प्राचामादाय" |

आश्व इलनेन सूचितामद्यिभाद--इद्‌ सु वोप्यमिति इट प्रागु्मेदाना मप्ये 1 अदुपादानभेदेति अनुपादानरूपभेदनयमिदयं तक्षिपेधेति माधम्यनिपेभे- द्धं गुणान्तरेण सादस्यप्रययम्य दुर्वारवादिति नेद बिन्दप्‌--“क्यमिन्दु- रिवानन त्वदीय" इति पये कटडवत््वेन तद्राटित्येन या साद्द्ं प्रविदयुपपत्िपि" पयो वा यम्य निपेधे कयशब्देन प्रतिपादिते य॒णान्तरमादरय दरवीनिपयमवततरेव्‌ 1 सन्यधर्मेण प्रविदखादद्यदवेद्ाधिपरयन्यूनचप्रतिपादनदवागरमाव प्रतिपायवे भपर््यो बा चायिद्धपातघययमेपरयुकखवेति गुणान्तरेण घादध्यप्रयय ईति रिष कचे 1 थं ठुल्याम कटयापि प्रष्जम्‌' शादो सखदेधैव शाटरयनिपेषरीठेद त्माययोगतादसन्पूलचायिस्यवणनाभा् साद्धय॒पथवम्यतीतयताव्वोपभाग्मेच- व्यवदार परोऽपि इसुदादिरिच्यते सुख इत्यादी व्यतिरेकम्याउद्नरलःमावाय ठि व्यतिरे गुणान्तरे श्चयित्ते णा तर्ाददयमपि चमत्कारि यथा देवदत्तेन खो यष्द्न धनमम्यायिकमिलाद्‌। तत्र॒ छियादिदनसाद्दवसापि चमत्रि- पाव उक्टमित्येन देवदृत्य गविद्‌ इवि कोष्यम्‌ शृणलन्तररननि-

र्तगङ्भाधर ३५१

अत्र॒ चारंकारे कखचिच्छब्दसादर्यनिपेधाक्षिप्वुपमेयोककपोपमाना- पक्यौ, कचि शाव्देनोपमेयोत्क्ेणाक्षिसादुपमानापकर्षसादश्याभावौ, कचिचाद्डोनोपमानापरपेणाक्षप्ताबुपमेयोक्कतदमावौ तथा तत्रा्यः प्राचीनरीत्या सभेद उदाहतः ! द्वितीयव्रतीयावरि प्रायश्चस्तावद्धेदाकेव 1 तत्न दिष्बात्रसुदाहियते--

गनिशाकरादालि कलङ्कपङ्किसद्णाधिफं निर्मरमानरनं ते

अनस्पमाधुयैकरिरोऽरादिमा गिरोऽधरा गु्तरसा, कवीनाम्‌ ॥'

सत्र पूवे उपमेयोत्कषः चाट उपमानापकर्पतादर्याभावावा- कितौ द्वितीयं उपमानापकषे. चआाब्दः उपमेयोकर्पसादर्याभावा- वाक्षिप्ो एव कचिद्रयोसयाणा वा शब्दत समवदपि नातीव हयमिति मोदाहृतम्‌ कचि त्रयमप्याक्षिपतमेव

यथा- "अपारे किरु सारे विधिनैकोऽजुंन. तः करीत्यी निर्मर्या भूप त्वया सर्वेऽ्ुना. कता. 'अशीतलोप्रश्वण्डाञुरनुग्रिश्षिर" शशी उग्रशीतस्छमेकोऽसि राजन्ोपप्रसादयो" ॥” -यथा वा--

श्स तु वृति वारि वारिदस्त्रमुदाराशय रनवर्पण, कुद्टरजनीमठीमसस्त्वमिहान्तर्बहिरेव निर्मल" ॥' अत्रोपमानतद्धिरोपणोपादानसामय्य्रौदाक्षिप्ठ एव व्यतिरेक) तु

येधोच्थापीतिं युणान्तरतखाद्दवनिेधोत्यापीलये अत्र चालकारे इति 1 व्यविरेकारकार इतथं 1 ताद्दोन द्याब्देन तदमावी साद्दयाभावी तया चमन तिजनकौ तत्र तेपा मध्ये तवद्धेदावेव चतु्िदाविभेदाविव देषाचिदसभवादुक्त राया इति 1 तन तयोर्विपये ! आटीति स्योधनम्‌ नायिश् भ्रति वयसोक्ति युपमरस्ा कवीनामिमा गिरस्ते बहुमाधुर्यवधेस्रदथरादघरा अपटृषट इवर्थं शाब्द इति ! गुणाधिश्मितयुङरिति माव दाब्द्‌ इति अथा श्ुकतेरिति भाव एव उकप्रद्मारेण त्रयमपि उपमेयोकपोपमनापक्षंसाद्दयामावस्पम्‌ अर्युनाः अता उग्रश्ीत इति 1 यथाखसत्यमस्बय उदाराञ्येति खदोधनम्‌ वुदूरजमी समादयनि 1 एवव्यावर्यमाद--न त्विति व्यज्य इवि चु क्दापिं त्नमितव्यनि-

३५२ काव्यमाय !

व्व इति कदापि अमित्रव्यम्‌ ! खलनुपपतिचेगे व्य्रनाया सप्ररो- हाद्‌ इट राजविशेषणन्य यथाक्थंचित्तुत्यधत्ेऽप्युपमानतद्विगेष- पोपादानस मेपोचपमन्तरेणालुपपततेनौगरूकल्वात्‌ यत्र तूपमानवद्विमे- पणोपादानमन्परेणैवोपमेयविद्ेपथे न्दरो देवद. इत्यादाविव वप्तु- सितिपकरायनेन ्ता्ैरप्या्ठविगेपेण खविरक्षणनिदोषणनिगि्वम्यै- न्तरापिक्षया व्ोत्कषै. प्रतीयते व्यज्ञनाविषय वथा--

न्न मनागपि राहुरोपदयह्ना कर्डानुगमो पाण्डुमत्र

उपचीयत एव कापि दयोमा परितो भामिनि ते युखख निचन्‌ अव व्यतिरेकध्वनिर्थशक्तिमूट

यत्त्वलकारसर्यकार उपमानादुपमेयन्य भ्यूनतेऽपि व्यतिरेकमाह वैटक्षप्यमात्रसेव व्यतिरेकत्वात्‌ ! उदाजहार च--

शीण. क्षीणोऽपि दसी मयो मूयोऽमिवधैते स्यम्‌ चिरम्‌ पसीद खुन्दर यौवनमनिवर्ति यातत तु ॥"

यच्च॒ तव्यास्याता विमरिनीकारः स्पू्ैप्तिदधान्तं व्याचस्यौ तथादि--नन्वत्रोपमानादुपमेयन्व न्यूनलं व्यतिरे इति युक्तम्‌ तम्य हि वाख्वत्रेनाहयतवात्‌ योवनन्य चारवे भनिपाये चन्ा- पेक्षयापिकगुणत्वमेव विदक्षितम्‌ यदेतचन्दवयास सन्न पुनरायातीति यतोऽत्र चन्द्रबहते सचौवनं यदि पुनरागच्येरत्मिय भति चिरमी्प्यांच- नुन्यो युज्येत ! इदं पुनहैतयौवन यातं सुननौगच्छतीतीर्पयायन्त- यपरिदारेण निरन्तरतयव भियेण सह जनु" सफ्यितव्यम्‌ धिभी- प्यीमू त्यज प्रियं मरति मन्युम्‌ रु प्रमादम्‌ ! इति प्रियवयन्योप- देयो परिय भवि कोपोपदामाय चन्टरपिक्षया योवनन्यापुनरागमनं न्पूनगु-

स्थं उपमानतदधिशेपपोपादानस्यति "उपमाननद्धिरेपम्यः इति पटे स्मययम्प्ये नृपेन चदम्‌ \ उपाक्तेपि + समिप्पये \ सेति दप मेयरिदयपप्खषं 1 माग्रपदेन विदिष्यधतियोग्यदुयोगिनिवेषष्यवच्छेद. 1 दद्चगटम्‌ विदानमाट--असदिि यतत ति तदा युज्येवेवि | रान्वरेभरे यबनन्ये ध्रियावलोश्नादिना स्यार स्यादिति भाद हतेति दुरमोग्देपं उषदेदोततदि माद \ गु-त्दन रप्वेभेव 1 ममदिनु यौवननि्धन्यदु - यवाप्रवम-

रसगङ्गाधर्‌ २३५द्‌

णत्वेन विवक्षितमिति न्यूनत्रमपि व्यतिरेकः | र्पोषकरतया चाखापि ह्यत्वम्‌" इति तदुभयमप्यसत्‌ असिम्हि प्रियहितकारिप्या वचने चनद्रादप्यधिक्गुणत्वमेव विवक्षितम्‌, न्यूनगुणतम्‌ चन्द्रो हि पुन ~ पुनरागमनेन रोके सुखमः अत एव ॒ताद्चमादास्यशाडी ददं पुनर्योवनमपुनरागमनेनातिदुरेमतरलादद्युकटमिति मानादिभिरन्तरा- ये. शठजन खाघनीयैर्विदगया भवत्या सुषा गमयितुमकषापरतमिति ताव- दुपा्गुणङृतयक्कृष्टलवं सछरमेव सकर्टुस्निदानतायनुपा्तगुणङ्ृ- तोऽप्युकर्षोऽत्र बाक्ार्थपरिपोषाय सद्दयह्दयसरणिमवतरति अन्य- था क्रिमिल्यम्य कंदथेयोवनस्य कते मया मानाद्विर्यते यातु नाम यौ- चनमिति प्रतिङ्ठेनार्थेनं प्रकृतार्थष्यापुष्टताप्ते किच यत्रे कापिं शाब्द उप्मेयसयापकषलत्रापि स॒ ठस्य वाक्यार्थपयैवसायितयोकर्पीसना परिणमति यथा- द्रोहो निरागसा रोके दीनो दालाहलादपि जयं हन्ति कुरुं सागरं मोक्तारं केवरं त॒ स. ॥'

अत्र दीन इत्यपकर्यो दारणताषिच्यस्ूपोकषौरमना परिणमति एवम न्दुस्ठु प्रमोक्षो यः क्षीणो वर्धते मुहुः '्िगिदं यौवनं तन्वि क्षीणं पुनरेति यत्‌ इत्यादादुपाचस्यापुनरावर्वित्रसय तद्धर्मस्य मानमतिकूलतया दवेपेणेव पिक्वारादिकयनम्‌, तु वाखवापकर्थेग दुरमत्वख् मियसमागमीहास- कृत्स चोक्कपकस्य स्छुरत्वाच्‌

युदरपि ऊुवल्यानन्दङवालकारसर्वखीक्ता्यानुवादकेन न्यूनत्तायामु- दाहुवन्‌--

कूद विद्यनत्गयप्णदेति } निदधनत्वदेस्यो योष्वणतते गणन्वकत इख्रयं 1 सन्यथति 1 उपात्तानुगत्तयुनङ्ृतोच्क्यानदीचर इल्ययं जसा मपुषटता- पततेरिदयघ्रान्वय खं तस्येति उपमेयम्योनपं इद्ययं (वक्यायेपरिपोपञ्नयो- त्स्पल्निनाः इवि भॐ" सय दरोद- 1 दालादइठ शदायादलोऽन्नौ" इवि कोपा.

+ क्राव्यमास }

“स्वं नवपल्वैरदमपि छग्यै. मियाया गुणै स्वामायान्ति च्िटीसखा. सरथनुर््ताः सखे मामपि ान्तापादतलादतिस्तव सुदे तद्धन्ममाप्याक्योः संय तुव्यमदयोक केवलमहं धात्रा सयोक` इत" ॥” अत्र ` सदोकत्वेनादकापेक्षयापक्प पर्यवस्यति इति, तदपि चि- म्यम्‌ र्यायनुङ्ूरतया ऊतश्विददनाद्पणापसारणं यथा योमाविदो- पाच मवति एव प्रकृते उपमारंक्ररदृरीकरणमात्नमेव रतानुगुणतया रम- णीयम्‌ , व्यतिरेक. अत एवासमारकार मराश्चो मन्यन्ते 1 ज- न्यथा तवालकारान्तरतया सत्वीकारापते यथा-- प्ुवननितयेऽपि मानवै" परिपणे विदश्च दानवे. 1 भविप्यति नालि नामवत्रुप यस्ते मजते तुटापद्‌म्‌ अठ एव ध्वनिकृता सद्द्यघुरधरेण 'छुकविस्ठु रषानुसरारेण कचिदटं- छारसयोग कचिदख्कारबियोगं कुर्यात्‌" इद्युक्छा “रकस इति प्च साद्यदूरीकरणे उदाजदे 1 अत एव मम्मटः "जाधिक्य-

दु्वरमपि तद्धमस्य यौवनधर्मेख ! रक्त इति सौतापायेत्तर' भररानस्यायोद्ध- तय प्रतीममुकि 1 रक्तो र्वं अनुरक्तश्च \ धिरीमुखा वाणा भ्रमरा 1 कान्ता- पदेति ! कामिनोपादाषातेनाशोच््य पुष्योद्रम इदि प्रविधि नादे तु प्यार दन्धाभिप्रायेण तदुकम्‌-ैरपादा जघने इुवेखन्यपदादविम्‌ रानै शनैर्निषु- वने पद्मबन्धसदा मत. 1" इति रत्यायनुकरूटतयेति नरदं चिन्तम्‌-उपमा- नाद्धपुपनेये वर्यमान वैरक्षप्यमेव गुणाधिक्यहृत व्यविरेक तच छचिदुषमेयोत्प्ये- पर्यवश्रायि, दचित्तदपश्पेपथरवसायि, दचित्तददुभयप्यवनायि 1 आधिक्चन्वूनव शा्दावप्ुनकपोपद्पेपरावेव + तव्राप्येपयेवसायि रछस्वि्यन य्नोपनेये खरोक- त्वादिगम्यचेतनत्वसहदयत्वादिमि शोकरटितव्वशोद्खदितचाभ्या तत्तद्राधिक्ष्य- ग्रवीतावपि शोकस्य खम्पेप्पपृटतवाद्विरदिवाक्यन्वाच वरमचेतनत्वनेव सम्यष् पुन प्रियावियोपादिजन्योद्यास्पदयैतन्यादोति प्रौदिपर्यदमानाद्‌ विरदावुगुःड- दिनिषदवान्पयेदिपयदरोऽपङ्पे पर्युवम्दति 1 अत एव प्रियादियो गपि वुत्यनिल प॑ मादय. सद तुस्वनिवि वास्यं चरिदार्थम्‌ 1 एठेन रद्यायदुक्टेव्यादि ठदाञहे श्छन्व सपास्यम्‌ सरोञ्त्ववप्नेऽपि रक त्वादिषमैः सादृश्दम्य रिप्ररम्नपरिपोपख्टया चम तारि मवेन वद्पष्वम्य च्तुमयक्य वात्‌ 1 अन्यदा अीप्रलवादिद दख्ादवन्पामि.

रसगङ्गाधरः २५५

मातरे व्यतिरेकः इदयक्तम्‌ निरस्तं न्यूनवं व्यतिरेके इति तसा- दुषमानादुपमेयसखोत्कषे एव व्यतिरेकाटंकार. नापकर्षं इति सितम्‌ यदि तु न्यूनलमपि व्यतिरेकं इत्यामदस्देदयदाहार्यम्‌-- (जगन्रयत्राणधृतनतसय क्षमातरं केवलमेव रक्षन्‌ कथं समारोहति हन्त राजन्सहस्नेत्रय तुखा दिनेन. ॥' अतर धरमद्रयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इतति भतीतिङृति- च्छिरिविरोपादलकारता एव लश्षणेऽपकर्वोऽप्येवं जातीयो देयः यदपि कुबलयानन्दङृतानुमवपर्यवसायिनो व्यतिरेकखोदाटरण- मुक्तम्‌-- प्टदतरनिबद्धुष्ट" कोषनिषण्णस्य सहजमलिनिख कृपणस्य छृषाणल चे केवलमाकरातो मेद. तने निपुणं निरीक्षितमायुप्मता तथा टि किमनोपमानादुककरषैरपो व्यतिरेकोऽनुभवपर्यवस्रायी अदललित्स्वखकारायु्तदिरापकर्रूप,

भ्रतीखनापत्ते 1 अलक्ारवियोगोद्ह्रण लु थुवनन्रितयेऽपरीदयादि बोध्यमिति बोध्यम्‌ अन्यथा उपमादृरीकरणस्याहृयत्वे एवनातीय धर्मान्तर्छृतसाम्यसमानायिश्रण तु प्रायुक्त साधारण इति माव दढतरेति कृपणस्य दानकथाद्यल्यख्य प्राणस्य खद्गस्य मकारत- तदरपदीर्यवणीत्‌ आङतेश्च केवटं भेदो वैलक्षम्यम्‌ अरकारान्तरेण साम्यमेव { तदेवाह इढतरेदयादि दिरोपणत्रयेण धनव्ययपेसुल्येन दृटतर निबद्धा सुष्टियेन सुध्प्राह्मो भागो यस्येति कोपो भाण्डागार पिधान निषण्णस्मोपदिस्य भ्धितस्य सहजेन खमावेन मठिनखय मटिमनेषल्य जवु- उज्वरस्येति 1 यावत्‌ हष्णवर्णस्य अत्रेद्‌ वैलक्षप्य न्यूनत्वपर्यैदनामि नाप्या- धिक्रयपर्यैवमाभि कि च॒ स्ततरैचित्यमा्रविधान्तमिति माव व्ायुप्मतेति अतरेद चिन्यम्‌-छेपेऽपि नात्रामेदाष्यक्साय सरवेदोमाधव इतिवत्‌ करि चु परस्परन्वि- तये दीर्ाक्षरादवयवखम्थानाच भेद इययंद्रयनितरान्वयि किं चाभेराच्यवधायेऽभि नाख साधारणम्‌ भदरब्देन तम्य तिरस्कारेणोपमानिष्यादक्लामाविन सच्लक्क- निदयादिलक्षप्यात्‌ \ यदपि तम्योपमानडत्ति वेनेखादि तदपि उपरमानत्दि साददयग्रपियोनित्वम ठक शतीपाठारदिषदा दपणन्दास्येद दीर्परसरपयु- पद्यापिक्रयस्य सदन्यन्मिन्कपाये सत्वा अदल सुखघटयो सङ्र्ट्थः्र इलादौ श्यनिरेकदेदमेव निर्वन्वात्‌ यदष्यनुमवपर्येवमापरिन्ये व्यनिरेकम्योदादरणतिलादि तदपि उन्कर्योपदपमयापयवसायीख ंद्ानुमवपशरवमायीति तदरन्यपाठान्‌ भनु- मदप्यवद्वाधित्वेन चैनदेवोच्यवे ययह्राजुयुोत्स्पोपद्ेस्यैवमापिामावेन रिवना-

३५६ काव्यमाया ]

नाय- उकवर्षपयोलक्षर्मलात्रामुपिते. 1 शेषेण दीां्षरखो- परितिरस्येवेति वाच्यम्‌ वसोपमानइृचिखेनोपमेयातुतैक्लाद्‌ 1 अ्थान्तरेणाङृतिषल्पेण सह छेषमूरकामेदाघ्यवसायेन साधारणीकरणाच ! अन्यया शेपमूलकोपमोच्छेदापत्तः 1 (चन्दविम्बमिव नगरं सकलक- खय्‌, इत्यादावपि करुकरसदहितत्वकखपाकल्ययोवेस्ुतो वैधर्म्थरपत्वात्‌ 1 सकटकठमिदयत्रोपमायमिव क्वेर्निभैरः प्रकृते त॒ भदशब्दोक्या- दैरक्षण्ये इति अरमितव्यम्‌ } ययत्रोपमाविषटनरूपो व्यतिरेको नि- भैरसहटः सात्‌ आकारदव्दशेषोऽन्ैक सात्‌ ईइपणख छपाणल भेदो दीर्ाक्षरादेवेत्येव नयात्‌ शत्र व्यतिरेके छषोऽलु्ः भद्युठ प्रतिकूल एव ] उपमाया पुनरनुद्ल. ! प्रतिद्रटस्य दीोक्षर- पवेधम्यैसख साषारणीकरणात्‌ आृतिमेदस्य चोपमानोपमेययोरपिं सत्त्वात्‌ एवं हि क्वेरारय.-यक्ृपणङृपाणयोलनुस्यतैव गातरे- त्यादिविकेषणसाम्यात्‌ ¡ यक्रेदप््वाकारभेदत्वादविरुद् एवेति सह्यै- राकटनीयम्‌ द्वितीयः तस्योक्तिमात्रेणाप्यसगतेः जहयत्वाच तसादत्र गग्योफमेव सुप्रतिष्ठितेलाखा दरटकार्पापणोद्धाटनम्‌ भरृतमनुमरामः 1 अरकारान्वरोत्यापिततोऽप्ययं समवति यथा- (ृश्वरेण समो ब्रह्या परिता साक्षान्मटेशवरः 1 पार्वत्या सदृशी रक्ष्ीर्माता मातुः समा सुवि पिता काष्ठसद्दरा, खय पावकसनिम. ॥' सत्र रूपकानन्वयोपमा उपमेयोत्क लोमा एवोपमानापक्षैख देतव नेस्वापि व्यतिरेकन्य नाटक्राएत्वम्‌ 1 छि तु वस्टुनामानरित्ति अरद्रयात्र गम्यो. पव्‌ शपते पाणयो डेपलच्च्ते दोपहर मेदेःपि इतसतछद्‌ दुख्मनेवेरि पये. वसानाद्‌ तचमत्पररम्यव सत्वादेवि वोष्यम्‌ 1 उपमेयावुत्क्येति टपने- योतवैमयोजकत्वामादादिलय 1 मथान्तरेणति त्देखम्बानुपर निर्भर उपमायामिति 1 सग्रेदन्यदुपफ 1 कृह्धेति नस्याद्रपापदेत्यं यटद्षारा- न्तसोत्यापोति | चेपावारग्रो पपिदोऽयोदयं जय व्यतिरे ! सथरेति 1

रसगज्ञाषरः ३५७ .

सस ॒चाकंक्स्स्य सादश्यगरमतात्‌ साद्य तरिविषधरमोलया- 'पितत्वात्‌ अन्नापिं तद्यक्रारानुगमो बोध्यः | तत्रानुगामिनि धर्मे यथा-- 'अरूणमपि विद्रुमं मदुरुतरं चापि करिसट्यं वाठे अधरीकरोति नितरा तवाधरो मघुरिमातिदयात्‌ सत्रासप्यप्रदिमानावमुगामिनो िम्बमतिविम्वमावापनने यथा--"जलजं ठल्तिविरस यन्द्रस त्तवाननं हसति" जत्र हासविकासयोर्विम्वप्रतिविम्बमाव लालिलसो- न्दयैयोः ञुद्धसामान्यवा शेपोपाचं जडत्वं साश्रयापन्षहेतु एवं साद्य्यनिपेधाटीढो व्यतिरेको निदपरिवः जभेदाटीढोऽप्येष समवति वथा-- भनिषप्केरङ् मिरातङ्ग चतु प्िकलाधर सदा पूरणी महीप लवं चनद्रोऽपीति सूषा वचः इपि रसगङ्गापरे व्यविरेख्पद्धरणम्‌

सथ सोक -- 8

गुणम्रघानमावावच्छिन्रसदाधेसं पन्थः सदीक्तिः

हेयत्व॒चारंकारसामन्यरक्षणागतं सकखा्टकारसाधारणमेवेयसङ्दु- क्तन्‌ चात्र कार्थकारणपोवोपभैविपर्मयालिकया छेपभितिकामेदाघ्य- घसरानालिक्रया केवरमिदाध्यवसानासिङया चातिद्ययोक्यानुपराणने मव- तीति वदन्ति} स्पद्नोपनाया जायार्थे दपमेयम्य पिदुद्त्छर्पिदछा द्विवीयार्पेऽनन्वयोरमा तारयमा- युन्यथा दृदीयापर द्यद्योपमैव चाद्दयस्य पितु खस्य चापकर्चिञदर्य- उपमा प्वेति 1 एवेन स्यद्नादिन्यात्ति ! विधेति सदुगानिविम्बशरतिविम्वमावापन- थुदरामान्वस्मेदयं ! वृदीयस्यापीदनेगोदाइग्णनिलाद--खाटिव्येति खाच येति चमं \ "अमेदगिपिवाछोडोऽपि' इवि पाठ यथेति चन्दस्ठ सक~ र्ट" (उषद्नि) सात्- थोडदाच्छः सदा प्नं इति व्यविरेक इति रसगद्राघट- नमेते व्यचिरेच्यक्रण्यम्‌

खो उक्षमठि--मयेति गुणेति शलप्रधानमावादच्छिनयोर्थयो वदारय उदन्य इद्यथं 1 ठच ददत च्छेयेति चेषनूल्क्चयं केवटेति नेगोर्यो-

रख ३६

३५८ काच्यमाग |

“अनुकूकमावमथवा पराद्मसल् सहैव नरलोके 1 अन्योन्यनिदिततमन्रौ बिधिदि्ीवहठमौ वहतः इत्यत्र प्रसक्षवारणायावच्छिन्नान्तम्‌ उदाहरणम्‌-- (केरेर्वधूतामथ सर्वकोमैः पाश्च साकं अतिभूपतीनाय्‌ लया रणे निष्कर्णेन राजंश्चापखय जीवा चये जवेन ॥' सत्र चाप्राकर्षणकायीणा केाकर्पेणादीनां पैौर्वीपयविपर्ययेणानुप्रा- णित सहमाव” निष्करुणत्वेन पैर्वप्यविपर्थेयः 1 यथा वा-- भाग्येन सट रिपूणाछुचिष्ठसि विष्टराक्तुषातिष्ट सयैव तपसि तेषु क्षितिशासन मृदुना साकम्‌ ॥' पूवं तु कर्मण. सटीक्ति दृ कैरिति भेदः 1 शतरयि कुपिते यिपुमण्डलखण्डनपाण्डित्यसपदुद्ण्डे पिरिगदनेऽरिवधूना दिवसै. सद लोचनानि वर्षन्ति ॥' अत्र वर्षणवर्पवदाचरणयो. -केपेणामेदाध्यवतिति" 1 यथा वा-- भ्वहु मन्यामहे राजतत वयं भवतः छतिम्‌ विपद्धिः सह दीयन्ते सपदो भवता यत" पूवी करवंसदोकि , श्यं तु कर्मसदोकिर्व्यास्वुति स्वरिता पपृदरपत्रणा नेत्रैः सह्‌ खोस्त्रयश्रिया उन्मीटन्तो निमीटन्तो जयन्ति सवितुः कराः ॥'

प्यवमानदूप्येदयं जतिदायोर्या तत्सदकारेण अन्वयायुयोगिना इति देष भ~ जुप्राणने परोपणे 1 जन्योन्येति। अन्योन्य गदितो मखो विवासे याम्या तौ यष्टि श्ैलाविद्यवं सत्र चाद्ायंखवन्यसत्वेऽपि तयो. खमप्राघान्येन गुणम्रपानमवा- , भाव ददि भाव प्रविमूपरतीनामिदयख त्रिषु खन्ध जीवा प्रदा नु पिपर्येय एव ख्यमत मद--निप्केति “क षारि्ट * पाट श्रोपािि इत्यपपाट ठेषु सि क्षि्तिशासनेति द्विदीयभेदोदाद्रपमाद-त्वयीति दिया (1) 1 उनूणा िपन्मिश्राया सपदि योध्यम्‌ रृतीयमेदोदादरममाद--पग्नेति !

रसग्ञधरः | ३५५.

अत्रौन्मीटननिमीरनयोः पद्मपत्रायाश्रयभेदेन भिन्नयोरपि प्रकटत्वाप्र- करटत्वायेकोपाध्यवच्छिन्नतयामिन्नीङृतयोसरूपादानमिव्यप्येकृक्रियासबन्ध अत एव न॒श्ैषः तख अतिप्रतावच्छेदकमेदे एव सीकारात्‌ एषूदाहरणेषु सहयोगवृतीयापरयुक्तो गुणप्रवानमावः प्राधान्येन करिया- न्वये ठु यथायथं चल्ययीगरिता दीपक वा मवति सदादिशब्दभयोगा- भावेऽप्येपा समवति श्रद्धो यूना- इति निर्दैरोन दृतीयायाः साप्रा- ज्यात्‌ 1 प्रं विवादिकब्द्रहितोरक्षादिवद्वम्या अप्रधानभावसतु शाब्द एव ननु कथमप्रधानमावः शाब्द इद्युच्यते यावता आर्थं, किया- ्न्वयिताख्प. खात्‌ पदाथान्तररूपो वा उभयथाप्यखय वाचकदा- ल्दाभावादकान्दत्वमेवेति चेत्‌ 1 असि तावत्सखण्डमखण्ड वा॒प्रधा- नत्वम्‌ 1 यद्वशात्‌ जयमसिन्नगरे मधान स॒ख्य इल्यदयो व्यवहारा या पामरसु्टसन्ति तदमावख्पे वामधानतवे 'सहयुक्तेऽमधाने' इति शा- सेण तृतीयायाः शक्तेर्वोधनात्तखय कथमशाब्दलम्‌ सहार्थेन युक्ते वस्ठतोऽपधाने टृतीयेति तखार्थः लमधामेऽथे वाच्ये इति त्था नोक्ताथेतिद्धिरिति वाच्यम्‌ एव चाभयानम्रहणवेयय्यौप्ते पुत्रेण सहागत पिताः इत्यादौ पितरादिम्योऽन्तरङ्गत्वालथमोत्पत्तेरेवो-

क्रा किरणा प्रकटेति उन्मीलनपदारथप्रकटलादिर्मैकोपाधिवैरिष्येनाभिनी- हृतयोरिखर्थं आदिना निमीखनपदार्थापरक्टलपरिमरह्‌ अत एवेयस्यार्थमाद-- तस्येति शेपस्येद्य्थं एवे निगौयौध्यवखानरूपातियोक्तेरय विधयत इति भाव भ्राधान्येनेति ! दयोरियादिं यथायथमिति अकृतलमात्रादौ प्रह- ताम्रकरतत्वे वेदथ एषा सक्ति निर्दैदोति अयोगे वतीया लु शब्दयोगे इत्यनेन ज्ञापनादिनि भाव गम्येति षदोक्तिरितरि शेप श्चाब्द पवेति तस- यौगाभावेऽपीति भाषे यावता यस्मात्‌ 1 भग्रधानमाप पदार्थान्तरेति अ“ खण्डेखर्थं 1 चेन्नेति 1 तथान्गीदारादिति शेप तमेवाई--अस्तीत्यादिना। सख. च्डमिति 1 पिरोष्यततास्यविथयतयः पर्तीयमानलसूप्येषठि तस्येयथं भग्रधानस्येति तदथं शाब्दक्रियान्वयचरूप वेदर्थ तदभावेऽपि तत्रदीतेराद--अखण्डं वेति समुभववलादेव पपरी गेवि माव ! तदाह---यद्ध्यादिति “अप्ानत्वे सद्वु" इति पाठ “अप्रधानत्वेऽराधान्यत्वेन सहः इत्यपपाठ वस्यमाणम्न्यविरोधाव्‌ नन्वेवमपि भ्रथमाया अविषये दोष एव अत माद--पुतरेणेति कारके पथ्या

३६० काव्यमाञ 1

नित्याद्‌ त्रेण सह पितुरागमनस् इत्यादौ कारऊविभक्तेः भावत्याच। यन्वथा ष्ठी सपे इदयत्रापि विदोपणम्रहणापत्तेः तसाचथा श्ट तृतीया" शत्यादिशा्ं टेवयक्तिमाहकमेवं 'सहयुकेऽधानेः इ्यपधान- शक्तिमाहकम्‌ यथेव तत्र भ्रह्ृत्यथेखामेदेन विमक्तय्थेऽ्वयलये- ह्यपि क्यो वक्तम्‌ धर्िशक्तावपि कर्मलवादीनामिवामाघान्यष्यपि शादत्ममव्याटतमेव पष्ठीखले तु॒विननेपणचचव्दामावाननैवमिति छुट- मेव वैरक्षण्यम्‌ एतेन “ममधानमदणं दाक्यमकरम्‌ः इति वद्न्तो मनो- रमाकारा पराला 1 उक्तप्रकारेण सार्थक्यसिद्धौ सुनिवचनसय वैयच्यै- कल्मनाया अन्याय्यत्वात्‌ प्न पुत्रेण सदागतः पिताः इत्यादौ पुत्रामिन्नापधानसहित इति ोधस्याप्रामाणिक्रत्वान्नो्ार्थसिद्धिरिति वाच्यम्‌ दण्डेन घट." इयादौ दण्डजन्यताबान्‌ षट इति टि सर्वेजनी- ने बोधे तौ दृतीया इति उुनिवचनावरम्बेन दण्डामिनरुकनो षटः इति वोधे वदता भव॑तैवायाः सरणेर्दितत्वात्‌ भ्मावप्रथानमास्यात' इत्यायनेकैर्यनिवचनैसत्र तत्र त्वच्छतवोधवैपरीतयस्यानुपपचेशवेति कतम प्रसक्छविचारेण

भ्रकृतत्वाप्रकृतत्वे प्रायेणोपमेयतोपमानतयोर्निर्णायक्रे दययुक्तत्वाद्िट ताम्या तयेोर्निणैय मरकृतयोरपि सादि्यसमवाव्‌ तु भाधा- न्याप्राघान्याम्यामिति दयत्वं॑ चासा सतिगियोकिङृतमिदयुक्म्‌

इत्ययं 1 नन्वेवमप्युक्ायेताल्मयप्रादक्त्वेन तदादश्यक्मत जाई--यम्ययेति। एव मपि तद्री्मरे मापदेरिति षिरोष्ये पष्टोवारपतात्पयंराहद्तवेनेति माब \ उपखद्रवि-तस्मादिति उन देवढदीयायाम्‌ नन्वप्रपाने इयत समगरधाननवे शक्तिरिति धर्मिण शब्दं रस्येति भ्रागुर विर्प्येत अत॒ बआह--पष्टीति एव. नेख्या्थेनाद-उक्तेति 1 छतमिति ! यत्रेद सवं चिन्छम्‌ अगरपानप्रदपग्रवाल्या- नपरमाष्य विरोधापत्ते अग्रघानमृरै खद यततो राजेतर वृदीयानाप्तिव गरा सदं सेना गच्छवीद्यादौ तृदीयापततेष अन्तरदनलन्य इुवेचन्वेन तथोरेरषालाच्च गो. धन्यान्यया इप्यमापत्ताच सदोचछिटक्ष् यतरैढ्स्य शाब्द श्ियान्वयोऽभरम्य खदार्वद्यदाये सा मदोखिरिति 1 चव्वगर्यश्डवनिवमेवोचि स्प चेद सर्द म~ पायम्‌ साविति देप (२) अन्वा शरद्य खा उवरिश्योि यतिदायोः-

४१

रसगङ्गाधरः ३६१

यत्र तुसा नालि तत्र पत्रेण सदागत" पिताः इत्यादौ सहोकतिरटं- कारः}

अत्र दिवचार्यते--“केदैरयूलाः इत्यादौ पै्वापथविपर्ययानुप्रानिता सोक्तिररेडार इति युक्तम्‌ अतिशयोक्तेरेवात्र चमक्त्याधायकतेनं सहोकतर्नीममात्रतरत्‌ ! “तव कोपोऽरिना्श्च जायते. युगपतरुप' इत्यसा- दत्िदायोक्त्यरंकाराद्‌ (तव कोपोऽरिनागेन सदैव रप जायते! इत्यत गुणमावमात्रछृतेरक्षण्येऽपि भिच्छिततरविशेषाचलैव चाटंकारनिमाज- कत्वात्‌ ने सादृश्यानुपाणितसख रूपकादेरप्यषथग्मावापरतति "नि~ श्याकरसमानोऽयमयं साक्षातिदाकर इ्यादौ भिच्छि्िरक्षण्यल जागरूकल्ात्‌ अन्यथा तवमयुकतख व्यतिरेकातुत्यानापतेः अपि सादृदयप्रयुक्तरूपकादिपु सादृद्यखय गुणत्वाचमक्ततिनिश्रान्तिषा- मभ्यो सपकादिभ्यो यथा प्रयण्यपदेदय्त्वं तथा सदमवोक्तयाविर्ू- तायाः काथैकारणपैौवापयैविपयैयालिकाया अतिरायोक्ते सकादयादन्वा- सदोक्तरष्टयग्माव एवोचित नन्वेवं सति सदोकतरनिर्विषयलं स्यात्‌ सोक्तयन्तरस्याप्यभेदाध्यवसानरूमातिरामेन कवरीकारादित्ति चेद्‌ ! अभेदाष्यवस्रानमूलाया हि सहोक्छादमेदाष्यवसानेन सदोक्तिरपर्ियत इति गुणेन प्रधानख तिरस्कार. जपि ठु प्रधानेन गुणस्येखुक्तदि- दया सावकदिव सोक. 1 युणप्रथानमावश्च निरामे सष्षमद्धावपानी- य. किं प्रस्परभेदाध्यवस्तानमात्रमकियिय एव नाठिदायोक्तिः 1 रिति 1 उकर्ूपेखादि एवमग्रेऽपि विच्छित्तेधमक्कते 1 तेसेव बिचिपत्तिविेय- सैव अपृथगिति उपमात इत्यादि इत्यादूादिचि सिय दवि दध 1 जन्य या द्ैट्षण्येऽप्यषटयग्मवि तत्परयुस्य व्यतिरेकस्येति गिदङ्रषमान वेन वर्भितपिश्षया सराक्षातिशाकरतवेन णिते मासमानेख्य साक्ानिाद़रखवपैनप्रयु्तष्य व्यातिरेश्येवयं ! सदमावोक्तत्याधििति अनेनास्या युगल दातम्‌ समे दाध्यवसरानेति 1 इदद्ुपलक्षण छेषमूञमेदाघ्यवखानस्वापि 1 हि यत॒ उपस्कियते सचयत ! नवु स्यदेव यदि सद्दो. प्राधान्यमतिदायोरेख गुण निधिं साव. ! तदेव तु वैषयीदयस्वापि खमवाद्‌ अत आईइ--युणेति पमूलामेदाष्यवसा- नमूरायामपरि सावश्च्चत्तमाद- देति वष नियोऽभेदाष्यवश्रानछ्य ¶सरातु

ष्र्‌ काव्यमाटा |

तस्य शछेपादावपि सत्त्वात्‌ सा तुपमानेनोपमेयख निगरणम्‌ एवं चर्वन्ुन्मीटन्तो निमीटन्त इ्यादिप्वेकेनापरनिगरणामावान्ातिशयो- क्तिगन्योऽपि ¡ सतिदययमात्र तु प्रायशः साधारणयर्मीदो बहुनामरुका- राणासुपस्कारकम्‌ नटि “यभते चन्द्रबन्युखं इत्यादौ चन्दसुस्योमयो- युतो भिन्नयोरमेदाध्यवश्रानमन्तरेणोपमा सयु्ठसति तसात्‌ “छा्ैक- रणपौरवापये विपर्ययम सदोक्तरेक' भ्र्रः इति सर्वखरारादीनायुक्ति- राग्रहमूलैव अभेदाध्यवसरानमूल्वु प्रकारो मवतु नाम सलोक्तेर्विपय यदि तु दीपके तुव्ययोगिताया चोपमानोमेययो. भाषान्येन क्रियादि- सूपयमान्वय इद तु गुणग्रधानमावेनेवेति विगोषः सन्नपि विच्छिचचि- विशेषानाधायकतया नारंकारान्तरताप्रयोजकः अपरि तु तदवान्तर- भेदताथा. इति निभाव्यते, निरस्यते मराचीनयुखदाक्िण्यं तदा नि- निशतामियमपि ह्ध्ारफारिप्वेव 1 ईिचिदिरकषण्यमातरेणेवारंकारमेदे वच- नमङ्गीनामानन्त्यादरकारानन्दप्रसन्नादित्ति सत्यं, युणमयानभावालिन्नि- तम्य सहभावसारंकारान्तरादिच्छििविदोपमनुमवन्त. प्राचीना एव सदोक्त" प्रथगटकारताया भमाणम्‌ अन्यथा एवंजातीयोपष््ेन वहु व्याङुलीख्यात्‌ 1 नैव प्रमाणीकर्महे वय गृषा सुकुङितिविरोचनान्पराचः निवेशयता चेयमर्फारान्तरमवनोदर वराकी इति तु भसैव केवर सद्धयत्वम्‌ 1

जनिश्षयोकिलु शयोदादरणमाद--वर्पन्तीति ! केदलभेदाष्यवस्रानोदादरण- माई--उन्मीटन्त इति प्केनेति 1 उपमानेनोपमेवस्येलथं 1 गन्धोऽपि रशो. $पि मैवमग्रैव किं लन्यनपीलाद--यतीति } छविदवुमिन्यमावादाद-रा-

यद्रा इति उपखदरवि--तस्मादिति 1 निर्विषयत्व परिदरति--अमेदेति इद- युपजक्षण प्राग्वत्‌ इद त॒ सदो ठु तद्वान्तरेति अरञ्चरावन्तरेलधं 1 निरस्यते सज्यते ! दाक्षिप्य सदधोच इयमपि अवरिष्ट द्विविधापि ! किंचिदिति उ्रीत्या अन्वयतेल्यथं (2) बचनमदवीना वचनस्वनानाम्‌ ! धराचीना प्यति एव एतदनुमववटेनरैव ग॒णग्रघानमावहृ तरिच्छित्तिरिदोपमाधिल सवगव्रादु् खायद्चरणपौकापयेयिषयंयमूखोऽपि सदयो प्रद्र आश्रयणीय इति तत्वण्न यायुकं चिन्निवि योध्यम्‌ अन्यया वददभवग्रामाव्यनरच्चरे ! व्याकुधीति 1 मागुपप्रा

रसगङ्गाधरः ३६२

एवं क्रियाया साधारणधर्मे इ्यञ्दाहता गुणस तथाते यथा-- प्मान्थर्यमाप्‌ गमनं सह रैरावेन रक्त सदेव मनसाध्रमिम्वमासीव्‌ ङ्न चामवन्प्रगकिशोरदसो नितम्ब सर्वाधिकोयुरुरय सह मन्मयेन ॥१ अत्र यद्यपि ज्ियापि गुणेन सह॒ समानधर्मृतामनुमवति तथापि त- स्यानान्तरीयकस्वेनाघन्दरत्वाद्रुणसैव पर्यवसाने समग्रमरसदिष्णुलम्‌ 4 शोणव्वास्कलाभ्यामधिकमारत्वोपदेदकवैलवाभ्या भित्रयोरप्युपमे- योपमानगतयोर्बिरक्तयुणयो. -छेवेण पिण्डीकरणास्हमावोपपत्तिः एवं छेषामवेऽपि केवलाध्यवत्तानेन वोध्यम्‌ यंतैकृमेवोपमेयं विलक्षणसहो- ्याटम्बने सा॒मालासादृश्यन्मासहोक्तिः वैरक्ष्यं सहोक्तिः खसमानापिकरणसहोक्यन्तरापिशया वोष्यम्‌ 'केर्यपूना' इत्यत केने" सहं फोधै. सह प्राणै. सटेलयुपमानभेदेन साहित्स्यनेकत्वेऽपि कपैणे- क्यात्सहोक्तेरेद्‌. सति वा यथाकथचिद्धेदे वैरक्षण्यम्‌ थम क्यात्‌ वर्मोपमानोमयृतवैलक्षण्यघ्य चात्र विवक्षणात्‌ “उन्मीरन्वो निमीरन्त. इत्यत्र षर्मवेलक्षण्येऽपयुन्मीठनधमेत्थापितिसोक्तिथरको- पमानाना पदमपत्रादीनामेव गिमीलनयमेत्यापितायामपि सहोक्तौ षटक- त्वान्न मालारूपत्वम्‌ “माम्येन सह रिपूणा-' इति तुदाट्रणमेव

दितमिदम्‌ 1 तथात्वे हाधारणधमेत्वे मान्यर्यं मन्द्‌ वम्‌। क्रियापीति 1 प्राघ्यादिरि- शयथे एवे गुणस्य तथात्वोदादरणत्वक्तिरयुकचेति भाव नान्तरीयकत्वेमेति सा पिना वाक्यार्थीसमाप्तेरिति भाव खमघ्रेति विच्छित्याघायकत्वेलयादि नन्वै- वमपि मान्यर्यीशे तथात्वेऽपि रक्ताश्च ध्योर्भेदात्कयं त्वमत आद--देणत्वेतिा अधरे सोणत्वं मनस्यासकतत्वं नितम्बेऽधिकभारत्व कामे उपदेशकरतृत्वमिति वोध्यम्‌ तृदीयभेदेऽप्येवमेद पिण्डीरूरणमिलाद--पवमिति नत परायुकरसदोक्खपेक्षया वै- सक्षप्यमव आद--बेटक्षण्यं चेति ! ठया विलङ्णेखस्य मियो भिन्ने सूचित रनवे केदति्यतराफय भवेद आह-कमरिति) न॒ यमकयेऽपि तद्धेदेनेय स्वा- ददात जाद--सतीति सल्पील्थं यथाक्थचिदितति पर्मोपमानान्यत्र- सपेयं प्रङृतामिपरायैणाद--घर्मक्यादिति मम माटाषद्योिलक्षमे हचिद्धमेवैरकष्येऽद्युपमानामेदातनिवमिभिग्रायेगाद--उन्मरीटन्त इति नन्वेव तरदं कन्या उदाहरणमव माइ--भाग्येनेति 1 तत्र धमोपमानयोरभेदादिवि माव

२६४ काव्यमाया

यथा बा-- (उन्मीडितत सट मदेन वखहमररि- श्त्यापितो वटमृतां सह विसखयेन 1 नीरातपत्रमणिदण्डल्वा संरैव प्राणौ धृतो गिरिषरेण गिरि पुनातु अत्र नीरातपत्रमगिदण्डरुचो गिरिधरणोचरकालिकतवादुतसर्थगता पौवपर्यविपर्ययानुपराणितैव सटोक्तिनिव्यीनानुमाणिता पूरते त॒ भक्रारदवयेनापि समवत. दति रसमगद्राधरे सदोचिग्रङरणप्‌ 1 अथ विनोक्ति.-- विनारथसंबन्ध्येव विनोक्तिः ह्यलं चानुवर्तते तच ॒विनाृतसघ्य वनुनो रमणीयल्वारमणीय- लाम्या भवति 1 यथा-- 'सपदा सपरिप्वक्तो विया चानवयया मरो द्लोमते रोके टरिमक्तिरस विना ॥' यथा वा-- (्वद्नँ चिना सुकवितां सदनं स्वी विना वनिताम्‌ राज्यं विना धनित्ता नितान्तं मवति कमनीयम्‌ रमणीयत्वे यया-- शपङकर्विना सरो माति सदः खरजनेर्विना कटुधर्णर्विना काव्य मानस विपयेर्विना ॥'

उन्मूथ्वि मूं खण्डित वटरिदिन्दम्य एवेन श्टेपादिथर्मण्यव्यारत्ति ! नि- दशनेति 1 सद्यवाक्यायंयोरैक्यायेपादितरि माव गते दु खटोक्ती दपि छेषप ्रफास्ठयेनेतति श्टेपभिनतरप्स्दयेनेखयं इदि रखगद्नाधरमेप्रक्रदो सदोष शर्रणम्‌

विनो रक्षयति--अथेति “विनाय॑खवन्य एव” इति पाटः तच ट्यतव रप्थशमवपरीयेनारमगीयत्वे तावडुदादरटि-ययेति खद समा 1 मानतरमन्त रण

रसगङ्गाधरः 1 २३६५

पूवा तु केवखय, इयं तु दीपकरानुङकूख ! मिश्रिता यथा-- भ्रामं विना विराजन्ते सुनयो मणयस्वु } कौरिल्येन विना माति नरो कवरीमरः ] अत्र प्रतिवस्तृपमानुक्रूला भ्नामिर्विना विराजन्ते शूरा सन्मणयो यथा ¦ दानेन विना भान्ति नषा लके द्विपा इव अत्र छेपमूो उपमानुङख 1 यथा तालं निना रायो यथा मानं विना रष" ! यथा दानं विना हसी तथा ज्ञान विना यतिः ॥' पूर्व क्रियायुणादिसबन्ध मवस्यकः इह तुपमामादास्याद्वगम्यते इति तथा। इयं केवरं निनाञयव्द्य सत्व एव मवति ! अपि तु विनाशच- वार्थवाचकमात्रख तेन नन्‌-निर्‌-वि-जन्तरैण-कते-रदित-निकर इत्या द्िियोगे इयमेव भनिर्यैण श्रोमते नैव विपुलाडम्बरोऽपि ना आपातरभ्यपुप्पश्रीगोमितः शास्मलि्यया 1 अठंकारभाप्यकारस्तु “नित्यसवन्धानामसवन्धवचनं विनोक्ति.* इत्याह्‌। तस्य मते तु नैतान्युदाहरणानि इदं तुदादरणय्‌--

म्‌ पूर्वा अरमणीयत्वोदाहृतत्वावच्छिन्ना + तयोर्बरराजयोर्वणनेन तदीयत्मेन स्पेपा अ~ त्वाव इय रमणीयत्वोदाह्वा मिधिता यथेत्ति विनाङृतस्य वस्नो रमणीय त्वारमणीयत्वाभ्या भिभितेथं रागमवुराग खदिख कौटिल्येन वकान्त दगणेन वृक्रतया रासो मय्‌ दोश ! दान वितरणं मदजलं द्विपा गजा 1 अत एषाद- भरेति इद पू्वोदादरयेऽपि वोध्यम्‌ दीपरदयसख्ट विषय अदसयतरमणी- मत्यै उदादरत्रि--यथेति शोमते इति सर्वत्र वोध्यम्‌ ताल. सगीतशा्ठश्रिदधो ध्वनिविशरेय यति सन्यासी ! सच्ियादिखवन्ध तथेति 1 नावद्यक इयर्वं 1 मयने पूतो विरेष दइल्ययं इय विनोकियय आदिना अनादिषमरद निर्गुण इति 1 बहाडम्बरोऽपि ना पुखय ॒निर्मुण खनव रोम इदे 1 चेतना बुद्धि तखा

३६६ काव्यमाडा

^्रृणालमन्दानिलचन्द्नानाजुदीरयेवाञ्ड्रोदचयानाम्‌ वियोगदूरौङृव्चेठनाया विनैव शैत्यं मवति अतीति" ॥" सत्र दत्यस्याबिनामावेऽपि विनामावो निबद्ध 1 यथा दा- श्वोत्यं विना चन्द्रधी दीप प्रभया बिना न्‌ सौगन्ध्यं वरिना माति माऊतीकुघुमोक्तर ॥” अलंकारान्तरसमाटिङ्गनावि्ूतमेवाया यतम्‌ , खतः तेना कारान्तरत्वमपि रिथिरमेवेत्यपि वदन्ति 1 थाया घ्वनिः- यथा-- भविशालाम्यामाम्या किमिह नयनाभ्या फलमत याभ्यामाटीढा परमरमणीया उवे ठनु अये तु न्यकार. अवणयुगरख त्रिपथगे यदन्नौयातस्तव ्टरिीराकटकर. 1" जत्र त्वद्दीनं विना नयनयो. तहटरिकोयटख्श्रव्णे बिना श्रव णवोश्ारमणीयत्वं॑फटप्रश्षधिदराभ्या व्यज्यते तस्य मावध्वन्य- नुमराटक्त्वेऽपि ध्वनिव्यपदेदयत्वमव्याटतम्‌ 1 सन्यथानुप्राहकत्वरक्षण- सकरोच्येदापतेः एवं च-- (निरथकं जन्म गतं नटिन्या यया दृष्ट तुटिनादयुतिम्बम्‌ उसरिरिन्दोरपि निप्फडेव कता विनिद्रा नलिनी येन इति कस्चिक्तवे. पं विनोक्तिष्वनिरेव ! परु परस्परनिनोक्ति- वशयद्विरक्ष्यदाटि इति रमगश्वाधरे दिनोक्ि्र्रणम्‌ विनैव ठेपा प्रदीति्ववीलये \ शैयसेति 1 ्ररादीवि देवि देप एव रमणीयत्वे खदादरण दत्वा अरमणीयत्वे उदादरदि-यथेति 1 गारोटा द्य 1 न्यदा- रचिरत्छ्र यद्न्वरिति भवणञुयरान्नरिलर्थं 1 लद्ंन मागोरयीदरयेनम्‌ म्य व्यज्यमानारमणरीय्वम्य भवदेति ख्रिनियद्धादिषयद्ेादि अन्वया

भनुपरादक्त्वात्तथपदेयानङ्गच्रे एव तस्य उयष्देद्यवे यैटक्षण्येवि ! पू्ोदाद्रमपेयेदि माद 1 श्वि रखयद्नापरमनेग्रदमसे पिनोदिग्रद्रपम्‌

रसगङ्गाधरः २३६७

अथ समासोक्ति यूव्र प्रस्तुतधरभिंको व्यवहारः साधारणविशेषणमात्नोपखापि- ताप्रस्त॒तधरमिकव्यवहाराभेदेन भासते सा समासोक्तिः साधारणविदोपणमानश्ुयुपख्यापिताप्रङृतधर्मिकव्यवहारामित्नत्येन मासमानभङ्ृतपरभकव्यवहारल्वमिति चैकोक्तिः 1 शब्टशक्तिमूरुष्वनि- वारणाय मानेति तत विशेष्यस्यापि शिष्टतया प्रङृतेचरधम्बपखापन- द्वारा ताददारभाभिरुव्यवहारोपस्यापकः्वात्‌ एवमपि ५अवघ्ाखरकान्निरस्यसि तमा चीर रसाकाहया- रद्ायावडता तनोपि कुस्पे जद्वाठशाटक्षतम्‌ मरतयङ्गं परिमदेनिर्दयमलये चेत. समारम्बसे वामाना तिषये दयेन सवतः परागरम्यमयद्धतम्‌ इत्यत्र प्रकृतथभिकमरङृतामक्रतव्यवहारविपयके शपेऽतिव्यपिवीर- णाय प्रस्वुतापस्तुतत्वे पर्मिविरोपणतयोपात्तिे व्यवहारविगेपणतवेन सयोरुपादाने तु साधारणनिगेषणमात्श्चयुपए्खापिताप्रकृतशज्गारदृचान्ता- भिन्नतरेन सित एवात्र श्रछृतो वीरटृचान्त इति स्यदिवातिप्रसङ्ग' चात्र राजो र्णनख् प्रस्तुतत्वाघद्रतयो्वैयोरपि गृ्ान्तयो- भस्तुतेत्वमिति कृथमतिप्रसङ्ग इति वाच्यम्‌ खाद्तिप्रसक्गः, यदि वणनमात्रं परतुत स्यात्‌ वत्सद्ामादौ वीरतात्रवर्णनभस्ावे श्यदेवातिपरसङ्ग भमटिनेऽपि यगपू्णी विकसितवदनामनद्पजच्पेऽपि त्वयि चपलेऽपि सरसा अमर कथं वा सरोजिनीं त्यजति समासो निरूपयति--भयेति वाश्येनोक्तमयं सामस्तयेनाट--खाधास्णेति मानपददानफ़लमाद--शान्देति तन सान्दश्चक्छिमूटम्वनौ अपिना गिरेषणसयुचय तारततेत्ति भरकृवेखयं ! अलका देखा > अला कुतेरपुरी चोठ "कञ्‌ , देद्य रश्ाकाहूयेति पूर्वान्वयि ! रस श्नार , वीरश्च अलं कायघ्याबश्चताम्‌ , लङ्काया वसता जद्वालव्यरसमाहारक्षतम्‌ , जद्धाट-टारदेदायोनाश वेद्यं अहो इर्ये है चेद्ध, मवत परिमर्दैनिर्दय चेत अनन प्रदयकयव य्ञमततदवेय समालम्बते वामा- ना सुन्द्सीष्णम्‌ , चक्राणा शत्रृणा अङृ्तेति रानेखथे 3 तयो अद्वुतन्बापद्युतत- स्वयो तव्सद्भमादी राजसद्धामादी माजच्णैनेति { वणेनमातरेखयं कयित्तयैव पाट 1 मलिनेऽपरीदादिसपतम्यन्तपनि ल्ववोतस् पिदयथानि उपात्त विदेय जन्ये

३६८ काव्यमाय |

ह्यायपस्तुतमश्ंसायामम्हृवव्यवहारः साकनादुपा्वाद्विरोप्येणा- प्युपखापित्त एवैति तत्रातिव्या्ति.

यदि चु जछ्करीडादौ अमरदृचान्त एव पर्ुतस्तदा मवद्येवेयं समा- सोक्तिः

ति विद्योष्येणापीति 1 सपिना बिरोपणपरिमह तथा बिरोपणमाव्रोप्थापित- स्वाभावान्नातिप्रसक्न इति मात्रपदस्यैवं शखमिति माव ननु तर्हिं किमिति द्वितीय. मिद दत्तमत भाई--यदि त्विति 1 समासो्ावभ्रसवुतटृत्तान्तसमारोप एव चता देतुरिति प्राप तेपामयमाशय --जयमेन्द्रीयादौ शटिविदोपणप्रवीतपसुता्र्ुतदृत्ता न्तयो श्छेपभित्ति्ममेदाष्यवघ्ायेनाभि नयो भ्रसुतचन्द्रादिरृत्तिता तत्र तयोत्तान्तयो परस्परं विरप्यविरोषणभावे कामचारेऽपि प्रसवुतदत्तान्तो विरोष्य तद्टोषक्वोष्याप्रसु- तस्तु जभेदेन तद्विशेषणम्‌ 1 एव चामख्ठुताभिन्नपरस्ुतस्य चन्दरेणान्वय तत्र यद्यपि प्रस्ुतस्य सखासाघारणधर्मेण बन्दरेऽन्वययोग्यतासि तथाप्यभ्रलुतमेदमापनस्य सा- स्तीति तद्ूपावच्छिवख तस्याप्रहवे धर्िप्यारोप एव चाप्स्ुतव्यवदारखमारोष- पदेन प्रसतुतव्यवदारखमाये पपदेन भ्रस्वुतव्यवदारतादाल््यापनषमारोप उच्यते तत्ताद्तम्यापन्त्मेऽपि विदनष्यताया असु एव सत्वे नारोप विनप्यन्वययोग्य- ठेति वाच्यम्‌ दगम्ञेन वीक्षते इयादी विद्चेप्यम्य खस्पेतेतराम्बयायोग्यस्येतरतादा- त्म्यापत्त्या तयोग्यलवत्खतोऽन्वययोग्यस्यापीतरतादात्म्यापच्या तदयोग्यत्वभ्यापि सत्वात्‌ न॒ सूपक्वत्छमासोकतावपि प्रखुतेऽप्रसवुतरूपसमातेप एव चाना तुरस्तु 1 तद्राचच्छपदखममिव्याहारामाबेन तस्यासमवात्‌. नचाक्िप्तनायद्ादिना आ- क्षिप्तरूपक भवतु 1 “निरीक्य वियुप्नयमै पयोद ` इलत्र पेदे द्पु्परपद्यक्षपकनि- रीक्षणवदा्षेपकामावाव्‌ विडेपणसाम्यग्रतीताग्र तरत्तन्त एवक्षिपरद्योऽस्यु अप्रस्तुतस्य भ्रसवुते विद्येषणतया तस्य श्राधान्यामावेनानाच्चेपद््वाच्‌ एवेनक्षेपायमये- उपि पर्नायिद्युखयुम्बनदख श्टेषमर्यदया प्रदीतल्य ्रहनधर्मिि चदे आरोष्यमा- पस्य जारासाधारणषर्मत्वेन प्रद ठधर्मिगि जारत्वन्यखच्ता युवा वद्धे जार- प्वायोपमन्तरेणापि जाए्यवहारातेपिदिरलुपप्यमावान जात्व गमयेदिति वाच्यम्‌ न्य्नाया ` अनुपपर्ति विनापि श्रसराव्‌ 1 गतोऽसमद् इत्याद! तथव दनात्‌ अ~ न्यथा अयोपत्या गचाधेत्वेन व्य्नवियभ्धधवद्नादिखपाखम्‌ छि श्चवे खवि वाच्याय मोपोत्तरं तदयन्पप्रतीवि 1 घापरि केदट्व्यददाएमायाद्‌ \ अपि नु तादथनायद्य- नायि्मसमन्धविदिषव्यवदारहानात्‌ एव वाच्यायेवोधद्रष्टिख्चमत्दारदीवयात्- मम्र निरुप्यते त्वदोप } जपि तादृशव्य्पम्याधि्चमत्थरक्मरि येन ध्वनिन्यव- हारयोग्यचया नालद्रयसैररक्ठा 1 एव खमासोदखादयष्वन्युपस्दारख्तमापि-

रसगङ्गाघरः } ३६९

कचमत्वारकारित्वमलकारत्वे चैव समासोक्तौ रूपकष्वनिनेव पवो एयगठं- कारस्व स्यादिति वाच्यम्‌ वाच्यार्थवोधकापिर्चमत्कारस्यापहोतुमशक्यत्वेनाख- रलस्य दुरपडकलाव्‌ विपरीतनःयकत्वारोपव्यञ्नस्य समासीक्लन्तमीव(वद्)तो ध्वेनिलख दुर्बारलाच तद्वद्भथस्याधिकचमत्कारकारित्वेन भरधानलात्‌ खिष्टशब्दोपस्यापितयो तान्तयो परस्परममेदेनान्वये मानाभाव सहदयहदयसैव भ~ माणत्वात्‌ अतत एव आगल सप्रति बियोगविस्षलद्वीम्‌” इत्यत्रार्थशक्तिमूखो नायकना- विकाङत्तान्तो बाच्यरपरिकमङिगीगत्तन्ताष्यारोपेणेव्र स्थित इति प्रदीप्त प्राची- नालुभवमपलप्यापि ययक द्वयमिति रीत्या प्रखतापरस्ुतगत्तान्तयोरविरेष्येगेवान्वथ खीियतते एवमपि वक्याथमोवकाले प्रसते धर्मिमि नाप्रुतजारत्वारोपश्रयारा तथाहि यद्यप्यनयोर्भन्नपदोपात्तविशेपणयोरिव विकेष्येगेव साक्षादन्वयात्सम्राान्यम- स्ठीनि स्रीक्रियते तथाप्यम्रल्ुतरत्तान्तान्वयानुरोधान्न श्रस्ुतेऽगरस्ुतकू्पसमारोप¶ भस्वुतेऽभस्वुवहततान्तासेपेयेव शद्धे अग्रजुतरपखमासतपेऽपि अस्धुतरत्तान्त्मन्वयायो. ग्यतायालदवस्थत्वा् नन्येवे सनि विरोपप्यसाम्यादग्रस्ुत्य गम्यत्वे समासोक्िरिति आचीनरद्षणसगसि 1 गय्र्तुतपर्मिन्यजनस तनयानपक्षणादिषि चेत्‌ न' खक्पतो. ऽग्रुततान्तायेपस्याचमत्कारित्वम्‌ फं त्वभ्रस्तुतकासुकादिखवन्धित्वेनपगम्यमान- स्यैव तस्यारोप अत शरेषादिमरिना विदोपणपरै खकूपत॒ समर्पितेन चुम्बनादिना रनद्री चन्द्र इत्येतदतल्लीलिगपुलिद्रसहङृतेन तत्सवम्धिति कामुकादावभिव्यकते पुनसखदी- यत्वादुक्षपानात्‌ वित्तेषण्ाम्येन वाच्योपस्कारकस्यप्रस्ुतव्यज्ञनम्पाकेपणात्‌ भग्र

स्तुनस्येयस्याप्रसदुतव्यवदारस्येदयरथो वा एतेन वदनेचुम्बनस्य पुत्रादिाधारप्पात्क्य काञुकाभिव्य्षक्त्वम्‌ करि "अदसमुख चुम्बति भादुविम्बम्‌" इदयत्रापि नायकायभिव्य- कापत्तिरिलपासम्‌ यत्त॒ चन्र देद्रीपदगतलिन्नाभ्यामभिव्यक्तनायकयो खव्यज्ञ- क्पदोपस्यापिताभ्याममेदेनेबान्वय उित॒ खमानपदोपात्तत्वभ्रल्यासत्तेरिति, तन्न एव दि वदता च्यवहारावच्छेरक्तल् तयो सरकरियतेन वा आगे एकस्यायस्योभयत्रान्व- सोऽचयु्पत्तिप्रस अन्त्ये रसाचुगरुणतवम्‌ ययप्यैन्याद नामिकात्वाभान केवल व्य सहारावच्येदरुलमात्रस्वीकारे बाथ नाविद्त्वानाठीढकेवटेन्दीठखदम्बनन्पस्य व्यवेह्यरल् नायद्ाखवन्धित्वाच््‌ नहि दिक्तादात्म्य विना नाभिकाथा प्रथद्यव विदचै- पयितु साम्येमस्वीति तदपि सुखरब्दशटेयसाम्येन रेन्द्रीसुखमिदयस्य समस्तत्वेऽपि रेग्यशे मोपेण केवल गुखचुम्बनस्योपस्थिवे, तदेतदुक इंवख्यानन्दे--पादिमटिन्ना खरपत" समर्ितन वदनयुम्बनादिनेति नद्यन््ीपदशब्दा्थेन दिभूपेण वद्नल्पसुख- पदायेस्यान्वयो वक्तु राय॒ सहदयै नन्येतादशङ््िकल्पनापेक्षया गिशे्रणसाम्य- दिना भरवीनोऽ्म्तवाया्थं ल्लीठिक्पुडिन्नाभ्यामभिन्यकनयिकाद्यमिनेचन्दादिष- टितप्रस्तबाक्यं खावयवतादारम्यापञ्नतदवयवोऽवतिष्टते इत्येव क्त्पयिद युक्षम्‌ एवं नायिद्मिन इन्रदिासवन्धिवदनाभिन्नप्रारम्मकमेकचुम्बनल्परस्वन्धाभयो जायक्षाभिनशवन्द्र इति बोध इति चेद एव दि रेच्या नाभिक्ाभेदग्रतीती सुखचु- रस० ३४

३७० काव्यमादा

तत्र तावव्‌--

भ्विचोघयन्करस्प्यो. पच्निनीं मुद्रितामनाम्‌

परिपूणौनुरगेण भातर्जयति मातरः ॥' इत्यत्र ॒किरणस्पश्चकरेणकमुकुटितिपन्चिनीकर्मकविकास्रानुङखव्यापार्वदमिः ननो भास्करो जयतीति वाक्याथ. शक्त्यैव तादल्तीयते टसस्पी करणकनायिकानिरोपकर्मकानुनयानुद्रख्व्यापारवदमिन्न इ्यादिश्वापते-

म्बनाद! वदनचुम्बनायमभेदप्रवीतावपि वदनचुम्बने खा्नानाविक्नायेखबन्पाप्रवीत्य रसो- दवोधानापत्त व्यञ्ञनया ठपतीतिरत्ि एवमन्मिन्पदभेद तत्सवन्धिनि तन्- दन्प्यभेद्‌ इति न्यायेन वा मानसिकी तत्प्रतीति तत एद चमत्कार इति वाच्यम्‌ तद्‌~ पेक्षया साक्षादमस्द्रोपपादक्वाच्याधेवोधन्युतादनसवौविलात्‌ ननु व्यघ्चनया सप्र हना्दोध दते प्रकरणादिना नियन््रणात्‌ 1 ठवो व्यघनमाद्यारम्यादेव प्रट्रगवा. क्या्तादारम्येनाविष्टते इति चेत्‌ तरि तरय घनिक्धोऽगरतायंगोषो नायिच्छयविद्रोपिनो विदोभितो वा नाय 1 रसाजुगुणत्वात्‌ 1 अन्त्ये खपदोप्यावित्ताम्या टिङ्गाभ्या नामि कायमे्दवोधो व्यथोऽममवी नायिद्धादिदोपणकव्यवदारवोधनेन नाेतवात्‌ अमि चे तथासति जारकटकसादुरागप्रनायिक्ायुखचुम्वनामि प्राचीप्रारम्मखयोगाभयो जा राभिनघन्द्र इति वोधकृदभनमेव स्यात्‌ 1 ठम्माद्यघनया शक्रा वा उपस्थिताप्रसतुत- पृतान्देन व्यञ्नयोपम्थितनायकादिखबन्धित्वेन _ शीतेनाभेदमापन प्रस्ुनरततान्ता रोप प्रतविरेष्ये नव्यमते टेपम्धटेऽ्यह ठो पस्थिते शक्र र्यव व्यवग्धापभिष्यनाग- स्वेन तन्मते शक्तैवाम्हनार्येपस्थिति 1 प्राया तु व्यघनयेत्येववान्वियेप एव्‌ बाच्याधवोधोत्तर यदि चदद्रादौ नायकत्वादिध्रतीठिरपि सहदुभातुमवश्रक्षिदर तदासु इत्युपपादिनमेव राद 1 एवेन “निरस्नाच्नव्‌. चौ प्रतीचीं याति मस्ट त्रिय विपृक्षरमणीस्के दा सुदमथति ॥" इत्र पूर्वाधगताया समासो नायक्त्वाप्रतीतादु- त्तरापें प्रियत्वादिना समयेनाया सवपवातुपपत्तििति पराम्‌ प्रसुरम्राचीश्तन्ते आरोप्यमाणाप्रसतुतखण्टितनायि द्राविदपदृत्तान्तघम्ेनाय तद्यावर्वद्तवाचच एवं स्ानुरागपरनाधिकरामुखचुम्बनामिन्नपाचीय्ारम्भखयोगाप्रवथ-द्ं इयेव वो 1 एतेन

दीदाद्‌। दद्िव्यज्जनान्या प्राचीप्रारम्भठवन्धाघ्रयशवन्दरो जार्खदन्यिश्चानु यप्र नायिद्यसुखचुम्बनाध्रय इति योध यग्रस्तुठदृत्तान्ताभिनत्वनाच्यवरितस्य रसु पतन्त्य तादाल्येनाग्रसचायोपरिपये प्रम्ुतधर्मिण्यन्वय दति मते खाुरागपह्नायि" ्मुखुम्बनामिन्नम्राचीश्ररम्मखयोगजाराभिभ्नव द्र इवि बोध इघपाछम्‌ ! समासो चि दुपाभूनव्यञ्चेवि व्यवदारलु अ्रहनव्यवदारेष्यदृदव्यवदारामेदम्ब व्य डनया प्रठीते- वभ एववि दिव्‌ 1 तत्र ददाद्रणोयचमाद्ोकतौ ठावत्‌ बाद) सन्य तप्रेखने- गाबय 1 नेयायिश्मदेनाद्--द्विर्णेति दारदर्तीयचे यारी परदोयतते नापि-

रसगङ्मधरः ३७१

ऽर्थं उमयननानुषक्तया तथेव शक्त्या शक्तयन्तरेण व्यक्त्या वा सर्वथैव भरतीयत इत्यत्र सह्या एव प्रमाणम्‌ एव द्वाविमौ बात्यार्थो स- व्येतरगोनियाणवेदयन्तासद्टौ यदि खाता तदा भगवतो माछ्तरख कायुकत्र कमलिन्या नायिकात्व सकल्प्रतीतिभिद्ध विरुद्धः स्यात्‌ द्विपषागेत्नेन वाक्यमेदश्याप्वेत यदि चापरोऽथृ. प्रकृतकर्ं्यासेप्यते तदा कमलिनी विकाषकर्त नायिकानुनयकतां सूर्यं॑इत्येकत्र द्वयमिति विषयतास्चाटी बोध स्यात्‌ तु पूर्वोक्तानुपपतिपरिटार" यदि शेषमूल्यभेदाध्यवसानेन कमलिन्यादीना नायिकात्वादिभल्यय उपपायते तथाप्यश्िष्टपदोपखितो मगवान्नायकत्वानाध्रात एव पञ्निनीशब्द्‌- स्थाने नलिनीद्यव्टौपादाने सापि नायिकत्विन कथ नाम ॒प्रतीतिष्थ- मियात्‌ तसाद्विरोषणसाम्यमदिक्ना प्रतीतोऽमकृतवाक्याथ" खानुयुणं नायिकादिम्ेमाक्षिप्य तेन परिपूणैविरिष्टयरीर" भरकृतवा्यारथे सावय- वतादातमयापन्नतद्धयवोऽमेदेनावतिषठते } परिणाम इव प्रकृतातमनैव कारयोपियौगी खात्मना रसायुपयोगी जत्र चाभ्रङर्थस्य एथक्य- व्दानुषादानादरूपङाद्याक्यार्थसवन्विनो वैरक्षण्य॒पदा्रूपतु सुट- मेव साक्षिघार्थपसितिलाच वाक्या्थङेयाद्‌ 1 एवं चात्र रक्तयक्षेपाभ्या

काचिरोयेति चण्डितेख्थं आदिना नायकपरिगरट + अनुप्छया खबद्धया तयैव पू्वायवोयिच्यैव 1 तस्या नियच्रणादार--दाक्ल्यन्तेरेणेति अस्यापि दुवे- चल्वादाई--व्यस्तया वेति व्यश्ननयेखये ! एव उभयध्रतीनौ वैयाकरणम- तेना दवियधानेति बाक्यभेदयदरति--यदि चेति बोध" स्पादिति तथा वाज्यभेदं इवि भाव, एवमपि प्रथमदोपाुद्धार एवेलाह--न त्विति तमष्युद्धरति-यदि चेति अख्छिषटेति 1 मास्छरेवीलधं ! भगवा- ज्पूयं दोपन्तरमणह--पद्धिनीति प्चिनीशव्दवनयिनीगब्दस्याण्टिण्चादिति भाव तेनेति आ्लिप्तनायिद्धदर्थेन 1 यत॒ परिपू्ेमत एव विशिष्ट रीर यस्ये. दं ! खेति अरङकृेतवाक्याथेलयं 1 एवमपरेऽपि तदिति यहृतवेक्यगयस्थं खच भप्रङ्तवाक्यशच स्वात्मना चेति चसे 1} सूपकाद्धेदक धाद--सव चेति समोका वेलयं स्फुटमेधेति } सम्या बास्यायनि्ववादिवि माव वैटकषष्यनिलम्यादुषङ् एवमग्रेऽपि ! उपखदरति--पवं चेति 1 उकदोपे चेखयं क्विद्‌ श्टेामावेऽपि प्ररारान्तरेण, पिडेपयसरम्यात्तदयध्रतीतिसत्रकषेपामावेनानि-

३७२्‌ कुव्यमरटा]

सर्वरथनिर्वाट इति मामलोदरयूतीनां चिररतनानामाययः 1 निदाय चुम्बति चन्द्र॒ एषः इत्यादौ नि्ाचन्द्रमव्दयोरङ्ि्टतान्धुखचुभ्बन- मात्रे पुत्रादित्तापारण्येन कथं तावन्निवतनायकान्षपकतम्‌ , कर्यं वाक्षिप्तसापि नायकादिर्मि्याचन्धयोरिमदेनान्वयः, भेदेन चुम्बनादौ 1 तथत्वे तयोनीयकतातारस्थ्ये रमानुद्टोषापते. तसात्‌ “निशामुखं चुम्बति चन्दिफैषाः, “जदं चुम्बति चण्डमानु” इत्यादापपरतीयमान नायकत्वम्‌ } प्रते राप्परयमाम्या प्रतिपादितेन भह्लयभगतेन सी्येन पस्ेन खायिकरण एवामिव्वज्यते एव निथा्ननिनोनौयक- त्तिद्धि छिष्टविेपणे व्य्जनव्यापारेणेवाम्रहृतार्थवोधनम्‌ रक्तैः श्रकेरणादिना [निवन्नणात्‌ दादत्य व्यरजनमाटास्यादवाप्रहतवाक्या- ्तादास्येन प्ङृतवाक््ार्थोऽवतिषठते गुणीमृतव्यत्यमेदश्चायमिति रमणीय पन्धा

अटग्ररतर्यखक्ररस्तु--“विरोपणमाम्याद्धि प्रतीयमानमप्रम्ततं॑म~ स्तुतावच्छेदङ्खेन तीयते अवच्टेदकत्वाचच व्यवहारसमारोप , त॒ रूपसमारोप. रूपसमारोपे चवच्छादिवचेन प्ङृवद्पन्दपिलराद्ू- पश्मेव स्यात्‌" शस्या ठदेटुकिमात्ररमणीयम्‌ सपल्तय्यवरारः म्रदवकरतरि नायप्नादिकलकनृविदोपरित आदचेप्यत्ते तदविदरोपिति वा 1 नाद्य एवै सति चन्ट्रादेरनायज््यवटारा्यत्वेन नायक्रमाम्य नि-

वि मामदादीना मते इवि सृरयितुनाद-निदेति 1 व्यदाचिन्ध्समगदाद--नि- यतति नमु कादाचिन्क एवान्ामव वद--कथं वेति 1 साप्नसेषकरधवा- न्वेयनियमाददिति भाव इप्रतति लेराच्छे--नथान्ये चेति 1 भेदेन सुखचरुम्दना- दावन्वने चयं 1 तयो निश्रचन्देयौ नायक्तेति श्ौपुवव धन्येग्ोप एव मप्र सवेन वयररि ददागदि-निद्ामुखेति युति स्वाधीनि 1 द्वौनपुम्नापिद्न रपर एवेदं नन्वेव कबिदाक्तपेय कषिद्यष्ठनया निवरा दति अर्प्य म्याद्न याट दर्तिं सरणीन्व्थं एवेनासपन्वारनि 1 नतु शदक्यैव इतो नान सखाद--शकरिति धक्ठन्तर नु टुवंचनिषि माद 1 इद मवमुषखटग्े-तदिः ति प्व आगत्‌ 1 व्यह्याणडनवाववायम्य श्रहठपरिमिषच््वरदाद--गुपीति। वैममदादिम्नवरक्षप्यमूचद 1 म्वेति थथृठव्यवदरित्थं चो ह्यर्थे यत द्वि चेद व्ययहायध्यत्वेनेनि 1 शखनादीयन्यवदारध्रययनेलयं व्रदाभरदन्व्य

रसगङ्गाषरः २७द्‌

ध्येत तच्च छेषादिभिरिक्रामेदाध्यवसायेन व्यवहारामेदं प्रतिपिपदयि- सत ॒कवेरनमिपे्तमेव ! अम्प्रिते त॒ नायकृत्वम्‌ तच नायकस्य ॒व्यव- हारविदोषणत्वेन सिध्यति ! किं “नि्ञायुखं चुम्बति चन्दः" इत्यत्र चन्द्रे नायकव्यवदहारसमायेप एव, नायक्लवारोप एवमेव निदाया- मपि नायिकालारौप वुल्यन्यायलात्‌ एवं सुखचुम्बनमात्रख नाभिकानियुक्छस्यु्वरतवानायकासराारणव्यवहारतायोयाच क्रिमरो- पेण यदि निचायृा खीद्दधव्यक्गय नायिक्नात्मिति मिरीक्ष्यते तदा चनद्रगतपुलिह्धव्यक्चं नायक्त्मपि निरी्षयताम्‌ द्वितीयः नायकरस्तवन्धित्वेनाहातसय युखलुम्बनमान्रखाहयतात्‌ 'तितीर्ुखरं मोदादुड्पेनासि सागरम इात निदयेनातो देश्ण्यायासदुक्तवैधम्ब- यैवसियत्राचच ! दविष्टमनुपदमच वक्ष्याम.

यत्त॒ सर्बचराराक्ञानुवभिना ङवस्यानन्दकृना॒सपूर्वपक्षतिद्धान्त- मुक्तम्‌--“'अत्रे च॒ विदोपणसाम्यत्साच्प्याद्वा यदप्रम्तुतद्चान्तख प्रत्ायनं सद्यङृते वियप्ये तत्ममारोपार्थम्‌ सर्वथेद पष्ुतानन्वयिन. कावसरम्भगोचसतायोगात्‌ 1 ततश्च समासोक्तावप्रष्ठततव्यवहारपमारोष- शात्तारवुः तु ख्यक इव श्रघतुते अपर्तुतसमायेपोऽलि शसं चन्द्‌ " इत्यत्र सख चन्दवयेपट्वुखखयष्ठसममिव्यादारव्व्‌ "र्तश्चु- म्बनि चन्द्रमाः इत्यादी समासोक्ुदाहरणे चन्द्ादो जारलायारोप-

बद्मणापरि इवंचचाद्िवि माव. सत एवादइ--नायकखाम्यमिति तेच साम्ये चे प्वदषणत्वे सताि शेष एव सति व्यवदारखमारोप क्दिद््यं सादिक चेति ! स्यब्रहरर्मासेप प्पवेति तया वाच्य शत देय एवन्यवेखमाद--न' नायकेति सूप्तमारोपस् त्वयानश्यसादिव माव. { तथा खत दोनाद-्पवं चेति व्ववदारमानरे चल्वथ- नायिकेति नािकाखबदस्वल्य नायक्रा- साधारणेति युखदुम्बनख पु प्खिभारप्यादिति भाव ! दम दोपमुद्धगत--य- दि चपि निरीश्येति। व्या रूपनपरोग नति लडक्िरिव्यतेतत माव ! म~ सदुकतात | सन्न चापकृदेस्वदिनोेखय- समासो ! विरोष्ये चन्द्रादौ खवभन अआरोधानाेपान्यनरप्धया + क्विखरम्मेति 4 खधवाल्ुहेदयक्राव्दषद्र्भ- सूपदन्यापारखय ष्टटतमाद--चतश्चति सग्रस्नुतेति 1 सगरतु्रखवन्धि- व्वा अध्रस्तुतरेति समरलुनस्मेलय- तद्वाचङेति जासाचच्चयं !

३७४ काव्यमाखा

रेतोलद्राचकृपदसमभिव्यादारसामादात्‌ ॒चेह “निरीक्ष्य विचु्- यनै" पयोदो मुख निशायामभिसारिकाया.' इद्यत्र निरीक्षणानुगुणनय- नोपादान यथा पयोद द्रषटपुर्पतलवस्य गमकं ॑तथा कंचिजारत्स्या- त्ति। वा शत्वय्यागते किमिति वेपत एष सिन्धुस्तवं सेतुमन्थङ्ृदतः क्रिमतौ विमेनि, इत्र सेतुमन्थङृच विष्णो" कायै यथा र्नो विप्णु- सख तथा चिदसि 1 तसराद्विरोपणसमपिताप्रस्वुतव्यवहारसमारोष- मात्रमिह चारत्तारेतु, } यद्यपि विदोपणतसमरपित्योद्रुयोरप्यकयोरवििष्ट प्राधान्यम्‌, तथाप्यन्यतराश्रये पर्भिष्यन्यतरारोषसावद्यक्ते धुते भ- इतव्यवटारधभिण्येवाम्ररतव्यवहारस्यारोए उचित 1 तख खद परतो जातस्यारोपे चास्त्वाभावात्कामुरायप्रस्तुतथमिसवन्धित्वेनावगम्यमा- नस्य रपरानुगुणत्वादारोप कायुकादेथ पदादनुपसितस्यापि चुम्बना दिना वज्नितस् व्यवदारविरोपणलम्‌ तसात्‌ “जयमैन्रीषुसं पदय रक्तश्चम्बति चन्द्रमा. इत्यत्र जारसवन्िताद्चुम्बनरूपव्यवटाराश्रय- श्चन्द्र इत्येव बोधः” इति तदेतत्पर्वमसगतम्‌ यच्ाबटुच्यते युखं चन्द्रः, इत्यत्र सुखे चन्द्रतवातेप इति, तन्न ! नामार्थयोरमेदेनैवान्वयान्युले चन्द्रस्यारोप , चनद्रतरस्य चन्द्रविेषणसख यदप्युच्यते जारादिप- दस्ममभिव्याहारख् रैतोर्विरदा्न चन्द्ादौ जारल्ारोप इति, तत्र भैतारोपे तादशसममिव्याहारस रेतुतम्‌; त्वा्थारेपे अन्यथा ल्पकष्वने- स्च्छेदापततेः द्पफष्वनाबारोप्यमाणासाघारणयमेक्तिरातेप्यमा- णतादासमयव्यज्िका, चेह तथा प्रिचिदस्वीति वाच्यम्‌ इद्यपि पर्‌ नायिरामुखसुम्बनस्य ढेपमयादया व्यञ्जनमर्यादया वा प्रतीतस्य प्रह एठेन ण्द्‌ भरोषो खभवतीदुम्‌। नन्वासिप्तनायिकादिना आक्षिप्तरूपङ भवचत आद--न चेदेति 1 असीलत्रान्वय 1 इद्‌ रक्त इत्युदादरये अरेलस्य गमङमि- सम्याजुपद् एवमव्रऽपि विनिगमख्माद--श्रुते इति तथा शुतप्रलुनायो- पण्य पित्व्सित्तदिापसाच्विनिति 14 स्वरत अव्र तन्यवष्ाद्प्वन + चन्द्र चिद्ेदणसत्ति ! तादए््येन चन्द्रारेदे तादरम्यम्दापि खवन्धविधमा भरो-

पपिपयलात्‌ तस्व ॒चन्द्रत्वानिरे्यत्‌ चन्द्रत्वारोपेद्युखम्‌ वु प्रद्छरतया चन््तारो-

पर ययत्र विरेपणत्वेनोपध्थिवम्यान्यत्र प्रद्यरतया भरोषायोगादिवि तदाशयादि- न्दनिदम्‌ मामदादिनवेनाद--ेपेति खमेनोद--ज्य नेति 1 श्द प्वै-

रसगक्ञायरः ३७५

तथ्िणि चन्द्रे आसेप्यमाणसय जारासाधारणधर्मलेन जारतव्य्चक- तायाः सरत्वात्‌ एतेन 'विु्रयनेः” इत्यत्र श्ल सेतुवन्यनङदः इत्यत्र य॒था द्रष्टतवविष्णुलगमरं तेह नास्तीति निरस्तम्‌ जारतस चनद्रादावायेपमन्तरेणापि जारव्यवहारारोपः सिष्यज्ननुपपतेरावात्न जारलं गमयेदिति वाच्यम्‌ } गम हि द्विनिषम्‌-आक्षेपक्‌ व्यजञक तत्राकषेपकमनुपप्यमानमेवं गमयति व्यज्ञकं तु नानुपपच्िमपेक्षते शगतोऽसलमर्क.” इत्यादौ तथेव दर्गनात्‌ ! अन्यथा अभीयच्या गताथैत्वेन व्यज्जनवियर््यमसङ्गात्‌ फं तयापि हि जारादेरृतयमिण परती- विर्यं चाच्या असेप्यमाणव्यवहारविमेषणा्थेम्‌ अन्यथा खद्- पतो प्रकृतव्यवहारारोपे चाहतानापते एवं चवदयोपखाप्यख. जा- रादेश्तादृश्सुम्बनकर्घरि चनद्रादावेव तादास्मयेन विङ्गेषणत्वसुचितम्‌, नतु व्यवहारामेदेन चन्दर जारमिन्नतावगमे प्रनायिकावदनसुम्बनम्याद्‌- यत्वात्‌ अपि “निद्या चुम्बति चन्द्र एष इत्यत्र खीलिङ्गपुलिङ्गाभ्या सुखचुम्बनङूपा्थसनिवाम्या नायिकात्वं नायक व्यज्यत इति हि निर्विवादम्‌ ! सन्यथा भ्निदाखं चुम्बति चन्विरेषा", *मट्ैखं चुम्बति भातुतिम्बम्‌ इत्यत्रापि नायकप्रतीत्यापचे एव सामानाधिफरण्येनैव -मसर्गेण व्यज्यमान नायल निशाशरिनोर्नायकलारोप एव पर्यव ति 1 अपरिलक्तखरूपयोर्नि्ारशिनोनीयफताल्यपर्मविरिषयो. पततीते- रिति स्वदुपजीव्यम्न्थविरोधश्च अविनामावादप्रकृतव्यवटारेणाक्षिपतेन धूर्मिभैव्‌ प्रस्तुतो धर्म्ैबच्छियत इति तद्धीराविरोधश्च { फं चुम्ब-

मेव दूपितम्‌ जरेति 1 छिष्यन्‌ जारव्यवदारारोष इत्वं 1 द्दौनादिति सयुप- पत्सि विनापि नानायव्वञ्लनद्नादिदयथं अन्यथा अनुपपत्ते्वद्धेतुतवं 1 अन्यया तद्‌" श्रता तद्विदयेपणत्वानङीद्ारे एव तदर्थ स्यतत) सचिवराभ्या सदिताम्थाम्‌ अन्यया ठाज्या व्य्लनम्‌ # तु केवख्तुम्बनेन तदद्वीकारे ! एव अविप्रसद्नम- हाय सत्वरिवाम्या तदङ्गीकारे सामानेति बील्पुस्त्वेयादि पर्थवविवायौ- नहयीश्रे आद--अपरीति स्वदु पजीन्येति ङ््रठयानन्दोपजीव्याङकारसरथ- स्वेलर्थं अतत प्व तदाह्ायुवर्तिनेदि आयुक्तम्‌ 1 अबिनामावान्‌. नियनखवन्वात्‌ तद्ीकेति ! अकेद्यर्खवेखयेन्न दिनर्चिनीये तदुक्यन्तर्‌ खण्डयवि-ि

३७६ काव्यमाल

नादिव्यवहारेामिन्यक्तसख नायक ॒व्यवहारविदोषणत्वमेव, त्वभे- देन चन्दरादिवरिरोषपणलमू चन्दरादिपदसमानापिकरणपदादुपखापितत्वा- दिुक्त तत्र तुत्यन्यायलानिशशायामपि न॒ नायिकात्वारोपः, सपि त॒ नायकवदमिव्यक्ताया नायिकाया अपि व्यवहारसंवन्धित्वनैवावान- मिति वक्तव्यम्‌ तच्च बाधितम्‌ नायिकात्वानाटीटकेवलरात्रिसुखचुम्ब- न्ूपस्य व्यवदारसख नायकासवन्धित्वाद्‌ नहि रात्रितादात्म्यं विना माधिक्ाया पथच्छसं तिनोषयितुमस्ि सामध्यम्‌ अपि ! ननिरकष्मीकामवसमाची प्रतीचीं याति भाक्तरे 1 प्रिये विपक्रमणीरक्ते का युदमश्वति

इत्र पृवीपैगताया समासोक्तौ मास्करादीना नायकत्वापरतीतावुत्र्थे प्रित्वादिना समथेनाया सरययेवानुषपत्ते जन्यच्च जमङृतव्यव- ठार भ्तविगेप्ये प्रङृतव्यवटारतारस्य्येनारोप्यते तदमित्ततया वा नादयः एव प्रहृतविदरोप्ये प्रङृताप्रङृतव्यवहारयोरिकत्र द्वयमिति विपयतामाटी बोव स्वात्‌ चातिद्ध इत्युक्तमेव द्वितीय. श्ते- ऽपि प्रह्ृतव्यवहार एवामछ्तव्यवटारस्यामेदेनारोषो वरीयान्‌ , भद्ससेण प्रङृविशेप्ये अभेदा्रो व्यवटाएदो चारोपल्लीकाररस- ञ्ञात्‌ मम त्वमेदाशमान्न इति स्छुर एव विरोपः तसादमहृतामिन्न- तया व्यवततित्रः हृतव्यवटार. चविगप्ये वद्विरोप्यामितरव्वादसिते भासते तत्रामरङृता्ं उपस्कारकतया गुण इति प्रकार एव रमणीय 1 स्र वाग्यार्थपके 'तलादनखरलाना्वत्ेव विरि्टन्य विचिषटे चेति यदपीदं तदन टीटत्वदेव केवरतरम्‌ दोपान्तरमार--यपि चेति यातीति सक्त्यन्तम्‌ अपरि प्राप्रोि कादिना पराच्चादिपस्मिट- नायक्त्वेति एवशेपात्व दोपान्तरमाद--यन्यच्येति एवं चेति { यव एव सदीयं चासिद्ध इति सयरहृतन्यवदारम्य ्रदृवाऽचन्ितादिति भाव श्रदन्यवद्यरा- पनाम तव्यवदारस् मेदखम्भथ प्रद्तव्दिप्ये समारोपे धद्यरवया यभेदा परेष्व. पया, व्यवदारश्ति आरोप शति गरवादाद--चरीयानिति भसद्भादिति 1 तस्मादिति 1 रमणोय एलस्वान्वय सखेति यम्र्न्यबदारिननेषये भरन प्य तददूति भटे तेव्यवदारविल्ेपन्रश्देखयं ततर शते भआरोपश्च वक्यारथरूपकमबाह--त्वत्परादेति तयो अङ्ठाप्रहेठवाक्या्ययो वधिष्ठमन्ध्व

रसगङ्गाधरः। ३७७

समासोक्तौ तयो प्रथक्छव्दवेत्याभावाद्‌ करं तु पञ्ृतवाक्यार्थषटका प्दाथलादात्म्येनाप्रकृतधरटकपदाथौरीढा एव वैरिष्टयमनुमवन्तो महा- वाक्यार्थर्पेण प्रिणमन्तीति सृक्ष्ममीक्षणीयम्‌ अतिशयोक्ताविवाप्रकृ- तेन परकृत निगरण तु वाच्यम्‌ तख चब्दवाच्यत्वात्‌ 1 अथास्या. केवलमैदा निगचन्ते-- विरोपणमाम्यं छेषेण मवति इुद्धमाघारण्येन वा तदपि धर्मान्तर~ पुरस्ारेण कार्॑पुरस्कारेण वेति परसयेक द्विविधम्‌ तत्र॒ "निबोधयन्कर- सपर इत्यत्र षमान्तरपुरस्कारेण शये समुदाहतमपि विरोषणसाम्यं पुन रुदाहियते-- उत्सङ्गे तव गङ्गे पायं पाय पयोऽतिमधघुरतरम्‌ 1 शमितासिरश्रममर" कथय कदाहं चिराय शयिताहे अत्र शिग्युयननीवृचान्तामेदेन खित ग्कृतदत्ान्त शिष्टफार्य- पुरारेणाप्युदाहव “सग्रहाखलकाननिरखसि-- इत्यत्र जुद्धसाधारण्येन धर्मौन्तरपुरस्कारेण यथा-- गं 'अलकठ करणो भूद्मनुमवन्त्या नवरा सप्तीार तिर्य्वलितवदनाया खगदस. करान्नव्यापारानतियुकृतसारान्रसयतो जनु सर्यछ्ध्य जयति रुलितोत्तस भवत" सत्र नवकान्तया छेदोन कर्णे क्रियमाणसोचससख वृत्तान्त मत्य- अखण्डिताधरकासुशवृचान्तामेदेन खित. यथा वा-- चा्याथता तदाद--वैदिष्टचमिति 1 अवान्तरवाक्याथंयोभित्त्वादाह- महेति तस्येति प्रहृत विरोपणमान्नप्रविपायत्वादिलथ तदपि द्विषा तत्साम्यमपि धरमौन्तरेति खार्याविरिकधमेपुरस्कारेभेययं कार्यानिरि्थमप्रतिषादकविरेष - णसाम्यनाप्रकृतार्थोपस्थापने कर्यैरूपघमेश्रनिपाद्कतत्साम्येन वेनि द्विनिष्यमिनि भाव उत्सद्ने ऊरौ सभ्ये पाय पाय पीत्वा पीत्वा पयो जल दुग्ध शयिता इनि ठडत्तमपुष्पदैस्वचनम्‌ खजाराब्दश्वन्त तिर्यग्बकितेति अविचराक्ते- लयं अतिसुरूतेति अव्िपुप्यसारलूपानिखयं रखयतोभ्लुमवनत हे रमणीक- पमूधम, सर्वस्तु तव जन्म॒ जयतीलयं 1 नवच्छान्तया नवोदया भ्रद्यत्रेति

३७८ काव्यमाय।

न्येन परततमीत्या संचरता विपमकिषयेषु 1 दढमिह मया गृहीता हिमगिरिशरङ्गादुपागता गङ्गा ॥' सत्र गिरिश्द्भभमववेणुयष्टवयवहाराभेदेन कार्मसापारण्येन यथा-- ष्देव त्वा परितः स्तुबन्तु कवयो लोभेन तावता सव्यस्तव भवितासि यद्य तरुणश्चापप्रतापोऽधुना करोडान्तः कुरुतेतरा वघुमतीमाशः समारिद्भति दया चुम्बत्यमरावतीं सहसा गच्छत्यगम्यामपि कार्यधमीन्तरयोः सकरेण साधारण्य यथा-- (उच्छिता. कवरीमर निवलिता. पार्वद्रय न्यतः पादाम्मोजयु रषा परिहूत दूरेण चेटाश्चरम्‌ गृहन्ति तरया मवस्रतिमरक्षमापाटवामग्नुवा यान्तीना गहनेषु कण्टकचिताः के के भूमीर्टाः ॥' अत्र कण्टऊ़चितत्वेन कवरीग्रटणादि सकीर्णम्‌ समासोक्तौ व्यज्य- भानस्यप्रकृतव्यवहारसख्ीपस्कारकत्वमेव, प्राधान्यम्‌ पदुपश्टतवा- च्ययेव तु प्राधान्यमिदयुक्तम्‌ तत्र॒ यदि व्य्रमसैव प्राधान्य स्यात्‌ वाच्यस् तदा “देव त्वा प्रित. स्व॒वन्तु- इति प्रागुदाह्तये नि- म्दाव्याजेन स्तुतौ पर्यवसाने स्यात्‌ 1 स्वुनिनिन्दयोः प्रर ताप्ररृतव्य- चदाराश्रयत्वादिति ध्येयम्‌ यत्तु

शदानीमेवे खण्टितोऽधये येनेयं येन चश्ु्दनिन यह्निना 1 पात॒ पतन नरकपातश्च 1 विषयेषु देश्येषु नायिकादिपु टटमिति क्रियाबिरोपणम्‌ व्यवद्ार- भेदेनेति द्वारतान्त स्थित इति माव ! कारयेति र्यर्पधर्महतघ्चदसाधार- प्येनेदयं देति राजान धरति कन्युकति मयिठापि लपि ठु इुरचारख- बन्धित्वान्‌ तदेवाद- यस्येति ना क्रोडो भुजान्तरम्‌ बाया दिद ल~ गम्यामपि भमरावदीमपीलयं उच्छिता इति ऊं क्षिप्ता इदं पििटिता बता न्यकृता यथलकृता 1 केके नण्हन्ति। यपि बुमेऽपीदयं 1 ववर कण्टक़्चिनत प्मयेंऽन्यधने ! रोमाखव्याप्तच कण्टद्युतत्व तम्याधं 1 वर्या विप्रन दयस्पो धर्म" वस्यद प्रतिपायवान्‌ दिना पाशदरमपरदण्णदिखपरद 1 एव पूर्दोदादरयेष्वपि यथायथ वोध्यम्‌ तत्र तयोमेष्ये तग्र तदवदारप्रवीती अ~

रसगद्धाघरः २७९

तन्तौ मनोहरा वाखा पप्पा्षी पुष्पदयसिनी विकासमेति खुमग भवदशनमात्रतः सनत्र॒तनुल्वादिविरोषणसाम्यह्ठोलकष्या र्ताव्यवहारमतीतिः तत्र ल्तैरगामिविकासाल्यधर्मस्मारोप. कारणम्‌ अन्यथा विदोपणसाम्यमात्रे नियतर्ताव्यवहारसापरतीतेः विकासश्च रकृत उपचरितो जेय.” इत्य फारसर्यखकार आह, तत्र विचार्यते--नात्र विरोषणसाम्यमात्रेण कताव्यवहारम्रतीति* अपरि कु रतारूपामकृतासाधारणविकासारोपम- दिजनेति मवतेबोक्तम्‌ तथा विरोषणसाम्यादप्रसवुतस गम्थल्मिति त्वदुक्तसमासोक्तिक्षणघय कथमत्र भ्रदृत्तिः रक्षणे विदरोषणसा- म्यमात्रगम्यतवं विवक्षितम्‌ , अपरि तु विरपणसाम्यगम्यत्वम्‌ भङ्गे बिकाससयाप्यधिकस्य गमकत्वम्‌ सेतावता बिदोपणसाम्यस्य गमरताह्यनिरिति वाच्यम्‌ छषेऽतिव्याघ्यापते. विरोपणमा- साम्यगम्यलल विवक्षितम्‌ एवं शपेऽतिव्या्िः नापि श्तनयी मनोदरा' इत्यत्र रक्षणसखाव्तनमिति बाच्यम्‌ (तन्वी मनोहरा इत्यत्र समापोक्तेरेवामावात्‌ यत्न साधारणविदोपणमहिन्नाप्रकृतख स्पूर्षि्त्र समासोक्ति", यत्र तप्ताधारणमदिश्ना तत्र व्यक्नयर्ूपफमिति विषयव्यव- स्थापनात्‌ एवं प्रकृते साधारणविशेषणसस्वेऽपि तन्महिन्ना ख~ ताया. स्हूर्विः, अपि तु विकासमदिमनेति व्यज्यरूपफुचितम्‌ यथा-- भ्वफोरनयनानन्वि कहाराहाद्रारणम्‌ तमसा कदन भाति वदनं सुन्दर तव

इत्यादो घन्दरमिति साधारणविरोपणसत््वेऽपि रूपकमेव तथेहापि }

न्यथा तत्ममारोपस्या रारणत्वे विद्तेपणति 1 तेपामन्यकाधारष्यादिति भाव कादाविक्तय सखभवादाद-नियतेति ग्छेपेऽतिग्यास्यापत्तेरिति 1 तत्र विशेष्यस्य छिष्प्वेऽपि विशेपणनाम्यस्ाक्षदरिति माव विहोषणमाचेति मा- जअप्देन बिशेष्यसाम्यन्यादृत्तिने धर्मोन्तरविकासदिरिति भाव. रेप इति तन्न विदचेष्यसख्ापि नादिति माव 1 समासोक्तेरेवेति स्वेलप्रन्यपिदान्ता- सकृतेऽप्रडृवरताप्रवी तावपि द्िथारूपत्यवदारख क्खविदभ्रतीतेनान समापोक्षिरि- लपि वोध्यम्‌ एतेन यद्पीदयाचपि स्वेखप्रन्य परगरह्ठ इति दिक्‌ एवं ठ-

३८० काव्यमाखा |

कचिदरुणीमूतं कचित्मधानमिव्यन्यदेतत्‌। साघारण्येन विरोषणसाम्यमूखया. समासोकेस्तु अन्धेन परातमीत्या सचरत्ा-' इत्यादि म्रागलामिर्दा- हृतो विषय इति निरवकाशत्वम्‌ तत्र॒ दयसाधारणधमौरोपमन्तरेण साधारणविननेपणमहिभनैवाभकृतप्रतीते. एतेन (देवं साधारण्येन समा- सोक्तेविगेषणताम्येऽप्यप्रकरतसतवन्धिषर्मकार्यसमारोपमन्तरेण तव्य्ह्ा- रथतीतिर्मं मवति' इति विमर्िनीकृता यदुक्तं॒॑तन्निरस्तम्‌ तसादेव सभवति विपयविमागे “तन्वी मनोटरा-' इत्र समासोक्तिवचनमद्यम्‌ यदपि «लौपम्यगभत्वेनापि विदोपणसाम्य समवति यथा-- स्न्तप्रमापुप्पचिता पाणिपछ्वशोभिनी 1 कैशपारालिनृन्देन सुवेषा हरिणेक्षणा ॥'

उनि हरिगेक्षणामात्रटृेः सुवेषत्वस्य बिदरोपणख मरिन्ना दन्तप्रभा- सदशानि पुप्पाणीत्यादि योजना विहाय दन्तप्रभा; पूुप्पाणीवैत्यायुप- मित्तसमासाश्रयेण छते योजने प्रकृतार्थसिद्धौ सत्या वृत्यन्तरेण त्- क्ताया पव योजनाया पुनरुलीवने पुप्पपटवाचिष्रनदरपमेयेरक्षिप्ताया र्ताया॒प्रल्यत्तदयवहारारोप" एव॒ छवेपेतयपहाय परीतेति इते उपमाद्पङसाधङवाधकममाणामावाचदुमयसशयरूपतकरराध्रयेण ते योजने परासर्क्तरीत्या स्ताप्रतीतेः समासोक्तिरेव समासमेदेनाथ- भेदेऽपि ददयैक्यमादाय रष्टमूलायामिव विरोपण साम्यं वोध्यम्‌ जा- दावन्ते वा द्परराश्चयेण उन्तप्रमा एव पुष्पाणीति योजने ठते तु टरि- गेक्षणादौ यकषिप्तरतातादाल्म्यकेनैरदेदाविवरिंरूपकेणेवापरठतार्थपमत्ययो- प्पततेनीथं॑ समासोक्ते" इति तेनैवोक्छम्‌ , तदपि बिचारसटम्‌। वन्त- व्यवस्थानीरारे उक्तमेव सदशन्तमाद्--ययेति तन दि सन्धनेखन हि धर्मक्ा्येति 1 वमकार्ययो समारोपमि्थं अय तदीय उपखदारथ्रन्थ उपसद- रदि-तस्मादिति 1 थरृतार्थेति सुवेषत्वस्येलथं र्यन्तरेण व्व्ननया योजनया दपमानानि" इति समास्पाया दब्टपदष्ेप्ति दनान्यवदा* रथं \ उपमेति } पथाखट्यमन्वय, 1 पू्वोकतरीलेति 1 श्यन्तरेचैलाुच- रीत्ये्यय नम्ये क्य विदेपणमाम्बमयमेदादत भाद--समासेति 1 दग्पिकष्रे माक्षतत्वनाशरान्दत्ादद--पकदेद्ोति मत्र उपय 1 एवमप्रेऽपि ते लल- रसर्वखकरिभव 1 वल्वयुकला भाद--दृन्तय्रमा दति तयो तदा समास

रसमज्ञाघरः ३८१

ममाः पुप्पाणीवेदयुपमागर्भतवेनाप्यादौ योजने छते हरिणेक्षणा आक्षि- परुतोपमानिकया एकदे विवतिन्या उपमयैव यतारथेतवात्समासोक्तरानरथ- क्यादत्राभसकतेः ! चोद्धटमते एरुदेरविवर्तिनोरुपमासकरयोरसीका- राचथोक्तमिति वाच्यम्‌ सवुपदमेव खय तत्छीकारात्‌

ष्टारादर्तमो मन्युरयुकम्प खुयोपमा

कीर्तिस्ते चन्द्रस्द्यी मरास्वु मकरोद्धयाः ॥' इयादौ गलन्तरामावाखेनाप्येरुदेखवर्लयुपमाया एव खीकरणतल्राच अवदय छघेनोपपच्तौ भेदान्तरकल्पनानैचित्यात्‌ तसरादौपम्यगमेविरोषणो- त्यापितिः समासोक्तिमरक्रार सगच्छते यत्र शिष्टविरोषणेन शुद्ध साधारणबिदोषणेन वा सहचरितमैपम्यगर्मविरोषणं तत्र यचप्य्ति समा- सोक्तिखथापि नासप्रोपम्यगर्भविरोषणोत्थापितिम्तृतीय, प्रभेदो मवितु- मौषटे खतन्नविषयल्वामावाव्‌ यथा--

ननिर्मराम्बररम्यश्रीः ्रिचिदर्दिततारका 1

दंसावठीहारयुता शरद्धिजयतेतराम्‌ ॥"

अत्र पूवौपगतश्िष्टविशेषणोत्यापितैव समासोक्तिकचरापेगतेयौपम्य-

गभेविरोपणेन विद्दुत्थापरिव युक्तिखदनुगामिना मूरखेणेवानुमोयते एवं (दचानन्दा समसतराना भफुोत्यरमाङिनी इति पूर्थे कृते शदधसाषार- मविरोषणो्थापिततैव

क्रिरप्युक्तम्‌ 1 खयं भल्डारघवखकूता ! तद्विति उपमावड्रयोरिदयं हाखा- हदति ! राजानं भरति क्यु ! हे राजन्‌ तवेति चेष मकरेति मत्यविशे- पेखर्ः ! देनापि उद्धटेनापि } राज्ञि रन्नाङ्रखाम्यस्याञचान्दलादाह--प कैति ननु दाखदटेदयत्र चदावदयद्त्वैऽपि तन्वी मनोहरेखन्न समासोकिरेव ताडदयाखवामत आाई--भवद्वयेति उपममेदेनेदयं मेदान्तरेति 1 चभासोक्तरिखयादि कचि. त्वमगोऽप्सीयाई---यत्ेति ख्तन्ेति तया चोकान्तमौव एवेति भाव अम्बरं वन्रमाखशश्च तारद्च नक्षरप्यिद्नीनिद्यथ् 1 एवेगौपम्यमर्मदिदोपणव्यवच्छेद दिसेष्येन दारदशदंघपद्वियुवेखनेन नुमोदने चथन्तमाद--विद्धदिति ! शि्ट- विसोपणोत्ापिायुक्खा खाधारणविदेपणोत्यापिदि तानाद--प्वं ठानन्देति अत्रापि व्यददारस्य द्धिितिदन्धनामादात्छ्य समाखोकिरिति चिन्यक्नेदम्‌ एवा- दयस्यठे व्यज्ववसूपद्सुपमा देठि युरूमेव आग्बत्‌ एवं उभयान्त्रमोवेन ददीय- रख* ३५

३८२ काव्यमाद

एव च-- प्परिफुह्यलनयना चन्िकाचाद्दासिनो हंसावडीद्यरयुता शर्रिजयतेराम्‌ इयनरोपमारपकयो. साथकन्य वाधकस्य॒चामावात्सकरारंजनरतीकर्व- नेये वदुभयसद्मयासक एक्देदाविवर्त संक्रारंकार एव 1 वदली- रवूनये यदोपमितसमास्र्िसदेकदेराविवर्विन्युपमा, विगरपणसमा- सस्ती तथाविधमेव रूपकमिति प्रथमयोजनयेवापछतार्थोवगतेरदवितीययो- जनाया" "परिषुद्ालानीव नयनानीदुपमागभीया वैयय्यीदनु्यानमेव यदा तु (दारद्षीससी वभौ इति चतुथेचरणं निर्मायते वदा तु यरन्मा- ब्ते्षीसखीत्योपादानाद्ञ्जचद्धिकाहंमप्रधानन्योपमिवस्तमासघावद्य- कत्वामथमप्ादुमूतया नयनदासटाराक्ि्ठकामिनीरूपोपमानिकया अत- एवैकदेशविवर्तिन्योपमथैव निवह इति निवेदिवमपरि सहदयभीत्ये पुनर्निवेदितम्‌ 1 "अथोपनूटे दरदा गगा पादृव्ययौ शान्ततडिक्कराक्षा कासां सोमाग्यगुणोऽद्ननाना नष्टः प्रिग्रषटपयोधराणाम्‌ इति कस्यचितपये भादृप एकदेदयविवतिरूपणाद्ननाततिद्धिरिति नोच राभगतार्थान्तरल्यासानुपपति अथमचरणे तृपगूनमाम्यादस्तु नाम समासोक्ति. यनु डुवलयानन्दे “सासूप्यादपि समासोक्तिदैद्यते यथा-- पुरा यत्र सोत पुलिनमधुना तत्र सरिता विपयौस यातो घनविरटमावः क्षितिष्टाम्‌ वदो ऋरादरपरमिव मन्ये वनमिदं निवेद्य. दैटाना तदिदमिति बुद्धि दययति ॥' मेदानद्ीक्नरे 1 उपमेति { ययारख्यमन्वय तदिति 1 खर्ारंद्ररेदपं चर्त चिदरोपणेति मूरन्यकेदीदथं तथाबिथनेव एकदेशदिवरदेव “वर पोऽ्तियाम्‌" इृ्युेनेषुखच्तम्‌ दुवरैरकषग्ये ! पकदेदाविवर्तीति 1 शान्ठठ-

टितकरालय्रत्यनेखयं 1 उपगूदनेति जाटिद्रनेल्थं श्वारुप्दाद्‌ सदस्य्‌ पुरेव च्तरयषवे सोदााग्नन्तरं कदाचिद्वनं सवसव श्रीनस्दोदिरियम्‌ 1

रसगङ्गाधरः ३८३

अत्र वनवर्णने प्रस्तुते तत्साल्प्याङुटम्बिषु वनसतानादिस््यसम्न- द्िविपरयौस् पाठय वत्समाश्रयसख आमनगरादर्ृचान्त प्रतीयते” इदयु- कते तदसत्‌ 1 समासोक्तिजीवातेोरविगेषणताम्यसयात्रामावेन समासोक्ति तराया एवानुपप्त ।न विन्तेष्णसाम्यालाद्ययाद्वा यत्राप्रष्युतव्यव- हार. प्स्वुतेन व्यज्यते सा समासोक्तिरिति लक्षण ॒निमौखत इति वा- च्यम्‌ समासोक्तौ हि प्रकतदृचान्तोऽपङृतद्चान्तमिदेन खित इति सर्वसमतम्‌ त्वयापि ध्पङृतधर्भिण्यपरङूतव्यवटार आरोप्यते 1 क्तम्‌ एवं सिते नदयत्र सोतोवरक्षादिविप्यासो ~ भेदेन पतीयते नापि वनादौ नसतानविपर्यास इति समासोक्तयन्तरा- त्सत्यपि वैलक्षण्ये यचसौ समासोक्तिरिति शपथ. क्रियते तदा अलंका- रान्तरमपि समासोकतिकुक्षावेव निक्षिप्यताम्‌ एव तर्द पुरा यत्र॒ सोत" पुलिनमधुना तत्र सरिता" इलत्र कोऽलंकार. जपरकृतेन वाच्येन प्रहृ तव्यवहारामिव्यक्तिरूपाया अप्रस्वुतप्ररौसाया सत्रा्मवासकृतयव वाच्यत्वादिति चेत्‌, साघु प्ष्टमायुप्मता समाधानम सप्रपश्चमपरस्तु- तमररौसाप्रकरएण एव निषेदयिष्याम इति फं चारंकारसर्वलछृता 'सा- क्िपिष्दा तरूणाम्‌ वनवर्भने वनत्तान्वे 1 तत्सारप्याच्‌ वनमाददयाव्‌ 1 ग्रामादौ वन~ सादर्यमाह--कुदुभ्विप्विति 1 इडम्बिगतो यो घनखतानादिषख्न्यस्चयोर्दिया सस्व प्राप्तस्येसयथं तन्माभ्रयन्य वादरक्टुम्विखमाश्रवसख जीवातोरिति चिन्निदम्‌ विरेषणम्राम्यगम्यखाददयगम्यत्देऽपि तत््वानपायाव्‌ नद्य स्ोतोन्र- क्षादिविपर्याख इति प्रतीयत इत्र शपथातिरिक् भमाणमन्विष्यताभिति चिन्“ मिदम्‌ विपर्यीख इत्ति ! प्रतीयत इत्यस्यानुपद्ग निक्षिप्यतामिति तथा यव्या लोस्यादिति भाव समराधानमस्येति सम्ह्ुनप्रशमैवात्राखछार 1 अप्र्ठुनख अशस्ति तदथं , किखभरस्ठुतेन प्रसवुतस्य अख्चेति एव वा च्येन व्यक्तेन वाप्रसयुतेन वाच्य व्यक्त वा अस्ठुन यत्र अराख्यवे साददयायन्यतमभ्रद- रेण साप्र्ुनरशठेति तु वाच्येनैव व्यङ्गयमेवेतीठि माव चिन्खमिदम्‌ युक्यसद- ताद्‌. तयां हि ्दाखनमच्र क्िुव्छर्याधान भतीतिमान्र वा नाय प्रतीयमाना्पा- नष्यारोपरविषयेष्वप्रघ्वुतप्रयषोदादरणेष्वव्याततै 1 नदि ताटस्प्येनावध्िनोऽप्य्थे उतम कर्‌ इति युम्‌ नान्य भ्क्ृवेऽभावात्‌ नच्यत्रा्र्ुतेन प्रस प्रदीति 1 वाच्य. ताद्‌ } चान्वतरत्वेनानयो सप्रदः ! समासोकरेकरान्यतरलधटिनठक्च्ङ्रणे वाध~ काभावाव्‌ 1 अविशयोक्तयादौ मलाच 1 छचेचादिना सवेख्मरादिविरोधोद्रावन-

३८४ काव्यमाय

दृद्यग्मनिदोपणोत्यापिता साद्द्यमूलय समासोक्ति” इृ्युक्तम्‌ तत्र हि विरेषणसाम्यसत्त्वादुकतिसमवोऽप्यलि, तु त्दुक्तायामिति मूट्मन्या- नवबोधद्वदटिरोषौ वा छुट एवेति दिक्‌ सेयं डोक्रिके व्यवहारे रीक्िकिय व्यदहारसख आसीये चास्ी- यसयारेपेण, एतद्विपेयेण चतुपो तत्रायं प्रागमिहितेव द्वितीया यथा-- शुणवृद्धी परे यज्लितनैव ख. श्त्ययात्मके वुेषु सदिति स्यात द्र्य समुपादे 1" अत्र॒वेदान्तदयाखसिद्धव्यवहारे व्याकरणसिद्धय शव्रयानज्यव- हारख लैकरकि गासीयद्य यथा-- "परार्थव्यासङ्गाटुपजददथ चार्यपरता- भेदकत्वं यो वहति गुणमूतेषु सततम्‌ खभावाद्यखान्त. स्फरति उुकितोदामदिमा समर्थो यो निलयं जयतितरा कोऽपि पुरुप" ॥' सत्र समरथसूत्रगतमहामाप्या्थख तत्र हि (मय ये इतिं वर्तयन्ति क्नि आहु. इत्यादिना जटत्ताथां इततिरजटत्वाथ इषिरिति पक्षद्वयं निरूपितम्‌ ततरैवोपसर्जनारथे जभेदैकत्वतंख्यापि ष्वनिता 1 भकरीकवा हरिणा-- भ्वथौपधिरत्ाः सवे मधुन्वाहितयूयः अविभागेन वरन्ते ता सल्यां तादी विदुः ॥' इति सामय्यमप्येकार्थीमावदोकतास्पं क्त्रैवो्तम्‌

मप्यसातमेव 1 तच्छिकरतात्‌ इेदाप्रुतप्दाश्चाया अपि वैरनङ्कोञ्चरेप हवापि पद्ितेषस्व स्वा 1 प्राचामा्यम्य गरागुन्दादेदि दिद्‌ खेयं चनुर्दिषा खमारोष्दि यन्निन्‌ शटृानजृपे जानन्दस्मे धलयख्डड चिदरवे परव उन्हे भदे

देच 1 सतत्वादिगुपदरधने दयेषु कदाश्रयेपु 1 खसटख्सदरृूपद। व्र शब्द स्प्मयस्पे चेदयं वर्वन्वि निःगरदयन्वि एका्थामिावयोधकदेदि ! एच्र-

रप्तगह्नणषर्‌ः } २३८५५

रासीय लौकिक यथा-- शता चैः समूढं क्ते. परतयवं परम्‌ 1 आगमान्मावयन्माति वैयाकरणपुगव ॥' भत्र राजव्यवहारख एवं शाखान्तरव्यवहारेऽपि वोध्यम्‌ इय चाठंकारान्तरेषु बहुप्दानुगुण्येन लिता यथा-- शसितेऽपि सूय पञिन्यो वर्तन्ते मयुः सह ! अलं गते तु सुतरा खीणाः प्रययो सुवि॥ अत्र समय्यत्वेन यितार्थान्तरन्यानानुयुण्यमाधत्ते (उत्तमानामपि खीणा विश्वासो नैव विद्यते राजप्रिया केरनिप्यो रमन्ते मघुपै सह इह समर्थकतेन ष्यागुज्ञन्मधुकरपुज्ञमञ्चगीतमाप्ये स्तुतिसुदयव्रपातिरेकात्‌ 1 आमूमीतलनतकंधशणि मन्येऽरष्येऽसित्नवनिरुहा ऊटुम्वक्रानि सत्र हि परङृतनिजस्॒त्याकर्भनरषरानमनादि विगेषणसाम्योतथापि त्या समासोक्त्या सञछनव्यवहाराभिज्नतया सिच एव तरव्यवहारे मू्या- खासवन्धामेदाष्यवतितमसकमूलनमननिमिरोव्थापिता त्रारूपहेतूलक्षा समवति अन्यथा श्ितवक्ृतग्रीवानमनखापि जपोतयापकतापत्ते इद्यु- सेक्षानुयुणा समासोक्िः एवम्-- राज्यामिपेऱमान्ञाय छम्बरासुतेरिणः सुघाभिजेगतीमध्यं लिम्पतीव सुधाकर. ॥” इत्यत्रापि खामिसेवकव्यवदारमूढा खपाठेषनोखेक्षा 1 सयैव दिद अचेतनव्यवहारे भङृते चेतनव्यवदारसवन्धिखस्ूपदेदफलोयेक्षाया चेत- नव्यवहारे भक्ते चाचैठनव्यवदारसवन्यिलरूपदेतुफलोखश्षाया समा- सोिरेव मूलम्‌

इवि रघगब्नाधरे समासोकिभ्रक्रणम्‌

मावापनायेबोषञ्तारूपनिखथं प्रवे आविपदिद्धदिव. जनियायाख 1 परमभिमे मिते प्रलय तत्छदर ह्नरूप वा जागनान्‌ त-उडश्चन. उपनिषद्नधा- दपं (2)! रातपश्षे लयं छथ श्रयो विषा राजप्रियाशवन्दभ्रिया दिया यदा 1 खक्वुष्ठयाना त्रयासु्क्षायानिदये एवमपरेऽपि इवि रसगद्गाषर- भर्मरस्मदधे चमाखोच्विदरम्‌

३८६ काव्यमाखा 1

अथ परिकर--

विरेपणानां साभिप्रायत्वं परिकरः

तच्च प्रकृतार्भोपपादक्षचमक्तारिव्यन्क्तम्‌ अते एवाय रै कारद्ैलक्षण्यम्‌ तत्न व्यद्नवस्यानावर्यकत्वाद्‌ उपपादक्ता चोप- स्कारकनिप्यादकसाधारणी व्यङ्गय गुणत्वाच ध्वनित्वं व्यप- दियते

यथा--

'मनरर्मीकितमोयै्ुकुलितं तरलं सुराणा गै. सरसं सान्द्रसुषारसेर्बिदच्तं गास्मतग्रावमि. वीचिक्षाटितकाखियाहितपदे घर्ंककष्ठोटिनि तवे तापं तिरयाधुना मवमयव्याटवटीढासनः

अत्रामनो भागीरथीरर्वृरुख मवरव्यादटाजनिततापदूरीकरणसा- द्रंसनं दि वाक्यां तत्र मगवत्या मवतापनायिक्राचस्य सुपरसिद्धत्वा- परिणामेन भवदूपविष्यतादासम्यापत्या व्याटजनितसताप्नाधि काचं तावत्सूपपादमेव 1 श्वाञ्घजद्मसमूतविषद्ै नमो नम " इत्यायागमव- खाच परिपयतादात््यं विनापि शुद्धव्यार्जनितस्ततापनाश्चिकात्वमपि खमा- वसिद्धमेव एवं वाच्या्थन्य सत्यामपि निप्पचौ सौन्दर्यविगरेपाधानाय साकृतं विपण वीचिक्षालितेत्यादि यत्र नामान्तरसख सच्त्रेऽपि काटि. याहितश्दौपादानस्ामव्यद्धगवतश्वरणे फणागणनरत्यनिःसारीङृतका- लिय खोकोचरविपहरणद्यक्रिस्तपतिसिदेवामीव्‌ सा त्योर्वीविभि,

पररिकर य्वयवि--विद्तेषणति ठच खामिप्रायतर भत एवेदन्यायंमाद-- तेघ्रेति टेलच्च्यर इन्वधं ष्वनावरिन्यापनिदरारणाय प्रह्तार्योपिपादच्वि परि- कदादुरेऽतिन्वाप्तिवारणाय विसेपपेति मीटिव निमीटितम्‌। म्व गदितम्‌ गष्डग्रव- गष्युप रूम मिथ वीचिभि क्ञारिरौ ऋटियाख्यसपशवुङृ"यषादौ यया खवोष- नमू स्वेदने सश्ारस्पसपदधत्मन इथं 1 शाथे लेद' इदा्रायेनाद--मादासः नमिति तत्र बजवा परिणामेन ठदरदरेय तया मयूरन्यश्नदि्ात्यमासो माप्य 1 सादध्यापच्य व्याटस्पविषयिणीति देप ! जायेति! इयेल आषानाय दत्कर्णाय ! नाम्रान्तेरत्ति कीचिक्षाटिवयाशुदेववरये इदरितयपं सा शद्धिः 1

रसगङ्गाधर. ३८७

क्षाउना्र्गावा खाश्रयरेणु्रारा सक्रन्तेति गम्यते रक्ते पूर्वमेव क्षाखनात्कथ चरणेनारवाक्लिय विषहरणं शकिरदितेन समवतीति वा- च्यम्‌ क्षार्ितावरिष्टा टेदचूमा शक्तिश्वरणे काचित्थितासीत्‌ यया सप्रति काटियसलय बिष्महारील्यप्याङ्तान्तगतमेवेति नानुपपि एवं हि वाच्योप्कारदवयात्र गुणीभाव वाच्यसिद्यङ्गतया यथा वा-- भमटकामविमोहमत्सरा रिपवस्त्वसुर एव ताक्करम्‌ धृतशाङ्गगदारिनन्दक प्रतिक्त्ैन्ति कथं वीक्षसे ॥' अत्राप्युे्षानौचित्यखय तावङ्खब्दभतिपादितेन सामिख्यमविनैव

निष्यन्नशरीरसख म॒क्पैकं शृतचयर्हेत्यादिविरोषणम्‌ अमोयश्चखालस- पन्नख समक्षमेव रिपुमि छृप्यमाणे दासमुपेक्षमाणन्यकीर्िर्वित्री तवे- त्याङतगभैम्‌ ननु निप्मयोजनविरोषणोपाद्ानि पुार्थदोषस्ोक्तत्याससस- परयोजनविरोषणं दोपामावमात्रं कषटत्वायमाववद्धवितुमदति, त्वरंकार इति ¡ अत्र बिमशिनीकारादय ाहु.--पवदोषणाना बहुत्यमत्र विव क्िवस्‌ साभिप्रायविगेपणगवहुलङ्ृत णव चात्र वरचिव्यातिदय, . 1 एकवि्नोषणे तु दोपामावमात्याव द्य इति सदसत्‌ बिरोपणाने* कत्वं हि व्यद्नयाधिक्याधायक्रतद्रैचिन्यविदोपाधायकमप्व नाम नु धरकृतांकारशरीर्मेव तदिति शक्यं वक्तुम्‌ वीचि्ाटितकालियादित- पदे इति पागुकते एके विदरोषणस्य चमक्तारिताया अनपदवनीयलाव्‌

५अपि दवण्यनलखद्चय तया ह्य दन्त मीननेयनाया

दूरस्थे स्वयि किंवा कथयामो दिदरेणाठस्‌ ॥* उपैकैकगिंदोपणमानेणेद सकलवाक्यार्थस्तजीवनाच

तयो पदयो 1 खशब्देन नाशन 1 पूवमेव ङ्ावताराथमनेव सव ~ श्वडन्मानन्वरम्‌ 1 एवमग्रेऽपि उपषदरवि--पएवं दीति ्द्यरन्वरेण विद्धाया- स्वन्या विशेषेन पोपने हीच्थं मदेवि 1 विष्णु ग्रति भकोकति लयुर एवत- दप्र एव 1 तवर साम्‌ ज्िखन्दे चकम्‌ अपु्टा्थवि अपुयवत्वेययं 1 एव- मगरेऽपि 1 कष्टन्वादीत्ति यया कष्तायमावो दोपामावमात्र त्ल्कारन्वये- तथं अव्र परिख्रच्छषये चो देवौ अव परिश्रे एडियत-ः त्‌ विशेषण नेच्वन्‌ मयीति नायिचयदत्तान्वं नायद प्रवि कथिद्रचि अमातेनेति ताव

३८८ काव्यमाटा |

यज्ञ॒ कुवलयानन्दकार साह--““छेषयमकादिप्वपुष्टाथदोषाभावेन ततरैकस्यापि विदोपणस साभिप्रायस्य विन्यसि विच्छित्तिविदोपामावा- सरिकरत्वोपप्ि- यथा--“"कषितिमूतैव संदैवतद्धा वयं वनवतानवरा करिमदिद्ुटा! इति गोवर्भनपर्य॑तविषयके नन्दादीन्परति भगवदराक्ये” इति तदप्यसत्‌ ¡ यो हीमम्टक्रार दोषामावान्त पातितयाठकारमष्याद्दहि- मीवयति क्रि तवदुक्तक्षेषयमकादिशव्दचित्रातिरिकखले सामिपरायवि- शोपणेषु निच्छिरिविरोषं सन्यते वा आये दोपामावमात्रेण विच्छि- सिविरोपयाकारमरयोज्यसारंकारमन्तरेणानिप्यत्े, सिद्धं॑सर्वत्र परि

करस्यारेकरारत्वम्‌ द्वितीये जन्यत्रेव यमकादिप्वपि विच्छिचिवित्तेषो नाखीति तेन सुवचत्वात्‌ उथा हि--

वैष खापत्येन श्टेपदेतवदपवादत्वादिषि भाव ! विदोपामावादिति 1 उदापत्तेर सथं 1 जायमानतदं तद्विन्यासस्यावदयख्त्व तप्रेवीवि देप 1 परिकेरेति 1 परिक स्यार कारत्वोपपत्तिरिदरथं उद्धयाररखपत्त्या उहदयवयुख्यस्पदुपश्तावीनामावा- दिति भाव (साभिप्रायस्् विन्यास विच्छित्तिविदोपखद्धाबाच्‌" इवि कचित्माट 1 ्ि- तीति 1 यमकोदादरणनिदम्‌ प्रशखवनयुक्ेन मोवर्धनेन अरकषकेपेद्धेधेख्थ॑ः "भदिर्त्रारे सप" इदि दिश्च यमक्ादीति ! तद्रर्न्दद्सिददयं सद्र पादी तदन्वधर तेन स्वुवचत्वादिति अत्रेद चिन्लम्‌--दोपामावमष्ये एन. मन्तभौवयता एखत्ि्चेपणे चमत्यरविसेपल्यानद्वी्यरात्त्वदुदाहरणाखगवि यदि त्वद्ुमददटात्तत्तदोपाभावहतचमत्छरादप्यधिद््वमल्टारोऽस्ि वायनद्वीदारस्वेमर- योजक इ्युच्यते ति खम श्रहवेऽपि कि यपि तु परोपायेति वदता मवतापरि श्टेपयमद्रादिषु विश्चेपणसख चनत्ारिताभ्युपेतैव चमन्दराविद्यमजनद्तारूपाया एव पु. म्ये सीरात्‌ यदि तु विवनिता्यंदोष एव पोप विवभिता्दोधरयो- नक्मनुपादानत्व पुण्त्व वयाप्यापत्छटेऽक्रियमाप खत्तिदादीवादि यथा दो- शाय नापि ठोकनिन्दायै, श्रियमाप चायिद्स्ुनयेऽ्यिद्षटाय भप तया यमद्य द्िषु पुटलमश्ियमाण दोपाय, क्रियमाण त्वयिदवमत्धरायेति व्ठः शक्यम्‌ + चद्व स्दुतये मवतु, चमत््मरायेति वाच्यम्‌ 1 नित्ये फरन्धापि खीद्यरेष तद्वरियम्य ठेन जननवदुपपत्ते 1 द्द तु टं चमन्छयर एद यवि यवयेखत च॒ पु्त्वमद्रियमाप्य दोपाय, छ्ियमाघ चु रिवक्िताददाघरूपपोषायिव नाधिच्चमन्ध- रय ययानप्दङ्कियमाप् रृच्टीचादि दोषाय, तरियनापं॑चु नापिशच्ययेदहो य~ भद्पभन्तादुपाकनम्‌ वस्ुठ खष्यायद्रघन्य दोयवेऽपि वदमावो दोपामाव- मात्रम्‌ + मपि एटायारिएव यमद्ययतिरिषेऽपि खामिप्रायिद्विय्रेपमो प्रदाने दोपत्वा-

रसगङ्गाधरः ३८९

(अनापदि विना मागैमनिशायामनातुरः

मृत्तिकाशोचहीनस्तु नरो भवति किच्िषी ॥' इत्यत्र॒परयुदप्तेऽप्यापत्ताखादौ यथा केनचिन्द्तिकादौचादिक्रियमाणं केनापि प्रतिषिध्यते करुः सामर््यगमरू मवति तथा अ्रक- तेऽपि दोषनिपेधविधौ प्थुदस्तेऽपि यमकादो पुषटतारूपदोषामाव. कृवि. ना सपायमानो दोषाय विष्यति, अपि तु रसपोषयेवेति यदिच यमकेऽनुभ्ं विच्छित्िविरोपे भरमाण नपे नहि तदान्यत्ापि तमेव भरमा- णमिति यमकपर्यन्तानुधावनं निरर्थकमेव तसरादुष्ट्थतारूपेण दोषा- मावेन परिकरालक्ारस विषयविभागो दुःशक इति प्राप्ति चुम. स॒न्द- रत्वे सद्युपस्कारकत्वमर्टकारत्वम्‌ चमक्कारापकपेकामावत्ये दोषा- वत्वम्‌ तदेतद्र्ृदययं विविक्तविषर्यं यदि देवादेकसिन्विपयविरोपे समा- विरेचदा का हानि. स्मात्‌ उपधेयसकरेऽप्युपाध्यसङ़रात्‌ यथा ाह्णस्य मूत दोप. विचा तु दोषाम मवति गुणश्च, वघेदाप्यु- प्रप्तिः दोपामादतया प्राप्तसखापि परिकरस किमित्यलंकारेषु गण- नागौरवमिति वाच्यम्‌ उमयात्मकत्वेनेतरवैक्षण्यजापनार्थतया गणनो- पपत्तेः यथा गुणीमूतव्यन्नयमेदतया सग्रहीतापि समासोक्तिररुंकारग- णनाया पुनगप्यते यथा वा भरासादवासिषु गणितोऽप्युमयवासी

भावश्वमत्दागधेखल्करारत्वम्‌ कि यथा तेत्र दोधामावयाङ्गवैकल्येऽपि सिदे साङ्ग तत्करणं फलातिशयामैव एव दोषाभावस्य विरोषणातुपादानेऽपि सभवेन साभिप्राधेक- विज्ेषणनिवन्धनीऽपि चमत्कारो दुरपहव इति बोध्यम्‌ तदेतदपि चैक्पदार्यहेवुक- मिलयादिना भरग्येन कुवलयानन्दे स्फुटमिति दि इत्र ृत्तिद्मशौ चामावनिपेष- विषौ ! परुदस्वेऽपि दोपामाववत्तया ग्रतिपादितेऽपि सामथ्यौवगम सामध्यैगमङं च। चित्तव पाठ दोपनिपेधेति अदोपं काव्यमिलतर पुष्टतेति तद्रूपो यो दोपाम्व इयं उपषदहरति--तस्मादिति विचिकेत परिख्राविरि्े सामानापिकरष्यामावादिति भाव एकस्मिन्‌. परिकरे यथेति विदयाया गुणत. दोषाभावत्वयो खमविरोऽपि तयोरसाकय यें 1 उभयेति अटद्ारदोपामा- वरूमत्वेनैेख्ंः इतरेति 1 परिड्रान्याख्कछरत इद्य्थं 1 अद्यत्रेऽ्यन््रय अत एवाद--ययेति मदामाष्यश्चरोक्त ट्न्दमाद--श्रासखादेति उप्वदेदेलयं

३९० काव्यमाला 1

मूवाधिगणमाया पुनमैण्यते तथेहापीति कथिदोषः अन्यथा पराचा काव्यरिन्नमप्यल्कारो खाद्‌ 1 तखापि निदेठरूप्दोपमावालकरत्वात्‌ शद्विनराज कखधार्‌ विश्वतापनिवारण कथ मामवला करे. करैदेहसि निर्दय इत्यादौ विशेपणापित्याद्यत्तवायिक्ये चमत्छाराधिक्यम्‌ अयं वाच्यसिद्धङ्कवयज्गयगर्ैतवेनोपर्ारकव्यह्गमतैन दविषा- भवेन्‌ वयज्ञयख वाच्यायमानलतद्िपर्ययाभ्या चतुरषौ 1 जाचो यथा-- भ्विहाय सपारमहामरुखटीमरीकदेहादिमिरन्मरीचिकाम्‌ 1 कृपातरद्वाकुर मन्मनेोमृगो विगाुमीश त्वयि गादभीहते ॥' सत्र गाहनतिच्यद्गं छयेत्यादे समुद्ररूपरं व्यत्ते वाच्यायमानम्‌ द्वितीयो यथा-- भ्व्कतेनदरगयं त्वरया चक्रेण मिन्ननक्रमुख सीराचकोरमूरते मादर कयं शतोऽसि ॥' सत्र॒गोवधनगनेन्द्रवुधराणासुद्धाते वाच्यतसखशद्यल्य एवोपा. उम्मसिच्यद्गमू तृतीयस्त श्पृतशङ्गेगदारिनन्दक' इत्र, चतुर्थं ष्वीचि- क्षटितकाटियाहितपदे” इद्यत्र वोध्य. इवि रसगङ्गाधरे परिक्रालश्र्रकरणम्‌

जथ छेष.- शुखेकयानिकाथेप्रिपादनं सेषः 1 तच देषा ¡ जनेकषर्मपुरस्कारेणेकथरमपुरस्रेण आयं द्वेधा

विपक्षे वाधक्मप्याद--यन्ययेचि एव स्यपि तस्य ॒तच्वानङगीदार इथं अत एवापि रबु भनेश्चविसचेपयान्य छाभिग्रायत्वे उदादरति-द्धिजेति। यद पयु- िदियम्‌ परिर्य भदमाद्--भये चेतति फोटेतति 1 वरल याच्यता- स्पर्योति बाच्यायमानपेल्ं अत एव प्प्दपद्सार्थक्यम्‌ तद्रमद्ममावात्तम्य गटत्वनिति भाव इति रखगद्भाधरमर्मेव्द्यदे परि्रपरद्रणम्‌

शेप रक्षवत्रि-सयेत्ि 1 ठन मायसेदयेोमेष्ये अन येया मेदना मप्ये!

रसगङ्ाधरः २९१

अनेकदव्द्पतिमानद्रारा एकव्दपरतिभानद्वारा चेति त्रिविधः शेषः तताय समङ्गो द्वितीयो दयभङ्ग इति वदन्ति वृतीयस्वु द्धः एवं तिविधोऽप्ययै प्रकृतमात्रापङृतमात्रपरकताग्रृतोमयाध्रितेन पुनलि- विधः अत्राय भेदे द्वितीये विरोप्यसख शिष्टताया कामचारः वरृतीयभेदे तु बिरोषणवाचकरसैव शिष्टं विरोप्यवाचकय तथा- ते तु शब्दशक्तिमूरुष्वनेरुच्छेद ण्व स्यात्‌ विरोपणमातश्िष्टताया- मपि प्रकृताप्ङृतघर्मिणोरुपादान एव छेषः प्रङृतयर्भिमत्रघ्योपादानि तु समापोक्तेरेव विषय. तदित्थं प्रकृतमात्रविननेप्यकानेकार्थविरोषरभं यत्र पुकः एवमप्रकृतेत्यादिरितीयः प्रथगुपात्तप्रकृताप्रकृतोमय- विद्ेप्यकनानार्थविरोषणं तृतीय एतदन्यतमलवं रक्षणं पर्थवरसितम्‌ कमेणोदाटरणानि-- (्समूत्यर्थ सकलजगतो विष्णुनामिप्रपतं यत्नार त्रिसुवनगुर्रेदनाथो विरिञ्चिः ध्येयं षन्यारिभिरतितरा खपका्खरूपं पद्माख्यं तक्िमपि उठितं वस्तु वस्वुटयेऽप्तु अत्राशषी.्रकरणे वुष्टिजिननसमथेत्वेन रकमीमगवत्ताभिक्रमर्योहम- योरपि प्रकृतवादयङृतमात्राधितोऽयमेकया शत्या पदद्वयप्रतिभानद्वारा भिन्रधर्मपुरस्कारेणानेकार्थप्रतिपादनात्ममङ्गः विभेप्ययोरङिष्टलेऽप्ययं

समवति यथत्रैव 'पायादायं कमल्मथवा योगमायाखद्धपम्‌" इति ठरी- -यचरणनिर्माणे

आये प्रस्तमात्राधिते ! द्विदीये अघ्रकृतमात्राभनिदे 1 वीयमेदे उमयाधिते तथा. स्वे त्विति 1 विशेष्यम्यापि शि वे दीं 1 अत्र विरोष्यस्य श्छित्वेऽपि -छेयाह्ीश्मरे ज्ब्दशक्तिमूरष्वन्युच्छेदापत्तिरिाखण्डलायं ! ठृतीये विदेषमाद--विद्चिपणेति ! विश्नोपगखव करट तायामिलथे 1 भेदानुपखडरवि--तदित्थमिति ! भगत उक्षण. माढ--पतदित्ति संभू थैमिति उमभूषिष्त्पत्ति सम्बभेशव्े विष्णु. -नामि यक्त विष्युना अभिप्रपन प्राप्त ! तादृशो ब्रह्मापि यस्य कमरम्य नाडं नार्दण्ड यस्यादल समर्थ घन्यग्र मरष॑निद्पद्धिभिच् पद्माल्य क्मरसतक् मकल 1 अय अङ्ृतमात्राधिते 1 एवमग्रेऽपि भाय मगवनाभिषबन्वि

३९२ काव्यमाय

अयमेवामङ्गासफो यथा- प्करकठितचक्ध्टनो नित्य पीताग्वरलमोरातिः निजसेविजाब्यनादानचलुरो हरिरस्तु सूतये भवताम्‌ ॥' विरेप्ययोरश्ि्टते यथा “जाब्वटरणो विप्णुः सूरयश्च वः पातु" इति वयैव रोषे कृते सरयष्ठपौ यथा-- ध्ञचैनस युर्मायामनुज" परम. पुमान्‌ शुखापुञ्रधर पायादपायादिह कोऽपि वः ॥” एवमेते त्रयोऽपि प्रकृतविपया एद भेदा. श्दरिकरसङ्गादधिकं रमणीयाप्यतुटरागसवलिता सुन्दरि तवाननाम्रे कमटामा विगरितपरतिमा ॥' अयमप्रृतमात्रविपयः प्रहृतखाननस शछेपारिपयचात्‌ कम~ रामेति बिदोप्यारो सधिकमिति विरोपणारो समहन. जन्यत्रामङ्ग. ! सपरङृतयैर्विरोप्ययोरश्िष्टतवे यथात्रैव “कमलया मर्य द्मोमा गटिता तेवाननखयामरः इयुचराधैनिमीणे ्रह्ृतापरङृतोभयविपयो यथा-- भमर हि मानी प्रिदीर्णगात्रः समापितः फरारगुनसगमेन ! अ्यन्तमाका्विचष्णवत्मौ भीप्मो महात्माजनि माघतुल्यः ॥'

करटितेत्यादि द्रो दस्र छिरणव चङ सुदधेन दरद अम्बर मादययो वस्र \ तमो राहुरन्य्छरथ जाप्यमह्न मूत च1 हरि सूरयो पिप्ष खय प्रहवा्हृठोभवाभित्त जाड्येति निजेवीलस्येखादि समं शप शेषो बोप्य शदश्ेष दृीयमुदाशरवि-सर्थेति 1 अर्युनम्य गदित य॒मं श्टिएट पययर्पत्तिषहं शिक्षद्यदिपदोपादानन्यापि खम्ादिति बोध्यम्‌ एवं गुश्पदथ वृदस्पविश्च ¦ उप्षदरत्-- रमिति मगडविपयसुदादरति--षटः रीति द्यि सूये \ द्रो दत द्रप सयिद्ध्मविगयेन शइखधि- क्म्‌ जव्ययोभाव जटे इर्य ¦ सद्रादिति परभ्यन्तमवुटरनेद्यम्राष्वन्ये. वि! च्मरामा मटद्मन्विरटरमी मन्ति विगटिरथ्रविमा निसा सन्वप्र परिकरो सनेव रपय एव ! चटमिति यटनसन्त्‌ 4 दीवि निखदेन

रसगङ्गाधरः ३९३

सत्र प्रङृतामङृतयोर्भप्मिमाघयोर्िष्टताद्विरोषणाना शि्टला- द्वति वृत्तीयो मेद पर तुषमया सकीणैः यदि भमो महात्मा जनि हन्त मीप्म. इत्यप्रकृताशमपि शछेषग्रसं त्वा ख्पक त्रियते, तथापि भ्रङृतविरेप्यस्य मावस्याशिष्टलादखण्डित एव शेषः चात्र समासोक्तिरिति अमितव्यम्‌ अप्रकृतधर्मिणोऽपि शब्द्वाच्यलात्‌ यत्र त्वपरकृतव्यवहार एव शव्द सहेतापि, स्वपरकृतषमीं तत्र समा- सोकेरिषटि. अव विचा्ते-अय चालंकारः प्रायेणारुकारान्तरय विषयममि- निविदते तत्र किमस्य वाधक्त्व स्यादादयोखित्सकीर्णत्वमुताद्ये वाध्यत्र- मिति जत्राहुरद्धयाचायौः--“्येन नामाप रम्यते तेख ॒बा- धकः” इति न्यायेनारुकारान्तरविषय एवायमारभ्यमाणोऽल्कारान्तरं बा- यते चास्य विविक्तः कश्चिदस्ति विषयो यत्र सावकाञो मान्यं बा- येत तथादि अमृतमात्रयो. परकृतमात्रयोर्वा तावतुल्ययोगितैव जा- -गर्तिं पकृगम्रकृतयोल दीपकम्‌ तदनुमोदिता उपमाद्यश्च ष्देव खमेव पाठारमाञ्चाना त्व निबन्धनम्‌ त्वै चामरमरुद्भमिरेको लोकत्रयास्मकर-

मानी सभिमानी अदन्त दिमबदस्या परिदीर्णोनि गात्राणि येन फाल्गुनो. ऽञैनो मासश्च अद्यन्तमाकाहित टृष्णस्य मागो येन 1 अलन्तमाक्ष्धिनिे ङष्णव- त्मौि्यंसिन्स भीष्मो गक्रिय माघो मास संकीर्ण इति वुस्यपदोक् रिति माव" 1 पूं मीष्मस्योदेदयत्र तततुत्यखस्य विधेयम्‌, अघुना तद्रैपरीव्येनाइ--य- दीति च्छेपेति गानि यवद्धयानक्म्यापि अतीवेरिति भाव 1 भखण्डित एव शिप इति ! शब्दशक्तिमूलष्वनिना खण्डित इत्वं तदि समासोकिरते आइ यतरेति। शपि खमावनायाम्‌ सन शेपधिषये अतत एवाह--अभयं चेति। शटेषदखभं बिविकतदिषयस्यापि वक्यमापलादाद--प्रायेणेति। ममीत्ति ! व्यप्र वीलरथं \ उताहो सयवा येनेति प्रा इवि मावे क्त येनेति कर्तैरि चृतीया। नचदययस्य ्रकृतदार्खनोषच्तवम्‌ » तया यक्करटृक् प्रापती यत्रारभ्यमाण सतख बाधकं इलयें 1 तदभ्राप्तियोग्येऽचारिताध्यं ददि वाघक्ताबीजम्‌ एवव्यदच्छेय स्पध. अमाद--त चेति नद्ीद््य 1 तावदादौ जल्मचन्तम्‌ पाता रक्षिता पाठा -छरोर्ख आदानां मनोरयाना दिया ममरष्य देवाना मद्द्णानु मूक्षेः रस॒

३९४ काव्यमाय

हयादि काव्यमश्नयोक्तौ निविक्तो विप्य इति वाच्य्‌ 1 क्पक्चै- वात्र स्युटत्वात्‌ छेषोपखापित्तपाताराचर्थसामेदारोपमन्रेण रोक्त- यास्त्रख दस्पपादत्वात्‌ ! कर्थं तर (नदीना सपद तित्रद्रानायं मा- शरो यथा! इत्यातुपमाया प्रत्यय, कधं वा पतरेव ययागव्दखाने क्सि- ददाने उलनक्षाया , सपर इति ते स्पक्स्येति चेत्‌ उत्र हि उपमादीना प्रतिमानमात्रं तु वावी विति. नदि शैत्येन युक्तौ जतं प्रतीयमानमपि वलुरोऽच्ि तसादुपमादिपरतिभेत्पविरेदु* छेषप एव खविपये सर्वेत्रारकार * इति 1 एतच्चापरे लमन्ते ] तया दि यत्तावदुच्यते येन नाप्रा् इत्यादि तत्र प्रागुदाहते 'पद्माम्य वच्छिमपि छटित' दइलयसस्मचे, भ्सर्वदोमाधव पातु योगङ्भा समदीधरद्‌” टचयादिपर- करीयपये छेषातिरिक्त. कोऽचे्र तुल्ययोगिठा तु रारदयप्र्यय- नियता कथमत्र यक्यते व्ुम्‌ 1 नहि रद॑मीदमरयोहैरिटरयोवौ श्रते साददयं श्रतिपिपादयिपितम्‌ नापि चत्रिकश्ुत्या्थदरयोपादान बिनान्य- िचिचमत्कारजनक वयेनाल्कारान्रमभ्युपगच्येम 1 पएश्ु्यारयदरगोपा- दान तु शेप एव एं मावर्तादत्वच्टपदयारसारान्रापवाद्क्ं

युक्तम्‌ सत एवोपमादीना भत्रिमानमात्रमिति यदुक्तं तदपि सग- तम्‌. 1 गुणक्रियदरेरिवि शव्दमात्रच्यापि समानपर्तवेनोपमामा तावह्यघ- कामावात्‌ एवमेवाटङ्ारान्तरखापि छेपविषये पारमार्थिक्येव्र सचा न्‌

म्व चमरख्दन्धिपवनाधयश्च 1 समेदेति मयमोपन्थिता्थे इति माव 1 दन्ना च्टपन्य द्चैराधक्चं छद्‌ तनाभिभवि-क्थं तर्टीनि। दोनाचगा उष्ट्‌ विघ्रत्‌, नदना गद्भादीना सपद दिभ्नच तव प्रारोटनदीनानिदरतद 1 पयव दृन्याप्रे उमयनादुषह प्रतिभानेति 1 दथा प्रातरिमादिच् तेपानिवि माब तवेवोतपादयवि- नदीति उद्वराचार्योर खटयति-नब्वेति ततेलन्य उच्यने श्व शेप एवमग्रे मयेन वोध्यम्‌ शवेदा उमायव सदेमदौ मापदथ 1 मङ्ाजग 7 च। कसुन सादस्वमत्चऽप्याद--्रययेति नमु रप्रदीतिरि नो नत्त आट नदीति 1 नन्देन न्तरलस्र साद-नापाति 1 नन्दे धरु्याधंदयोगदयनेऽव्यन्याटश्चर- इटो नात्र आद-पकेति 1 उपरदरति-प्वं चान जद्मनन्तरामः्वे चेखपं श्ियादरेरियेति 1 तदुपनानपनवदिलतयं 1 चाधस्नभायादिति 1 वायच्वादीजन्य निखच्चरचन्यानादादितयं 1 शछेपस्देति

रसगह्भाधरः ! ३९५

भ्रातिमासिक्रो भदयुत केषलैव प्रतिमानमात्रमिति वक्त युक्तम्‌ पूर्णो. पमाया निषयस्य सर्वापि त्रिविधशषयेणक्रान्तलाननिरवकादतयाख सावकादास्य क्लबिपये वाथोचित्याव्‌ तथा 'समरार्चितोऽप्यमरा्ितः! इत्यादौ शष तैमिरिकचन्छद्षयवल्मतिमानमात्रमेव न॒ लरंकारखम्‌ ! तजीवातेोर्दितीयारथस्याप्रतिष्ठानात्‌ } विरोधस्य त्वामासरूपघाप्यरंका- रत्र तु शेषस्येति स्फुटमेव तसादेवमादौ शेपप्रतिभयोलायो विः रोध एवाटंकारः, न्‌ तु विरोधपतिभयोत्पायः फं परव्येफं तत्त द्रपषुरस्कारेण कस्ाप्यलंकारस्य नासि शेषविषये नाप्राठलमलका- रान्तरपुरस्कारेणेति वेत्‌, एवं ताह वाध्यसामान्यचिन्तया खविषयं परा- सस्य सर्वस्यापि वाधाप्तौ शिष्टपरम्परितरूपक्स्य श्िष्टमासोक्तश्यो- च्छेद एव स्यान्‌ तस्रा्द्यख नापवाद्कलत्व सरीरणैल तु स्यात्‌ इति सन्ये तु--““अलकारा हि भ्राषान्येन चमक्तारापायका. खा सखामा- स्या रमन्ते एव परोपङारकतया वर्षमानास्ता यजन्ति ¡ यथा-- (राज भूमौ वदनं मृगाक्ष्या नमोविमागे हरिणाहविम्बम्‌' इत्यत्र प्रकृ- ताप्ररृतातनामेकपर्मसवन्धो दीपकास्या भजते, त्यजति ^राजते व-

शेप ।उतेश्षादाबाद--पवमेवेति प्रत्युत वैपरीत्येन मो पमाया सर्वत्र तदसभवा- दाद-पूर्णोपमेति ¡ चथा तद्विषये इदसुच्यते, तु सर्वत्रेति भाव त्रिवि- धेति 1 भरटृतलरदेवेवि भाव ठया पूर्ोपमया अन्यनाप्येवमिदयाईइ--तथेति समरे सद्धमि 1 ठेन वा्ितरोप्यमरैदवैरदिन मा उपमा यस्य तादशो रा घन येषा तैरित 1 अनुपमधना्ितद्ेख्ं तेमिरिकरिति विमिरा्यतैत्ररोगर्ते- खं अग्रतिष्ठानादिति ! सरलनयाम्रवीचेरियथं नन्वाभासत्वै छेपदद्वियेध- स्ाप्यरंञ्नएलर स्यादत ाई--वियोधस्य स्विति अपिवोस्ववतत्समुचचायक 1 नन्वेव तर्द समरार्चालादौ कोऽलकारोऽत जद--तस्मादिति उक्तदैतोरिचधं एवमादौ समरार्चिादौ एव खावद्राशत्वेन न्यायाविपयच्तुकला सामान्यचिन्ताप केऽपमवाद्रिरोपचिन्तापक्षेऽनिव्याप्तिख न्यायविपय इसयाद--रि चेति तत्त दूपेति 3 उपमाच्नस्पङ्त्रादिल्वथं परिपये तरद्िषयत्वावच्यिनने एद वाध्यिद्ष- चिन्तापसे तदसभव सानान्यचिन्तापदे आद--अखमिति ननु मास्त्वल्र तद्‌- पवादत् परु तदभ्िमयो पक्षयो द्ोऽभिमतोऽत आदट-संकीरणत्वमिति वृरी- यपक्षाशयेनाद--अन्ये त्विति दि यत अत एव तेषामेव तदाद्यत्वदेव 1 ताँ खीया्याम्‌ ! नभोविन नम ग्देरे पकधर्मेति राननस्पेलथं नमसी-

२३९६ काव्यमाय

दने तन्व्या नमसीव निदा इत्यत्र अत एवोच्यते--शाधान्येन व्यपदेशा मवन्ति, इति एवं चलकारान्तयोप्कारकतया सितः छप. कथकार खगदस इव शेपालंकरारव्यपदे्यं बोदुमी्ामिति वाध्यमाय एवे" इत्यप्याह तदित्थ सक्षपेण छेष दिक्मदधिता यत्र तु भृतामरषतोमयवि- शेप्ययोरपि शिषटपदोपात्तत्वं तु ष्वनेर्विषय इद्युक्त यथा-- (अनिरठ्विगखदानोदकषारासारसिक्तपरणितलः धनदाममहितम्‌तिर्जयत्ितरा सार्वमोमोऽयम्‌ ॥' जत्र राजनि प्रसते उदग्दिमाजोऽ्मलुतोऽपि व्यजनमयौदया भती-

यते तनापसुतामिपान मा भसाह्ीदिति भर्व॒तामस्तुतयोस्पमानोषमे- यभावे तात्य कदप्यते इम दयशक्तिमूलानुरणनर्ूप ध्वनिमाहु" 1 उदाह्वशच ध्वनिकौरः--

उन्नत. मोष्ठसद्धारः कारागुरुमरीमसः

प्रयोपरमर्साः कं चक्रेऽमिखापिणम्‌ ॥' मम्मरमडै्--

भ्मद्रात्मनो दुरधिरोटतनोर्विदाठ-

वशोनतेः कृतरितीमुखसग्रहसय

वेति 1 भनोपमया वरप्पुटि 1 उषां भ्राचीनखमतिमाद---थत पएयेति दव्य व्यवस्थादीद्यरादेषेसर्थ, 1 नन्वेनावता प्रहृते कि षिद्धमत आएं येति उक व्यवस्थाङ्गीदधरे चेयं कयंर च्यह्त्वा व्यविरेद दन्त ! वाध्यध्राय एवे व्यप्याह रिति। षयैदो माधव इद्यादावरकारान्तरभावनारदिठे खवच्ास्य छेषा रद्मरान्त्रेण सविषय वाम्य वमेचेत्यये प्रविमामातघत्त्वादयाय इति यपिर्विसेप- सखमुबायक अपिरटेति वयास्यातनिद श्राह ! चत्र तद्वत सत्याम्‌ उच्रत इति 1 मदातु्ैशव ओटखन्ती धारा यख घ- धरोरखन्द्ारो यने दारायुद वन्मदमश्च इयाम कारायुद्या दवानश्च 1 मेषखमूद॒सखनमारष 1 महेति उदाहतनिदखानुध्न 1 भद्रेहि 1 त्र यच्छब्द श्रा्रयिद्यनपर चक्षि यम्ब य्न राह द्र पािर्निरन्रै दानायंगृदीताम्बुेदयोमनोऽम्‌तः 1 भदात्मन कस्पाणस्परस्ठ दुरधीति 1 यननिमवनीयररीरछ 1 वच दुरे त्रोत्रतिराधिक्षय यस्य इत शिर्टमुखाना नारचाना सपहोऽम्याखदा्यं येन ¦ सतुपेति भगः

रसगङ्गापर्‌ः। २९७

यखानुपष्ुतगतेः परवारणख दानाम्बुसेकयुभगः सततं करोऽमूत्‌

ुबल्यानन्दकारस्तु-- “यदत्र भङृताप्रकृतश्पोदाहरणे शब्ददक्ति- मूरुध्वनिमिच्छन्ति प्राञ्चस्तु प्रकृतप्ररृताभिधानमूलखोपमदेरखका- रख व्यक्तयलामिपरायं लखभररुतार्थयैव व्यत्नवत्वामिपरायम्‌ अप कृताथैस्ापि शक्तया प्रतिपायश्यामिघेयत्वेन व्यक्तयनपक्षत्वात्‌ यद्यपि भृता परकरणवशाज्छरिति बद्धिखिते सेच पातरृपतितद्वाधषना- द्िवाचिना राजङ़रादिपदानामन्योन्यसनिधानबरापद्विषयश्चकत्यन्तरोन्मे- प्पूरवैकमपङृतारथ, स्फुरेत्‌ नैतावता तख वयज्गयतवम्‌ शक्त्या प्रति- पायमाने सर्वधेव व्यक्त्यनपेशणाव्‌ पर्मवसिते भरृताथीमिधाने स्फुरति चेत्काम गृढश्छेषोऽसतु सल्ति चान्यत्रापि गूढः शेष. यथा--

धितद्वानस्य खवारितगेवौ अदुटदितकर्ठु्ा परेति ! शवुनिवारकस्य गजपक्े भद्रजातीयस्य नघ्यु््वाहु सापिरेद्यशरीरघ विशाखा वश श्ष्टदण्डसोत्रति- यख 1 तन्नमरसप्रदस्य अनुद्धतधीरगमनख प्रस्योरष्टख वारणस्य गजस्य ऋर शण्डादण्ड मदेजल्सेकलुमगोऽभूदियं अत्रे राजा वाच्यौ द्वी प्रतीय मान ननु श्रकरणेनाभिधाया नियमनादग्रह्ृतार्थस्य व्यज्गमत्वमेवेति कथ शेपोऽत आह--यदबेति ] मूलस मूल्कख अरं कारस्येति द्रदसुषलक्षण वल्तुष्वने- रपि शनिरशनिरिव्यादौ शनिविरुदधस्मेऽगस्ुतेऽङनिरब्देनाभिधया ग्रतीयमानेऽपि सम्मूखकस्य विषद्धावपि त्वद्लवतैनमेक कार्ये कुत इति वस्वुध्वनेरशनिशम्द्शक्तिमू- लख सभवात्‌ एतेन शब्दशचक्किमूखवस्ुष्वनेरच्छेद इत्यपास्म्‌ अत एव विवक्षि तार्थमाद--न स्विति सभिधेयत्वेति चाच्यप्वावरयकत्वेनेखर्थ 1 “अभिधाया समवर्यभायेन" इति कविष्पाठ क्चटितीति एव श्रकरणादीना प्रायमिकबोध- त्वमेव प्रतिवध्यतावच्छेदकमिति माव दपतितद्धाद्येति एपतिटरपतिमधेखधं यथाखस्येनासख राजकर्योरन्वय “असाघुदयमारूढ छान्तिमान्रकमण्डर राजा दरति रायेख दुभिरमूतनैः खरै दसादात्िति भावं ) अन्योन्यसंनिधानेति प्रस्परायेखवन्षय्थेगाचक्दाब्दसमभिव्याहारस्पशचष्दान्तरसनिधीदयर्थ तद्विषयेति ्रहृताथेविषयेदर्थं नैतावतेलम्य तवापील्यादि 1 एतावता पू्वापरभावमात्रेण तख भग्रकृता्थेख पश्चादिति भग्रृतायं इयनुषज्यते काममिति अग्रह्तख्य द्विती. अख शीघरपरयगा्रूदत्वम्‌ तदमव निर्यवि-अस्ति चेति चो यं

३९८ काव्यमाव

(मयमतिजरटाः प्रकामगुर्धीरर्घुविर्भ्िपयोषयेपष्द्वाः सततमघुमतामगम्यल्मा परिणतदिक्रिकासलदीर्थिमरतिं ॥' अत्र हि समासोक्टयुदाटरणे व्ृद्धवेदयाव्रत्तन्तः प्रतीयते तत्रामङ्ग- शेष इति स्वैषामभिमतम्‌ एव चाप्ङृतार्भो व्यङ्गय. ।५ इव्याह तत्र विचार्याम -- यत्तावदुच्यते उपमादेरलक्रारम्थैय व्यद्यल॑भावी- भानामभिपरे्त तभङृतार्थस्येति एव सति “मने स्नर्थस शब्दस्य वाच्त्ने नियन्निते 1 सोगाचैरवाच्यार्थधीड्याएतिरज्ननम्‌ इत्यादिस्तेपा अन्य" कथमायुप्मता समर्थितः 1 उपमादेर्न्पलख चाचकतानियच्रणानपेक्षत्वात्‌ नदनेका्थलापि ाद्खोपमादिवाचकलं प्रसक्त येन तन्नियन्नेणाय सयोगराचनुसरणमर्थवल्याव्‌ द्वितीया्थवाच- कृतायामनियन्नितायामप्ुपमदेवयनरयत्वस्य॒निप्मल्यहतवात्‌ 1 तसात्- दन्थानाकरटननिचन्धन तदमिप्रायवणैनमिति स्छुरमेव यदप्युच्यते भपर- इतार्थस्यापि दाक्या प्रतिपाय्येल्यादि तत्र फथममछ्तार्थश्न चक्त्या भतिषादनम्‌ तद्विषये शकतेरनियन्रणख तेरवोक्ल्ात्‌ जथ ॒नियन्नणं नाम प्रथमं बोधजननमात्रं तु चरममपरि ! एव शरङृतदाक्त्या म्र ठारथवोषे जते सत्मतारथया द्वितीयशक्तया प्ृतेतरा्थवोये किचि दाधकमिति चेत्‌ प्रथम दप्ररुता्थवोपस्याजननमेव फल टतो. 1

अन्यापि उदाहरणान्तरेऽपि ययमतीति ¡ मापे वन्वेनम्‌ 1 भय शवनद भिरि कठिना भलन्नमदती मद्यविटम्बमानमेषन्यात्ता निरन्तर श्राणिनामगम्थल- म्मा प्रितान्वियगदन्तम्ह्यरिणो दिकरिणो दिगणता याश तान्वदीरमिमर्वीसयं विग्दन्तगरहमरी यो यज परिणत्नु सख ° इवि दरायुष वृदवेश्यापक्षे तु अयं राजा सतिप्रबयसो जी मदाविरम्बमानखनखवद्धा सतत ्दापि प्राणिना सगमायोग्यभ्व" रए गमने श्रागिना मरणमेवेति माव परिणते दिग्मतुयाश्यर दशनक्षन करिष्य नसत याचा ठाम्वरीखत्वेनाष्यवपिता शदरवेदया पिमर्नालधं 1 श्दिग्दट कटार सगिकानसरेदिश्नः श्वि यादव 1 न॒ तवरे एव नाव आद-तयरेनि जयम संलमेचपं रपखदरवि--प्वं चेति 1 तेषा प्राचौनानाम्‌ 1 दोपन्वरमादइ--द्विवी. याति 1 परेव प्ाचीरेव अङ्दायेया भचरिवायंया ! सा पूद्रं रिद्माना 4

रसगङ्भाधरः 1 ३९९

धकरणादिज्ञानेन भरतिवन्धादिति चेच्‌? ग्रकृतार्थैवोधोच्र सा भतिबन्यकता फैनापहूता प्रकरणादिज्ञानेख क्ानस्याञयुविनारिवलाचदानी भ्रर- रणज्ञानमेव नष्टमिति वाच्यम्‌ ज्ञानान्तरस्योत्प्तौ बाधफरामावाव्‌ सैव ज्ञानव्यक्ति* प्रतिवन्धिकेति तु तततदयक्तिसदस्तगतप्रतिवन्धरुलसटस- कल्यनागोरवग्रलमेव तपेक्षयान्यत्र॒कपव्यज्ञनास्यव्यापरारयैव क्प यितु युक्तत्रात्‌ श्ञेमिनीयमकरं धते रसनाया महामति." इत्यादौ वापि- त्रार्थवोधसख शक्या दुरूपपादलाच यदि तु यथाक्रथचिदुपपत्ति. सयदे- वमपि तख देवदारौ तदयुत्रवा्यादपरादुमवलतच्छयालकादुपटासव्ास्या- स्मादुमीवश्च खात्‌ वक्तवोद्धव्यादिवैचिश्चस् व्यन्नवपतिमामा- अहेतुत्वादिति पाचामादाय. तजन किमुच्यते अपक्ृतार्थस्य राक्रया

आभ्बिति तिक्षणावस्थायिचादिति भाव ज्ञानमेवेति एव चाधरयदैवाभवा. सपरतिबन्धकत्र दुवैचमिति भाव जाधवादाइ--तद्पेक्षयेति अन्यत्र गनोऽन्त- मकं इलादौ व्यज्नानङगीकवैमते गौरवा्नीकारसावदयकलादाद--जेमिनीयेति चाधिता्थेति जेलिनीयखबन्िपिष्टपेलथं यथारयनित्‌. तत्र ग्युत्पत्यन्तसा- हीकारादिवि भाव तल्य मदामतिर्बिहाया ज्ञेमिनीयसयन्धिविष्ठा धत्ते इति वापि- ताये तत्पुतरेति चत्र त॒ तखा श्चेमिनीय शाक्न अलमलन्तं धत्ते शतर्थरती- विरिति माव नलु वक्बोदधव्यादिनैरिष्यात्तयैयत आट--चक्गिति मात्रपदेन शक्यम्रविभानिराद्च 1 तया चावद्यकव्यक्लनेयव तत्रतीतिरिति माव गत एवाई-- तत्र किमुच्यते सग्रताथैस्य द्रस्स्या परति पाद्‌नमिति। अत्रेद चिन्यम्‌-तन्र कदिपील्युक्या प्रायनिकबोधत्वमेव ्रतिवन्धतावच्टेदकमिनि बोपितमिन्युरुमेव एवं चान्योन्यखनिधानव्रलादिलनेनोायंडेनेद बोधित यल्मकृतारथे नियामच्द्यसत्वसयम- सुपध्थिवि द्वितीयेऽपि शब्दान्तरसनिषिरूपियामक्मात्रबत्वे तद्याप्युपस्यिति किं पश्चादिति सुरभिमाख मुके इयादे पुत्रादिभयुक्तान्रा्छौलवोध 1 इयालक्रादिग्रयु ~ ष्कादेव तद्वोष इनि व्यवस्थापि वक्तृतात्परय्रहतेद्रद्ाभ्या सुपपाद्‌ा यदवा वक्तवो~ शन्यादि पेदिष्टयम्य फकक्वदेन नियन्ितशक््युनदेऽपि हतुन्वर्स्पनान्न दोष एता- वान्विेष -यन वकैिश्यादिरान विलम्बेन, प्रक्रणङ्ञान शीं तत्र बच रिष्गदयीना नियद्धित्यच्युटासदतम्‌ यज दु युमपदेवोभय तत्न निवन्दरगम्रतिविर ग्धक्तोत्तेजकतैव तेषाम्‌ व्यजनागादिनापि तेषा व्यद्भयप्रतिभाहेतुत्वमवद्यमदीर्म- मैव तद्र व्यज्ननामनदगीङृख तेपा शक्ुत्यसादिदेदुत्वकल्यनमेव एव योगरूटप- दाना यतरे योगायंमात्रषदितायोन्तरगेथ्वेश्ा तत्र॒ तेपा रूटिप्रविवम्धकताषि सखीकायो, उत्त्वा वा ! एवेन द्य वु परूम इादुङ्िप्यपस्य छि

९०० काव्यमाडा|

भ्िपादनमिति यचाप्युच्यते ^भयमतिनरटाः- इत्यादि समाषो्ा- विव गूढश्ेपोऽस्तुः इति, तदपि गर्भ्तावेण गितम्‌ 1 छि्टनितरेपणायां समासोक्तावपि व्यक्यैवामकृताभमतीरिखीकाराव्‌ अत॒ एव ष्वनिङता शगुणीमूतव्यद्चवमेदः समासोक्ति इत्युक्तम्‌ 'मासोक्या कपो (स ध्यते" इृखद्धरमभतिश्च } वाधो हि शेषस्य कन्ाप्ृततिमत्रम्‌ चिष्ट- शददप्मोगप्तु॒तत्नोमयार्थतामात्रेणोपपादनीय इति कंचिदेतत्‌

वय तु नूम --अनेकास्यले दय्रृतामिधाने दक्तेरकतिसमवो- ऽप्यति योगरूढिखठे तु सापि दूरापस्ता ! यथा--

व्वाश्चस्ययोगिनयनं तव जलजाना धियं दतु विप्निऽतिचेद्चलानामपि मृगाणा कथं तु ता हरति 1

अत्र नैवाशवर्यकारी चाशचत्ययुणरितराना कमटाना चाश्चव्यगुणा- पिकेन उवे रोचनेन सोमाया्िरस्कारः, साश्वयेकारी तु टरिणानां तद्ुणक्ताना तिरस्कार इति वाच्यार्थे पयवसनेऽपि रूढिनिर्धक्तकेवरयो- गमयौदया मूरपुत्राणां घनदरण नेत(त्रि)भिथैरिः चकं वत गवे- पक्यणामित्ति जरुजनयनमूृगदाब्देम्थ. मतीयमानोऽर्थ. कथं त्रिना व्यज्ञ- नाव्यापारमुपपादयिङै कयते यतो योगद्यकते रूढ्या द्टमिगडनिय- न्निताया नालति खाच्यम्‌ अत एव पृङ्कवादिपदेम्यः पट़जनिकर्वृ- तेन कुसदशैवयादिवोषौ लक्षणयैव ताद्यदािनानानां पद्मलप्रर~ रकबोषसैव कार्यतावच्छेददत्वादिवुकत नैयायिकैः मव एव श्वशानौ शब्दृशिमूरपष्वनिम्धटे खवन्धविरेप्प्वयघनाया वोपनरमद्त्वकतपनापेषया कतय ेखत्वद्त्मनमेवोचितम्‌ टापवाद्‌ एव बाण्टिटश्ापारपविद्धेपघाया समाणोच- येव गुणीभूतेव्यद्पत्वम्‌ , श्छि्टविरेपपामामप्यारोपशमादाय तत्वमिति दौधितारय-1 बह्ुवघनु द्िवीयायैम्य ्यद्गयत्वेऽपि तमादाय ध्वनित्वसुचितम्‌ दषएमानादिि धरया व्यापि प्रह तोपस्दरश्येन गुणत्वाद्‌ यन्वया खमावोक्ावपि युपीभूतन्यस्प- व्योदिरखयतता स्दादिस्दकर्य्यस्वमादाधिव ष्वनितसु पहि वोध्यम्‌ ्ठेन यदप्युच्यते भयमवीलादि ठदपान्दनिति बोष्यम्‌ अपिना साधारणविद्धेपणदमुचय एवैन अष्छिनिराख एव व्यरतरैव तदद्ीद्यरदेद तिश्चेति उकूनिख- श्यादुणद नतु प्रायुरीया हन श्ेयद्धवामावेन कथ बाप्यव शुखरठ आट--या. धो टति। तग्र समासो ।नन्वेद शवधितियच्दधयोय, कयमत ` आद निडेति

रसगङ्गाधरः ४०१

मूतमव्यसखय एवाय शव" इति वेदान्तवाक्ये किमिधर्य- विरिष्टः कृशिव्यीव परतिपरय ईश्वरो वेति सरये प्रपि “व्दादेव धमित. इति सुनितसुत्तरमीमासाकारव्यीसचरणैः तसात्रागुक्तपयेऽप्र- कृेनचोरव्यवहासे शक्तिवेय , अपि तु व्यक्तिवे्य एव सुख्यार्थवा- यायमाबाहस्योऽपि दास्यो वक्तम्‌ तात्पयीर्थवाधस्तु तातयौर्थवोषो- त्रथोष्यः एव तु कथं खादिति व्यज्नैव शरणीकरणीया नहि चोरव्यवहारोऽत्र वक्तर्ववक्षित इति ज्ञाने रोः कधिदुपायोऽस्ति ऋते सहृदयतोन्मिपितादसाब्यापारात्‌ इदं पुनरिदावधेयम्‌--शागा्रतो ब्युकराभिगर्ट श्यामाय चुम्बति चार्‌ चन्द्रः इत्यादौ तावत्समासो- क्रिरिति निर्विवादम्‌ चनद्रपदखाने राजेति कते शदशक्तिमूलो ध्वनिरिति तदत्रोमयत्रापि शि्टविशेषणमाहारम्यादमकूतव्यवहारख प्रतीयमान तुल्यत्रा्तथमेकत्र गुणीमावोऽन्यत्र प्राधान्यं खात्‌ भरकनय माधान्वादप्रकृतसख तु ॒तदुपस्कारकल्ेनोमयत्रापि गुणमाबौ- चित्यात्‌ नहि बिशेष्यख शि्टतामत्रेण वयज्यसख भधान्यम्‌, अशि. षत्वे चाप्राधान्ये शक्यं सपादयितुम्‌ नायक्रत्वप्रतीतिरपि कचिदर्थ- ्कतिमूटेन व्यञ्जनेन, कचिच्छब्दशक्तिमूलेन तुल्यैव यैरपि समासोक्तौ भरकृतधर्मिंणि नायकत्वदेः प्रययो नाभ्युपेयते, अपि तु नायकादिव्यव- हारसेव ध्वनौ चाम्युपेयते, तेषामपि व्य्नवदैकतन गुणतमन्यत्र भा- धान्य कख हेतो" खात्‌ प्रकृवाप्रकृतयोरौपन्य गम्यमुच्यतामभेदो वा सर्वभेव वस प्रृतोप्कारकत्वाटमीमाव एवोचितो प्राधान्यम्‌ 1 अन्यथा समासोक्तायपि व्यन्नयस् भरायन्याप्ते तलाच्छ्ि्टश्ि्टवि- दोप्या समासोक्तिरेवेयम्‌ ! पराक्गहपगुणीमूतव्यद्गयमेद्‌ इत्यपि शाक्यते वक्तुम्‌ यदि प्राचो कुप्यन्ति ! सोऽय छपर समङ्गोऽमङगश्वा्थालं- कार प्वेत्यौद्धय उमावप्येत शव्दांकारौ शब्दस परि्त्यसह- त्वादन्वयव्यरिरेकाभ्या तदाध्चितत्वावधारणात्‌ ¡ वृतीयस्वथीठेार. 1 सर्थमात्नाध्चितत्वात्‌ इति मम्मरमद्र 1 अन्वयव्यतिरे्ाभ्या हि देतु-

व्यक्विव्य॑ ना मसा व्यञ्नाद्याव्‌ 1 वल्य सुन्दरम्‌ 1 इवि निर्विवादम्‌ एकत्र साये ! अन्यत्र भन्त्ये एममेऽपि कम्य कन्माव्‌ सवं खश्चरमतनाद--अन्व-

%&

०२ काव्यमाद्य }

त्वावममो षर धरति दण्डदिरिवस् च्ाधयत्वावयम. तु पुनन्त- दठिस्ाज्ञानाधीनः इट हि समङ्ेषल दव्द्वयदृचित्वं॑जवुद्धठ- न्वायेन, जमङ्गन्म चाथंदरयद्सित्वमेकटेन्ठगतफट्द्रयवच्च ग्ुरनेवेदे- क्ख यव्दारकारलमपरन्या्थाड्कारत्वम्‌ 1 ययपि द्विपीवापि भ्रति ग्रहतिनिमित्त अच्छभेद ` इति नये श्य्टद्रयदरचिलाच्छन्दार्टकापएलड- चितम्‌, तथापि चकेवावच्छेदनुपूव्यमेदादमेदाध्यवसानाच्छच्चद्र- यवृिलिनाने टु श्म जन्या ्रलर्थं शब्दनिवेदाः इति मवे परा- भिमतोऽेश्ठेषोऽपि चव्टार्टत्नार एव म्याद्‌ 1 उत्यकारसरवेस्यराटय

जय चोपमेव खतन््ोऽपि तत्र तत्र॒ सङ्राठंकारानुप्राटङ्तया सित" मरलल्या यवे नव सौमान्यमावहन्नानाविधेषु च्स्येषु मद्वि भावनीय इति

वि रखमद्नाषरे श्टेपमरदरणम्‌

खप्रम्तुतैन गम्येन वाच्य प्रस्युतस्योपक्रपे समासौचिरुका 1 इदानीं ददवैपरीत्येनाभस्तुतपंसोच्यते--

अप्रस्तुतेन व्यवहारेण साद्व्यादविवत्यमाणप्रकरारान्यतमप्रकरा- रेण प्रस्तुतेव्यवदारो यत्र प्रयसे साभरस्तुतपरय्ंसा

प्रशंसनं वर्भनमात्र्‌, तु स्तुति. "विक्ताटन्योन्नतत्रा यच च्छायापि नोप्काराय } इत्यादायेव्यघ्वापरतते 1

द्यं चे पश्चधा--सप्रस्तुतेन खमट्यं परम्तुतं गम्यते यद्यामित्येका कार्येण कारणनित्यपरा चरेन क्ायनिति नृतीया सामान्येन तरिमेष इति चतुधा ! वियेषेण सामान्यमिति पवन !

माचा यथा--

दिगन्ते शयन्ते मदमटिनगण्डः करटिन करण्यं कात्प्यास्पदमस्मद्यीखा. चठ रगा.

यत्ति 1 एन्य माम्य जप्रय द्वितोयन्य जय च्य 1 इवि समी वि रख॒गङ्गापरमनेयद्दो -दषतद्रयम्‌ #

भय वरव्याप्रत्रतमरस्ाया संगविमाह--सवस्तुतेनेति 1 दरिदिति दद्द

रसगङ्गाधरः ०३

इदानीं रफेऽसिन्नुपमद्चिखाना पुनरय नखाना पाण्डिलं प्रकरयतु कसिन्मृगपति ॥? यथा वा-- भ्यिन्तेति सर्वत. परिचरुक्तघोलकरोगदङे- मनयाद्ि्मणम्नम हदि रिदूयापिपा पेदिरे सोऽये व॒ङ्गतिमि्गिलाङ्गगिलनव्यापारकोतूहलः क्रोडे क्रीडतु कस्य केठिरमसत्यक्ताेवो राषवः यथा वा-- श्पुरा सरसि मानसे विकचसारतसालिरवल- सरागसुरमीद्ते पयसि यस यात वव पदवलजलेऽयुना मिक्दनेकमेखकले मरालकुलनायक. कथय रे कथ वतेताम्‌ ॥' शि्टविदोषणाप्येषा छ्यते-- “नित्रा नीचोऽसीति सेद्‌ दूष मा कदापि कृथा. अद्यन्तमरसद्दयो यत परेषा गुणग्रहीतासि समासोकतिएत्रानुप्रादिकतेति तु वक्तव्यम्‌ तसा मङृवाटकार- विरुद्धालिक्लेनानुप्रादिरलायोगाव्‌ यतत धेनासभ्युदितेन चन्द ग- मित. न्ति रवौ ततर ते युज्येत भतिकमेव पुनलसैव पादमहः' द्यत्र समासोकिरनुम्रादिरा इति मम्मरमदैरक्त तत्र॒ विचा्ते--अत्र विदोपणसताम्यमदिन्ना परतीयमान कापुरुपदचान्त. रं प्रम्तत आदोखि- दप्स्वुतः आये समासोकतर्विपय एव नालि मरोक्तर्मेदकैः चि समामोक्ति-” इति समासोकेरडक्षणसख तैरेवाभिषानाव्‌ परखराप्रकत- स्येति तदर्थात्‌ द्ितीयेऽथस्वुतमयसाया नात्ति विषय -भप्रसतुत्पर- संमा सा या सैव प्रस्तावाः इनि तदस्षणात्‌ ! प्रस्त साथयः घरां यस्या इति त्वर्थात्‌ 1 तलाच्छि्टविठोपणोपिपद्वितीया्थेमातन समासो- क्िरित्यमिप्रायेण यथाच््थंचितसगमनीयम्‌

इयं 1 चिकेति वि्खितच्मययद्वीलथे ! भेदो मण्डूक 1 सचिभ्रमर 1

9०४ कव्यमाडा

स्यं सादृश्यमूटाप्रस्छतपशंसोच्यते जख वाक्यार्थः दचि- दतीयमानार्यतारस्थ्येनैवावति्ठते ययोक्तोदाटरणेषु 1 कचि खगतवि्ने- परणान्वययोम्बतामास्तादयितुं मतीयमानाभेदमपेक्षते यथा-- श्सदुपागतवति देवाददटेखा कुटज मधुकरे मा गा. 1 मकरन्दतुन्दिखनामरविन्दानानयं महामन्य ॥' यथा वा-- प्तावत्कोकिठ दिवसान्याप्य विरमान्वनान्ठरे निवसन्‌ यावम्मिट्दलिमाल कोऽपि रसरः ससु्ठनति ॥' सत्र दृ्षपक्षिणो सबोधनानुप्पत्त्या मरतीयमानाद्तादाल्यमपेश्षयते भ्मविनिऽपि रागपूपौ विक्रत्ितवटनामनल्पजस्येऽपि स्वयि चपलेऽपि सरत्ता अमर कथं वा सरोजिनीं त्यजसि अत्र त्यागानोचितयदतुतवेन कमटिन्या* स्तुतिरूप विरोपरणसपाचम्‌ 1 तच्च सभवति नहि अमरे दयामत्वादिर्ोपः कमटिन्या यरोणत्वादिवी गुणः येन स्तिः न्यात्‌ जतो वाच्ार्यन्न प्रत्ीयमानरदास्यं विद प्यारे विरोपणाो चापि्यते पूवेत्ादोन इट तु साक्स्येनेति विशेषः इचिच्च प्रतीयमानमपि गरिचिदो वाच्यठादास््यं वाच्यं चिमे प्रतीपमानतादात्म्यमपेक्षते वथा-- *सरजस्करा पाण्डवी कष्टम्पर्राहिवाम्‌ केतङीं सेवसे न्त कथं रोम्ब निखप ॥” भत्र यथा सरन्कल्वं वाच्यपरतीयमानयोरुमयोरपिं सेवनानै नित्ये निमि तथा पाण्टुवर्ल्क्ण्टकिंचते वतः पाण्डुवर्पतं के्या दोष. प्रुत गुण एवेति पण्टुरत्वादो केतक्या नाविरातादराल्यमपे- कष्यते नायित्नयां कण्टङ्ितत्वाे केतकिताराल्यम्‌ ! पुद्भिवत्वत भमिनीत्यागाननुुणत्वायघयुठ तत्मेवनानुगुल्ात्‌ 1 मन्मदोकिमाट--समेति 1 ध्वं चििपिरेपण्य अन्वानग्रसुवप्वान्‌ यथो- ति 1 दन्द षएादिषिसयं ! विष्यं विद्वेषण चेति 1 उवोषनः- कप्य रिदेप्यानचे द्वामत्दादिरेपपतवादुपपये विदथमा चदं रोरम्यो

रसगङ्गाधरः 1 ४०५५

कर्येण कारणं गम्यं यथा-- कं जमस्व वौरता वयममी यसिन्धराखण्डल- की डाङकण्डकितप्र योणनयने दोरमण्डं पश्यति नानामूषणरल्नाल्जटिलास्तक्तारमेवामव- नविन््य््माधरगन्धमादनगुहासन्धिनो मूरा. भत्र विन्ष्यारप्यतरुमूपणेनारिपलायन गम्यते यदि तु कक्ष्यमाण- गीला प्यायोक्तालंकारखाय विषय इ्युच्यते तदेदं वििक्तदाह- रणम्‌- शनितरा परुषा सरोजमादय शृणालानि विवाखेशलनि यदि कोमलता तवाद्रकानामथ का नाम कथापि पटवानाम्‌ ॥'* अत्र पवादितिरस्कारेण कार्येण तदङ्गाना सौकमार्याति्वः कार- णम्‌ कायकारणमावश्वेह॒क्ञानयो. तेन पारप्यस्य शृणारगतत्वेन्‌ जायमानस्य चल्पतसदङ्गतैकुमार्ीजन्यत्वेऽपि शति कारणेन कायं गभ्ये यथा- (छि खष्टिङ्ृता पुरा करर परित्रातुं जगन्मण्डरुं लं चण्डातप निर्दय दहसि यज्जालाजटारैः करै. 1 सरभ्मारुणरोचनो रणसुवि प्रखातुकामोऽधुना जानीमो भवत्ता हन्त विदितो दिह्ीषरावछम, ॥' अत्र राजवणैनाङ्गसेन रवर्भमोतपादने वर्मैलेन स्तुते साक्षाद्‌ नौनुगुणत्वादपसनुतेन भानेन सक्षाचठनुगुण रिपुकरफमूर्यमण्डलमेदर्ं न्यते यदि चात्र कारण यथाकथविल्रसुत्मेवेदयुच्यते तदेदमुवा- हरणन्~- भञनम्य वल्ावचनैिनिवारितिऽपि रोपल्रवातुखदिते मयि दूरदेदाम्‌ वाला कराहुछिनिदेदावदवदेन

कीडाविडाटविदनाञ्च स्ये मार्भय्‌ रप्° ३७

४०६ कव्यग्रडा |

जत्र मवासातनिद्तोऽसमीति पसवतमप्रस्ठुतेन कारणेन गम्यते सामान्येन विनेषो यथा-- शतमपि महोपद्रर पय इव पीत्वा निरातङ्कः ्रलयुत हन्तु यतते काको दरसोद्रः खो जगति ]' अत्न सामान्वार्थैन प्रस्तुतो विदपो गम्यते उपमाप्यसा चआनुगु- ण्येन खिता तिनरेपेण सामान्यं यथा-- (पाण्डित्य षरिदूत्य यस्य हि छते वन्दित्वमारस्ितं दुष्भरापं मनसापि यो गुरुतर. छेद. पद मापि. ूटसत्र चेननिगीर्य सकट पूर्वोपकारावीं दु्टः भत्यवतिटते तदधुना कन्ये किमाचद्यदे अत्र दुष्टेषु कृत उपकारः परिणामे खं जनयतीति प्रक्तुतं विटे पेण सामान्य गम्यते 1 यथा वा-- ५.४ हारं वक्षति केनापि दत्तमनेन मकंटः लेडि जिघ्रति सक्षिष्य करोद्युत्नतमाननम्‌ | यत्र मरकदङृचान्तेना्रस्ततेन भ्स्तुतमनमिनेषु रमणीयवसतुसमर्पण नावाय भवतीति सामान्य गम्यते एव पञ्चभकरेयममप्तुतप्रधंसा प्राचा- मरुमारेण निल्तपि्ा वप्तुतरप्ठु प्रथमलप्रह्ुतप्द्ं प्रक्र नाना- विधत्वं समवति यग्रायन्तमप्रस्वुतेन वाच्येन स्तुतं गम्यते प्रकारो निगदित एव यत्र खटविटोषे व्रचान्तद्वयमपि प्रस्तुतं सोऽप्येक ›, सथा जलकीडाप्रररणे अमरक्मलिन्यादिपु पुर्‌ सितेषु नायके खना- यिकायामननुरकते पराववर्षिनि नायिकासस्याः कसाधिदुक्तौ “लि. नेऽपि रागपू्णी-' इत्यादि प्रागुदाहते पये अथात्र फेयममरस्तुतमदंसा 1 याच्यार्थस भस्वुतत्वनैवक्षणानाटीदत्वादिति चेत्‌ अपरवुतदव्देन दि सुल्यतासयैवरिपयीमूायौतिरिकोऽ्ी विवक्षितः दविदत्य- न्वामस्वुत कचिवस्ुतशचेति फोऽपि दोषः न॒ ध्वनिमात्रल्ा-

रसगङ्गाधरः 6७

प्रस्वुतप्रञ्चेमात्रापत्तिरिति वाच्यम्‌ अत एव तत्र साददयाचन्यतमप्र- करणेति विरोपणसुपा्मिति विमावनीयम्‌ 1 एतेन यो. भ्स्वुतते भस्तुताङ्रनामान्योऽकुंकार * इति कुवर्या- नन्दादयचयुपक्षणीयम्‌ किंचिदरेलक्षण्यमत्रेणेवाटेकारान्तरताकल्पने वाम्भ- ज्ञीनामानन्त्यादठेकारानन्लप्रसन्न इत्यसङ्ृदावेदितत्वान्‌ इदं त॒बो- ध्यम्‌--अव्यन्तापरसतुवस्य वाच्यतावा तसिनपर्यवसितया अभिधया भरतीयमानार्थस्य वलादाङ्ृषटतेन ध्वनित्व नि्वाषम्‌ दयो. परस्तु- तत्वे तु ष्वनि्र निर्विवादमेव एवं सादद्यमूलपरकरारे दतम्‌ कर्थ- कृारणमावप्तामान्यविदोषमावमूास्तु॒ चखार पररा गुणीमूतव्यन्गय- सैव मेदाः अभिषादिद्य्लेयशचूल्यस्य केवरामूरणमात्रस ध्वनित- प्रयोनकत्वात्‌ 1 अथं 'अपिदिरिऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुखानि समाश्रयन्त सकोचमञ्चति सरस्त्वयि ठीनदीनो मीनो वु हन्त कतमा गतिमभ्युपैतु अत्र क्षीणराजाद्वि तदेकावलम्बपुरुपादिदृचान्ते प्रस्ुतेऽभस्तुतपरश्यपै- वेति निर्विवादम्‌ यदा लु सरोवृरततान्तो राजचान्तश्ेदुमय प्रस्तुतं तदापि भरागुक्तदिसा सैव यदा तु सरोृत्ान्त एव प्रस्ठुतलदा युणी-

भ्रमर 1 मात्रं काये ! अत एवेखस्य यत इल्यादि उपेक्षणीयमिति 1 अश्रेद विन्दमू--अभ्र्युनब्देन सुंल्यवात्प्यविपयीमूतार्थाविरिक्तो शृद्यते शयत्र सुद्यतवे माम यदि प्रसतुतन्व तदा तदुमयोरपि वुल्यमयेद्िस्यखम्‌ एवमपि वामप्रलुतेनेति पदुवैयभ्यपत्ति एनाववा विदोषपाल्द्ययन्तरत्वानेद्वोरे खापारणविदेधणमदिमा- शरजुतस्य स्वौ समासोच्छि असावारथविरेपणमदविम्रा तत्सतः व्यज्भय्पकमिति दुकूविपरयविमागसखाप्युच्छेदापत्ति ॥। दीषद्म्क्योरईन्तश्रमिवस्वू्नयोध भेदाना- पर्तिथेति + परस्तुतस्् तु ध्वनित्वमिति इदमपि चिन्छम्‌--मचिनेऽपि राग पूर्णा? दलयादौ प्रदी यमानायादैपमन्नरेण अनरखडवनस्य तस तदृत्तिदयामवादौ दोषा

देकौच्यसावुपपयमानक्तया व्यह्नयेनैव तटपतते्च य॒मीभूतव्व्यताया पएतौचिलयाच्‌ अलुनाहृस्डक्षण चु सुख्यतापर्यविवयीमूतय्लुदाहरस्यातादसेन असनुन्वं आपिवेन थ्वनननिवि बोध्यम्‌ सयति इङ्कायाम्‌ इयनप्रलुतप्र्ंडा जीवातोखस्ालादशा.

४०८ काव्यमास।

भूतराजङ्रतान्तरूपव्यत्वेऽखिन्पचे कोऽरुंकार न॒ तावदियम्‌ ्रसतुतम्येव परदासनात्‌ नापि समासोक्ति तजीवातोर्विटोषणसा- म्यस्य सकलारकारिकसमतखात्रामावाव्‌ 1 विदोषणसाम्यप्र- कार इव छुद्धसाद्दयमूरोऽपि तस्या एव प्ररररो वाच्य पएषमौटी- दत्वभन्तरेणेकारकारत्वे सर्वेषामेकारफारलापत्े व्यवखापकेसद्धेद- ताया सनुक्तेश्च अत एवारकारसर्वछकारादिभिर्विनेपणवाचिाब्द्‌- साम्य सरक्षयेव समासान्तराश्रयेण सादृद्यमूख्त् प्रदर्दितम्‌, तु तदुपेक्षयेति चेत्‌ उच्यते--अपरठुतपरशैवात्राटंङारः अप्रत्य भ्रदासेति तदर्थः रं तप्रसतुतेनेति सा नाथाल्वुतसेव एवं वाच्येन व्यक्तेन वा जप्रस्तुतेन वाच्यं व्यक्त वा प्रस्तुतं यत्र सादृश्या चत्यतमप्रकारेण पदाखते साप्रस्ुतभशसेति तु वाच्येनैव व्यज्गयमे- चेति स्यादेतव्‌ 'कमरमनम्भसि कमले कुवस्येः तानि कनङरति- कायाम्‌ इ्यादाविवात्रापि निगीर्याव्यवसानेनेवोपपति. दाश्या करम्‌ ! तच पदार्थेन पटार्थख वाक्यार्थेन वावयार्थख वा ऽत्यन्यदेतत्‌ अन्व यानुपपर्तिपि लक्षणाबीजम्‌ एवं चातिदयो्लैवोपपचो किं साट- श्यमूलापस्तुतम्रस्तयेति ननु निगीर्याप्यवतानं टि तावदत्र सभवति तत्न हि वाच्यतावच्छेदकरूपेण र्यस्य धरतीति » इट तु वाच्यतारस्प्मे-

यरस्तुतप्रशसाया ग्रासे मेद व्यक्तेन व्यद्नयेन तश्च निगीर्योप्यव्चान अन्व याुपपत्तरदषणावोजस्यान्नामावादाद--अन्वयेति कि सादयति भ्रा समाधि --वाक्ये श्क्यमावेन रक्षणा वक्तमशकया हि रक्षणाया गद्राया पोप त्यादाविव वाच्यामेदयतीलापत्ति 1 सा चानि 1 तारख््येनैव प्रसतुता्धतीते सहदयान॒मवखिदवाद्‌ ठृतीयस्य रक्षणदितोरभावादिति दादा द्रवयितु षवे नन्विति 1 तन हि सूपद्यनिरयोक्लुदाद्रपे कमटमिवादौ रि श्ट तु अप्लुत शोदादरणविरेपे प्रायुक्त 1 पकधर्माटीढत्वमिति ञत्रेद चिन्यम्‌-अवित- योक्ादिवदते साद्यायन्यतमपरक्यरनिवेरावचान्यवरहेतुयपसतुनरतान्तासेपरत" स्थेकधमाखोटचखमयेन समासोकरेदात्राोरे वाधद्धाभाव 1 द्धि च्रसनुवेन भसन परपन्वते इयस्य दोऽयं ययुत्कयाथान तरि प्रतीयमानार्थान्यारोपिपयेष दिगन्ते श्रूयन्त श्सायदास्नेषववयाप्ति नदि तारष्येन स्थिनोऽभय्ो वाच्योत्सैत श्वि यु स्ह्दयखमत वा यदि थतीतिमाप्र तदिन हवे दव्रप्रलुवेन परु षम्य वरतीवि गरसदुवेन यस्नुनाय्रतीतिमात्रह्व एव चमत्प्मर इति तम्मतेऽठ

रसगदाधरः ०९

ना्ीन्दरस्येति निरोषाव्‌ ! यत्न तु छेषादिना यिरेषणसाम्यं तत्र तन्मा- हाल्यादस्व नामामेदाघ्यवसाय इति चेत्‌, इहापि वाच्यव्यवहारामिन्रत- मैव भस्वुतन्यवहारल्यय इलवैरश्षप्यमेवेति सत्यम्‌ ! "यलिन्वे- ति", दिगन्ते शरूयन्ते" इत्यादौ वाच्यायेतारस्वयेनैव व्यक्चसख भीतेः सर्वह्दयस्मतलात्‌ कवित सबोधनख तत्तद्विरोपणख चानुपपत्या छभेदायोऽप्यपेक्यते वावता सरवतरमेदेन भतीति. प्नं चामभस्तुत- ग्रशेसाया प्रस्ुतं व्धभिति निर्विवादम्‌ निगीयौध्यवमाने तु ल्यं खाद्‌ सपि यत्न वाच्यलालयन्तरस्तुततल्वं तत्रामिधाया अप्ैवसा- नात्यादपि कदाचिदक्षणाया वक्ता ! यदा तु इयोरप्यर्थयो मरायु- दिशया प्रप्तुतल्र तदा तु वाधठेदयास्छुरणाछश्चणागन्धोऽपि नास्ति कुतः पुनर्मिगरण लक्षयैक्देशा- लागूरणमेवेति तत्रामस्चतमशं- साया स्ार्यनूलया सावश्यकत्वादनयत्रापि तल्नातीयखले सेवोचिता यदि भकारस्याख ध्वनिम्भेद्वाद्‌ ध्वने ्राल्कार्ंलाररतानुपप- चिरिति पु्ममीश्ते तदाभस्त॒तपशसाया मेदान्तरमेव विषय इत्यपि वदन्ति!

इति राकाधरेऽलुनप्रदसा्रशटरणम्‌ !

सय पायोक्तम्‌-- विवदहि र, [3 9, पर्यायोक्तम्‌

हेवखार्थस्य भञ्चन्तरेण प्रतिपादनं पर्यायोक्तम्‌

येन रूपेण बिवक्षितोऽधलदतिरिक्त. मकारो मन्नयन्तरम्‌ अ~ क्षेप वा | वथा--

प्रा सुन्द्रीनिवटनिषुरधेरयगर्व- निवासतनैकचतुर समरे निरीक्ष्य

खन्तर्वा सूपषण्देति ! मेदरान्तरमेदेति ! खा्पयमूल्यतिरिकमेदा एपेश्ययं + बद्युतल्ठु आय॒ख्मेचेवीदमयुछनिखखचवेदन्दी नेन सूदितः इति स्वमगङ्गाधरम्मे- अद्धसेऽपरटु्तग्ररसाप्रहरःवन्‌

विवश्ितार्थस्य मद्वयन्तेरणेति 1 वनवद व्यडनया दभ्यन्यायैन्य ततो- पि चाच्वरल्प यदमिधयः भविषादनं तन्यौयोनिखयथं मम्बटमतमाइ--अ्‌-

४१० काव्यमाय |

केषामरिक्षितिरवां नवराज्यच्छमीः खामिव्रवात्रमपरिस्वच्नतिं वमार ॥* यत्न सर्वापि यत्रां राज्वसपत््ां प्रति विवक्षिोऽ् ताप्य णामिहिवः, अपिं तु स्छछ्ितिपातिन्रद्या वमूवेत्याकारेण 1 यथा वा-- शू्यौचन्दमततौ यम्य वासो रयत कैः 1 जङ्गरोगं छजल्यमिख बन्दे परमेश्वरम्‌ ॥' अत्रापि गगनाम्वर दति सूर्यचन्टकररल्यमानवलर इल्याक्ररेण मला ज्गराग दत्यमिद्धज्यमानाङ्गराग इव्याकारेण निन्धपिवः भ्जन्या गम्य येनाकारेण गन्यता तदतिरिच्क्रारेण वाच्यता तेन॒ पर्यायेण भद्गान्दरेणोक्तममिदित व्यद्धय यत्रेति भ्राचीनिर्निितं रक्षण व्यज्यलवाच्चत्रयोर्विरधादस्षगतमिति नाराङनीयम्‌ एकरसैव प्रकारभेदेन वाच्यलवयन्नयत्रयोरविरोषात्‌ यथा यावश्रमटारननटा- दिमीजपाङुघुमादिलपरणा रक्तादिना वाच्यत्वेऽपि ठ्रैनाल्नल्पेण शरल्क्षत्मेव तु वाच्यत्वम्‌ , एवमिहापि' इति मम्मटमद्रा अट्रार्‌- सर्वेखक्नरम्तु--“गम्यन्यापि मन्यन्तरेणामिथानं पवीयोक्म्‌ मम्ययैव सत॒ कथमभिचानमिति चेत्‌, कायौटिद्ररिण, दद्या तलायमाद्यय -- ध्वक्रामिपात्प्रममात्यैव चच्मर यो गहुवधूजनस् आलिद्गनोदामविखासवन्ध्यं र्तोत्मवं चुन्बनमात्रदोपम्‌ इति भाचीनपचे राट्विरद्टेदक्ररीति व्यज्य राहुवधूनसवन्धि- खुम्बनमात्रावयिष्टरतोलवनिरमातृतेन रूपेण प्रतनरान्वरेणामिधीयत् इत्य- सखापि विवेचने त्रियमाणे राहुचि्ड्टेदकदरैललू्मो घर्मः खममाना" धिकरणेन तारय््पान्तरेण सराक्षादुपाचेन गम्यत इत्येव पयैवरदयत्रि भगवतस्तु पृपरकरान्ततरायच्छव्देनामिदिवताचच व्यद्वपत्म्‌ ए्वम्‌-- चे रद्य चिरह्दापि निदासभीतिरग्िग 1 मदेनैरावणयुदे मानेन द्ये दरे. ॥*

रपगङ्गाषरः ४११

इति भराचीनपयेऽमि रक्रैरावणो मानमदसु्तौ जाताविति व्यक्नय- मपि मानमदमोक्रमातरसख व्यत्नवत्वे पर्यवसति धम्बैशलामियागो- चरत्वात्‌ 1 एवं यो व्य्नयांदय कदापि स्पन्तरपुरस्कारेणा- भिधीयते, यथ्थाभिधीयते मीं तु तद्रानीमभिषाश्रयताद्यज्ननव्या- पारानाश्रय एवेति व्यक्गयखय भ्रश्नरान्तरेणाभिवानमसगतमेव { तसा- कायौदिसखेनो्मिव पयीयोक्तम्‌ ! तेनाषि्मिवयेवायै. प्राचीतधै- णोऽपि यदङ्गयतल॒क्तं॒तद्रैय्निरुनोनिपयख समल्वाक्या्थ- सत्र व्य्रवतमित्यमिपरायेण तत्न विवेके क्रियमाणे केविदभिषा- मात्रस्य गोचरा पदार्था" केचिच व्यक्तिमात्रमोचेरा इति अभिनवयु- स्पादाचार्यास्तु--्र्ययेण वाच्यादतिरिक्तप्रकरेण व्यक्येनोपरकित- युक्तममिहितं पयायोक्तम्‌ः इति योगा्थै॑लक्षग चाहु तेवामयमा- श्वयः--यदि पयौयशव्देन धकारान्तर धरमान्तरमुच्यते तदा विवक्षि- त्तार्थतावच्छेदकातिरिक्तषर्मपुर्कारेणामिहिवमिति योगा खात्‌ तथा चे प्द्चवदननिधनरारी दाद्रथि पुण्डरीकाक्ष ' इत्यादौ रामतातिरि- ्थर्मपुरछ्तारेण रामसवामिधानात्पयोयोक्तपरसङ्ग. व्यज्यं यत्र तेन पकारिणोके तलयोयोक्तमिति वाच्यम्‌ व्यज्य योगार्थानन्तर्ग- त्त्वात्‌ योगाथीनन्तर्मतलेऽपि ठक्षणान्तर्मतत्र तस्येति वाच्यम्‌ एवे ति व्यन्नयसख रक्षणप्ेशावरयकत्वे पर्यीयशब्देन व्यद्यसैव अरहीत॒रचितत्वात्‌ व्यग्रयेन ह्परुक्षितक्तं परारान्तरेणेय भवतीति

स्पा चेति पयौयो्तो चेलभे इरिरिनदर इवयाद--शक्रैरेति भरक्ारा- न्तरेणाभिधानमसंगतमेवेति 1 अत्राहु -ओणपिक्मेदेने घटादिषु मेद्‌ ्रतीतिक्तत्तयमेरूपो गधिभेदेन धर्मिणोऽपि भदाध्यस्याभिवाविपयत्वमस्त्येव यदा व्यङ्यतावच्छेदरूपेश्षया वाच्यनावच्डेदकरं यत्र॒ चाख्तरमिवि लक्षतात्पयैम्‌ आघाप्राप्तरििङेन तथैव तारो नपनादिति अविरिचप्रह्मरेणेलल्य व्यास्या व्यक्त नैवि। व्यङ्य यत्र तेनेति चन्दताव्च्येदच्यविरिकषमेदुरस्छमरेय काच्य- खथ परश्वे पुण्डरोद्यक्षप्दलख मगवति योगकूदत्वेन तस्य व्यदरपदमिवि माव व्यज्भधस्यैव ब्रहीतुभुवितत्वादिति सेखहृदा्चयव्णनानघरो- छानुपपत्तिपरिदारायेखयं व्यदुयेन ह्यपरक्षितमिति अन्यत्र दि दाच्य केद-

४१२ कव्यमाय 1

म्रक्ारन्तरमहण नात्यवयकमिति सत॒ एवास्याभिराक्षेपो चेति पकषानतरमप्युक्तम्‌ } इदं पुनरवशिप्यते--्वापी खादुमितो गतापि पुनस्स्यापमलान्तिकम्‌ इति सकर्रसिद्धध्वन्युदाहरणेऽथमनिकटगमन- निरेषख्येण ठन्निकटममननिचिष्टाया अधमव्वेन स्ेण वा दृतीसमोग- क्ुरमिधानासययोक्तमसङ्ग. भाचीनपक्ष इवासिन्रपि पक्षे मवति 1 ववह्गयनिरोषग्रहणेन तेरिवतैरपि निरसनीयः मध्यखपक्षे तु नेदमपि दूषणम्‌

तदेव पक्चाणा निष्कं खिते यदसिन्मकरणे कुवलयानन्दकारेणोक्त तत्सयैमविचारितरमणीयमेव तथा हि यत्तावदुच्यते--“नमखस छतो येन य॒था राह्वधूरनोः ! जत्र मगवान्वासुदेवः लासाधारणस्पेण गम्यो राहुवपृकुचवेयय्यैकारकत्वेन रूपन्तरेणामिदित इति, तनन अत्र हि राहुवधूकुचौ येन शभा कतामित्यभिहितेन राहुवधूकृचेयय्यैकारित्येन राहुसिरद्टेदकारित्व व्यज्यत दति तावनिर्विवादम्‌ भगवद्राुदेवलं विगेपणम्यीदामभ्य न॒काव्यमार्मयव्यन्नयकक्ामारो परमवति घ- न्यथा "नमो राहुशिरदटेदकारिणे खटारिये, इत्यत्रापि मगवदराुदेव- त्वव्यननयतापरयक्त पर्यायोक्तमटकार. स्वात्‌ विभेपणम्यौदारम्यस्य धर्मस्य िचिव्यतरयतासर्दी. सन्नपि काव्यमार्गे गण्यते अदु- -द्रत्ात्‌ अन्विताभिधाने अतिविगेषवपुष इव सामान्यरूपाणां पदायौ- चामन्वये फं ^राट्सीकुचनैप्फल्यकारिणे दरयै नम इत्यत्र मग वतः खशब्देनामिधेयस्य सखासाधारणल्तेणाप्यगम्यवाद्राहुचिरष्टेदका-

रमेव प्रदीयते तद्पे्षयेद धच्यरान्तर यनियदव्यङ्यशचिटवमिदयं प्रा्ीनपनने मम्मदोचपक्षे असिगरपि पे भभिनवयप्तोदपे तसिितस्पीति 1 विपथ वदतरधिषटगदिषद्मरिकारणानये्षतम्‌ तन व्यद्भयापेक्या वाच्ये चास्तट- लामावन्य सहद्यखमदन्येनाषवे व्यद्वयमेद दि तग्र बाच्याचार मप्यस्यपदो सद्गु प्रह्वे 1 सन्यथा नमो रादुशविरदेदेति चिन्तमिदम्‌ व्यक्नगेक्षया चमत्दयरित्वे इप्ते अत्ष्े तु चाद्तरेण पिश्चेपयेन व्यारते नातो दव्यमां गप्यत इवि राजाहामापरमेतद म्दमरावणयुये दइत्ादिप्र्णोदा-

रसगद्गाधर 1 ४१३

रितवेनैव व्यज्चवत्वमेष्टव्यम्‌, न॒ खासाधारणधर्मरूपेण चात्र प्य योक्त नासीति कस्यापि समत्‌ यदप्युक्तम्‌ तर्वलरारस्य लोचन- कत्य सर्वोऽप्ययं ङ्धेदा किमिति विद्म इति, तत्र यदर्थं तेषा कश सतज तन्मतनिष्कावसर एव निरूपितम्‌ यदप्युक्तम्‌ "“चक्रामिधात- ग्रसमजिया- इति प्राचीनोदाहरणे यद्राहुिरख्टेदावगमने तत्र भागु- क्तरीत्या प्रस्तार एव यत्तु प्र्ठुतेन राः शिरोमात्रावरोषेणा- लिङ्गनवन्ध्यलापादनरूपे वाच्ये भगवत्तो रूपान्तरे उपपादिते भगवद्रे- णावगमन तत्मयौयोक्तसख विपयः” इति, तदपि यदि राहुिरद्छे- दाबेगमन त्व्तसिितख परसतुता्करख विषय. खात्वा प्रयीयो- क्तेन भगवद्रयेणावगमनं ल॒ विगोपणमयोदालम्यत्वनाघ॒न्दरम्‌ "नमो राहु- शिर्छेदकारिणे' इत्यादाविव कसाप्यरंकारसख विषय इदयुक्तमेव अस्वुताङ्धरसख माचीनैरखीकाराच सीकर वा म्रप्तुतेन खवसदशो वाक्याथै, प्रस्तुत एव यत्र व्यज्यते तस्य विषयोऽस्तु तु कर्येण मस्तुतेन कारणावगमनम्‌ अन्यथा दपरसतुतेन कर्यिण प्रजुतकारणा- वगमने अग्रस्ुतप्रशसैव प्रसतुतेन कर्येण प्रस्वुतसैव कारणस्यावगमनं त॒ पयोयोक्तख विपय इयलकारसर्वररादिमि. प्राचीने. कृतो विष- यत्रिभाग उच्छिन्न एव सात्‌ राहुवधूगतेन विशिष्टेन रतोत्सवेन राहु-

र्णे तादशव्यज्ञयस्यैव सत्वा नदि चक्राभिघातमितरि णमुहन्तम्‌ धक्रम- भिहत्येख्ं 1 यत्िखसख्ावगमनेऽन्वय अरङन्द्रमिति चिन्खमिरम्‌ इटापतत व्यज्यसौन्दयैस्याविवभितलात्‌ व्यपेक्षया वाच्यग्यैवात्र चाख्तरखमिनि स्पष्ट तदुक्ते अत्रेवालकरारे वयद्धय वाच्यपरमिति ध्वनिङ्त ताृशविश्ेषण हि व्यत्तयमादायै- चोपपद्यत इति तदाशय “राटुन्नीङुचनष्फल्यकारिगे टरये नम ° इत्र राहुशिरछे- दषूपरकारणमानावगमने भ्रसतुताद्वर 1 राटयिरर्टदकारित्मैन भमगवत्तोऽवगमने पर्यायोक्तमपि एतेन नग इलयायभरिममपि प्रतवुनाङ्कुरामावेप्रतिपादकमपालम्‌ राजा- ज्ञामात्रलात्‌ किं सुख्याधतात्रयैविपयीमूतार्थेन वाच्येन व्यक्तेन वा धाच्य व्यक्त वा प्रस्तुते यत्र साददयाय्न्यतमप्रकारेण प्रशखवे चाप्रजुतप्रशसेखप्रस्वतप्रशस्तलक्षणश्य भवतालुपवोकसख राहरिरदेटेदकारिलरूपव्यङ्नयशि सच्ेनप्र्ुतप्रशसयैव निवहे कि पयौयौक्तेनेति नियोगे उत्तर विभाव्यताम्‌ चात्र द्वयोरपि सख्यतात्पर्यपरिषय- तेति वाच्यम्‌ एव तर्हिं अपिदिरेऽम्वरपय इदयनापि यदा दरयो्यतालर्यविपयता तदा ोऽख्कार इदत्रोत्तर विभाव्यताम्‌ यसन्मवै लु अस्वुताहर एव + भवतापि

१४ काव्यमाय

भिरद्टेद्‌. कारणर्पो गम्यते एवमन्वत्रापि पथौयोक्तं जेयम्‌” इति त्दुपलीवयन्विरोषाच तस्मादत्र राहुिरद्टेदन्नस्तविनावयन पर्यायोक्तस्य विषय , लु मगवदपेतेति सद्दयेराकनीयन्‌ !

अनिश्वालकारे व्यज्नवे वाच्यपरम्‌ सप्रतुवय्ंस्ायां वाच्य व्यगयपरम्‌ तेनायमटकरारो वाच्यततिद्यद्गगुणीमूतव्यज्नयमेद्‌ इति ष्वनिक्रारानुयायिन 1 यत्ु--

भतसिद्धये पराक्षेप परार्थ चस्म्णन्‌ 1 उपादाने रक्षणं चेदयु्ता यद्धेव सा द्विवा ॥"

इत्ययुक्ल्या रक्षणाद्रयाधितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्ति"” इति खमूरग्रन्थाथयं वपेयता विनविनो्रेणो्न्‌; तत्न नदि प्वन्गरमिषातमरसमान्यैव-' इति पये चुम्बनमात्रोपरलेत्मवामे चाथो ऽसि येन ट्ष म्यात्‌ एवमपरसतुतप्रदात्तायामप्यप्रस्ुतल भ्वत्ते टदणा, कं तु वयद्धनैवेि नवेसमतम्‌ अन्यथा पययिोक्ते वाच्यन्य प्राधान्यम्‌, जमम्तुतयरदोत्ताया तु गम्यस्येति सिद्धान्सख म्भः लात्‌ 1 रक्षणाया टि लदयेव माधान्वं खाद्‌, वाच्य यत्र वाच्योऽर्थो ऽन्तर खौपम्मारक्न्वेनागूरयति तत्र पर्यायो्म्‌ 1 यत्र खाल्मानमेवाप- स्तुतत्वाजलुतमर्थान्वरं प्रति समपेथति तत्रामस्नुतप्र्सेति वन्नूरमन्य- विरोधाच्च नटि रक्रणा सगूरणं मवनि तन्नाद्र्योयोखे बाच्यख प्राधान्यम्‌, जप्रसतुत्सायां तु नेत्ति वन्मूरमन्न्य तात्मयन्‌ इदं वु वोष्यम्‌--्वनिकाराजाचीनैमामटोद्धरमभरतिमि चग्रनयेषु कुत्रापि ष्वनि- गुणीमूतव्यद्वयादिद्चटा प्रयुक्ता दवयेतार्तैव तैरष्यन्यठयो सीयि-

द्रे परस्वे वश्व सन्ता स्यैव 1 चन्निनस्यरे व्यन्र्पं दाच्यपरमयलद+ प्रपाया तु वाच्य व्यश्यपरनदव खानेति काच्चय्‌। चक्स्वं मो -' इादावमदुवपच- साया न्श््ख दाच्याप्त्वेन टस्या मेद्न्वान्‌ पराचीन्परन्यपियोवलु ठन तदृपय- धरश्तम्य भूमप्मेद एव सर्वखटो चनदेद डो चर्यो टुथ्शेठपि चन्पयेवेदि 1 सितु--““यच्छन्दमय बुदिम्यन्व धरवयववच्छेदकनित नवे “नमन ददादरणन्‌+ दततद्रथ सवेनाघ्ना रहिरितरि नदे तु “निदेयदा इन्द-” इत्या इर्य दमामद्य"

रसगङ्गाधरः ] ४१५

अन्त शत्यघ्ठनिरयां वाचोयुक्तिरयक्तैव यत समासोकिव्याजखल्य- म्रलतप्रंसायसंकारनिरूपणेन कियन्तोऽपि गुणीमूतव्यज्भेदालिरपिं निहति. अपरश्च सर्वोऽपि व्यज्नयप्रपञ्च पर्वायोक्तकुक्षो निक्षिप्त. दयनुमवसिद्धोऽ्यो वलिनाप्यपहोतु शक्यते ध्वन्यादियदै प्र व्यव्‌- हारो कृत नबेतावतानङ्गीकारो मवति प्राधार्न्यादककार्यो हि ध्वनिरटेकारखः पथीयोक्तन्य कुक्षौ कथकार निविश्तामिति तु विचारान्तरम्‌ अयं चालंकारः कचित्तारणेन वाच्येन कार्यलय गम्यत्वे, कनिका येण कारणख, कविदुमयोदासीनेने सवन्विमात्रेण सबन्यिमात्रस्य चेति निपुरबिषय तत्र शला सुन्दरीनिवह- इति प्रये पतित्रत्यस्सलनेन करणेन तं भ्रति प्रापि" कायै गम्यते ! समासोक्तिररोत्यापिका एतेन कार्या्कारणमतीतिवत्कारणात्र्यमतीतेर्ेनिन्यामावाव्‌' इति टीकासे- कमपास्म्‌ “जपञ्द्धिरनिस धृतराष्र तवात्ममे 1 उप्यन्ते मृदयुवीजानि प््डुपुत्रेषु निशितम्‌ ॥' अत्र बीजवपिन कारणेन कुलक्षय. कार्थख्पो गम्यते 1 कर्मेण कारणस गम्यत्वे यथा-- श्लद्विपक्नदीपाला- खवीलाधरपवम्‌ पीऽयन्तितरा तीत्रदाल्णेरशनक्षते ॥” सत्र वैरिणा सुरवधूममोगेन कर्येण मरण कारणं गम्बते 1 तदुमयोदातीनेन यथा--्वीचनटरमत। यख इति पूर्वोगहत पद सूर्य॑चन्द्रकररएल्यमानवल्तेन कार्येण नापि करणेन केवलं सद~ चरितेन गगनाम्बरद्दं मम्यते एवम्‌-- प्वश्वरणत्राणीहतफमरासनपन्रगेन्दररोफयुग. 1 सर्बह्मादरणपरीङतकन रण्डः वामनो जयति ॥” दिमि. एवमचरेऽपि यत इवि पाट पर कवङय्‌ 1 वेन तडुन्थापिचत्डतचमत्प्र- सस्देन अनर अयं वालकार कचिवेः इादि “अन्वेध्ववाः इदन्तो मन्यधिन्ड

९१६ कृव्यमाला

शयत्र च्िप्रत्येन रद्वेदावगमारपस्स्मवेन पर्यायोक्त भविवुमहति 1 गम्य चान्तव्यीठचरणकत्वमन्तव्यौप्राह्नकत्व

तदेव सक्षपतलिविषः वाग्मद्गीना ठु पर्यालोचने एकसिन्नेव विप मेऽनन्तप्रश्चर सप्ते, किस्त विषयभेदे यया--द्ह भवद्धिराग- स्तव्यम्‌” इति विपये "भयं देद्योऽलकतव्य दति, 'पवित्रीकर्तव्य इति, भ्सप्रटजन्मा करैव्य. इति, ध्रकानीय ` इति, ददेद्यसयास म्या स्युजीवनीयानि' इति, शतमासि तिर्करणीयानि" इति, "ससन्नयनयो. सतापो दरणीयः" इति, भनोरथ पृरणीय.* इत्यादि चार्याटीना त्वारोपेण निप्पतिरन्वेष्टव्या

एवं पयोक्तसख कार्यरूपाभस्तुतपररासाया विपयापलारमाचक्य कायिकारणयोद्धैयोरपि पर्ुतत्वे प्ययो्तम्‌, काथैस्यापरषतुतत्वे शार णस प्रस्तुतत्वे का््पापरपतुतपरयसेति विप्यनिवेकः सर्वेचस्ता छन 1 त्त्र न्यूननिपयया कार्य्पाप्स्तुतमरदांसया वहुविषयलाग्य विपथाप्टारो सद्गच्टत एव पर त्वनेन तस्या विषयापटारमाद्रद्य विपयविमाग. कुचित

इतिं रसगङ्गाधरे प्ययोकतग्रकरणम्‌ 1

अव व्याज्ुति --

आगरुखग्रतीताभ्यां निन्दास्ततिम्या स्तुतिनिन्दयोः क्रमेण पयेवसानं व्याजस्तुतिः

वृतीयातस्प्पकर्मषारयाम्या योगार्थद्रयेन योरपि शदार्धखम्‌ आघत्तत्यादिवित्रेषणेन तयो. प्यवस्तानामावरं वद्न्वाप्रिठलमभिगति सत एव नास्या ध्वनित्वम्‌ ध्वने हि नि्वायिन वाच्येनागूरणमटिन्नर्था स्तरमवगम्यत [ चवं भर्ते

दति इुबटयामदे ष्वनित तदीकाया स्पष्ट पत एव दोष्यनिति दिर इति रगा भरमनेग्रसासे परव॑योच्रद्रणम्‌

ससुसेति 1 सष्दते एत्या उयमःर्तीदाभ्यानिद्यं चदाद--ना्रुखेत्या- सोत्ति 1 सस्या व्याजस्ुत नच नदि राजेति दवे लादि रयामूतो-

रमगङ्नाधरेः ४१७

आद्या यथा- पवी श्ञासति मय्युपद्रवल्वः कस्यापि सादिति दं व्याहरतो वचस्तव कथ देव प्रतीमो वयम्‌ } परलक्षं सतो विपक्षनिदैचोसुत्पतद्धि. इभा यदुप्म्ुलफोरिमूरपुरुपो निरभिचयते भास्कर. अत्र राजवणेनभखावे निन्दा वाधिता स्युवो पर्यव्यति द्वितीया थथा-- किमह वदामि खर दिव्यमते गुणपक्षपाततममितो भवत. गुणद्याठिनो निखिरुसाधुजनान्यदहर्निश खट विसरसि ॥” अत्र दुश्वरितो्तीचैनप्रसरावे सनुतिखरथामूता निन्दायाम्‌ खत्र चैक एवार्थः केनचिदाकारेणादौ सखतेरमिन्दाया विषयो सूत्वा प्रफरणादिमहिन्ना प्रकारान्तरेण निन्दाया स्वुतेवौ विषयो भवति तत्र यावानो वाधित्स्तावानेवान्यथालेन पर्यवखति अशान्तर तु स्तमा- वेनैवावतिष्ठते इय चालकरारान्तरसकीणी यथा-- ष्देव चा परित. सुबन्धु कवयो लोभेन किं तवता स्तव्यस्त्र मवरितासि यख तत्णश्चापमरतापोऽुना करोडान्त, कुरुतेतरा वघुमतीमाशा समालिङ्गति या सुम्बत्यमरावतीं सहसा गच्छत्यगम्यामपि अन्न चापम्रतपल्य समासोक्त्या विरटथैरेयव्यवहाराश्रयत्वधतीतिः तन्मूल निन्दा स्तुतौ पर्यैवस्यति यथा वा-- 'अये राजन्नाकर्णय कुतुकमारर्णनयन स्फुरन्ती दस्ताम्भोरुहि तय कृपरणी रणश्ुखे

विततः निन्दाया पर्यबखति अत्र उमयत्र धक्ारान्तरेणेति वतल्वुमाहा-

र्म्यदितद्धरश्पदाना लक्षणया अश्ञेपद्रेय्थं 1 तावानेवान्यथास्वेनेति तन

ङपथैतर 1 एव स्दुकेडऽपत्वात्तामादाय ध्वनितम्‌ रक्षणाय धयो ननीभूच सुल

विश्चयादि व्यम्बमादाय ष्विव इदयपतिरेव एव “दपटडन वहु नाम, इला- रस° ३८

०१८ काव्यमाख

विपक्षाणा वदन्यहद सरणाना निपतति भ्गल्मा. दयामानामनुपरतकामाः प्रतय" ॥” उत्राथीन्तरन्यासपोपिता ननु कथमत्र व्याजस्तुति, वाच्याम्या-

मेव निम्दाप्तुतिभ्या स्तुतिनिन्दयोर्गम्यत्े तखा अभ्युपगमात्‌ न्त्र चापप्रताप केवट केवर्सुमवयायाल्ङ्गिनं वाच्यमूतं निन्दास्दं भ- वति समराोक्सया लाविर्भूतो विटन्यवटारो निन्दाखदमपि वाच्य अपि तु गम्य इति चेत्‌, आयुखपतीतपदेन हि भरतीतावपर्थवतिततल्मा- च्रमत्र विवक्षितम्‌ तु वाच्यलपर्यन्तम्‌ गोरवात्‌ प्ररुते रिं तावता सव्यत्वमित्यादिना निन्दाया एवोगोद्धख्नात्समापोक्तिसाचिभ्येन सैव प्रथमं प्ररूढा पश्चाच स्त॒तिरिति कोऽपि दोषः एवं

भ्माप्य ते द्ास्णटिदते बद दिः परिकथ्यते

्विनैः फलाशया युतैः सेव्यसे यद्र्दिवम्‌ ॥' इ्यत्राध्रस्ततप्रदौ सासकीणोप्येपा मयति एतेन

किं वृन्ते" परगरहरतै फं व॒ नाहं समर्ध- स्तृप्णीं खाहं परतिसुलरो दाक्षिणात्यखमावः ठेदो देओ विपणिषु तथो चत्वरे पानगोध्वा-

सुन्मतेव अमति भवन्तो बमा देव कीर्विः ह्यत्र प्राचीनपये श्रान्ता स्तुतिपर्यव्तायिनी निन्दा कीर्षिरिति भणियोन्मूलिता, व॒ श्रो गमिता" इनि यत्सयैल़तोक्तम्‌ यथापि तव्यास्याया विमर्धिनयाम्‌ “अनुद्राहरणमेवैत्तसय व्याजस्तुतेः" इति ध्यन्या- लोचनकारोकति कटाक्षण शक्षीरचोक्त तननिरखम्‌ “फ वृचाने"ग इत्या~ दिना निन्दाया एव प्रथममुत्नयनातसमासोक्तसद्रतेवौच्यत्रखाध्न्रलाद्‌ अन्ययक्रमेणाद वल्ठमयेवान्यये तम्याश्च कीलमिन्रलेनारम्बाने सति पश्चा- लयकरणादिषयौखोचनवशा्रयुत्कमैणान्वयमोषाच तसाद्धन्वाटो चनकरि- रुकतमुदादरण मगतमेव

~ दापप्ययमवारश्रर इया अघ्रा वोन्तरेति समासोदिःप्यप्रेति बोध्यम्‌ एवं थस्य खमादाक्ादिषोपिवत्वेच। द्वित खी विषयिषु द्यु ममर खस्त॥

रसगङ्गाधरः" ४१९

इयं व्याजघ्वुतिर्ैव वस्तुन स्तुतिनिन्दे पथममुपक्र्येते तसैव

चेन्नन्दाप्तुल्योः पर्यवसानं मवेदा मवति वैययिकरण्ये तु इतिं प्राचामरंकारशासप्रवरतकाना समय. अत एव यत्र शब्देनाभिधीय- माना स्तुतिर्निन्दा वा वाधितखरूपा निन्दाया स्तुतौ खसरमपणेन पर्य- वतीति तैलत्र तजन खमन्थेषूपनिवद्धम्‌ एवं

पपदपसर्पणानन्तचिन्तानर्शिखादति.

अचुम्बितान्त' करणा साधु जीवन्ति पदपा ॥' इत्यादिषु सासरारिकजननिन्दापर्यवसायिन्यामपि पादपत्तुतौ व्याज- स्तुतित्वम्‌. भथगमतीयमानस्तुतेरवापितत्वात्‌ एवं निन्दया स्वुतर्गम्य- स्वेऽपि 1 तथा अन्यस स्तुत्यान्य्तुतौ अन्यनिन्दया वान्यनिन्दायां गम्यमानाया नाला सर्ङृतेर्विषय पूर्वोक्तादेव रतोः यथा--

पये त्वा ध्यायन्ति सततं एव छृतिना वराः

सघा गतं पुराराते मवदन्यधिया जनु ॥”

खत्र पूर्ोततरा्थगताभ्या ध्यातृप्तुतिनिन्दाभ्या ध्येयस्तुतिनिन्दयोरव-

गमः एवं धिते कुबर्यानन्दकना स्त॒तिनिन्दाभ्या वैयधिङरण्येन निन्दस्तुत्यो. स्तुतिनिन्दयोर्वीवगमे भ्रकार्चुषटयं व्याजस्तुते्ंधिकमुक्तं तदपास्तम्‌ ! यदि तु प्राचीनसकेतसेव निर्भय खरचिरमणीया सरणिरा- द्वियते तदा निवेदयन्ता सर्वेऽपि व्यन्नयप्रकारा गुणीमूतव्यङ्गयपकारा वा अरफारोद्रेषु निवेरयता वा व्याजसुतिरपि योगारथाडीदत्वाद्स्तु- तप्रसायाम्‌ निरस्ता कायेकारणादिविषयकल्नदुरामहम्तसा इति बहुव्याकुढी खात्‌ एवं तिं पूर्वोक्त ्ररारचतुश्य उुत्रान्तर्भवतु इति चेत्‌» व्यज्गयभेदेपिति गृहाण नहि व्यज्नयभेदा सरवेऽप्यपरि- मिता अट॑कारपकारगोप्पदेऽन्तर्मावयितु शक्यन्ते यच्चापि कुवलयानन्द्‌- छता निन्दाया गम्यते उदाहतम्‌-- तै प्राचीन व्यद्क्भेदेप्विति देति अ्रेद चिन्यम्‌-यज्गयमेदेष्वम्यप्र- स्वुत्रशसापर्यायोक्तायङङारखीकारवदत्राप्य लकारे वाधद्चभावात्‌ वचाप्रलुतप्र-

शथेवास्म्‌ ? पिनिगमक्मावात्‌ नहि ल्क्य एव व्याजल्ुतिन॒व्यह्नय॒इलत्र शप- यातिरिक श्रमाणमसि 1 यणीमूतव्यद्पन्वा्च ध्वनिम्‌ प्राचीनग्रन्थविरोवस्व-

४२० काव्यमाला |

भअ दानवचैरिणा गिरिजयाप्यथं रिवसखाहतं देवेव्थ जगतीतले सरटराभावे समुन्मीरति ग्ना सागरमम्बरं श्रशिरखा नागाधिपः क्ष्मातलं सर्वज्ञत्वमघी-धरत्वमगमत्वा मा भिक्षाटनम्‌ |” जत्र सर्वः सर्वेधरोऽसीति राज. सनुघ्या व्याजरूपया मदीयैहु- प्यादि दारिादि जानन्नपि बह्मदानेन रक्ष शक्तो मद्यं किमपिन ददासीति निन्दा व्यज्यते" इद्युक्त ततने “साघु दति पनः साधु कृतव्य किमत. परम्‌ न्मदर्थे विषटसाति दन्तेरपि नसैरपि ॥' इत्यनुपदमेव तदुदाहतपयेनाखातितमा वैलक्षण्यात्‌ तर हि साधु फिमत.षरं करैव्यमिति वर्णैरदीरिता सुकारिणीतररूपा स्यति शरत- मात्रैव वापिता सती विरीतेऽ्थे खात्मसमषैणेन पर्यवस्यति त॒ सर्वज्ञलमधीश्चरत्र तथा राजवर्णनप्रललावे राजगताञ्चलपामरत- योरमिवक्षितत्वात्‌ अत एव सर्वोऽपि समर्थोऽपि मा रक्षितवानति इसयपाठम्भद्पापि निन्दा नात्र विवक्षिता सर्वस समर्थस तवे दर््रोऽदं रक्िवं योग्य इति खविज्ञापनाया एव प्रस्युत विव- क्षितत्वात्‌ अस्तु वां त्वटुक्तोपरम्मरूपा निन्दात्र गम्या तुष्यतु भवा- नेवमपि "साघु दृति पुन. साघु" दति पये साधुकारिणीत्वमिव नासि- म्पे सरवज्त्वमधीश्वर्वं विुदद्धुरतिममिति राक्र वक्तुम्‌ उषारम्मरूपाया निन्दाया अनुत्थानापततेः प्रतीतिविरोभाचेति सद्यैर- कटनी ग्यक द्रविटपुगवेनेति 1 इति रमगहावरे व्याजघुनिप्रफरणम्‌

ईचितर इवसद्टविदितम्‌ दविडपुगयेनेति अविधि तया ठेवया दु.खितल्य तततोऽरा्तवनलय भिक्षो राजते दततुमिच्छत दददावाक्ये वच॑शिशा- दिषदकरिषणापातत्रतीयमानस्नुरेमिन्दापयेवसायित्तया पिसदधददरप्रविमत्वमस्पयेवेति मम्य- गेषोक् दरविटदचिरोमधिना 1 पूर्ोदरीला खस्य भिक्षाटनोकया चक्रेण तच्च. स्युभगविद्वत्वात्‌ 1 साधु दूतीदयुदादरणेऽपरि दूल्या दुशरितितवादिविष्य प्रमाणा म्रेण प्राये जानता बाव्यर्ये वाधहान सपमे ह्व वानर" इदतरप्यिश-

रसगह्वावर" ४२९१

जधाक्षेपः-- (उपमेयस्योपमानसवन्धिसकर्मयोजननिप्पादनक्षमलाटपमानमर्य्यु- पमानाधिकषेषल्पमाक्प, इति केचिदा तन्मते चैत्थसुदाहरण निमौणीयय्‌- भजमूदभल्यूह" कुदुमदयारकौदण्टमहिमा विलीनो लोकानां सह नयनतापोऽपि तिमिरैः तवासिन्पीयूष किरति परितखन्ि वदने कतो देतो. श्वेतो विघुरयसुदेवि प्रतिदिनम्‌ ॥' यथा वा-- शवयुधावलयपुरंदर विखमति मवतः कराम्मोजे चिन्तामणिर्यदुमकामग्रचीमि* कृत जगति ॥' सये उपमानमरयोजननिप्पादनं चयम्‌ द्वितीये लवार्थमिति भेदः अपरे तु-- पपूरवेषिन्ल्लदार्थख पश्चान्रारम्बनप्रयु्तो निपेध सक्षेपः इत्याहु तेषा मते इदमुदादरणीयम्‌-- श्ुराणामारामादिह क्षगिति श्न्द्ानिरहता यतेधु* शाखीन्दरा यदि तदविो नन्दति जन. क्रिमि कार्य धिव शिव विवेकेन विकठै- श्चिरं जीवन्नाछ्ामविधरणि दिद्टीनरपति ॥' सत्र करमेभिरिदयुचरा्भेन पवर्धेक्तपदभविक्षेपमात्रं पन्नान्तरारम्बमैन क्रियते 1 यथा वा-- रि नि द्ङ्क >ेपे ठे वयति त्वमागतो मृल्यु सथा खं श्यीया जननी जागर्ति जाहवी निकटे वरिदवीरत्वेन प्रछठदददुमनो निन्दा स्वायन्वपर्यवन्बन्दी इनरस्ठुविमादायैव पर्यु

स्वि 1 इवरयुतेरदादाक्िप्तवान् ध्वनिन्दमिति दिद इवि रस्रगद्धावरमर्मय्रशचशचे व्याजस्नुविग्रद्रपम्‌

दवि"यादयानाय भरविरानीवे थेति 1 उपमेयस्योपमेति असुमक्षेष धरवीप

४२२ कान्यमाला |

अन्ये तु-- ^निवेधो वक्ुमिष्टख यो विदरोषामिपित्सया 1 वक्ष्यमाणोक्तविपय. आक्षेपो द्विधा मतः ॥' विगेषं वद्नयल्पमथविदोपं वक्तुं बिवक्षितख भङ्तार्थसय निपरेषो निपेवसददा कथनादिपत्याख्यनद्प. वक्ष्यमाणविषय उक्ततिषय- शेति द्विविधः" इत्याहु तेषा मते इत्थमुदाहायम्‌- प्रीरि भिरामम्रतबृष्टक्रिरा तदीया ता चाति कृति्ैरभिनन्दनीयाम्‌ खोफो्रामथ इतिं कत्गारस्री जातु कस्यविदुदेति मनःपरसारः ॥" अत्र करिप्यमाणसख मनःपरसारस् निेधो वर्भनीयसानिरवा च्यत सोययितुम्‌ (धातोऽनुमानवे्य" चछीतान्यत्गानि निश्चला चि" 1 तस्या सुभग कथेयं तिष्टतु तावरकथान्तर कथय ॥' अरंकारसर्वखकारदयस्ठ-- शराकरणिकसार्थख निपेोऽ्यतिष्ितत्वादामासमात्रङपः कम्यचि- दुथैविोपख विधानं व्यनक्ति स॒ एक" यश्वाप्राकरणिरुख रिधिखाद एव सन्नि पर्यवन्यति सोऽपर शुमयविधोऽप्ययमा्षेपः तत्र निपेधाभासखूप आक्षेपश्वावद्धिविध --उक्तविपयो वक्ष्यमाण विपयश्चेति उक्तविषयोऽपि द्विविषः--कचिदस्तुमात्रनिपेधाक्तबिद- स्तुकथननिपेधात्‌ वक्षयमाणविपयस्तु वस्तुकथननिपेषातमङ़ एव सामा- न्यधमावच्छित्रभरतियोगिताक. दाव्दात्समर्प्यमाणोऽपि विरोपरूपेष्निये- धात्मना सितो निपिध्यमानगतं विोपान्तरमाधचे सोऽपि द्विविध -- सामान्याश्ययद्छिचिद्िदोषनिरूपणानिरहपणाम्याम्‌ दत्र निरूपितेषु यद्छिचिद्रिोपेषु भरयोजनामावादप्रव्तेमानो निपेषो वक्ष्यमगिष्टविषय पय सपरयते यनिरूपितिषु तु सुतराम्‌ चतुर्धियेऽप्यसिन्तक्षिे इटो केचिदा सोऽपि द्विविध दति कवगप्यत्िययोऽपीदथं व्यनणीदसयाभे

रसगङ्गाधरः | ४२३

ऽर्थं , तख निषेधः तखयाप्यप्तत्यलम्‌ , अर्थगतविरोषपरतिपादनं चेति सतुटयमुपयुज्यते तेन नात्र -निपेधविपि. वा विहितनिपेधः सपि चु निपेषेनासत्येन विधेराक्षिप्यमाणत्वायोगार्थादाक्षिप. स॒ भागुक्त- दिञ्ा चतुर्विध विधिना त्वसत्येन निपेधसक्षेपे अपरोऽयमाक्षेप, सन्नापि अनिषटोऽयै., तस्य विपि , तस्याप्यामासत्वम्‌ , अर्थगतविरोपपरति- पादन चेति चतुषटयमुपयुज्यते ।'> इत्याहु. एतेषा मते चेत्थुदाहरण निमाणीयम्‌-- श्न वय कवयस्तव स्तवे न्प कुर्वीमहि यन्मूषक्षरम्‌ रणसीभ्नि तवावलोकने तस्णार्को दिनरशिकायते ॥' भसा पाहीति विधिर्विघेयविषयो वाच्य खतन्ने कथं नोपेक्ष्यो मवतासि दीन इति गी. छध्या सख्यावताम्‌ एव दोषविचारणाङकतया देव त्वयि परान्मुखे वक्तव्यप्रतिमादरिद्रमतय. प्रिचिन्नदि जूमदे श्रे सल तव खलु चरित विदुषामप्रे विविच्य वक्ष्यामि अलमथवा पपासन्करृतया कथयापि ते हतया ॥' श्धासोऽनुमानवेयः शीतान्यद्नानि निश्चसा दृटिः तला कं वा प्रच्छि निरदैय तिष्ठत्वसो हता वाती 1" तन्रायपये कवेर कवित्वनिपेयो वाधितो मिथ्यावादित्वनिपेषा- समना पर्मवस्यतु्राभैगतस्या्स्य सस्यतवरूप विरोषं व्यनक्ति ¡ पव द्वितीयपये रक्षणदानयोः कयनप्येषटत्वातिपेधो बाधितस्योर्विवक्षितत्दे प्थैवसत्तवद्यानु्ेयताम्‌ वतीये सरुसबन्धिदृरान्तथनतेन सामान्व-. रूपेण भरङृतपेदयन्यादिदृचान्तकथनसय वक्ष्यमाणस्य निपेधः कय्यमान्‌- खस चिन्तितदु खपदताम्‌ चतुर्थे कंचन ततसबन्धिन्या वार्ताया अश श्वासतानवादिकं कथयित्वा क्रियमाणो निषेधो दक््यमाणमरणवाततौविपय, संख्या यखादनि.सरणीयताम्‌ निषेषसापतिष्ठानाच विहिठनि- पथ.) नापि निषेषविपि.

२४ कव्यमाख |

न्ठरोनिये कौदिक् रामचन्द्रं निनोपसे चेन्नय कं विकस्पैः। निरन्तशटोकनपुप्यघन्या भवन्तु वन्या अपि जीदमाज. सत्र पुत्रदारस्य दशरथस वाक्ये नयेति विधि्ौधितो मा नयेति निषे परयवसिवोऽन्यथा ठु मम भाणवियोगो मविप्यतील व्वनच्छीति विष्यामासदूपोऽयमाक्षिप एवमुदाहरणेषु सितेषु प्राचीनमतानुसारीप्वा- ्षेपोदाहरणान्येतेषा मतेऽनुदाटरणन्येव इत्थं भाधमिकमतपिद्ध सक्षि प्रतीपप्रमेद द्वितीयमततिद्धलु विदितनिपेध एव पुनराक्षषः। तत्र निपेधस्यानामासरूपतवात्‌ ! इति तदाचय इतरे त॒-- धनिपेधमातरमाक्षेप चमत्कारि चारकारसामान्यसक्षणमराप्तमेव 1 तश्च व्यक्रयारथे सति समवतीति सव्यन्नयो निपेध॒सरवोप्याक्षेपारंकारः एवं चोपमेयट्रतो- पमानूम्थक्यपक्षान्तराटम्बनङतपराचीनपक्षफेमर्थक्यनिदोपमतिपादनपयो- जङोक्तवक्यमायकयनङैमर्थक्यानामनुप्दो्तनिपेविष्यामासयो श्च समहः" इत्यप्याह" अथाकषेपध्वनिखन्मतानुसारेणोदादियते-- प्त्वामचद्य स्िखक्षन्य" जति कराधरम्‌ वाच्यं तस्य यैदुप्यं पुराणन्य मटन. ॥' जत्र येप्पुपमानकरमय्येमाक्षपस्तेषा लयि सति कटापरेगेलं्मा- दाय, येषा निपेधमात्रमाकषपस्तषा वृद्धय अणो बैदुप्यं नाी्वश- मादाय ध्वनि. ननु रि वाव्ं तख वैदुप्यमिति वैदुप्योक्ते. सवा- थाया स्टितति वैदुप्यामावे पयैवसानादुपमानमम्यैसापि ्गिलयेव परती- . ते्वाच्यत्खलाक्कतथं तम ध्वनित्वं स्यादिति नैप टोषः। ब्रह्मणो टि त्वा सिद्षत- फरणपाटवसपत्यर्थमादौ पाण्टुलेखवदिन्दु निर्मितवत वेदुप्य वाच्यमिति भदुप्योक्र्निर्वापत्रादाटी स्यां विश्रान्तौ पञ्चादबदयं युराणस्येतयेठदर्थपयालोचनेन वैदुप्यामवचनद्रैमर््थयोः पर्यवसानमिति ध्वनितकत्सटवन््‌ येपा त्वामासस्य श्व निदे यनप्स्तेणा प्रायुख या्चप्वनिरपि तयम्‌

रसगङ्गायरः } ४२५

श्त्वा गीर्ाणगुं स्वे वदन्तु कवयस्तु ते समानक्क्षप्तेनासी्येषोऽर्थस्तु मतो मम्‌ ॥" सत्र कवेवौक्ये वाधिततवादामासरूपो नाहं कविरिति निषेधो गम्यमान

मिथ्यावादिल्वामावस्मेण पर्यवसल्ुतरार्था्थसय सत्यतारूप विरोषं गम- यति ! श्यं खलखामिमानमेदादाक्षेपणा भेदाचद्भूनीनां सिते विेके--

“त वृक्तुमलिलाञ्शक्तो हयम्रीवा्रितान्गुणान्‌ 1

योऽम्बुकुम्भै परिच्छेद ज्ञातु शक्तो महोदये" इति प्रयं॑ध्वनिकरैराक्षेपध्वनितेनोदाहत ण्ाभिमताक्षेपनमिव्यक्तेर- नुदादरणमेवेतत्‌' इति निर्यक्तिक बदन्नरुकारपर्यलक्ृत्पराल" नद्यामा- सर्प एव निषेव आक्षेप इत्यत्ति वेदखाज्ञा ¡ नापि भाचामाचार्योणाम्‌ 1 चापि युक्ति येन ध्वनिकारोक्तएपेश््य लदुक्त श्रद्धीमि म्रद्युत वैपरी्यमेबोचितम्‌ ्वनिङ्ृवामारंकारिकसरणिव्यवसखापकत्वात्‌ ¡ नद्य- सिन्दासे आक्षिपादिशब्दसकेतम्राहरं भमाणान्तरमसि ऋते प्राचीन वचनेभ्यः ¡ सन्यथा सकरविपयसापतते यतु--

“नरेनमौके वय राजसदेददारिण

जगकुडभ्बिनस्तेऽय शत्रु कथिदिष्यते इति पथमलंकारसर्वखकारमतेनोदाहव्येत्यमुक्तं कुबरयानन्दर्ता-- अत्र सदेदाहारिणाश्कतौ वयं सदेदाहारिण इति निपेधोऽनुपपनः सपि कारोचितक्रैतववचनपरिहारेण यथा्थेवादित्वे परयेवलन्स्ंजगतीपाल- कस्य तव कथिदपि शाञ्चुमावेनावखोकनीय रतु सर्वेऽपि राजानो भृत्यमावेन सरक्षणीया इति विदोषमाक्षिपतिः इति, तन्न स्वदुक्तस विरीषस्य निपेषाव्यन्यखत्‌ नहि वयं राजसदेदादारिण इदुकते तव कश्चिदपि राञ्जुमावेनावलोकनीय. तु सर्वेऽपि राजनो मृद्य-

जिजनुषदग बैदुष्य पाञ्डिदयन्‌ , सर्वस्वक्रारः परास्त इति ¡ तद्भणवका ना स्वीठि निवेषस्य गुगापरिनिरत्वव्यज्गय सदिठस्वाश्नेपस्पम्य यङ्गयम्य सत्त्वादिति भाव अलंद्यरघर्मखकारसु-निपेधाभाख भेष “नाह दूनी तनोस्वापस्तस्या दारान्‌ खोपम ° इल्युदादरणनिवि ! त्यय माव -यो निगो वाधित सनेयौन्तरपर्दरितो

४२६ कृाव्यमाया

मवेन रक्षणीया इति विद्रोोऽवगम्यते 1 अवगम्यते जगलुटम्निन इत्यटुत्शां भयक्ते ! यो टि निपेधमात्रसाम्यक्षि्ो विद्रोपलतं निपेष आक्षिपतीति युक्त वक्तुम्‌ , परकीयं विदोषम्‌ ¡ तथा हि राजसदेशा- हारिणा ग्रयुक्ते वय रावसदेद्ादारिण इति वाक्ये सखसिन्वगिषरेयस वाधद्रानसदेशदारिपदेन रक्षणया राजसतवेबहारिनिषठकैववचनपरोकू- तवादिधर्मवन्त उपसाप्यन्ते प्रयोजनं तत्नियेधे सति सगतस्य सत्य- वक्तत्वादेः खवचनगतख स्यत्रादेव प्रयव. अयमेव विरेपघा- क्प ! एव सिते कसुच्यते तवे कंथिदपि चतरुमावेनेयादि यदि तु पूर्वोक्तादेव वाधाद्राजपदल य्रुरक्षणवा वयं गाघुसदेशदारिण इति प्रातना्थेनासत्वामिन. शत्रव एव भवन्ति फं तु मृत्यमावेन पार मीया इति वि्ोपोऽवगभ्यत इद्युच्यते तदा वृतीयकश्षयाख्टो नासत्वा- मिन इति निपेव आक्षेप खात्‌ तदुत्थापरस्त्वदुक्तो यथाश्रुठनिपेच. 1 यदि तु परम्परया यथाक्थविद्िरोषोत्याप्ोऽप्यक्षेप इुच्यते, तथापि शसपिक्रारोचितकैतववचमप्रिदारेण यथार्थवादितवे पर्यवस्यन! इत्यदरस्ल- हूचनस्यासगतिरेव नटि ययार्थवादिव्वेन केवलेन ल्वटुक्तो विरोष जा- षं शक्यते, कं तृततरा्थना्षिठः परिपेष्टुम्‌ वलायत्र तया निपे- धस्य पथेवसानुक्तं स्व विरोपलस्याकषेप्य.+ सु विगरेषान्त्रम्‌ अत एव “वारक नाहं दृत्ती- इत्यत्र दूतीत्स षद्युनो निपेपेन वस्ुदादिलवादिविरेपो व्यव्यतते” इत्यरकारमवेचङ्तोकतै सगच्छते इवि रसगह्ाधरे जाक्षेपयदरणम्‌

विरेपकषिपरे कन्निधिद्धिरोये यक्िपतन्ये सादयय्यके करोति सिप इवि तदयं 1 नाद दवीदम्य दूल्या रक्तौ बाधितठन्वादीपदेन निभ्यादादि्तविचिष्य रक्ष्यते 1 तनि- वेधश्च स्वादित्वे पथवस्यदि एवं तद्रोष्यठवादिसदृदृत ठनोखाप दति वाक्य. निदानीमेवागलोजीवयेति गिद्धेपमाक्षिपवि सन्या उखपटननातप्रयोजनदताव- गम एव तस्य स्यादिति वत्मरोचिदश््तववचनये वाश्रयरमावना म्यादिति ¡ यतत स्वारिचरपिदोपमादायैवा्षपत्वनित्र, तन्न ठम्याचमत्यरिान्‌ ठनोन्दापर श्यादिनोरविदधपे व्वनीये घद्मरित्व तु तम्यान्दीयक्मदष्निदम्‌ ! यिना ठेनामि तम्बानाश्ेपाद्‌ एठेन “नदेन्दमौटेः इवि इुदरयानन्दोखमपि व्यास्यात्म्‌ 1 एवं ग्य नरम" लादि, “~ रदेया तरम" शवन्वरन्योऽरि चिन्त एवैलाट्‌ स्वेलादि षट द्ुं देप इति रखगङाषरननमद्मदे सश्षिपदरयम्‌

रसगङ्गयषरः | ४२७

अथ विरोधमूखरंकाराः-- एकाधिकरणसंबद्धलेन प्रतिपादितयोरथेयोभसमानेकाधिकर णासंबद्धत्वमेकाधिकरणारसंबद्धतल्वभा्नै वा चिरोधः यद्वा एकाधिकरणासंबद्धतेन प्रतिपादनं सः 1 प्ररुढोऽमरूढश्च परोद वाधवुद्यममिमूतलम्‌ तद्वपरी- स्यमप्ररीटः तत्रा्यो दोषस्य विषय, द्वितीयश्वालकारसख अत एवेमं बिरोधामासमाचक्षते ! दैषद्धासतत इप्याभासः विरोधश्वासावाभास- शेति आद्ुख एव प्रतीयमानो ज्ञगिति जायमानाविरोधबुद्धितिरस्छृत इति यावत्‌ तत्रापि कार्यफारणादिवुद्यनाटीढे विदोषामासो विरोधा- ठकार तद्मटीदस्वु विमावनादिर्वक्ष्यमाण- जख जातिगुणक्रिया- द्वव्याणा पदाथीना मध्यै जातेजातिगुणक्रियद्रव्ये , गुणख गुणक्रिया- द्रव्यैः, क्रियाया क्रियाद्रव्याग्याम्‌ , दन्य ॒द्रभ्येणेलयपुनरुक्ता दद्य भेदा क्रिया चात्र वैयारुरणानामिव ञुद्धा भावना नापि नैयायि- कानामिव खन्दरूपा किं तु तततद्धातुवाच्या वििष्टव्यापारशूपा उदादरणम्‌-- कुसुमानि श्रा मृणारुजाखन्यपि कालयसकर्कशान्यमूवन्‌ सुदो दहनायते राफा मयनाकाडशमथामवसयोधि. अत्र पुर सुरनि जात्यादीना विरोधो विरहिणीदुःखजनकत्वविम- सौनानिवकते प्ट्वयि दृष्टे त्वया इष्टे भवन्ति जगतीतरे महान्तोऽप्यणवो राजक्नणवश्च महत्तराः ॥* “खलानामुक्तयो हन्त कोमखा* शीतला अपि छदयानीद्‌ साधूना दिन्दन्यय दन्ति #

्ाग्बदाद--अथेति ! सवद्धत्वेन प्रतीति ! शनिर्शनिनरेलादि भारणायेद. मिति कंचित्‌ विनिगमनानिरदादाद--एका धीति ! तयोखत्वेन भाने भ्रमगूरक- स्वादाह--यद्देति 1 मिषय इययप्रेऽप्यनुपङ्ग काल्य लेदम्‌ देव राजन्‌

४२८ काव्यमाय ]

भविचारिते महिमनि तदीये निनि 1

परमालन्मगनमप्याघत्ते परमायुताम्‌ ॥'

द्यन्ति क्षणादेव क्षणादेव दहन्ति 1

यून" लरपरापीनानिर्दया हन्त योपि ॥'

कान्तारे विल्पन्तीना चदरातिख्रगीदधाम्‌

देवतानि समाक्यं टरिद्धिरपि उुश्रुमे इत्यादि खयमूद्यम्‌

अत्र जा्यादिरिति धर्ममात्रे विवक्षिम्‌ उपरक्षगपरत्वात्‌ तेन

ध्य किट वाख्कोऽपि पुराणपुरुष, "विदयुद्मूर्तिरपि नीराम्बुदनिम्‌ ? भ्जगद्धितङृदपि जगदहितछत्‌, "अमोडारकोऽपि नामोद्धारक., इ- यादौ सखण्डोपायेरमावद परिमहः वस्तुतो जालादिमेदानामहय- त्ाच्ढवश्ेषमूट्त्वाम्या दविषो जेय ! ननु ^रितद्नदप्यटिवटव) भ्यगोद्धारद्नोऽपि नागोडारक-” इत्यादौ विरोषख प्रतिमाम्‌, छेष एव स्लकरार. तस्य॒ खविपये प्राय" सर्वांकारापवरादक्रत्वादिति चैत्‌ कवि" श्रृणोति इद्‌ वोध्यम्‌--यत्रापि दादिर्विरोरन्य योत्क्त्र विरोध आद अन्यत्र लरार्थं दति चावल्ाचा तिढान्तः ततर श्रा- दल शद्‌ ररणक्पतीतिगोचरत् विरोधस्य घटते श्रवोऽध्यत्रय. इत्याटौ नियतेषु विद्रोपणविमप्यसमर्ेषु विरोधन्य दुत्राप्य्तमवरेशचाव्‌ 1 तदधिङरणाटृचिमिव तव्मनियोगिक्रत्वमपि विच्चेष तथा रते नयर्थोचरपदार्थयो भतियोगिचन्व सनम॑तवात्ससर्मे एव ॒विरोषन्य समिय इति वाच्चम्‌ ्यु्ठोऽपि प्रबुद्ध इत्यादौ तथाप्यसमावेयाद्‌ मटि खप्त उुप्तचविरुद्रभबुदच्वदमिन् इति दाद्दधीरनुमवत्तिदढा येन सक्षणादि कष्टौ यतैमटि अत्राहु --श्ुोऽप्रि प्रबुद्ध *, श्वयोऽप्य- चय इत्यादिषु विरोधोगादरयेषु शच्छरमेन शयिन्वनागरिनलादियर्म- दवन्वाददुपसितौ सरन्धिनानादपि ययसाचि्याचदरो विसेपोऽपि स्मयते अनन्तर प्रतियन्यक्जानसरामग्या वन्वच्चष्विरद्वाविनीौ धर्मा विति मानते वैयञ्निके वा निरोषोये जति तेन पतिरो गच्छयिवयाग-

रसगज्ञघरः ! ४२९

रितयोरमेदबद्धरनुत्पादाद्धितीयशक्ल्या प्रादुमौधितं द्वितीयायैमादायान्वय- योध, व॒ विरुद्धार्थम्‌ निरोधधीश्च रिथिटमूला निवतमानापि कवि सरम्सभोचरतया चमच्छारकारणमिति माचा निष्करषं नन्यास्तु-“अ- अंद्यधादुमौवं विना विरोषामासर एव समवति क्तैको निरोषखोढा- सक द्वितीयश्चान्वयवोधवियय इति तत्मलयम्‌ पर तु अन्वयबोवविष- ये द्वितीयां विरेघोद्धसकोऽप्यर्थो भेदेऽपि छेषमिचिकाभेदाध्यवसाय इयुक्तदिद्ा यभित्रतया भासते एवं चाविरुद्ध॒द्वितीयार्थमादायान्वय- योधे सत्यपि खास्यदीमूतसख विरुद्धार्थ नि रोषतया निवृचेरमावादैमत, श्वसन्निव विरोधोऽपि मानस बोधान्तरमारोहति। अत एव चमकारीलुच्यते। नहि नि. दोषतया निदृचतश्चमत्कार जनयितुमीटे अनन्तरेण चमक्रारज- न॒कतामल्काये मवति तसाद्वियेधषियौ नातीव चिथिर्मूल्त्वम्‌ , नापिं चात्यन्तिकी निद्रृचि * इत्याहु ननु अपिद्यददादीनाः प्रयोगे शदो विरोधो भासत इति तथाप्यसगतम्‌ निपाताना श्ादिङनये दाकेरखी- कारादिति चेत्‌, } निरूदलक्षणाया इव निरूढयोतनाया अपि च~ क्रिसमक्क्षत्वात्‌ अथ जादोदरैव्ययोश्च विरोघा्करारौ भवितुम शु्ुमानि द्ाराश्वनद्रो वाडवो दु खिते हृदि इत्यादावारोषमूलस्य रूप कृयेवोहासात्‌ यदि सव्यप्यारोपे विरोधामास उच्यते, उच्यतां

हि शुखं चन्द्र इ्यत्रापि एव रूपफविषयसख सर्वसापि विरोयेनाकरन्तव्वाननिर्विपयतापत्या खनिपये रूपकं विरोधस्य गुणादौ सावकादास्यापवाद इति वाव्यम्‌ “कुतुमानि दारा. श्मृणाङ्वल्या- इरिद्धिदिण्मि नटि! नि्नत्तारेयाद्ारेति। वय ठव - यमोऽपि व्र बुद्ध इद्यदां समानापिद्रणविभग्खयेयोरमेद्‌ आपदयन्दन समभिव्यार्ुनख्पराय- तावच्टेदविद्दतमपरपराथंचावच्छेरकं योखवे 1 तन्न गनद्द्रयसच्वाच्मरूरणदि्नि- यामकम्यामावादाथंद्रयमपि युमपदवमासचे 1 तव्राभेदस्य सुस्यवाक्यायंचात्तयोग्या- थस्य दिददार्य्टेपमित्तिशमेदाध्यवसायेन विदे बिष्दारथसय तत्रेति युक्तम्‌ 1 एद खादविषदधनागर7भिनदिषिध्टानाभरयः इति बव ? यत्र॒ कपिद्यन्दाभावन्वत्र श्- यमत शार्दान्ववबीये जते खदयनावरादवितीयार्योस्थितौ रिर्दायुद्रोव्सटस्पै- सबन्विदानदिषया वरिरोधोपव्यिनी व्वश्नयैद ताड्ययोध अतएवापि्ब्दामावे वि~

रोषो ल्य इदयाहु विरोधम्बाभासन्व चादायेवोवपिपयन्वत्छय॑निष्यादद््वामा- रख० ३९

४२० काव्यमाल

दिदबदहनरादि » ध्चन्धरो वाडवः", ध्टोकरचृडापगा कारिन्दी" टृत्यादौ त्वदभीषटविरोधल्वासिद्धिपरसङ्कादिति चेद्‌ , सत्यम्‌ इह टि संकारे यो यत्र सद्दयचमच्छृतिपथमवतरति एव तत्नार्टकार इति निर्वा दम्‌ एय कूपके शुखं चन्द्र इत्यादो यचप्यल्ि विरोधघ्तथापि सतत्र प्रतिपिपादयिषित चपि तु चन्दनिष्टाहादकतादिसकृरगुणानां मुरो प्रतिपत्य चन्दरामेद एवेति स॒ चमत्कारी, विरोधः 1 पर्यु सन्नपि विरोधो विवक्षिताथौननुगुणववारदूषित इति नारकार" 1 वियमा- नताया अक्षिचिकरतात्‌ मानि दरा.” इव्यदौ तु रिरटिण्यादी- नामबखाया जवयट्तत्वसख्य विवक्षितलाच्दानुगुण्यायान्तमै्भितोऽप्यर्थो बिसैव समु्क्ततीति एवाकारः चेवमपि ख्पफखके विरोषो- ऽविवक्षितत्वान्मा नामामूदल्कार., विरोधस्थले तु "कुलुमानि दारा इत्यादौ विरोषोत्थापना्थममेदन्यावद्यं विवक्षणीयलवाद्रपकापत्तिरिति वाच्यम्‌ विरोधविवक्षानाटिद्गिततवम्य रूपरकरक्षणे निवेश्यत्वात्‌ 1 यद्रा अमेदघ्यत्र॒ विरोधोरधापनार्थमुपाचखाचमतकारितवाद्रूषकालंकारत्वमणु- क्तम्‌ ¡ ततदखंकारलक्षणेषु अरंकारप्तामान्यरक्षणे वा चमत्कारिचखी- क्तत्यान्‌ यदि तु विरदिण्यायवखाया जव्यटतत्रादि विवक्षित- मप्यर्थश्च गर्भीरित रितु पीडाजनफत्वश्यामत्वायतिरायमात्रं विव- क्ष्यते तदात्र सपकमेवे यदि वा नगरविदोपदितेरटतल्विपक्षया यत्र हि नारीणा खख चन्टर इदयुच्यते तदा विरोधामास्र एवेति ध्येयम्‌ ननु ध्ु्ोऽपि भवुद्ध ' इत्यादौ यथेङेना्थेन विरोषस्योत्यापनमपरेण निषृत्ति , एवम्‌ गद्षाया घोष, "मञ्चा करोन्ति, कुन्तः प्रविचन्ति' इत्यादादपिं दाक्येन तन्योदथाने रश्षयेण निद्रृ्तिरिति बिरोधामासम- सङ्क. दृष्टान्ते विरोधोत्यापकनिवरैशयोरथयो. चस्चैवोपयितिः दा्णल्स्ये, हु एवेति दै्म्यमिति चत्यम्‌ 1 स्यपि धैरद्ष्य येनेति चदनिवेश्रजराधवादाह--यदधेति ! भन इसुमानीदनत्र नतु तहं गौरं रप्रयुमस्सेवात आद--तत्तदिति इतोऽपि टापवादाद--सठंकारिति ! दया

मत्या्यतिशयेतति शश्रनृयपगेप्रेलथः परैति ध्येयमिति एव ¶ि- रोादचपपत्निषेहणदन्यक्रियादिषु अमन्दचन्दनस्यन्द खच्छन्द्‌ दददीट्‌ माम्‌ ॥'

रसगङ्गाधरः } ४३९.

त्वदुक्तविरोधामासलक्षणातिप्रसद्गस्यानिवारणात्‌ नहि रक्नणे विरोषो- स्यापकनिवर्तकयोरकवृरिवेयत्वमेकजातीयदृचिवेयर्तवं॑वा॒ विवक्षितम्‌ तया सति कुसुमानि छरा.” इत्यादौ भाचीनरीत्यव्यापतिमसद्नादिति चेत्‌ विरोधस्यात्र प्रतिमानेऽपि कविसरम्भागोचरत्वेनाचमस्कारितात्‌

सयं विरोधाठंकारः कुव्यानन्दकृता उबरक्षारिरस्करोऽप्युदाहत. यथा-

श्रतीपमूषैरिव ततो मिया विरुद्धैरपि मेचृतोज्किता 1

समित्रिम्मित्रजिदोजसा यद्धिचारद्क्चारदगप्यवर्त॑त इति

विरोधप्रतीव्यनन्तरं यत्रार्थान्तरपरतिपत््या विदेय समाघान तत्र विरोधामास इष्यते यथा--'रिपुराजिरसमावमञ्ननोऽप्यरिपुराजिरसमा- बमञ्लन." इत्यादौ 1 इह तूलेक्षया विरोषसमायानालिकया सुखसितया विरोघस्योत्यानमेव मममिति कथमनुचिष्ठन्नेव विरोधश्मकारमूलमलफार- मां वरेत्‌

इवि रसगन्नाधरे विरोधप्रकुरणम्‌ 1 जय तिमावना--

कारणव्यतिरेकस्मानएधिकरण्येन म्रतिपायमाना कार्योत्पचि- विभावना

तदुक्तमू--“करियाया. परतिपेपेऽपि फढ्व्यक्तिर्विभावना' इति क्रि याचव्देनात्र कारणं विवक्षितम्‌ अत्र॒ कारणव्यतिरेकसामानाधिङ्रण्येन कारयोसत्तौ निवध्यमानायामापाततो विरोष. परतिमांसमानोऽपि तदितर- कारणरल्पनया निवर्वते 1 यथा--

इति जयदेवोषो विरोधो विरेधामाच एवेति वोध्यम्‌ ) अटकारमावं वहेदिति 1 उत्रेद चिन्दम्‌--गप्रदीपमूपैरिलन दि विष्दधषर्मगततया खाध्रयमेदक्लमगोत्ेक्षाया वि्द्धतयावमासमानपदार्याना छेषमित्तिद्यभेदाध्यवसरायेनाविष्ददादान्म्यापराना सद~ वा निमित्तम्‌ लिनि्तपदिक्दकः रचेत्तरर्थय्‌ प्विरियपानणन्तरेणः विष्व" स्यटुत््रे्राया अटुत्यानाच ! एव निनित्तारे वितेषालक्रमुपीव्येद विरोघलामो- तरेकष भर्यान्तरालुगदीचा पश्चा्तल्पथनत्वेन न्वितिनयु ेश्षद्रमत दिचेध इति ¢ इति रस्गङ्ाषरमर्मयद्चक्े विरेषम्ररूरम्‌

४२२ काव्यमाख

विनैव शं हृदयानि यूना विवैकमाजामपि दारयन्ध्यः अनन्तमायामयवस्गुटीख जयन्ति नीखान्नदलायताष्यः ॥' अव्र हि दारणे शख कारणम्‌ तंदमावेऽपि दारणसरपनिवध्यमान- मापाततो विरुद्धमपि कामिनी विलासरूपटेतुकतया पर्यवस्यति नन्यत्र य्य ॒का्ैसोलिरमिवध्यते नहि तदीयकारणवेनावगतय व्यतिरेक म्रतीयते यदीय ङारणव्यतिरेकश्च प्रतीयते नहि तस कार्यलयोतपत्तनि- वध्यते } दारणं चेह पीडाविेषो विवक्षित" ठु द्विधाभावः शख कामपीडाया. कारणम्‌ , अपि ठु द्रैथीकरणखेति चेत्‌, स॒ख्यं हि दारणं द्विधामावनम्‌ गौण कामादिजनितपीडानिरोष. तयोगौणघु- स्ययोर्दारणयोः सादरयमूलेनामेदाष्यवसानक्पेणातिरायेन सति मेद. गने द्विधाभावनकारणमपि ललं कामपीडाफारण सप्ते तदमाते चक्रि का्यौभिन्नतयाध्यवतितख पीडाविदोस्योपनिवन्धनान्न दोषः एवं चा- सिन्रटकारे सर्वत्रापि कार्योनने अमेदाध्यवस्तानरूपातिदायोक्तिरनुप्राणक- तया खिता त्रया पायसादिपिण्डवदेकीकृतख वलतः सद्दावस्तु- द्यसैकावयवसवबन्धिकारणव्यतिरेकसामानाधिङरण्येनापरावयवमादाय पर्य- वसानं भवति तत्र॒ कार्याश्च कारणमावरूपनिरोषिमो वाध्यत्तयैव शितः, वापकतया कारयोश्चस्य कल्पितत्वात्कारणामावसख खमाव- पिद्धत्वात्‌ अत एव कार्यामो रूपान्तरेण पर्यवस्यति अत एवे समयलविरोधिद्रयपरिताद्विरोषालकारादसख वैरक्षण्यम्‌ तथा चोक्तम्‌-- श्कारणस्य निपेपेन वाध्यमान" फलोदयः विमावनायामामाति विरोधोऽन्योन्यवाधनम्‌ ॥' इत्याहः अथातिशचयोकतिनं सर्वस्या विभावनायामनुप्राणिग् तु कवित्‌ शनिर्पादानसमारममिचावेव तन्दते जगचित्र नगलसे कलाछाव्याय शति ॥" ग्बदाह--सथेत्ति { साददयमूेनेति शेपमूरेनेतपि पेोभ्यम्‌ का्या-

भिघ्रतयेति 1 दाघ्रकायद्विधामविनामित्रनयेलथं यस्तुत" सदश्यवस्तुदढयः स्येति इद पथ्यन्न पयैवठानिखयरानयेत चत्र सामानायिकरष्येनेन्त दय 1

रसगङ्गवषरः | ७२३

इत्यत्र विभायनायरामतिदायोकतेरघ्यवमानमूलाया सननुप्राणकल्वादिति नतु कारणामवे कार्येस्पिचिरसमवन्ती कविना अमिपायविद्रोपेण

~

निवष्यमाना हि विमावना चाचोपादानान्तरामावे जगत उत्ति. प्रमेश्वराद्नमवन्ती येन विमावना म्बात्‌ ! “नासदामीन्‌ः, सदेव सोम्ये- द्मन्र सानीत्‌”, “सात्मा वा इदमे एवाग्र आसीत्‌, 'मसद्धा इदमग्र जासीत्तते वै सदजायत इत्यादिः्ुतिभ्य , (हनेवाप्तमेवामे नान्यय- स्सदसस्यरम्‌' इत्यादिस्परतिभ्यश्च सष्टिकाठे मगवदतिरिक्तवुनातप्र- तिपेषावगमाद्‌ तन्नादत्न विमावनाया एव समावना नालि पनरति- इयोक्त्युप्राणितलव्यमिचार इति चेत्‌, अन्न हि भगवत सकाश्चा- त्केवलम्ब जगत उत्पचि क्वेरभिपरेता येन तस्वा उपादानान्वरव्यति- रेकेऽपि भगवत. सक्रारात्ममवादमभवमूा विमावना स्यात्‌ रि ठु जगद्रूपस्य चित्रस्य ! वित्रस केवरुखोपादानाना मषीहरिताठा- दीनामाघारख ॒सित्यदरश्वामवे केवटाकनारो जामर्येवोसचेरसभव तस्य जगद्रपतानुसधानादत्ारणतदाश्रयव्यतिरेकमादाय निवर्तेत इति ननिर्पादानस्तमारम् इत्यत्र निप्भल्यहैव विमावनेति मव्त्यतिशयेो- क्त्यनुपराणितत्वव्यमिचार" एतेन “विमावनाया सर्वत्रातिदायोक्तिरनुमरा- णिका इति सर्व॑कारोक्तिरपाता तथा ““निस्पादानसमार्‌ इत्यत विमावनाया एवामावाकछुत्र व्यमिचार्‌ "" इति वदन्‌ विमर्दिनीरारोऽपिं भरद्युक्त इति उच्यते-मा मूल्यये्न विमावनायामविश्योक्छिरनुषा- भिका जादा्यमिदवुद्धिमात्रमेवानुपाणक्म्‌ तच कचिदतिश्योक्ला क- चिच रूपकरेणेति दोषः 1

यच॒--“आरणं विन कार्योसतिरेका विमावना च्रणानामसम द्विदीवा पतत्यपि भरतिबन्धके कार्यसिरिंस्वृतीयां अक्तारणाकारयोत्- चिष्ुर्धा विर्दाकतायजन्म पञ्चमी कायक्ाएयचन्न पष्ठी कमे पोदाहरणानि- 'अप्यलाक्ारसासिक्तं रकतं तन्व्याः पदाम्बुजम्‌ } भ्यैरतीश्यकवनि्गच्वयति मन्नय

७२३४ काव्यमाखा |

(तातपत्रं दहत्याञ्च भरतापतपनत्तव शङ्भाद्वीणानिनादोऽयमुदेति मटदद्ठ्‌ गीताशचोः किरिणा हन्त दटन्ति सुदो दौ यदय पयोधिरमव्करक्ल्यतरोलव ।»

इति पदप्रकारां विमावनाुदाजदार कुवर्यानन्वषटच्‌ तत्रेदं बकव्यन्‌--

श्कार्योखकिस्तृतीया स्यात्मद्यपि प्रतिबन्धके 1

सकारणात्कार्यजन्म चतुर्थ खाद्विमावना ॥' इत्यादिमिर्विभावनापनरानाक्षयता निनापरि कारणं का्योतिरि- त्यप्येको विभावनाप्रकरार इ्युक्त मवति अन्यथा चतुर्थाललायसगते, एव यथा--'सादद्यसुपमा भेदे, (तद्रूपकमभेदो उपमानोपमेययो ? इत्यादिभिरक्षितसोपमाच्पद्रदिमामान्यसख पूणौदयः सावयवादयश्च भेदा उक्तासयेद्‌ तद्विमावनासामान्यर्छणम्‌ यद्ठक्षितन्य विभावना मामान्यसामी मवतोक्ा प्रकारा उपप्येरन्‌ 1 कारणे विना कार्योल- तेलु भकरारान्त पातित्वाद्‌ 1 अथातियोस्त्यादिष्विव ताध्यसरन्परन्नरा- न्यतमलं सामान्यनक्षणयन्नेयमिति चेद्‌, एवमपि प्रथनपरक्ाराद्ितीयप- कारस्य वैरक्षण्य दुरपपादमेव कारणामावेऽपि कायेत्पतरित्यत्र शा~ रणताचच्छेदकमबन्येन कारणवावच्छेदकावच्छिनमवियोगिदाद्चमावन्य विवक्षितात्‌ भक्गारान्तरलीकारयेक्या वादृदरविवक्नाया एव य्वु- तात्‌ एवं प्रतिवन्धकमपरि कारणामाव एव ्रठिनन्यरामवलय का- रणत्वात्‌ 1 इति तृतीयोऽपि मेदो विरक्तण" चतुधेऽपि भदे कारपा- माव आर्थं श्वद्ाद्रीणानिनादोऽवम्‌” दुक्त वीणा विनैवेति प्रत्ययाद्‌" वैलक्षण्यम्‌ तन्पादययेन स्मरेण प्ररारान्वराणामान्यरद्त्वासर्‌ परचनरा इत्यनुपपनमेव यदि तु यथाक्य॑चिद्छुवय्यानन्दोकि समर्थनीयेव्या्र- दृखदेत्थ समय्येठाग्‌-वथा टि विनापि ऋरण र्यजम्मेति विमाव- नाया" स्यमान्यरक्षणम्‌ | द्यं गददरेधा--द्छ, वार्था द्राटी

ब्दी सारथी चेति 1 मतर डेचिव्--गाब्दत्वे माया मार्यते रत्य प्रवतत

रसगह्नाधरः ४३५

त्रिविधा--पतिबन्कातिरिक्तररणव्यक्तिपतिवोगिकरामवोकिपूर्विका, स- त्यामपि कारणव्यक्तौ यद्वच्छित्ततवयैकल्यप्रयुक्त कार्यामावसद्रैकल्यो- क्िपूर्धिका; स॒ कारणतावच्छेद ऊर्म कचित्कारणतावच्छेद्‌सब- स्यश्च, प्रतिबन्धकता चेति आर््पि तिविधा--्कृतर- यैसमानजातीयकार्यान्तरख कारणात्‌ परतदथविरुद्रकाभेस का- रणात्‌ सरर्यद्वा अृतकायेस्योलतिरिति एतदथकमेव दस्र णादि्यादि ] इय विभावना द्विविषा--उक्तनिमिचानुक्तनिमिचा तत्रानु

क्रमिमिचा "विनैव यक्त" इत्र दृरिता विलाताना मन्मयपीडानन- कानामनुषात्तत्वात्‌ उक्तनिमित्ता यथा--

'यद्वेधि विलाक्षभवन यैवरनयुदियाय चन्दवदनाया. }

दहने विनैव तदवमि यूना इदयानि ददन्ते

अत्र हि उपा यौवने दाहटेतुच प््वखति यजु--

“अभूतं मण्डनमङ्यष्टेरनावाल्यं कर्णं मदे

कामस पुष्पव्यतिरिक्तमस वास्यात्यरं साथ चय. प्रपेदे ख्त्र द्वितीयचरणे मास्वामादेऽरि म्दख प्रतिग्दनायौवनय ची- क्त्वादुकतनिमित्ता विभावना तु प्रथमतृतीयचरणयो समरणपृप्प येोर्मण्डनमसर प्रत्हेतुलात्‌ ।* ईत्यलकारसवेखङारादिमिरक्तं ततर विचायेते--विरोषमूला हि विमावनाचलकारा विरोपसैव विदयुलभा- वदाततः प्रतिभासमानख चमत्कछारीजलात्‌ ! भत्र शासवमिन्न-

द्वितीये ऋछारणे सारणतावच्छेदख्गुणादिवैरत्यदरनेन तदवच्छिनच्ारणामावप्रवीति- राथा 1 अल्नु घ्रा शाब्दी तयापि खरूपत कारणाभाव्यनानरणगतघमेतरकत्यदरा- देण तद्रिशिटकारणाभावङ्यने विच्यित्तिविरोषात्‌ 1 एवेन प्रथमप्रद्मराद्धितीयप्रकार्य बैरक्प्य नेदयप्रास्म्‌ तरतीये श्रविदन्यदाभगश्च छारणचनये त्दमावकथन क्षावम्‌ अभावाभावस्य प्रवियोगिवनये तम्याद्मरपलनने मावाभावम्याठिरिरचनये वा इलं. साचे भावोक्ि पूवैखाद्विश्ेप ! चदय अङृतसजातीयकायान्तरख कारणमि नाश्य. नमिति दारणामाव आयं एव प्म्या यङृतद्चयैविषडकरयम्य ारणात्छथनमिति माथं एव पद्या तु क्यात्सररपसेति एवेखाहु- इवि रसट््धाघद्मर्मभ्रघ्सै विमावना्रहरणम्‌

४२६ काव्यमालय

त्वविधिष्टे मदकारणतं योननसोकतम्‌ ! एवं योवनस्य मदशारण- ताया यदेमैवोपारल्वात्‌ यागे व्रीदियवयोरिव मदे यौवनामववो. पर स्परनिसेक्षकरणत्वावगतेर्विरोवलय लेयतोऽप्यपरतिमानाद्धिमानैव ना- लि कुत" पुनरक्तनिमित्ता क्ििभावना चासव प्रमिद्धमदकरारण- तवात्तेन विना मदोत्पदिवणेने विरोषप्रतिमा भवलयेवेति वाच्यम्‌ भवेत्सा, यदि यौवनख मदकारणत्वं कविना साक्षान्न प्रतिपायेत } ध- तिपादिते तु वसिन्मसिद्धकारणातिरिक्तया कमिना प्रतिपादितमिदमपि भरतिद्धङारणमिव कारणान्तर मविप्यतीति वैकल्िङुक्रारणताप्रतिमानात्न विरोषप्रतिभानं भवितुमर्हति तसरादत्र प्रथमवृदीयचरणयोन्यूनभिद्ल- पक्रम्‌ द्वितीयचरणे तु प्रतीयमानोमेक्षति विवेकः ! असनिर्भिते तृदा- हरणे दटनसैव भरसिद्धदाहकारणत्वायौवनस्य दाटकरारणताया अश्चुत- त्वादटनमन्तरेण दारोद्पहिवर्णने विरोध आपातत प्रतीयत एवेति सह- व्यैराकटनीयम्‌ ! सथ ठव्पकथीवरपिदयुना निष्कारणयैरिणो लगति" इत्यत्र विमावनापत्तिमन्वु, नदिठन्नमिति चेद्‌ ! माख्कारिकैरत्र तस्यानङ्गीकारात्‌ ननु कारणतावच्छेदकरूपावच्छिन्नभतियोगिताक- त्वेन कछारणामावो चियोपणीय 1 पङृते कारणत्वावच्छिनन्रतियोगि- ताक म्रिद्धकारणत्वावच्छिननपरतियोगिताको वा भावो तादयन्न- पावच्छित्मरतियोगिरक इति चेत्‌, शवला किरौवापरां मवन्ति सल वैरिण द्यत्र वथाप्यतिव्यापनात्‌ अपरायामावख तथात्वाच्‌ कार्यादोऽतरिययोक्त्याटीदलेनामेदनिश्वयारीय्लेन बा विगे- पणीय॒ इति वाच्यम्‌ खला विनैवापराधं ददन्ति खल स~ नार्‌, इत्यादौ तथापि दोपानुद्धारादिति येद्‌ भवम्‌ कर्वारो यद्धिष- मितावच्छेदकं तदवच्छि्रकायतानिखपिताया. क्ारणनाया यवच्छेदक- मिह माम्‌ ! दादत्व वेद विषयितावच्छेद दम्‌ तदवच्यिन्नामित्नत्ेन पीदयया यध्यत्रतानात्‌ नटि टालावच्छिन्र्रयतानिषूपितस्नरण- तावा वच्छेदकरमपरापत्वमू्‌ मपि तु दादत्रावच्टिन्ामिन्लेनाघ्यव-

रसगक्घयरः; ४३७

सिता या पीडा तत्निष्ठकायैतानिरूपितरारणताया इति तदवच्छिन्परि- योगितकाभावस्तामानाधिकरण्येन का्योतपततिवणेनेऽपि नात्र विमावनापर- सङ्गः यदि तु श्वला विनैव दहनं दहन्ति जगतीतखम्‌” इति क्रियते तदा भवघ्येव विभावना ¡ एवम्‌-- (कमर्मनम्मसि कमले कुवर्ये तानि कनकलतिकायाम्‌ सा सुकुमारघुभगेदुखातपरम्परा केयम्‌ इति परकीयपयेऽतिशयोक्युदाहरणेऽप्यस्त्यैव विभावना परु “क~ मलमनम्मसि, इत्यरो शाब्दी कमले च, इत्यादौ ार्थीति सक्षेपः इवि रसगङ्गाधरे विभावनाप्रकरणम्‌ ! ^ अथ किरेषोक्ति- अतिद्धकारणकङापसामानाधिकरण्येन वर्ण्माना कार्यावुतय- िरविशेषोक्तिः तत्र सत्यपि कारणसमवधाने कार्मखानुलौ विरोध प्रतिमासमान. भ्रिद्धेतररारणयैकल्यधिया निवर्षते यथा-- उपनिषद" परिपीता गीतापि हन्त मतिपथं नीता तदपि ह्या विधुवदना मानप्तसदनाहहियीति यथा वा-- श्पतिपरमसिखाहोकान्शस्युसुख मविशतो निरीक्ष्यापि हा हतर वित्तमिद विरमति ना्यावि विषयेभ्य ॥" अन्नोपनिषदर्थविमरशे सङकटोकानित्यत्चाने परसिद्धविरतिदेती स~ त्यपि विर्यनुर्प्तिवरणनाद्रागाधिक्यद्प॒प्रतिवन्यफ़ परततीयते इयमनु- कनिमिचा विरत्यनुसिनिमित्तखय परतित्न्ध्यानुपात्तस्वात्‌ अत्रैव (गन्धं चित्तमिदम्‌ इति निर्माणे उक्तनिमित् ! केविदचिन्यनिमिचा तृतीयामामनन्ति ! उदाहरन्ति च-- एङृस्रीणि जयति जगन्ति कुदुमायुघः हरतापि तनुं यस्य इंसुना वरु हृतम्‌ ॥*

४३८ काव्यनाय।

सनुक्निमित्ाया निमित्तं निनिचतादच्छेदकस्येय चिन्त्यमानं भ- तीयते इट तुन त्तथा रिं तु भविप्यति िंचिन्निमिचमित्याकरेमे- लनुक्तनिमितावोऽचिन्लनिमिचाया मेद्‌ इति देषामाञ्चव जन्ये तु-- ‹नानु्निमिचाया चिन्त्यत निमिचविशेषणम्‌ भेदान्तरकपनायोरव- प्रसङ्गाद्‌ 1 तु चिन्त्यमचिन्त्यं चेतति द्विपरकारक्मपि निमित्तं यत्र नीक्त सानुनिमित्ता तेनाचिन्यनिमिक्ता अनुक्तनिमिचाणो एयम्मावमर्हति इत्याहुः अत्र कारणसमवषानं कायानुत्तवौष्यमिति वटव 1 ब- सदुतस्तु कार्यानुसविेवालिनलक्रारे बाध्या

(कपूर इव दग्धोऽपि शक्तिमान्यो जने अने नमोऽ््ववार्यीर्याय तनै मकरकेतवे

श्त एकमरीणि जयति जगन्ति कुडुमायुष हरतापि चनं यख शुना वरं हतम्‌ ॥'

इति प्राचीनमसिद्धोदादरणेएु कारणममवधानख कामखरीरनाद्यन्द- परख प्रमाणमिद्धचेन वाध्यत्वायोगाद्‌ यच. काननस्य दसीरनभेऽपि इक्तियल्योनीयः कुतो जातत इलव सर्वेननीन- पत्यय.) तु ्कि- वरयो" सतो कथं श्चरीरनाद्च इति

(दद्यतेऽुदिते यनिदुदधिते नैव दश्यते

जगदेतत्ेमल्लसै कलेचिद्धोधमानवे ॥' इलयत्रोदयाभवि जगदर्यैनसख, उदयसच्वे दर्दनाभावख वनेऽपि विभावनाविगेपोकति } नघत्र साटजिकसूर्योदयो वर्ते मेन तयो. भ~ सङ्कः न्याद्‌ तथात्वे तृकिनिमव एव स्यात्‌ किं तु बेद्यास्यैत्य- योधसूर्योदयः ठन्य॒च जगद्दशैनमेव द्वम्‌ ! तु वगदृ्ेनन्‌ उथाते चु सूर्वोदयस्येवान्याप्युक्तिपिमबो खात्‌ यत्त एव॒व्यनिरको- रास्ठादृप्यन्पद्रलैद स्गच्छते दारणमवन्नर्यामावयोरयत्र भरतम

भगवदाद--यथेति तादरप्यरूपकाटीदढ इति वैषम्य रम्दोपान श~ दभेदम् पर्वसखमवादचमन्द्ररिःवाच तरतियरमदष्दन्धव ्रीदे्य वाद्रष्वष्पश्व-

रसगङ्गाधरः ४३९

मितावच्छेदक्रविदिष्ठवैरिघेन श्या भतिपादन तत्र विभावनाविरोषे- क्यो च्याव्दत्वम्‌ यथा-- भभगवद्वदनाम्भोजं पश्यन्त्या अप्यहरनिदयम्‌ ! तरप्णाधिकसुदेति मोपसीमन्तिनीद्च.

सोके दसनिकरषस्तृप्णाकारणम्‌ तदमावे सनिकरेऽपि वृप्णोपनि- वद्धा तथा सनिकरषस्वृतिरारणम्‌ तसिन्सल्यपि तृष्यभावो बोधित ! परतु कारणामावकायामावयोन॑प्रागुक्तप्रर्ररेण मरतिपादनमित्या्थैतमेष तद्ुमयसशयसकरसय जसुमेव चार्थं मनसिङत्य मम्मटमडै "व कौ- मारहर. इति पचसुदाद्योक्तम्‌--अत्र स्फुटो कथिदरंकार. इति वामनस्तु--^एरुगुणहानिकस्पनाया साम्यदाद्म॑विगपोक्ति.' इत्याह उदाजहार च--शयूत हि नाम पुरुपस्यांहयासन राज्यम्‌” इति अन टि यूते राञ्यं तागल्येनारोप्यते तत्र सिंहसनरदित हि चूत िंहा- सनसटितराज्यतादासम्यै कथं वरेदित्यारोपोन्मूलरयुक्तिनिरासायारोप्य- माणे राज्येऽपि दिदह्यसनरादित्य कप्यते तेन दटारोप रूपफमेवेदम्‌ विरेषोक्ति एव च-

*अचदुरवेदनो ब्रह्मा द्विवाहुरपरो दरि. अमारल्यचनः असुभगवान्बाद्रायण. ॥' इनि पौराणपयेऽपि द्पक्रमेव ! तथा गुणाधिक्यकल्यनायामपि त~ देव 1 यथा---“धर्मो वपुप्मान्सुवि कातवीर्य” इत्यादौ एतेन "एकग णछन्युपचयादिकल्मनाया साम्यदार्व्यै॑विरोषणम्‌ इति विरोषार्कार लक्षयन्तोऽपि प्रत्युः इति रसमङ्ञाधरे विञचेयोक्िप्रङरणम्‌

अथासगति--- निरुदधत्ेनापाततो भासमानं देठकाययोर्ैयधिकरण्यमसंगनिः ॥!

च्यवहार इति दिक भ्रागुक्तग्रकरेरणेति पवियोगितावच्छेदच्नैशिष्येन शस्या अविष्रदनामावादिलर्थ- इति रसगग्रापरमर्मप्ररो विरेपोकसिग्रफ़रणम्‌

4. काव्यमया]

धय्यि चयि यदि चापं खाप प्रापत्र केऽपि नरपलः 1 शोणे तु नयनकरोणे को नेपदेन््र तवे घुसं खपितु 1 जत्र चाप्र्यनयन्ोणिननोहत्योः सापनादरूपदार्यतैयधिकरण्ये- ऽतिप्रसज्ञवारणाय विद्धेत्यादि दृद मिमिन्रदे्खयेरेव तयौ. चर्य प्रयोजकतया विरोानवकाद्रात्‌ नतु दोणिमामिव्यकूखय रोप न्रा च्किखवन्धेन देतुवादरस्वु नाम कायेमित्रदेदयचम्‌ | चाप्सु तु टी ल्या वख चद्पतो टेवुलामावात्तज्जानं खापनाये टैव॒तेनाम्युपग- न्त्यम्‌ एवं तख कय वैयधिकरण्यमिति चेद्‌, ! प्रयोजकरमयापि रैतुपदेनात्र अटणाददोप' भयोजक्रखं चापम्प्ैख स्रमात्म्रोपा- मुमिनिटिङ्गतरात्‌ उदाह्रणम्‌-- "अनि, सुङ्मारतै सा कुमान श्रियं हरति 1

प्रहरति टि छदुमवाणो जगत्तीवख्वतिंनो यूनः ॥" यथा बा--

शद्टि्मुमीदोऽदयनतं श्ुखन्तपरिदीरिनी सुच्यन्ते बन्धनात निचित्रा वैषस्ती गति" ॥' सूत्राचोदादरे युदा, द्वितीये तु ॐयोपद्हितेति विशेष" प्रटर- तील्य्रामेदाध्यवसयरक्षणेनातिद्ययेनापराघनिमिचकताटनस्पतयावसिति छामपीटने मिपय्यंदामाटम्न्य तं प्रति समानाधिकरणत्तया भमिद्रस् हेतोरपयषरूपस भैयधिकरण्यनानालुर श्छरनिरोधो विपयाद्रविनर्वो- चर तै भ्रति कुुमश्ीटरणामिव्यक्छदयोमाविरोपम्य मादनोपनीत्य वद्मा यनाया वा चख प्रनिसथानानिवर्दठ टल्यमेदाव्यवघानमनुभाणकम्‌ विरेधामाप्श्वोकर्धकः एवमन्यमापि वोध्यम्‌ 1 सस्या पिमावनायामिव काऽतिदरायोक््नुप्राणनमावदयकरम्‌ उन्यथा विदो दुप्परिदर एव स्याच्‌, इत्यरं्रारमर्वलमारादीना मतम्‌ 1

दादु--ययेति 1 वैययिक्रप्यं भिप्रदेश्लम्‌ भरयोचकेति 1 यह रादि पोप गरितेति चमान्मक्ररोषाछभितीति खट्या करणद्रमामद्टकम्‌ च्छेपोपवरदितेति।

रसमन्नाषरः 1 ४४१

तच 'दृषटिगुगीदश् इत्यसतिरमितोदाहरणे व्यभिचारादसगतम्‌ नहि शुच्यन्ते बन्धनात्केशा. इत्यत्र केञ्वन्धनसुक्यंरोऽतिशयोक्तिरसि रि तु शेषमित्तिकामेदाध्यवसानमात्रम्‌ तसायेन केनापि प्रकारेण का्यीदोऽमेदाध्यवसानमाबदयरूमिति तु सगतम्‌ यपि ्ि्ृगी- ददा इत्यादौ कारणादोऽपि -छेषादिनामेदाष्यवसायः समवति, तथापि नाप तदम नियत लिति सा पथि यान्ती कोमल्चरणा नितम्बमारेण सिचन्ति हन्त प्ररितसतद्रूषविखोकिनस्तरुणा. ॥”

इ्यादौ मारजनितखेदारो तदभावात्‌ तत्रापि जलपूर्णवटादि- भारजनितखेदेन सह॒ निततम्बमारजनितखेदस्यामेदाध्यवसायोऽस्सयेवेति वाच्यम्‌ नितम्बभारजनितखेदस्य खखरूपेणापि सेदजनरस्वेन मारान्त- रजनितखेटमेदाध्यवसायानपेक्षणात्‌ (सा बाला बयमभरगद्ममनस. सा खी वय कातरा इति पराचीनाना प्ये वारत्वल्लीलाचसे तठेरास्याप्य- सभवाच्च यतु "विरोषाठंकारे दकसित्तयिकृरणे द्वयो सबन्याद्धिरो- धुप्रतिभानम्‌ , जसगतौ त्वधिकरणद्वय इति तसादस् वैक्षण्यम्‌' इति विमशिनीकार जाह, तदसत्‌ इहापि तत्का्भृतावच्छेदकधर्मतचत्कारण- वैयधिकरण्यरूपयेोषेर्मयोरेकलिन्कायैरूपेऽधिकरणे सवन्धादेव विरोधप्र- तिमानोरपचे. तस्माद्िरोधाङंकारे उत्पचतिविमद विनैव बिरोधप्रतिमा- नम्‌ इट सूर्पदििविगेपूर्विकैव बिरोषभतिमोत्पचिः इति वैरक्षण्य- मिति वलुतस्तु--व्यधिकरणत्वेन प्रतिद्धयो समानापिकरणत्वेनोपनि- चन्धने चिरोषारुंकार, समानापिकरणतवेन प्रसिदधयो्यर्वियपिरुरण्येनो- पनिवन्धनेऽसगरति. परागुक्तासगतिरक्षये टेव॒कायैयोरित्ति समानाधि- फरणमात्रोपलक्षणम्‌ तेन नेतरं निरज्नं तस्या शूल्याप्तु वयमद्धतम्‌ इव्यत्र निरज्ञनत्वसूल्यत्वयोरत्पचोत्यादकमभावलक्षणसबन्धानन्तरमाविण ञुद्धस्रमानाधिकरणत्वेन प्रसिद्धयोरप्यसगति" सगच्छते यथ्टुते तु सा स्यात्‌ इत्थं स्फुर एव बिरोधालकारादसगतेभंद यस्तु पुना्े-

पर्रारादतिरिक' शुद्धविरोषायो विरोषमलेषु सर्वेप्वप्यरंकरेप्वनुस्यूतः) रघ० ४०

४४२ काव्यमाल 1

सपम्या इवोपमामूषेयु, सोऽच््राणां कतिपयाना निवर्तकः नतु सयं प्रथगरकयास्पदम्‌ संन्नराणा भणितिमिद्रोपमात्रद्पत्वात्‌ एवं विमयिनी ्रोक्तमपि प््यमनयैव दिद्या नीयते तदा टेप 1 यच्ु-- "ऊन्यत्र करणीयस्य ननोऽन्वत्र कृतिश्च या 1 अन्त्र धरब्रचम्य ठद्विरुदधकृतिस्तथा पारिजाता व्ुपा चिकरीरषन्या तया कृथा. मोनोद्धारघदृतोऽपि गो्रोद्ेदं पुराक्रो. ॥' सत्र श्रीकृष्णं भरति गुक्रम्योपाठन्मवाक्ये यवि चिकीर्िततया तत्र करणीयमपारिजतिल्र दिवि छृतमिल्येकासगतिः। पुरा गोत्राय उद्रि प्रव- तेन वरादृपिणा तद्धि गोत्राणा दटन सुरकुदनै" तमिति द्वितीया यथा वा-- प्लत्छद्खण्डितस्पनविखासिनीनां भूपा मवन्त्यमिनवा युवनैकपीर्‌ नेतरेषु कंकणमथोस्पु पत्रवी चोटेन्टरिह तिटकं करप्टवेषु मों जगत्रयमुवामपनेतुमेत- दादाय ख्पमसिरेशधर देदमानाम्‌ नि सीमकान्तिरसनीरधिनाठनैव मों वर्यति उन्यवियसिनीनाम्‌ ॥' सत्रायोदाटरणे कंकणादीनामन्यत्र करणीयं यरसिदमिति नेोपन्य- खम्‌ मवतिना मावनाछ्पान्यत्र इतिराक्िप्यते दति रक्षणानुगति." इति ुवट्यानन्दछृतासगतेरन्बद्वेदद्रयं र्ञयित्वोदाद्वम्‌, तन्न तत तावन्‌ "अपारिजात्ता वसुधा चिदीर्भन्या तथा कृथा इयत पारिनावरा- टियनिरीपैया कारणमूलया सह्‌ पारिवाठरादियम्य कर्यैल चिरटवै- यथिङ्रप्योपनिवन्याच्‌ "विरद मिन्रदेखवं काैदेत्योरसयति दति धाय मिजामगतितो वैनक्षण्मनुपपत्त- 1 जारम्बनास्यविषयनामवन्येन चिद्- पया" सामानाधिकरण्येन कार्यात्र धरति रेव्॒रख धसिदिः षा-

रसगङ्गापरः ४४

सिजातराहियलामावद्पन्य नियव्रा्तारणापरसिद्धिरिति बाच्यम्‌ सारकारिक्रनये तखापिं जन्यतस्येष्टे रक्षणे कायैरारणपदयोरपलक्ष- णतस्योक्तवाच गोत्रोद्धाखवृ्तोऽफि इव्युदाहरणे 'विरुद्धात्ता- ्यसपचिषटा काचिद्धिमावना इति पद्मनिमावनालक्षणक्रान्त्वाद्विम- वनयेव गतार्थत्वादसगतिमेदान्तररुल्यनानुचिता गोतोद्धारविषयक्मदृचचे- गेतरिद्धेदरूपकाय बिर्द्वत्रात्‌ सिद्धान्तेऽपि विमावनाविनेषोक्यो- सकर एवात्नोचिवः नेत्रेषु कंदणं" इत्यादौ केकणत्नेत्रारंकारतरयो- व्यधिकरणव्वेन भसिद्धयो सामानाधिकरप्यवर्णनाद्विरीवामासलसुचितम्‌ एवं मोहनिवर्वरूत्वमोदजनकत्योरपीति ! ननु तवापि विरोषामाततेनैवोप- परत्तविमावनादिकल्पनानर्थक्यमिति चेत्‌ ; दघोत्चरतवात्‌ इति रसगद्ायरेऽखगनिग्रदटरणम्‌

अथ विषरमाठ्कारः--

अनुरूपसंसर्गो विषमम्‌

अनुरूपमिति योम्यतायामव्ययीमाब- अनुरूपं यत्र वियत इतिं विगरदीतेन बहुव्रीहिणा योग्यतारदितशुच्यते ! योग्यता युर्मिदमिति

वन्वशब्दे शेष मोत्राया. एयिव्या गोत्राय प्वेतानाम्‌ 1 जन्यत्वस्ये्टेरिति 1 जन्यत्वेऽपि चिनधेषौया- कृलान्ययाचिद्धतया छर्यजनकत्वे मानामाद- अधिकरणा- न्तमीवि सा चिश्र्पोया सहेनुन्वाव्‌ 1 अन्यत्र चिश्रेपिनस्यापि अमादादिनान्यत्रखरणेन्य- भिचाएव्‌ 1 एव बैयधिद्धरप्यं दिष्टमेव चात्र ॒तत्प्य्दरणतैययि- करप्वज्ृवचमत्छारः, खपि त्वन्य च्वव्यस्यान्यत् करणय्युक एवेयरयस्य सर्वम ठत्वेन तनो भेद्रौचिदयात्‌ च्छि पू्ोदादरण इवानयो श्र्व्॑मरणयोर््रिसेवख दु स~ साधान वेन नात्र सः आपाततो विद्दधवेन माममाननेवेति तनपू्वासगतिरिति विन्दम्‌। पञ्चमविमावनेति विष्द वेन भ्रकिदयोरेद सेवि कवित्‌ कि चोपा छम्भल्येऽद्लिन्वचसि वित्द्रकृविनानङ्त एव॒ चमत्छर+ तत्र तु विेषनिवृत्तङतो- स्यीति महान्विरुप- वियोधामाखत्वसुचितमिति खमानविमद्छिकामावात्वा- मानाधिररप्यख चब्दादधदीतेरमेदस्यामःनाच चिन्यक्िदम्‌ ययो्वयेधग्दीविस्वयो- रथान्वरमादायापि खामानायिच्रप्यप्रदीवेध इति रखगब्गावरममेय्र्द्नेऽखगतिग्रर- रणम्‌

प्रासवदाइ--अयेति ठत्रान्तरप्र्दाथेनेरख्वाद--योम्यता चेति 1 द्विरी-

7: कोव्यमाय

रोक्िसव्यवहारगोचरता 1 ससर्मश्च नावद्िविध --उयततिरक्षणः नयो- गादिलक्षगश्च तत्रोत्पचिल्लणद सस्मैस्यायोग्वतवं कारणात्छगुयवि- रक्षणगुणकर्योलत्त्या इशटताधनतया निधिदाक्तारणादनिषटकर्यिलि- तिमि सयोगरादिटक्षणयापि संसरमिोरन्ववरयुणखल्पतिरस्ार्यान्य- तरगुणचचद्पत्तया जयोग्यत्न्‌ एवं चाननुरूपपतर्गतखेन सामान्येनोच वक्ष्यमाणाश्च परमेदा. संगरृहन्ते जमेणोदाटरपानि-- “अमृतट्टरीचन्दज्योत्सारयवदनान्ुवा- न्यधरितवतो निर्मयदपभसादमदान्बुपे उद्भवद्य देव त्वत्त कथं प्रमोच्वण- प्रज्यदहनञ्वायनाखइखे ममां गण. ॥”

अनरे माघुपैलाहादक्तप्रसादायनेच्युणयुक्तक्तारणारद्िर्द्युण- युक्तस प्रतापल्योत्परित्यननुलम का्ैकारणमाव. अमेदाध्यव्ान- रक्षणेनातिद्ययेन समवायिक्रारणद्पतया सिते निमि्तत्रारये समवेत- दा्यैल्सतया सिते निमििकर्य वा विपयादामाठम्ब्य छरति विरोषो विषयाश्चविमर्योिरं निवर्धेत इतीदाप्यभेदाध्यवस्नानन्यानुपाणक्रलतम्‌ तु त्थापितविरोधामासस परिपोपकरत्वम्‌ अयमेव चादनोऽ्र क्विपि तिभानिर्मितत्वादलकारतावीनम्‌ ¡ इष्टसाघनतया जाताक्तारणादनिष्टका- यतितिरितयरैक्योपवटित पक्षो वोध्य. इष्टमनिष्टम्‌ अनर्थ. 1 ताद्दाकार्थोलचिश्च इषटकार्योत्मचिरनिष्टकार्योत्पत्ति सा चेच निष्टमारयोत्पी ते जनिष्टकारयोलचिश्च [अनिषएटगर्यो्ररिश] अनिष्टवेत्वयः ताभिरिति अनेनेषटकनायोनुखत्यनिषटकचर्योत्यची मिरिते एवो मेदः प्रसेकं भेदद्ववय्‌ इति तयो मेदा" सगृ मवन्ति इष्टं च--खन्य श्रिचिस्सुखसायनवस्वुप्राधिटु.खसाषनवस्ुनितर- चश्च परम्य दु.खसाधनवम्वुपापय सुखस्ताधननिद्रृपिश्येनि चदुर्विषम्‌ 1 तेनेष्ापा्तिषटिते मेदद्धयेऽपि चावुर्थिध्यम्‌ अनिष्टं च--चच्र दु यम्ब रदा --इषटेति एव चद्दाद-सं सर्म ोरिति 1 तनेवाद--यनेत्यादि यनष्टकार्यात्पत्तिश्चति ( जाय नना इरयो पत्तिशनच्देन खना , द्वितीये इष्य येनेति सुलस्ाघनवस्तुनादाश्ेतीवि भयम परस्त्वं गोप्यम्‌ गाव इ-

रसगङ्गयषर्‌ः 1 ४७५

साधनवस्तुप्रापिः परस षुखसाषनवस्तुमापिटुःखसानवस्तुना्ग्येति त्रि- विधम्‌ ख्येएटापरापि्ठु गणितेति नानिष्टे गप्यते तेनानिप्राप्िष- दिते मेवद्वयेऽपि ैविष्यम्‌ 1 दिब्नत्रं तुपदर्यते--उदाहरणम्‌-- पूरक पियं वाया पञचेनाताडयद्ुषा वाणेन इतस्तेन तामाञु परिषस्वजे ॥” सत्र म्रियदूरीकरणस्ूपे्टायै युक्तेन पद्मताडनस्पेण कारणेन भिय- दृरीकरणं दूरापाल्म्‌, प्रुत ॒तककर्मकपरिष्वङ्गर्पानिष्टसयोस्तिः यथा वा-- प्वज्ञनदश्चा निकुञ्ज गतवल्या गां गवेषितुम्‌ 1 सप्हारिताः समखा गावो हरिवदनपङ्जालोकात्‌ ॥१ ूर्वोदाहरणे वास्तवमेवानिष्टम्‌ इह तु सकलेन्दियहरणे यद्यपि लोके- ऽनिष्टमायमेव तथापि तसुरस्कारेणेद चमक्ृतिरादित्यादरोहरणपुरस्कारेणेव चमत्कारात्‌ शेषमूलकामिदाघ्यदसाने सरुसुरमिहरणरूपानिष्टात्मना सितं तदिति विङोषः गवेप्यमाणगवीर्पेशप्रापतिरमुक्तत्राकतेवनिष्ट- परातरिदसुदाटरणम्‌ , पूर तूमयस्येदि विददोषो वाच्य. समस्रगवीदर- णेन सामान्येन गवेप्यमाणाया अपि गोरपदारसख प्रत्ययात्‌ एवमिषटप्राछ्यनिष्टमाष्युमयज्ृता ससर्मसाननुरूपता सामान्येनोक्ता ू्वोक्तचतुभदाया इष्टापा्. पूरवोक्तत्निभेदेनानिेन सष्नियमेव दाद्‌- सविधा तत्र खन सुखसाधनवस्त्वपा्षिदु खसाधनवस्तुपाधिरूप उम यमेदसतावदुदाहनः ! खस दु-खसाधनवस््वनिद्रषिदु खान्तरसाधनत्रा- पिरूपद्वयं यथा-- प्ट्पाचि निरमितुँ रसयन्त्या हरिषुखेन्दुरवप्यम्‌ सुददाः शिव चिव सङ्के जाता सकठेवरे जगत्यरुचि- सत्र यपि ब्ह्लदसैनोर जातायामपि जगति वैराग्यलक्षणायाम- चौ मगबद्वदनरावप्यर्यनादपारुचिरिलणा या काचित्मा निधतेवेति बलु दस्यते, तथापि जगदरचित्वेन सरुखालचौनाममेदाघ्यवस्यादूपा-

४६ कान्यमाख {

स्भिनिद्रेमत्यय एव 1 अन्वा दुसदैतर्वैरगयरक्ञणाया सस्व त्ा- न्तरसाघनत्व दुरुपपाद सादिति मवव्युमयोदाटरणम्‌ 1 परख दु खसाधनानवाि खल दुःखान्तरसायनप्राधिरिदुमव यधा-- शुत गीर्वाणाना पुरक्रितक्पोलं प्रथयतो युनप्रौटिं सा्षाद्वगवति यरं सयुखयिवुम्‌ 1 सरस खबौलानयनघुममायार्ितमद्ये नपु सयो माखनल्मसितजालास्पदमम्‌द््‌ प्रस बुखसाधनानिद््ति चख दु खसाधनप्र्तिर्खिभवं यथा-- मिथयति ठोचने चटितं संमापते कथाद्रु तव किं सा विरचयल्यराल्य षम्‌ ! विपक्षस्य. कथामिति निषेयन्त्या पुर्‌ प्रियस्य यिथिदीश्ृत खविषयोऽनुरागगरटः ॥' अत्र कयाचिल्रोढनायिकया सपल्वा प्रियेणात्ाठयोवनात्वेनेव विदि- साया तदनुरागमतिवन्धा प्रियस पुरख्दीयदुगणानाविदयन्त्या चिकी पितोऽरथो सपादित , ग्वसिच्नुरागक्षतिश्च मषादिततेति यद्यपि घुख- स्ाधननिरेचेदुं सस्राषनन्पत्वान एथमणनोचिता, वथापि टु खसाधन- निवृतौ शसस्येव सुखसाधननिद्रतौ पतिनियठकारणे जन्वत्रेन दुःख न्यनैयल्याद्षगुपाटानम्‌ एवमष्टावन्येऽ््युमयमेदा अद्या केवहेशा- पराहि्यथा-- श्रमातस्तमयप्रमा प्रणयिनि हुवाना रसा- दुश्ुप्य नयनाम्बुजे सपटि पाणिनामीख्यद्‌ अनेन ख़ पञ्निनीपरिमयटिपारच समीरधि्ैश्चिरादनुमिरो दिनेोद्यः सन प्रियतमकयरपमातविपय्नानामाव. कामिन्याः सुमाघनत- क्ट. } सच तेया साप्यमानोऽपि मिद्ध इतीपरा्िरेव ! यद्वा गद नाने तस्या दु.खमाघनम्‌, तनिदृरिख्य चेष्ट स्ताव्यमानमपि

रसमद्भाधरः 1 ४७

येति सेव ! एवं द्विपकारापीणप्रािरेवात्र समवति प्ररारान्तरं चास्या अप्यूह्यम्‌ केवखानिषटपा्ियथा-

भुकुकितिनयनं करिणो गण्डं कण्डूयतो विषद्वुतटे

उदमूदकाण्डदहनन्वाखजाराछलो देह.

अन नेष्टाप्ाप्ति सुकुरितनयनमिद्यनेन कण्डयनजन्यसुखस् प्रप; त्वनिष्टमापिरेव अस्या अपि भेदद्वयं यथायथमूढयम्‌ मन्यविस्तर- अयाननेदोदादियते 1 एते नेष्टसानत्वेन निश्विताक्कारणादनिष्टकायोख- चीना सरवऽपि प्रमेदा वक्ष्यमाणविपादनाङंकारसकीणी एवेति तत्रररणे निल्सयिप्याम" 1 यततु-“अनिषटस्याप्यवा्तिश्च तदिशर्थमश्ुयमात्‌ इति विषममेद्र-

कणं निर्माय “अपिन्चवदसगृदीततया इष्टानवापिशेति प्स्येकमपि विपम- पदेनान्वय.” इयुक्त ऊुवकयानन्दङृता, तन्न अब्युखते असिन्परामे देवदचस्य द्रव्यस्यापि रामोऽस्तीलयदौ द्रव्यश्ोतरापियिदससचितख वियादर्व्यान्वयिन्येवान्वयाद्रव्यस्व खभो विद्यायाश्च राम इति धी- रिति निर्विवादम्‌ भृते तनिष्टस्ामरोतिनान्वय", इष्टानवापतिश्च तच्छ- व्दपरागृ्ेन विपषमेणेति वैषम्यात्‌ भल्युत रक्षणवा्येऽपिाब्दोऽनिषटं भियमुद्पाद्यति अनिषटलावाधिरिषटसख चेति प्रतीते चररसयुचि- तया इष्टानवाप्या अनिष्टावतिरेकवारं मिकितिायास्तत्पदपराग््टेन निषमे- मान्वयाद्वाक्याडृत्या वारान्तरे भ्रत्येरमन्वयाद्धेदत्रयसमरट इति सदपि खप्बिद्विर्त्थनम्‌ यदपि तेनेवोदाह्तम्-मश्याशया- ऽदिमञ्पा दद्रासुम्तेन भक्षित " इति अत्र क्वाप्रकृतिक्रियक्ठरचर-, कोत्तरफारवर्विक्रियान्तरखामयुक्तव्रादगम्यमानतवाच प्रविष्ट इति पदा- क्ाह्िनया न्यूनपदत्वम्‌ यदपि केवेष्टानवाघतः तेनैवोदाद

भिन्नोऽति युश्च ओरं विरमो वयमिति वदल्पु चिथिक्यज-

मरथुविततवाहुषु मेपेषु दसन्दरिजैयति

न्दिवाति 1 त्वपिश्ब्दविक्स्थनमिति 1 अगिरदन्यावामिपदोत्तरमुन्क्येणान्वये ठु च्विचिदधिदचम्‌ ्वियान्तरस्याध्रयु कत्वादिति वेन मसत ॒इलन्वये, तिद

९४८ कन्विमारा !

द्वरपनिध्यतिः चाद्नाटुपाचलात्त्दववूर्पमावनषारन्गयाश्च गन्वानतात्थनिष्टमािमननिदयुच्यते 1 पतेन भ्रैच्पवनत्मनिश- चाविद् मगवक्छसन्दुजक्व्रटिन्ा जातः ईति वडुख्य्‌› व्दप्यस्- भेव जनिष्ठनादुदधतात्‌ एवठतपिच्दपनत्ैन्यानवु्ये निच्पिकन्‌ 1 चंगोनादिच्छयरम- स्मन्वानयुदपतं वया-- प्वनान्त. देदन्ती यद्यक्यिदनयोक्व चदि सुवप्रान्दं सरुः श्रयति मवद सपदि या 1 जी सेवं सीता चिव रिव परी शरुतिचद- क्करोरीदोरीभिवखति रष्टोवतियिः 1" जत्र सतीगिखामये्मगवनया शावदर्मपल्याम एरनमम्वयुङताद्रान-

+, सीभिरनादववेऽपिे रज्ञ ऋटकनादातन्पपयोन्ववाव्रच्छेदन्मनुभ्वल्ना- तियोगेन सखन्पल्य र्तोद्नेन सौन्दव॑रीलनायोदीनां युथानां ना- रपेन विष्डत्वत्वयानाधिक्र्यसेवोयन््यः समरनोऽननु्पः ! नठु--

न्दः द्युच्त्य वा उचः = पटः पद्जन्‌।

ष्ाः कस्तुरी पिन्विघतुदिदग्बचद्‌ ॥" स्त्दौ चच्ुक्यननत्रे विषरानकागमतङ्धः चेष्यप्चिः 1 वनुदरच- न्व सोरनिढतेनरच्ररत्वायोगाद्‌ 1 यले वटिरखन्ठ" कविमविमानात्र- छिना सथ. चाव्येऽेक्ारषदान्पदय्‌ 1 नच श्वया प्यं चथा नद्‌ इ्त्दौ नादयन्य सेक्निदत्व्छविमरनिमालुन्याप्तितेऽपि चऋयमटद्न- कत्वमिति बच्चन, खाद्द्वन््ये नाद््योन्धापछ दा समित्रवर्नऽनदां- ल्ल कविपतिनानत्राथीनन्ात्‌ 1 नहि पद्रल्तयोः ठोमाल्यो घ्न जाचादिवद्रन्त एव्धोऽचि वो हि यात्वादिर्यो चनव पक्खदुत्यामितं विन्सन्‌। अत्रेति 1 उच शादि दाद्गवास्थिखंघीति 1 दस्य धादर्द्दद्‌ , दविस दत्र

दन्च्टप्देद्ारत् ठम्य अन्यदिठन्देन

ति र्‌ ठदडोहटन्दद्‌, अन युक्तया द्द रामाद 1 इदि रत दावरननेरद्द्च

रसगडाघर्‌ः ( ४४९

सादस्यमठंकारवहिर्भूतमेव यथा--'द्ममिवाखय सुख दव्यम्‌ इ~ ल्यदौ एवं "वनान्तः खेलन्ती" इति पयप्रतिपा्यायाः सीताराकषसवधू- ससर्गाननुखूपताया टोकिकीत्वेन कविमतिभानपेकषतवात्राटंकारत्वम्‌ एतेन- “अरण्यानी केयं धृतकनकघू्र. मृग मुक्ताहारोऽय पतग कंयमवङा तत्कन्यारलं लकितिमहिभवु* वयं खमाकूतं धाता कमपरि निभृतं पटव्यति इत्यलकारसर्यंखकृतोदाहतमपि भ्रयुक्तम्‌ इयमेव पदान्तरेऽपि कचिपरतिमानुर्थापिताथेके सरणिरिति स्यम्‌ 1 एवं तर्दि 4क सा कुघुमसाराह्यी सीता चन्द्ररङौपमा रक्ष खदिराद्गारमध्यसवासवशसम्‌ ॥" इति पद्यदाहरणं गृहाण अत्र हि केवलसीतापा केवरराक्षपीना ससर्गखाननुकूपताया सल्यामपि सा क्वेविवक्षिता किं बुया ऊमसारलदिराद्नारससगैसानजरूपता सेति स्ुटमेवाखामलौकिकत्वा- त्कविप्रतिभवेक्षिचम्‌ इति रसगङ्गाधरे विषमाल्ारप्रकरणम्‌ + अथ समारुकर.-- अदुरूपसंमर्ः समम्‌ ससग पू्यवद्धिविथ ततोत्पचिलक्षणस्य ससर्गघानुरूपतवं का- रणात्वसमानगुणकायोखत्या, यादयगुणस्वस्तुससगंतादरगुणोखत्त्या, यद्छिचिदिष्याप्यथै भ्रयुक्ताकतारणाचमाप्या उक्कटे्ान्तरपाषौ प्रहपैणं वक्ष्यते ! सयोगादिलक्षणस्यापरि ससर्गिणोरन्यतरगुणत्ररूपा- जुा्यान्यतरगुणदरूपतयानुरूपत्वम्‌ एवं चानुरूपसस्ैललेन सामान्य- लक्षणेन सरे मेदा सगृदीता भवन्ति यथा-- शकुवर्यरक्मीं रते तव कीर्तित चित्रम्‌] यसानिदानमखा रोकनमस्या्रिपङ्कजस्तु मवान्‌

५० काव्यमाख 1

यथा ग-- पमनत्रर्धितहविदिट तशनतचूभुवः चिसास्प्चेन पाश्चल्याः खाने दध. सुयोधनः ॥'

कारणराधयर्मयो शेयेणेक्यसपादन्‌ , इद त॒ मरणदाटयोरभे- दाव्यवसानस्पेणातिदयेनैति विगेषः

द्वितीयो भेदो यथा--

श्वडवानलकालद्रटलदमीमकरन्यालगयैः सधि 1 रननीरमणो मवेन्रृणा कथं माणवियोगङरणम्‌ (" रकष्मीरप्यत्र मारफखेनैव कवर्विवक्षिता

तरतीयी यथा--

शितरा भनमामुमर्यिमि क्षितिप स्वा सशुपास्य यततः निधनं समटम्मि तावी खलु सेवा जनवान्रतप्रदा ॥'

[अन मरणवहुषनयो- -2ेमेधेकये वहुधनरूपेटासमना वातयता्ी- तिरूमसमाठसारचमरफारः ॥] अत्र व्याजस्तुतौ सुखे धनभाधिस्प्ति- स्पर्षिदशाया समारकारलावदधतयूद एव मरणम्ापिपरतीतिददयाय्रा तु व्याजघ्तुतरेव पृ्णीन्नतया तया बिपमालकारो बाध्यते

यत्तु कुवल्यानन्दरृता--

(उथेगेजेरटनमथेयमान एव त्वामाश्चयत्निहट चिराटपितोऽसि राजन्‌ उच्चाटन त्वमपि ठम्भयसते तदेव मामथ नैष विषया महता हि सेवा ॥' शखुदाह््य, (अत्र व्याजस्तुतौ यदपि स्तुत्या निन्दामिव्यक्तिविव- कषाया विपमाटद्मरः, तथापि भ्राथमिकष्तुतिरूपवाच्यफक्षाया समाटकरारो यवदाट--सयेति स्यमि वुच्‌ सुखे प्रारम्भे यत्रैति यत्त श्वादि

यथाकथविदलर्धतानिनि नवेति गरिमा" इनि सूते इरति भारमितत्रापा्ा श्ट ~“ इति पिमापा इनि भाष्योर्ययास्भचिददर्थाना तप्राप्रदाचिन्दमिदम्‌

“सत्र मरण” दलयेद्म्मतनेव पुन्वके समुपटभ्यठ,

रसगद्वाधरः 1 ९५१

निवार्यते" इदुक्तम्‌ ततरोदाहरणे मासुचायनं रम्मयते इति द्विरम- ललं कथम्‌ गति आदिूत्तख प्राचीनरीत्या नियमविधित्वपक्ष समेरप्यन्तकषवुः कर्मत्वस्य व्यावर्वनात्‌ यदा तु--

'परत्वादन्तरह्गतादुपजीव्यतयापि

प्रयोज्यसास्तु कर्वैतवं गत्यादेरविपिनोचिता ॥” इति नवीनरील्या सपूर्वविधिलमुच्यते, भीत गिजन्तार्थक्रियाया पा- धान्यमुत्छञ्या् पू्रियाया एव प्राधान्यमनुरुध्यते तदा लप्रसक्तिरेषेति। उच्चाटनं मया लम्भयसे ऽति तु माव्यम्‌ ¡ एवमपि ठमेर्यथाकर्थविह्य- रेता सपाद्य प्रयोग उपपाद्यते तथापि प्राथमिरक्षाया समाठकारो निवार्यते इत्यनेन द्वितीयकघाया विपमालफासेऽस्वु नामः इया- गूरितिमसदेव तादृरवैपम्बम्य निन्दार्पख व्याजस्तुतिविषयव्वेन तया- पवादलेव न्याय्यत्वात्‌ वैपरील्यम्‌ ¡ पररिपरणैनमकारमूमेव्यौज- स्तुतेस्त्रयाप्यनपहवात्‌

सयोगाटिलक्षणखानु्पता द्वेधा- स्तुतिप्ैवसायिनी, निन्दापर्यव- सायिनी 1 जाया यथा-- भनाथः ज्ेटा््री विगछितिगति पुण्वगतिदा पतन्विश्वोद्धर्मी गद्विदलित सिद्धभिषजम्‌ वृषातैः पीयूपपरकरनिभिमलयन्तरियुक सवित्री पराप्तस्त्रामहमिट विदध्या समुचितम्‌ ॥” अनाथलादिविचिष्टय बेदाद्रवादिविशिषटेन सर्म्यानुदपता

मागीरथीस्तुतिपर्यवमायिनी द्वितीया यथा-- उचाट्न मा रम्मयचै इति तु खयोवुखव्यापारादुहटव्वापारायेचवटनमाना््- न्व्‌ प्यन्वल्मे "अशयिन चर इवि सूप्रैण वोष्यम्‌ ! सयोगानुक्ूल्ग्यापारो हि ल~ भरथं गद्यादिनियमश्च पाचयद्येदन देवदत्तेनेद्यादि व्याडृच्या चरिताथं 1 अमवाद्‌- स्यैव न्वाय्यन्वादिति ¢ अतरेद दिन्खम्--नदता सगा विषा नेत सुतिः ततो दृटुनिग्मनग्रापण्यार्यान्तसपरिप्रहेण विपरयावस्परपव्ननिन्दाया पर्वमानम्‌ पर स्परविपपपरसद्यरेण द्वयो सष्वश्ना्तात्वकर एवरोचिनधेति 1 गदति सेगघदित इये 1 दति रखगद़ावरमनेगरच्नद्े छनारश्रपरङग्धम्‌

४५२ काव्यम!

शुक्त समायां खड मकंटाना शखासखल्णां अदुखसनानि 1 मापितं चीक्तविरातिथेवी दन्तैरनारश्च विषाटनानि 1

अतरापर्तुतगतलेन सिता निन्दा तदा्षिठे प्रस्तुते पयेवस्ति 1 एवं यथा विषमारंकारसिमेदखथा तद्िपरीतभेदत्रययुक्त समारगार- ऽपि प्रपित.

यदु--“विरूपकायो नथयोरुतयिविरूपसषरना विपमम्‌" इति पिपमारकार रक्षित्वा, पद्विपयय समम्‌" इति समालद्रारं क्षपिता, प्तत्पदेनात्र विषमालकरारस्तवन्धी विरूपमघटनाद्पश्चरम एव भेदो गृ धते तद्विपर्ययसैव चास्लात्‌ त्वाधमेदद्वयम्‌ तद्विपर्यय कार- णादनुद्धपकार्योतपचिरूपस्य, वान्छिताथपराधिरूपख च॒ वस्ुसिद्धतया चारतानिरदाद्‌ एवं चारुूप्तघटनातमरु एव समारंकारः तु विष माटरार इवे भेदत्रयात्मक इत्यलकारसर्वसङ्हरे्म्‌ विवेचितं विमर्िनीरृता--"कारणादयेूपकार्येद्तिदिं जोक्पसिद्धा नहि तस्या उपनिबन्धश्यारुत्ामाबरहति, इति तदुभयमसव्‌ वदुतोऽनुख- प्रयोरपि कार्थकारणयो छेपादिना क्यसपादनद्वारानुर्पताव्णने, वद्ठु- तोऽनिषटस्यापि तेनैवोपमेने्ेस्यसपताविमाधिवणेने च॒ चाह्ताया अनुपदमेव द्र्ितत्वाद्‌ तलात्सममपि त्रितिधमेव

इति रसगक्षाधरे समाटञ्रयङ्एणम्‌

जथ विचित्रा्तकार --

इष्टसिद्यथमिरटपिणा क्रियमाणमिष्टविपरीताचरणे बिचिवम्‌

विपरीतत्व प्रतिदरुट्वम्‌ यथा--

ष्वन्पोन्यक्तये खछ मखसखान्छ्वते कर्मेणदा- नन्तःदान्यै सुनिदाठमतानल्चिन्वा वन्ति तीर्थे मजन््य्ुमजव्ये. परारमारोटकामाः सवै प्रामादिकमिट्‌ मवश्रान्तिमाना नराणान्‌

जत्र पयमचरणगततं विचित्रं रूपरानुमाणितम्‌ यन्नादिचर्मरएन्य

यन्ादीना पाशचतरातिद्धौ वन्धमुकितिपरीवतासगते. द्वितीयचरणगतं

रसगङ्गाधरः } ४५

श्द्धम्‌ चान्तो चिन्ताया. खल्पेणेव विपरीतत्वाद्‌ यदि तु श्टै- पिणो ्रान्तल्ाभिव्यक्तेसवुव्यत्वात्खतः सिद्धे इष्टे तदुकूछामासप्रयोगो- अपीटेषिकरदरो विचित्रमिदयुच्यते, रक्षणे विपरीतपदसानेऽननुकूल- युद न्यस्ते तदा इदमप्युदाहरणम्‌। यथा-- ध्िष्वद्रीचा सुवनमलिर भासते यस्य धाञ्चा सर्वेषामप्यहमयमिति प्रययालम्बन य. तं एच्छन्ति खहद्यगतवेदिनो विप्णुमन्या- नन्ययोऽय शिव शिव नृणा केन वा वणैनीय. अत्र जीवरूपेण सकलरोकरम्यक्षसिद्धख परसेश्वरख परतिपच्यथै परा- मपरति भ्रभ्नोऽनुकरूामास सुख्यमनुकरकं तु खद्टदयमेव ध्यत्साक्षादपदये षाठ इति वचनात्‌ कारणाननुरूपं कार्यमिति विषममेदोऽय वाच्य विषमे पुरुषङृतेरनपेक्षणात्‌ का्यरारणगुणवैलक्षण्येनैव तद्धे द्निरूषणाच इति रसाज्ञाधरे विचित्राख्कारघरकरणम्‌ 1

अथाधिकालंकार.-- आधाराधेययोरन्यतरखातिविस्दतत्वसिद्िफएलकमितरस्यातिन्युः `नत्वकरपनमथिकम्‌ यथा-- ष्टोकानां विपद घुनोपि तनुषे सपत्तिमल्युक्तटा- मिद्यच्पेतरजस्पिते्जडधिया मूपा मा गा मदम्‌ यत्कीर्तिव वमा र्धुतरत्रहमाण्डसद्चोदरे पिण्डीकृत्य मदोन्नतामपि तनुं कटेन हा दर्ते अन्न रह्मण्डस्यातिसु्ष्मचकस्पनेन कीर्तेराधेयाया प्रममहत्व फलि- तम्‌ तेन व्याजस्तुति परिपोप्यते रिरामविषयो राञन्वितारस्तव चेतस्‌. सावकृश्चतया यत्न देते विश्वाश्रवो हरि. 1

बिचिग्राधिन्नरश्यरी स्प रख ४१

४५४ काव्यमाद |

अत्र सावकरादातयेत्यनेन कल्ितया आधेयन्यूनतया आघार्य मह- त्वं प्यैवखति यदि तु सावकाद्रतयेति विदोपणं विधाश्रय इत्यत्रापि योज्यते तदा शरहयदपसयाधाराधिकाटकारस्येदमेवोदाटरणम्‌ श्रहमण्डमण्डके मान्ति ये पिण्डीृता अपि - परस्परापरिचिता वमन्ति तयि ते गुणा ॥" अत्रोभयविधस्याप्यस्याखकारम्य सामानाधिकरण्यम्‌ रक्षणे कल्प- मित्यनेन यत्राधाराधेययोरन्यतरसख न्यूनत्मधिक्ं बाक्लव तवर नातिप्रसङ्ग एव ब-- शाहं तमोमटदहखचरामिबै- सवेष्टिताण्डषटसप्तविततिरय, केटम्विधाविगणिताण्डपराणुचर्या- वाठाष्वरोमचिवरस्य ते मदितिम्‌ इति श्रीमागवतदञ्चमस्कन्ध(१४। ११)गरतं॒व्रहमखतिपयमन्याटक्रारखा- वुदाटरणमेव टिक्षायनवच्छिन्नस्य पारमे.धरस्य भृभ्न. स्यवेदतिद्धल्ेन कविप्रतिमानुदिखितताच्‌ एतेन-- भ्वोरतर कचिदाश्रिता भविततं पाताटमत्र कचि स्वाप्यत्रैव धरा धराधरजटाधारावधिरतते स्फीतस्फीतमदयो नमः फरियदिदं यस्येत्यमेमि सिते- दर पूरणमसतु दात्यमिति यत्नामापि नाघं यतम्‌ ॥' इत्यआरस्वेख कारेण यदुदाह् तदपि प्रयुक्तम्‌ डी रसगद्वापरेऽधिश्चटद्ारप्रहरणम्‌

नतु व्रद्माप्टगरिग्रदस््वमपीशरर्‌ णवेति वेत्तनाद--कछाहमिति 1 तम ग्रहति मदान्मदक्तत्वम्‌ जहमदकरार समाक्रा्च चो बापु सन्नि 1 वार्जटम्‌ 1 मूधा भरस्लादिष्यिव्यन्तैरेते सवेष्टिवोऽण्टषर एष तस्मिन्वा स्वमानेन सद्ठवितनि कायो यन्य सोऽ्ट क, छः ते मदितवम्‌ 1 उथमू्‌ःम्य ईरग्विानि यायविगनिता- न्यण्डानि एव प्ररमापदस्तेा चर्या परिश्रमण चदथ वानाध्वानो गवाया द्व सै-

मपि यम्य तम्य त्व 1 भतोऽतितुन्टताच्तयाुग्म्योऽदलितिण इवि मागवत- यैका धीषरी

रसगङ्ञाषरः !

अथान्योन्यारंकार -- दयोरन्योन्येनान्योन्यसख सिशोपधानमन्योन्यम्‌ विरोष क्रियादिचूपः यथा-- पयुद्रयो जितरल्नजाख्या सुरतान्तश्रमविन्दुमाल्या जलिकेन हेमकान्तिरा विदधे कापि रुचि परस्परम्‌ सत्र गुणल्पविद्रोषाधानम्‌ सुचेर्यणतात्‌ न॒च विषानरूपक्रिया- त्मकविदोषाघानमिह राज्यम्‌ भावनासामान्यरूपस्य विघानस्याचम- त्तारित्ेनाविगेषल्वात्‌ “परपूरुषदृष्टिपातवजाहतिमीता हदय प्रियस्य सीता 1 सव्िद्त्परकामिनीमुजंगोमयत. सत्वरमेव सोऽपि तस्या 1 अत्न क्रियारूपविरोपाधानम्‌ यत्तु-- “यथो्वौक्ष पििलम्बु पयिरो विराह्ुलि. तया मपापा्कापि धारा वितनुते तुम्‌ अत्र भरपापालिकाया पथिकेन खासक्रत्या पानीयदानव्याजेन बहुकालं खमुखावरोकनमभिर्यन्त्या विरखाहुलिकिरणतधिर पानीयपानानुवरत्ति- सपादनेनोप्नर कृत 1 तथा प्रपाल्कियापि खञुसावकोकनमभिरष- त॒ पथिक्स्य धारातनूकरणतश्चिर पानीयदानानुद्रचतिस्तपादनेनोपरारः कृत ।» इति ऊुवख्यानन्दकार आह तन्न तावदिय पद्रचनेवायु- प्मतो अन्थकमुुतपसिरौयिव्यमुद्विरति तथा दि--समुखावलोकनम- भिल्पन्त्या ट्य खश्चव्दसय प्रपापालिकाविरोषणघरकत्वेन॒प्रपापा- लिक्रा्रोधक्त्वमेव न्याय्यम्‌ , पान्यव्रोधरुतवम्‌ एव खभधरखावलोकनम- मिल्पत इत्यत्रापि पान्यवरोचक्त्वमेव, न॒ चदिष्टप्रपापाटिरामोष स्तम्‌ , एव सितेऽ्थोसगति स्प्ैव न॒ सर्वेनान्ना वुद्धिखपरकारावच्छिन्न इाक्तत्वादिष्टवोयोपपत्तिरिति वाच्यम्‌ } तद्विदमलदुप्मदादिप्विव तत्त- द्विरोषव्युखचतेरपि कल्पनीयत्वात्‌ स्रा प्रृते यद्विरोपणवरङ़त्वेन खनिजादय. च्या उपाचाचदटोधका इत्वेवरूमा तेन ॒सदाट्रताना

४५६ कनाव्यनाय 1

किमोपर््‌ गकः9 दवेदतत्ख पुत्रैः खमातृमक्तः इव्यादां उरिति, देव्दचमासमक इति मे कयाप्यभान्दल 1 भतः 1 सत एज--निञठनु.लच्छलवम्यवापीसमूवाम्मोजदोमा दिऽघदमिनतो द्ष्डदयादो अवन्या. इचत्र दण्डपाद्गता ततु" प्रतीयते नभननोचल स्न न्पेकषिठा' इति स्यु्तविरोमपिभिर्मम्मटम, कायः मन्योऽनिदिर्‌ = चेदं इतिज्ञरवादिवतव्यमातगिप्यं दृपणरिति चान्य 1 रन्यो व्य्स्यनन्त्मैवाद्‌ नदीयदाररवानािति, देग्द्न्नृम कत इति छ्य प्रायुख्वाक्वप्रयोक्रुपद्सनीयतप- सयपिङ्रमव्यापारप्ताघ्य एव चमन सु सक्तननषिङ्रपत्त्साष्योऽपी 1 तरटितु- प्रररिरियेक्पन्यमिदान्दव्ययारत्यनार््यक्तया ररि शिरक्न्रपिने न्स्परा्त्वन्नरस््कठय चमत्रिविवि- रपर हि ररनरुरणदुदिदिरलैङ्रपयो द्टृम्या ततन िकाल्पदीनायै ऽकतयो्तेडोगयोयमत्ती, नान्तमरवित्ट- इरे इ्यदाहरणनेशेतदसपरंे षि सदम विचापयनतु रौ स्स््यष्रेऽन्दोन्यल्तलररर्रण्ट्‌)

4

+ 4

> ८1 / 4 न्ड | | / 1 1

सथ ग्विष्ट्कःस- उिद्रभरे दिद शादय इण्देमानेस विेपप्रकारः 1 यदै- परिसस्स्किदिपप्शस्ठर्पे युपददनेदाघारगतपया

इष्यते सेऽप्ते दिरेष्ङप्ट

-पण्ददा--स्थेतिि 1 दपदरूगोरसररष्य ससम मेपवन्तवियनस दिरे रेतयये 1 पे दरोः्कदन्डसनेरम चदुरुच्ण्टेर स्वैरः 3 गर पोर

॥व 4, ससारणः ट्स [षे त्विषि रि काः डे 1 लोरकारर्रयञप ऽपे पर्तोपशरोऽगत्तेद 1 ड.) ९५.

चमकम चछ सद 1 क्के पेयो उन्द्न्ददन ९.स्त- ये सषरेण्छसै ऋः अनगलरः िररेणरप यमेष

सि २, इरयिनधयार पयोर ति ख्मक् न; स्वितकिएनते ६३६५ सस्करछगे र्योन्यलकन्करम्रफे

रसगज्ञ धर्‌; | ५७

युगपदिति विरोषणाद्वक्ष्यमागे पर्यये नातिव्याप्ति. एवं अन्था न्तरगतानि रक्षणान्यतिभरसक्तान्येव यच ंचित्काथैमारभमाणस्यासमाबितादाक्यवष््वन्तरनिर्व्तन तू- तीयो विशेषकाः ! एवं चैतदन्यतमत्व मिरोषाठकारसामान्यरक्षणम्‌" इति प्राञ्च तत्र प्रथम" प्रकारो द्विविधः--माधारान्तरगतत्वेनाघेयं चर््वमानम्‌ , निराधारत्वेन कमेणोदादरणानि-- ५अये राजन्नाफणैय कुतुक्रमाफणेनयन तदाधारा कीर्तिवैसति किठ मौर दशदिदाम्‌ त्वदेकाठम्बोऽयं गुणगणकद्म्बो गुणनिधे स॒सेषु भरौढाना विलसति कवीनामविरतम्‌ ॥' अत्र दिव्मौरिगतव्वेन धयुक्तं तु याते दिवमासफेन्दो तदाधिताना यदमूद्धिनाञ्च श्दं चित्रं ्ुवनावकारो निराया सेति तख कीर्तिः ॥» द्ितीय भरकारो यथा-- नयने सुदृशा पु रिपूणां वचने वद्यगिरा महाकवीनाम्‌ मिथिलपतिनन्दिनीय॒जान्त' सित एव सितिमाप रामचन्द्र ॥" वतीय प्रकारो यथा-- “कोद्ण्डच्युतकाण्डमण्डलसमाकीर्णनिरोकीतलं रामं दवता रणे दशमुखश्राणापदारोयतम्‌ दुदैर्घोऽपि यृणामभूदुल्मस्ेगपचण्डीकृत- उ्यालाभिर्मगतीतलं कवल्यन्कारानलो गोचरः ॥» अत्र रामदद्ैन कुर्वतां कालनख्दशैनरूपाशक्यवस्लन्तरनिर्वर्तनम्‌ 1 नु-- 'लोमाद्वराटिकाना विक्रेतु तक्रमानिदामरन्त्या रब्यो मोपक्रिचोर्या म्येरय्यं महेन्दरनीरमणि 1” इति वक्ष्यमाणमहर्षणविषमारकरारयोगे वतीयभररस्यातिव्याप्ति 1 द्पिविक्रयमारभमाणाया नीरमणिप्राठिवर्णनादिति चेत्‌» त्र चाश्-

९५८ ङाव्यनाय

क्ववन्लन्वरनिकसने चदभेदाघ्यवसाननिवन्यनवं वियेष्यम्‌ 'ङत्न्यै यौक्षिव. इलनुप्टडदाहते विरोषारेकारे यथा नय्क्यवत्लन्वरन्पन्न टानच्वीक्षणं रामकारानल्योत्तदर्धैनयोवौ समेदाध्यवनानेन निवत्‌» तथा (ददिविकेतुनरन्ा! इत्र नचनद्रनीररयिव्यीगमिल्यदोष. 1 भगवति नीखनप्यमेदाघ्यवत्तानेन निवैरतितिमेव उदिति वाच्यस्‌ 1 द्िचित््नारममायस्वेतयत्र यत्त्र्य॒विगेपयज्या परविष्टं तेन नदाष्ट- क्यवस्लन्तरलमेदस विवक्षितत्वात्‌ 1 भृते तच्रविक्रयेण सह नोर- नणेरमेदन्यानघ्यवप्तानाद्‌ चातिगयोक्त्वा विगेषांकारतृतीय- ग्रदारन्य गतार्थत्वे वाच्यम्‌ एठ्दुदाहरपे राग विष्य काराने- लेन बिपयिगरा निगरणामावात्‌ 1 नापि ल््पदेण व्रिषयव्रिपयिणो. रा- मानाधिक्र्यनिरटेणारोषसिदधेः स्टत्वा काटानेखन्य वीक्षण- कर्मतव्यवणेन स्छतिकर्मत्वासिद्धे- ! तसादयन््यवत्वन्वरकरणं विरोप- खेकारयैव मभेद इति भाचामाद्यवः 1

सत्र विचार्तते-विगेषारकास्तावं भेद इति क्थं विज्नायते 1 न- हि रूपक्रादिषदरकारलास दिचि्नामान्यर्षणनन्वि, येन वदानान्त- त्वेनाटाक्ववस्वन्तरररणत्स् ठ््कारतामम्युपगच्टेन चान्वतम- त्वमेव तथापिधमखीनि वाच्य्‌ 1 जनेनैर भन्तरेपेतराटन्रभेदचन्यापि उुदचल्वात्‌ 1 अनुगत््षणं विना पाचीनोक्छिरायामात्रमेव रा्ामिति च~ पेक्षया प्रथगलंकारलेचछिरेव रमणीया जपि श्येन च््ोऽमि देव ले तेन दष्टो हुवान % तेन इष्टा व्ुषरा' इत्यदौ चत्लन्तरस हुवाध- नवटषादयेनदिरद्क्यारमावितयोरमादात्ताटायनमवेन निद्ना नीक्रिते वदि, उदा भ्येन दृष्टोऽनि देद तेन च््. मुरेशररःः इत्यदौ विदोषाटररेऽपि सैव धरणीन्ियनान्‌ नटि हवाय्नन शन्यत्र दुरेषग इत्वर विच्छिक्तिमेदोऽचि एवं माचीनानुनारेण कोदण्डच्युत-” इत्यादि यदन्नामिरुदाह्ं तदपि विदरोपसरगिमातेडुमीरे 1 एतेन शता ट्वा मया रन्यं इरदक्षनिरीक्षणय्‌ इत्यादि डुउ्यानन्दोचठट- हरणे गतान्‌ 1 वन्नादिदसदटरयम्‌--

पग्बदाट--अथेति 1 उद्मदरणं चनारखमिनि अगक्यदस्दन्दर्यहट-

रसगदाषर्‌ः | ४५९

नाम तेन छृतं सुकृता पुरारे दासीङ्कता सद्धं का सुवनेषु रुस्मीः मोगा वुसुजिरे विबुधेरलम्या येनार्चितोऽसि करुणाङ्र देक्यापि ॥' सत्र यावत्रिवरैमापतिरदक्यकरणम्‌ न्यत्र भगवदर्चनेन सुङृवरर- एादीना सादरं विवक्षितम्‌, येन निददीनादि समान्यत $ तु कार्थ कारणमाव एवं चेदानीमशक्यवस्तवन्तरनियेतने अमेदाघ्यवसाननियन्य- नत्वं बिदोषणम्‌ ्दपि विक्रेठुमरन्त्या' इलत्रातिव्या्तिः। ह्यो मकर त्त्रटरिति वदन्ति 1 इति रषगह्घरे वरिशेषाखकारप्रकरणम्‌ अय व्याघात -- यत दकेन कवौ येन कारणेन कार्य श्निचिननिप्पादिवं निषि पादयिपितं वा तदन्येन कतौ तेनेव कारणेन तद्िरुदकायैख नि- ष्पाद्नेन निष्पिपादयिपया वा व्याहन्यते व्यापातः सत्र व्याधाते पूर्यकरमैपक्या कत्रैन्तरम्य वैलङ्वमत्ययायतिरेक- मिद्धिः फलम्‌ कतृतं॒चेह कायेदिगेन प्रवर्तमानम्‌ भरयोजनं चान्या विवक्षाया अनुपदमेव व्याम ! उदादहरणम्‌-- '्दीनद्रुमान्वचोभिः खलनिक्रैरनुदिने दलितान्‌ प्दवयन्युखसिना निलयं तैरेव सजनघुरीणा ॥' इह शरुतिभरतिषादितवचनत्वरूयैक्षर्मपुरम्कारेणामिन्नीरुतयोः पर यमपुरबचनयोरेकत्वाध्यवसानात्युर स्छरन्विरोष मातिखिकस्पेण तत्त- स्छर्येतुतानिमरीनिवर्वत इति विरोषमूख्तवम्‌ इदं नोदाहरणम्‌-- '्पाष्डत्येन प्रचण्डेन येन मायन्ति दुर्जना तेनैव सव्यना खा यान्ति ान्तिमनुत्तमाद्‌

धिर्वम्छासत्यदिदं विन्द्‌ इषि रखगद्धावरममेयखे विथेपालेायङगणम्‌ भ्रासवराद-यथेति व्यादन्ते वाष्यते ङनयो ॒विखनदीन्युदादरपे ताका-

४६० काव्यमाला ]

त्र दुसनसनयेमदद्मक्रैतेऽपि तदुदेशेन अरित रक्षण गतकरपविरषेनासम्रहः चास व्यापातोदाटरणत्रै को दोप इति चा- च्यम्‌ आश्रययिश्चेपलमावसाचिन्येनैकरैव कारणस विरुद्धकार्यदरव- जननि वाधकविरदादयादरैरेवामावादुदाहरणत्वासगतेः नहि रोकसिद्धो- ऽ" काव्यारकाराखद भवितुमर्हति अपरो व्याधातो यया-- शिवसि यदि मिय प्रियतमेति मा मन्दिरे तदा सह नयख मा भणययच्रणायन्नितः | अथ धङृतिमीररि्यखिरमीतिमद्गक्षमा- त्न जातु भुजमण्डलादवहितो विभावय ॥' शद दण्डका प्रविविष्षु मगवन्तं दाशर्रीथ भ्रति भगवत्या जानक्या याक्यम्‌ उमयविधेऽप्यसिन्व्याघाते पूरवैकदरभीटव्याहननं चस्यमिति भराचां सिद्धान्तः } तथा तेषमुदादरणम्‌-- "शा दरं मनसिज जीवयन्ति द्यैव याः ! बिरूपाक्षख जयिनीस्ता" सुवे वामरोचना ॥' इति सत्र विचार्यते व्यतिरेक एवात्राडेकारः जयिनीर्विरूपाक्षख वा- मरोचना इति तथव प्रकारानात्‌ चात्र व्यतिरेकोव्थाप्रकततया व्या- घातः दित इति वाच्यम्‌ एवमपि तलारकारताया असिद्धेः द- लकारोत्यापकैनाटंकारेणैव भवितव्यमियल्ि नियम 'आननेनाङन्मै- ने जयतीन्दुं फरक्िनम्‌" इत्यादाविव व्ुमत्रेणापि व्यतिरेकीत्यापनो- पपे; नद्यसोरमरज्नरव्यतिरिकनिभैक्तो विषयोऽस्ति येन॒ खातव्यम- भ्युपगच्छेम तसादरंफरारान्तराविनागूतटगारान्तरवदिटाप्यवान्तरे- ऽचि बिच्छिततिविदोषोऽरंारमेदफ इपि ्राचासुक्तिरेवात्र शरणम्‌ यन्न-- न्यो विदिजलयथै नरो दारियिशक्षया दात्तापि विष्जवयर्थं तथै ननु यक्ष्या इति कुवख्यानन्द्‌ उदाहृतम्‌ , तन्न

एिक्जन्मातरीयदाप्यिशष्टयोरभेदाप्यवसना्र रङ्षप्यचमन्यय्‌ द्याह इवि रघम

रसगङ्गाधरः ४६१

शवं छेपातिशयोक्तयादरपायोन्सीठितेन पंचिद्चाभेदाघ्यवसानेनायुख एव भ्रादुमीवित्तो यो विरोधो विच्छित्तिमात्रात्मा क्षणममावदननुवरमान- सन्मूरका विरोधाभासादयो व्याधातान्ता जठ्कारा निरूपिताः ते नानाख्प वैचिभ्यं जन्तो विरोधायासयैव प्रभेदा, तु ततोऽतिरि- क्ता, काच्वनस्येव कङ्कणादय इत्येके ख्यकदीपकादीनामोपम्यग्माणा- सुपमाभेदत्वापएेरबहु व्याकुठीखादिति प्रस्परच्छायामाच्रानुपारिणो भिन्न- निच्छित्तयो भिन्ना एवेत्यपरे

इति रसगद्वाधरे व्यापातप्रकरणम्‌

अथ श्रद्धलमूडा अङंकारा -- तत्र, पदिरतेण निबदधानामथनां पूपूषखोत्तरोचरसिन्‌ उत्तरो" तरख वा पूरवपरवसिन्संखटं शरह्वसा तच कायकारणत्ानिरोपणविदोष्यतादिनानारूपम्‌ इयं खतन्रो- ऽखकारा वक्ष्यमाणमभेदेगैतार्थलात्‌ नद्यखालर्विना विविक्तो विषयो- ऽति यथा हि रूपकादिष्वनुपाणकतया धितोऽप्यमेदां्ः समानध मीदो वा एथगरकार" वं भक्ृतेऽपीत्याहु तदपंरे क्षमन्ते सावयवादिभेदे रूपक, पूर्णीट्॒तादिभिरपमायाश्च गतार्थलवात्छतन्ना- रंकारता सख्यात्‌ नहि विजेषनिरमुक्त सामान्यमल्ि येन विविक्तो वि- षय ॒सखात्‌ तसाच्ृह्वलाया एव कारणमाददयो भेदा इति मतयो- रनथोखत््वसुपरि्टद्िवेचयिप्याम सेव श्रहका आचुगुण्यस्य का्कारणमावरूपत्वे कारणमाला तनन पूर्वं पू्यै कारणं प्र पर कायेमिव्येका पू पूव कायै पर्‌ एर कारणमि्यपरा यथाक्रमेण यथा-- ध्कभ्येत पुण्यृिणप सनोजा ठया सपुत्राः परित पतित्रा. ! स्फीतं यदाज्ञे, सखुदेति नून तेनाख नियः ख॒ नाकलेक. 1"

क्ञाधसमर्मप्रस्नरो व्याधातप्रदनरणम्‌

४६२ काव्यमाख

*खर्गीपवर्गौ खलु दानल्द्मीर्दानं प्रसूते विपुला सग्धि 1 समृद्धिमस्येतरमागघेय भाग्यं मो तव प्रदमक्ति. ॥' इट ययादौ ऋरणोक्तिरेव प्रस्तूयते तटा पुनस्त कारणं ठ- सखापि कारणमिति, तक्तलचित्कारणं तदपि कस्यचिदिति वा कारण- माल युक्त यद्या तु का्येक्तिखदा तस्य ॒कार्यं॑तल्यापि कार्यमिति, ठकतसचित्कायै तदपि कचिदिति वा युक्ता सर्वथैव य. दाः का- ्यकारणतोपखापक आदो प्रयुक्तः एव निवीद्य एवं क्रमेण निव- न्धमाकाद्वानुरूपव्याद्रमणीयम्‌ अन्यथा तु भ्रमक्मं खात्‌ ! यथा प्राचीनाना पयम्‌-- भजितेन्दियत्वं विनयस्य कारण गुणप्रकर्पो विनयादवाप्यते गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागममवा हि सपद अत्र जितेन्धिषतवं विनयख कारणं शत्रा जितिन्दियललापि कि कारणमिति, विनय कन्य कारणमिति वा आकरोति ्यरणस्ैव शुतिवदाद्ुपितेः कारणं तु जातं य॑पुनरख मिमिति कचि- दान्नद्वा बु कार्मलस्ररणत्वयोः सवन्धिपदास्लाक्तारणश्चदुषरमेफ्स- यन्धि्ञानाधीनस्रयरोपम्बित्या सगमनीया त्वसौ साेत्रिरी एवं विनय. कख कारणमित्या दद्वाया गुणप्रकर्षो विनयादवाप्यते दति वाम्यं यद्यपि फलत परिपू भवति तथापि सा्षाटिद्यहदयंगममेव तथा गुणप्ररपाक्छिमाप्यत दल्याङरद्वाया गुणाधिके पुंमीतति अत्रच कथितपदलं ठोष भ्रद्युत पदान्तरेण त्खार्थेखोक्तौ रूपान्तरेण खितस नरस्येव परत्यभिक्ञाप्रतिरोषशा्टिवक्षिताथपिदधेरकुण्ठितल- मिरहादोषः न्यात्‌ शटादुपस्ितेऽ्य प्रदृसिनिमित्तमिव शब्दोऽपि गरिगोपणनया मासते तथा चोक्तम्‌--“न सोऽचि प्रलयो टके सब्दानुगमादते दृति तचच्छव्टस्य विदचिष्टशचार्थः चद्पेणामिन्रोऽपि विदोपणमेदद्विद प्रतीयते कुण्टगोटङ्रादिवत्‌ ननु इुण्टगोठगादि- पदेषु सृतागृतमपैक्वादिन्पविटोपणयचितिं परदृचिनिभिचमित्यतु भिन्रा- कर. भ्त्यय 1 तात्र. योणो रक्त दत्याठौ तु वाप्रादिशब्दाना चक्ततेन

रसगङ्ञाघर ! दद्‌

दाक्यतानवच्छेदकताच्छक्यतावच्छेदकल गुणगतजातिविङेपलाभि- व्रखादभिन्रारारः प्रत्यय एवोचित इति चेत्‌ , सत्यम्‌ “उदेति सविता ताम्रसास्र एवाखमेति सप्ती विपी महतामेकल्पना इत्यत्र वैरक्षप्यराल्यताख्पयेकरूप्यस्य यथा अ्रयय , तथा (ड- देति सतिता वाग्रे रक्त एवात्मेति चः इयत्र, इति सकनमनुमवसिद्धम्‌ \ एवं प्वृतिनिमि्मिन्नस्यापि शब्दस्य यदि यञ्यविदोपणत वैरक्ष- प्यान्यथानुपपस्यानुमववलठेन सिद्ध तदा तदनुगुभैव ग्युत्पतति शब्दाना क्रप्यते ! सा वृत्तिस्बन्धेनार्थविविष्टशायक्ञानखेन श्दविशिशर्भो- परितितेन सामान्यकायेकरारणमावरूपा धरत्रादितत्तमद्रचिने- मित्तप्रारकवोयत्वेन तु ृत्तिसवन्धेन धटविशिष्टपदजानलादिना वि- रोष्तोऽपरः कार्यकारणभाव निशेषसाममीमदिताया एत॒ सामान्यसा- म्या जनफतेति कथिदोप यद्वा वृत्तिसवन्धेन धटादिविरिष्टपद- ज्ञानत्वेन घटादिषद्धरत्वोमयप्रफ़ारस्घरादिविरोप्यङोपितित्वेन का- यरारणमावः पदार्थोपिखितिशव्दवोवयोः समानाक्नरलाच्छादभोधे- ऽपि यदभानम्‌ अनुमववलाच भामाणिक गौरवे दोपाय ! एतदमि- सथिवोक्तम्‌--*न सोऽल्ि" इत्यादि इवि रसगद्वाघरे ऋछारणमालाभ्रकरणम्‌ 1

अथेकावटी-- { विरोष्यविरेषणमावरूपतवे ४७ ४.१ = सेब श्रह्ला संसगेख विरोप्यविशेषणमावरूपते एकावली सा पूरयपू्सखोचरोचर भ्रति विदोप्यसे विदोषणत्ये चेति द्विषा तनये उत्तरो्तरविगेषगख स्थापरुलयापोदकत्वाम्या द्वैविध्यम्‌ ! खस- यन्धेन व्िरेष्यतावच्छेदकनियामकत्व खापर्तम्‌ सव्यतिरेकेण ति- ञओप्यनावच्येयकव्यतिरेकवुद्धिजनङकत्वमपोहलम्‌ ! उद!हरणम्‌-- श्छ पण्डे य: खिदा हिते तत्र परानपक्रियाः 1 परेचते ये भितसाघुभावा सा साधुता यत्र चकरालि केशव.

कर्मारा र्डा॥ अ्म्बदाद--भ्रथेति परानपेति परानप्र इययथं तेषा ङ्खलवयवाना

४६४ काव्यम}

जत्र स्यापकम्‌ 1

भनार्यं यो खहितं खीक्तते ठद्धित यन्न परानुतोपथन्‌ 1

नते एर वर्हि साघुतायेता साघुता सा नहि यत्र माधव ॥'

सत्रापोटकं पूर्वपृयेखोचयो्रस्‌ यपि स्थापकेऽप्यपोदक्त्वं ग~ म्यते यो चरितार्थदर्य पण्डित्त इत्यादि, तया स्पोटकेऽपर स्थापक्त्यम्‌, यो दिनं समीक्षते आर्थं इत्यादि, तथापि शब्देन नोच्यत इत्यदोष

भर्मेण बुद्धिव देव दधा उख्या निवडा सटतैव रक्ष्मो 1

रष्म्या तुष्टा उुवि सर्वलोका योकरै नीवा सुबनेपु कर्षि" ॥'

इट पूर्वेण पूर्वेण खाव्यवदिरयुररोचरं विगेष्वते अर्धिैकातरस्या द्वितीये भेदे पूवपद परख परसपर. क्रियमाणो वचेद्र्प. स्ा्त- दायमेच मारादीपक्यब्देन व्यवहियते भावीनै" } त्था चोच्म्‌--*ना- उदीपकमाय चे्धोररगुणावेटम्‌ इति तत्र माराद्देन गरहलोच्यते दीपद्व्देन दीप इवेति व्युखतत्या एष्दे्यखं सदेपकारकडच्यते ते- भैकदेशस्यसर्वोपरारकक्रियादिद्ालिनि श्द्रेवि श्वद्वयाथ- एवं दीपकाटंकारमरकरये भ्राचीनैरसय रक्षणादीपकविगरोपोऽयमिति अ- मितव्यम्‌ तल सादव्यगभेतावाः सद्टच्कारिवसिद्धलात्‌ इट शृद्धरादयवाना पदार्थानां सादद्यमेव नातीति कर्मर टीषद्तावाचं श्रदधीमदहि तेषां रङ्वामरश्चासच्तबिरटाच् विवेचितं वेदं सोदा- हरणं दीपरपमकरणेऽलाभिरिति नेदावीनाय्तते एतेन ग्दीपननैवसी- यौगान्मायादीपकमिप्यतेः इति यदुक्तं उुदटयानन्दछता वद्धान्तिनानेि- उसितमिति उुधीभिराखेचनीयन्‌

इवि रप्रधद्रापर एदादलोपरदरपम्‌ 1

भदापानाम्‌ 1 तेद्धान्विमा्ति 1 उतपि दौष्च्ण्दस्नोपद्यरद्परतम्‌ अवद

भद परदम्रणच्छयःव्युत्तरय्योऽयनित्देवदुच्रद छन्दा इति रस्य्पर- ममम एस्मदटोप्रश्रणम्‌

रसगङ्ञाधरः ४६५

अथ सार--- सैव संसर्मस्योच्छणापङृष्टमावरूपत्वे सारः 1 तत्रापि पूर्ेपू्यक्षयोचरो्तरसख्ोरकपौपकपौभ्या द्ैनिध्यम्‌ 1 ससारे चेतनासत्र विद्रास्सतत्र साधव साघुप्वपि स्पहादीनास्तेयु धन्या निराशया ॥१ इमं चारुकारमेकानेकविषयतवेन पुनरद्विविधमामनन्ति एकदिषयता- सामवसादिभेदराश्रयणमावद्यकम्‌ 1 उत्कापङधयोर्भेदनियतत्वाव्‌ नद्य- वसथादिभेठकं विना किचिदपि वस्तु सखपिक्षया खयमधिकं न्यून वा भवितु प्रभवति एकविषय उत्तरोत्तरो यथा-- श्जम्बीरध्रियमतिलद्य ठील्यैव व्यानग्रीकृतकमनीयरेमकुम्भौ नीलाम्भोरुटनयनेऽधुना कुचौ ते ्परथेते खट कनकाचटेन सार्धम्‌ ॥' अत्र पूर्पूवौवस्यानिरिष्टाभ्या कुचाभ्यासुत्तरोत्तरावखानिश्चि्टयोख- योरेोत्कर्ष इत्येकविषयत्वम्‌ 1 यपि परिमाणमेदेन द्रव्यभेदोऽपि मत- विशेषे शक्यते वक्तुम्‌, तथापि कुचत्वेनामेदाश्रयणेन तत्राप्यृविष्य्व सूपपादम्‌ यदि वक्ष्यमाण एकाश्रये क्रमेणानेकापेयखितिरूप" पयौ- योऽत्र मरतीयते तदा सोऽप्यस्ठु॒ नदि तेन पूर्यपरवपिकषयोततरोचरो- रूपः सारोऽन्यथासिद्ध रक्य" कर्तुम्‌ 1 उनेकविषय- एव यथा-- "गिरयो गुरवस्तेभ्योऽपयुवं गर्वा ततोऽपि जगदेण्डम्‌ जगदण्डादपि गुरद' प्रख्येऽप्यचखा महात्मान (" वेदेऽप्ययमलंकारो च्यते-- (महत परमन्यक्तमव्यक्तारपुरुष. पर, पुरुषान्न पर किंचित्सा काष्ठा सा परा गति ॥' पू्ै चु गुणकृत उक्कषै.; इट्‌ तु खरूपमातरकृत इति निरोप चात्र गुणत उक्कर्पो वाच्यः पुरुषस्य निभुणखेनाम्युपगमात्‌ तत्रापि विनादारहितत्वादिगैम्यमानो गुण उत्कर्षक इति वाच्यम्‌ तख

प्रा्दाद--पथेति। वापि पष्पेऽपरि 9 इति रसगद्राधरममपरद्मशे सारपरदरणम्‌ रघ द्‌

४६६ काव्यमाय

ताद्ापिकरणमिक्रत्े मानाभावात्‌ ¡ यनयेव दिशापक्पोऽपयुदादाय ड्द व॒ वोष्यम्‌-पकतिपये श्र्ूल्यया अचार्त्वाचदनुप्राणित्त सारी चातता घतते तसा सामाविकमेदपिक्ित्वेनावखादिङकतमेदेऽनुखासात्‌ अत एवासिनिपये वर्धमानकारंकारोऽन्यरननीड्कत. 1 वटक्षण भ्ट्प- यमोम्यामाधिक्ये वधेमानकम्‌" इति छम्‌ वउसात््रणमारादियैथा शरहटकयिपय* तथा सार॒ दास्यो वजम्‌ एकविप्वेऽरकारान्तरा- सयुपगमपरसन्नाद्‌ ¡ शगुणखरूपाम्या पूर्पू्वैदिधे सारः? इति घु ट- क्षण सारख युक्तम्‌ कचिच्चुष्टानुपराणित. कविल्वतनच्न टल्य- नेकविपयत्वमेकविपयत्व युखम्‌ एवं श्ृद्धटाविषयाणाम्टंकारणा विच्छिखिमैरदप्यलानुभवसिद्धतवास्छयमरंकारत्रे सिद्ध श्राया विरे- याभेदसाधम्यदिवदनुमाणकतेवोचिता, पएवगर्टकारता तथात्र भेदा- दीनामपि एथगरंकारतापते पृणीठक्ादौ तु विच्छिषिवैरकषण्यम्‌, अपि तूपमाविष्छिततरेवेति संमदायः ननु केयं विच्छिि. उवच्यते-- अटंकराराणा परस्ररविच्टेदख बेरक्षण्य रेतुगूता जन्वतामसर्ण का- व्यनिष्टा कविपरतिमा, तजन्यत्वप्रयुक्ता चमत्कारितया वा तरिच्छिति. 1 इवि रसगद्रापरे खारग्रहृर्णम्‌ 1

यथ काव्यलिद्नम्‌--

अञुमि्तिकरतेन सामान्ययिदेपमावाभ्यां चानाटिद्धितः श्रतार्थोपपादकतरेन विवधितोऽथः काव्यटिद्म्‌

उपपादकं तत्निश्वयजनकननानविपयतम्‌ थनुमानार्थोन्रन्या- सयेो्वौरणायानालि्गितान्तम्‌ उपमादिवारणायोपपाटकत्वेनेत्यन्तम्‌ पश्च- भ्याद्िरचदप्रतिमादितदेतुत्कखय टैतोरेव वारणायोपपादक्षल्नेन विव- ्षित्र इति ! जु दाडातेन स्पयेण बोधित इत्येतवर्थप्ट्करम्‌ ¡ तेन भ~ यानरत्वासरिवर्जनीये दुयाप्रपत्रसि देव सेव्य; इत्याटी यायमर- कार 1 गम्यमानदेतुत्वकम्ैव रेतो" ख॒न्दरतरेनाख्कारिक कब्यसिन्र- ताभ्युपगमात्‌ वच युबन्ततिडन्तार्थाम्या ताद्धिविधम्‌ जआचमपि

भग्पदाद--जयेदि 1 रथ कान्यद्म्‌ अतापि सनयोरपि। व्रातं समूद

रसगङ्गाधरः ४६७

द्ाद्दान्तरार्थविशेपितदरीरम्‌ , य॒देकखुवन्तार्थस्प॒चेति द्वेष जत्रा- प्यायं साक्षासरन्परया वा वाक्यार्थविरोषितम्‌ , सुबन्ताथमातविरोपिते चेति द्विभेदम्‌ तिङन्तार्थैमूतमपि साक्षात्परम्परया वा वात्यान्तरार्थवि- शोषितम्‌ सुवन्तार्थमात्रविगेपितं चेति द्विभकारम्‌ 1 ॒द्धमेदस्तु तिडन्ता- थस समवति ज्रियाया. काररुविदेपिततवावद्येमावात्‌ दिष्टममे निरूपयिष्यते उदाहरणम्‌- भविनिन्थान्युनमतैरपि परिहार्योणि परतितै- वाच्यानि बरायै सपुरुकमपास्यानि पिन" हरन्ती रोकानामनवरतमेनासि कियता कदाप्यशरान्ता तवे जगति पुनरेका विजयसे अत्रं ह्यनन्यसराधारणतया भरतिपादितस्य भगवत्या मागीरम्या उत पापाततोऽथटमानस्योपपादनायानवरतस्तकललोकपापहरणसमानाधिकरणः भरमामावः सुवन्तमानार्यविरोपित खुवन्तार्यो निरोषवपु्युतवेनोपा्तः ~ श्रम्ते तीर्थानि तरिमिह यसोद्ुतिबिधौ करं कर्णे कुर्वन्त्यपि किर कपाटिप्रभूतयः 1 दमं तं मामम्ब तमथ करुणाक्रान्तद्दये पुनाना सर्वेषामघमथनदुै दरुयसि ॥" जत्र सकल्देवतीरथदर्द्रनस्य सिद्धये सात्मपवित्रीकरणं वक्रा निव द्धम्‌ त्च शुद्रला्तादरसिच्यस्म्थं॒विेपकान्तरमाकाह्ूतीति तीर्थ कृठैत्रपाकरणम्‌ कपाल्मिगृतिक्वररुक्णुद्रणं चेति वाक्या्दवयं लास रूपर्मंद्वारा विरोषकमुपाचम्‌ तद्विशिष्टं तादृद्यपवित्रीकरणे मागीर- युपाड्दं तार्कार्योपपादनसमर्योमिति मवति हेतुः 1 भ््नासनप्रयुखनिर्जरविचद्चि- टुप्मरापदिव्यमहिमन्मवतो सुणोषान्‌ वुषटपतो सम निवान्वविशहस मन्तुं रियो छिव मन्तुमिह्यति योग्वः

६८ काव्यमाया

अत्र चि्यलयं यदध्ुबन्तार्थोऽपरायक्षमाक्ररणे टतु तथा दिव्य- महिमत्वमचिन्त्यमाहास्मयं छबन्ताथविगेपितयुवन्ताथसूपे ज्ादिचित्तदु- प्मापत्वे ।¡ एवं तादृशपरमेन्धरयुणर्मकखवो सन्तौ 1 वादयस्तवे विशरहख्लमिति युद्धदुचन्वार्थोदाहरणे विषिष्टसुवन्वार्थसप्डुदादरणम्‌ 1 'तवारम्बादम्ब छरदच्घुगरदेण सहसा मया सर्वेऽवजापुरपथमनीयन्त चिबुवा इदानीमौदालं यदि मजसि मागीरयि षदा निराधासे हा रोदिमि कथय केषामिह पुर.

यत्र निरवार इत्यादिनाभिव्यक्ते वकृनिष्ठस्कटकर्ददेपे यात्मक-

कावक्तापुरपथनयनर्प. सुवन्ार्थनिरेपितलिडन्ा्थं उपपादकं ! भविश्वाद् मधुरवचनै सापूल्ये वश्चवन्ति नप्रतया तानपि दधासि मातः काद्यपि यावछवापि त्रिकः

अत्रापि एथिवीपिवेरनाशचोपपादने तिडन्वार्थस धारणख उुवन्तार्य- विररोप्रतस सैव जनघारणात्नो वा जस्नामय्यौत्ाघुवश्चनरूपपूवैदा- क्या्विदोपितं षारणं टेव. विदरोपणतं कर्मणि विरोषणलवात्परम्प-- रया बोष्वम्‌ एते भेदा. प्राचीनङच्पितपदाथेवाक्याथमेदद्वयवचातु- येमत्रेण केलिताः, ठु वैचिन्यवि्नोपेण ! जथानुमानादस्य को विदो. 1 मनु व्याप्यत्वपक्षपर्मत्वाभ्यां जायमानमेवार्थत्रापकमनुमानम्‌, खच्पेण क्ञायमानं श्ृवार्थोपादक काव्यटिद्धमिति दिरोप इति चेव्‌, उप- पादकं हि सत्यां युक्तौ ! सा तु सति व्यमभिचारपक्षा्चित्रयोरन्यतर्‌- स्यार नाने सभवति यथा शविनिन्वान्युन्मतै " इदयुदादतपये वाट- ग्ननामाव उक्कर्व्यमिचरितो मागीरथ्यदृिर्देति नाने जाल्पि स्व. त्वषः सेदुमोटे सेदुमोे स्वेतकरयान्यभिचरितो मागीरथीदृविशचेति जाने एवं दतोः सर्वत्राप्युपपाचाव्यमिचरिवनान एवोपपत्तिः 1 भ- न्यवा चु इदमेवमगेव बा यादिति सदेह एव तसादुपपपिसमर्थनादिवि- सक्षणञ्दूमयोगा जटकारिकाणामनुमितिसरणिमेवामिनिविदन्ते समना दृदमरत्यय तनुमितिरिनि वाच्यम्‌ ¡ दीद्ियसनिकर्मामा-

रसगह्ाघरः ४६९

चान्न मायक्षिऊः अनुमितिसामग्रया वरक्त्वात्न चाब्द्‌ः अत एव मानसोऽपीति सलं काव्यरिङ्गं॒प्ङ्कतार्थोपपादकम्‌ उपपर्िश्वामुमिति- रेव व्यमिचारिखेऽपि देतोस्तदानीं व्यभिचारास्छर्तेः तथापि नानु- मानालकारसात्र विषयः श्रोतुर्लिद्गकानुमितिवुनोधयिषया कवि" काव्य निर्मिमीते तलिङ्कमनुमानालंृते्विषयः काव्यव्यापारगोचरीम्‌- तानुमितिकरणमिति निप्कथै काव्यलिद्ज्ञानजानुमितिस कथिना भ्रोतुबुबोधयिपिता अतत ॒णएवासो काव्यव्यापारगोचरः रोतु" के- वं कारणवद्या्ञायत इति नास्त्येवात्र जायमानायामप्यनुमितावनुमाना- -ख्करृतेर्विपय (तसिन्मणित्रातमहयन्धरारेण इति वक्ष्यमाणपये तु वुबो- धचिषितेवानुमितिरित्यस््यनुमानविपय. 1 अपि कथिनिबद्धपमात्रन्तर्‌- निष्ठा मुभितिरनुमानालंकृतिं प्रयोजयत्ति योत्रनिष्ठा महावाम्या्थ- निश्वयानुकूख लु काव्यलिङ्गमिति महान्विगोष. 1 एवं काव्यरिन्गा- तिप्रसङ्ृवारणायानुमानलक्षणमविष्टानुमितौ काव्यव्यापारगोचरत्वं विरोपण देयम्‌ यस "समर्थनीयलार्थसख काव्यलिद्धं समथेकम्‌, इति कुबल्यान- न्दकारो लक्षणमकार्पीरदपि सामान्यविदरोपमावानाटिद्धितत्वविरेषणर- दितं चेदथोन्तरन्यासे स्यदेवातिपरपक्तम्‌ यदपि, (यच्चननेत्रसमानकान्ति सकले मस्र तदिन्दीवरे भेवैरन्तरित- पिये तव स॒खच्छायानुङार यशी येऽपि द्मनानुरारिगतयस्ते राजहसा गता- स्त्त्सादश्य विनोदमात्रमपि मे दैवेन क्षम्यते ॥' (नृम्यश्च दमोड्रनिवयपेक्षास्तवागतिज्ञ समवोधयन्माम्‌ 1 व्यापारयन्तयो दिरि दक्षिणम्यामुयक््मराजीनि विरोचनानि ॥' पूर्वत्र पाट्रयार्थोऽनेकवाक्यार्यरूपश्वुर्थपार्थे देतु, उप्र्र तु ्योषने व्यापासयन्य इति गृणीनिदोपणलेनानेत्पदाथेः सेतुर इय माच्रमवधारपे उपख्दरति-प्वं चेति भअन्विति। यव दादि 1 न्यासे स्या-

देवातिशध्रसक्छमिति 1 पाचोनमवे समथंनीयेखनेनैव बारणाद्‌ मतान्तरे तु सामा- न्यविदेषमावनादिद्धितत्व विरेपग देयमिल्ौन्वरन्यासप्रकरधे तद्रन्य एव श्ुदम्‌

९७० काव्यमाया।

ऊंकार्र्वलश्चतोक्तम्‌, नुमोदितं कृवख्यानन्वङृता तदुभयम्‌ अनुमानाौन्तरन्यामनिपये टेखटेकारो नेति तावत्स्यसंमतम्‌ अन्यथा तथोर्च्छेदापतते" अ्यं॑चानुमानयैव विषय चतुर्थचरणे टैवल्ये पठे नायिकाद्सादय्वदर्यनजन्यसुखास्षटिप्णुलरूपसाध्यय . चरणनयवेयेन तत्तदङ्गसादद्याधारनिधरक्त्वेन टेतुना तिद्धे" सुरत्वात्‌ देव नाविकङ्न साद्दयद्नजन्यमदिष्टयुखासदिप्णु त्तन्नायिकाङ्गसादर्याधारविषर- कत्वात्‌ मरीयराघरुमृतयत्नदजदिवदित्ति प्रयोग. } स्यथ द्विती यपे यद्यपि सथोधने वक्तनिषठे मृगीनेत्रव्यापारो नायमान उलादरक , तथा नामाघुत्पादकता अनुमितिङरणत्राया अतिद्ेत इत्यनुमानारंकार्‌ एव उुक्त इयास्व॒॒विगेय --यतूेपयेऽनुमितिमन्या, इट पुन्ष्यते वाच्या मृग्यो दक्षिणानिश्सपकवत्य , दभिणामिसुलविटक्षणनेत्व्याया- रवत्तवादित्ति भ्रयोग वैरश्षण्यं चोलक्मेत्ादिनोक्तं॒बौष्यम्‌ जत्र वदन्ति--कावयर्ं नाठंकार वैचिच्यात्मनो विच्छिततिविेषखामा- वाद्‌ हि जन्यतास्सर्गेण कविग्रतिमाविटोप , तननिर्भिततवपयुक्तेधम- च्छतिविगेषो वेदयक्तम्‌ चानयोरन्यतरखाप्यत्र समव देवुरेतुम- दावस्य वस्नुसिद्धस्वेन कविप्रत्तिमानिरयत्य॑त्वायोगात्‌ अत एव चमति. रपि दुरंमा छेपादिसमिथणेन विच्टिचिवरिमेषोऽ्राप्यस्तीति तुन वा- च्यम्‌ तल श्पार्यरप्रयोज्यसेन काव्यठिद्रखाटकारतायास्तयाप्य- सिदे. यत्र तपस्ारण्चैचिव्याद्धिरक्षणं तदुपर्कायेपैचिव्यं तत्रास ना- मौपस्कार्नदुपस्का्यख पएरयगठं्ररलम्‌ यथातिदयोक्तेदतुफमेमे- क्षयो" येत्र तृपस्कास्यैचिन्य एव विश्रान्तिखत्रोपस्कारयमनरङार एव 1 यथा भरते एवं ठर बटूनामरकारस्नेन प्राचीनैररीरतानामनस्पर-

तापपिरिपि चेद्‌ , यस्तु ! रं नरयत्नम्‌ ! तमाद्‌ शमिदतुखपदोपामाव कवयलिद्गम्‌" इत्यपि वटन्ति

इति रस्रग्गाधरे स्व्यचदप्रटरणम्‌

[वाः पुनयुष्यत्ते चाच्येदि येद चिन्तम्‌--एव दि कल्यटिद्मा्रे गम्यादमा- त्वेन तटृच्छेदरपते वस्नददुभिदेर्थेकरे चन्यद्दे चेदरिः यदस्थाशयप्यम

रसगङ्गाधरः ४७१

अथार्थान्तरन्यास"-- ~ सामान्येन बिरैपख विरेषेण सामान्यय वा यत्समर्थनं तद्‌- न्तरन्यासुः समर्थन चेदभेवमनेव वा स्वादिति सश्ययस्य परतिवन्धरु इदमिरय- मेवेति दृदभ्रत्यय निश्चय इति यावत्‌ तत्र भरकृतयो सामान्यवित्ने- पयो समर्थ्यत्म्‌ , अप्ररृतयोविशेपसामान्ययो समर्थकं प्रायो इ- इयते तच तावत्साधम्यवेधम्याभ्या द्विविधम्‌ ! उढाहरणम्‌-- 'करिकुम्मलुलायुरोजयो क्रियमाणा कविभिर्विश्हुके 1 कथमा श्रणोपि सादर विपरीतप्रहणा हि योपिति अत्र सवोध्यकर्वृकस्य तदीयज्ुचदृततिकरिकुम्भतुलसादरश्रवणस्यानौ- चिद्य प्रतिपाद्यते तच तस्यानिष्टसाधनत्ये सगच्छते अनि्टसाधनत्- मपि तादृशश्रवणमिष्टसाधनमिति बुद्या श्रवण कुबोणाया कान्ताया आन्तालं विना दुरुपपादमिति सीवेन भ्रान्तात्र प्रतिपाचते तच सयो- ध्यस्लीविदोपघरान्तलरूपस्य विषस्य सामान्य समर्थक उपकारमेव कुरुते विपद्वत सदरुणो नितराम्‌ मच्छ गती सृतो वा रोगानपटरति पारद. सखान्‌ अत्र विपट्रतसद्रुणकर्तृङोपङ्गारसख्य सामान्यख प्रकृतस्य मूच्छितृतपा- रदक्षवृकं रोगापहूरणं विरोप. उदाहरणतया समर्थक पारदव्त्तान्ते पू्ीथोत्तराधैयोव्यत्यासे कृते सामान्यख विरोपसमर्थकताप्यतरैव समवति--

“अहवेको रणे रामो यातधानाननेकद्य असहाया महात्मानो यान्ति काचन वीरताम्‌ ॥” अत्र विरोषस्य सामान्य समर्थकम्‌ वैपरीत्ये तु सामान्यस्य वि्ेषः। भ्मसहाया-' इवयादयुततरा्मपाख भ्यूने सदहायसपत्तिमपेक्षन्ते बरोज्किताः१ इति छृते विदोपो वेषर्म्येण सामान्य सधवैपरीत्ये दुपैल्दृचान्ते प्र- दोप अन ममं अन्तरिन मदा इति किया अन्तभौवितप्वथा ! तादशत्रियाकमाः. मूतेन्दीवरादयो दैवनिष्टसवा्तसाद्रयदश्चनजन्यसुखयसरिष्यन्वोपपादश्ा मनितत्वा-

यप्राद्कानि प्नरेननमानखान्दीदयादिकानीत्ि वोष्यम्‌ इति रचयद्गाधरसर्मग्रखद्धे कान्यचिद्धप्रक$रणम्‌

७२ काव्यमाय

ते तु यैपरीलम्‌ 1 यिनर्च्यरे समय्यस्तम्येत्माव जथ" गराद्वा- उन्गरताप्योलक्त- 1 तु छव्यलिद्ि टेुदेवुनद्धाव इवा्थं एव दि यच्‌ यत इदः परतिषदनन्यामत्रे जाथेः तु कथितः रछा गठो दते वा इत्यन तत्रच चाटः सोऽपि 'तरिपरीतम्रहणा हि" इत्र

यथा वा--

मव्य टि ्राल्ाघमपतितपाखण्डपरिष- त्मरिराणल्टः छधयितुमद्यन्व. खड यथा 1 ममाप्येवं ममा दुरितनिवटेष्वम्ब जगति तमावोऽय सदैरपि सड यतो दुप्परिटरः ॥"

अत्र भगवत्या मामीरथ्वा न्तोढुश्च इखान्तयो्विरोपयो समर्थस चतुर्धचरणपतिपायन्य सामान्य सम्थेकत्ा यत ॒इल्यनेनोच्यते 1 न्तु स्ामान्वाो वियेषार्थनमर्यक इत्यन्य सामान्वव्यािलानं िदोषटनिति- भयोलकमियेदा्ं पर्यवलति 1 चन्यथा खमावादेदुप्परिहर्त्वद्िव्यमि- चारन्नानद्यायां ताद्दार्थख नमर्थन्चाप्ते परतीतितिददीकरणं खन केन च्यते, नानुमानमिति प्राचीनभवादम्त्रविचारितरनणीम इति मायं मेदोऽनुमानादतिघ्ेते 1 जव्दोते विचोपार्थन नानान्यार्यस्रमयेन- पोऽधिकरथनिदोषाद्दसटचरनानाितव्याधिनानदार्व्यलिति चे, कवि श्मोति चैवमपि पिगोषन्य नामाचनमर्थने नाथान्तरन्यानमेद मवि- युम भरागुक्तोदादरणाटनरेभेव गतार्थत्वादिति वाच्चन्‌ दवादिमयो- गामावलेवात्न ततो वैनक्षप्यात्‌ एवमपि वाचक्रामवादार्धोऽयरुदरादर- ाच्चसोऽतु, त्वथौन्तरन्यासमेद इति चेत्‌ > इदमचि वैटक्प्यम्‌-ना- मान्वार्थननर्थक्लय मरिठोपवाक्यार्थछ द्वयी य्विः। अनुवाचा्यसत्रे विरे- पत्वम्‌) विधेया सामान्वगत्र पएवेतये सनुत्रा्रवियेयोमवागेऽपि विगनोपतमित्यपरा 1 चत्राचा उदादरपा्7ारछ विषयः, द्वितीया त्थ न्वरन्वाप्तमेदन्य एवं = नर्य यते खे वा निदनं प्रवे रव " इ्खदाट्रणार्नरमते विदरषे उपकारमेव रव टवि मचीनखानान्ययि- गेव यथोर्यपेय क्रियाः किदेया भ्योयानपहरति पारदः स्क्टन्‌" इत्ययान्वरन्बानगते सु ए्यगुपाउविदोषर्पेेति रक्षय तल विेपने-

र्सगङ्गापरः। ४७द्‌

ल्य्रोमयाशविशेषो मह्य` तेनोदाहरणालंकृतौ नातिपरसङ्ग॒ 1} यदि चायमस्सो विशेषो नास्योदादरणार्कारात्थगकफारवा साधयितु परभवति, अपि तु तद्विरोषतामिदुच्यते, तदा उदाहरणार्कारोऽयन्तरन्या्तख, दृष्टान्तस्य प्रतिवस्तूपमा, रूपकरस्यातिरयोक्तिश्च विरोष१. उपमैव चार्था सरणम्नाम्तिमस्सदेहा इत्यपि खुवच स्यात्‌ तत्रापि विरोषसास्पत्वात्‌ चोदाहरणाङंजञरो भ्राचा मन सतोपमावहति ! उपमयैप तैलस निरासात्‌ अतस्तेषां विरोपेण सामान्यस्य सम्थनमर्थान्तरन्यास विना- न्यत्र भ्रवेषटुमी्ट इति अत्र हि प्रतिज्ञाेत्वयवयोरिवाकह्भाक्रमपरपत सम्य॑सम्थकवाक्ययो. पोवीपर्यमिति मन्तव्यम्‌ नदयव्र समरथके सम- स्यानुपपच्युस्थापितायामाकाहवाया स्यामेवामिधीयत इलयस्ि नियम. अनुपपदेरमावेऽपि पतीतिविशयायै कनिभिसखसाभिवानाद्‌ प्पे वै- प्रीत्येऽपिं दोपः यथा--

श्दीनानामय परिदाय शप्कसस्ान्योदार्यै वहति पोषो दिमादरौ

यत्नं विपुरमवाप्य दुर्मदाना ज्ञातोऽयं क्षितिप भवादया विवेक. ॥'

अनर दानेनासमावितसख बिदुपो राजानं भरति कोपवचने पूरवषैगतो बिरोप. उततरार्थगतः सामान्ये भसतुते समर्थक" एवममङ्ृतैः पङ्वस्य सम~ थेनसुदात्‌ मरञ्तेन परकृतसमर्थन यथा--

4कस्तृप्येन्मार्मिकस्तन्वि रमणीयेषु वस्तुषु 1 हितवान्तिकं ससोजिन्या- पस्य याति षदपद्‌. ॥”

जसक्रीडायां दूरं गच्छेति वदन्तीं कामिनी प्रति नायरुयोकिरि- यम्‌ } अस्या बृचान्तद्वयमपि प्रकृतम्‌ कचिमकृतेनापरङतस्य समर्थनं समवति 1 परतु तदपङृत मान्ते प्रकृतपथैवसन्नं मवति जापाततस्तु तस्मामङ्ृतत्वम्‌ सवैथेवाप्रङृतसय समर्थनापरसक्ते, यथा--

श्रसुरपि याचितुस्मो मजे बरामोरु स्वं सदत ! मदं त्वयाघसरार्थी सपदि विसुख्या निराश्चता नीत. ॥”

्ाग्बदाद--अयेति कदि. णोतीति ! खविनिवद्धपमात्रन्तरनिष्ठा यनु- निविखनुमानारङ़ारख दिषय इदयादिना खाव्यलिद्गाठ्यरे दत्तोत्तरत्वादिवि माव

४७४ काव्यमाय

यत्र काव्यः प्रतनन्ते वृखन्तेन किरिपेण दातरयाचक्दृजान्तो- ऽपखुतः सामान्यासमा समर्थ्यते ! यतु कारणेन कार्य करिण वा कारणस समर्थनम्‌" इत्यपि भेव्‌- द्ववमर्थान्तरन्याससयास्कारसर्वसक्ारो न्यरूपयत्‌, तने } तम्ब ॒कराव्यलि- ह्ृनिपयत्वात्‌ न्यथा ध्वपु प्रादुमौबात्‌- इति सकटारुंकरिकतिद्रं काव्यलिद्गोगाटरणमसगते खात्‌ अपरार्धे वक्यार्थद्यख कारणव्वेना- थान्तरन्यामोदाटरणतापतते यदपि विमधिनीकार आट--“विदोषे- णापि सामान्यसमर्थने यत्र॒ सामान्यवाक्वार्थस्लोपपादनपिक्त्वं तत्रार्था- न्तरन्यास- यत्र पुन खत सिद्धस्यैव विदादीकरणामै तदेकदेमूतरो विदोष उपादीयते तत्नोदादरणारद्रार. यथा *निमलतीन्दो. िरणेषि- चङ्क + इत्यत्र” इति तदपि भनिजदोपाद्रतमनसामतिन्दरमेव भाति विपरीतम्‌ 1 पृद्यति पििपटतः दादिघयुप्रं शङ्कमपि पीतम्‌ ॥' , इति श्राचीनस्तमतोदाटरणे सामान्यवाक्यार्थस्यासदिग्बत्वेनोपपादनानपे- क्षलात्‌ ! नटि टोेण अमो भवतीवयरथे पामरद्याप्यस्ि सदशय, येनो- पपाठनापेक्षा म्यात्‌ अ्येय तर्व खट इवाटारयोऽ्रापि सश्चय इति चेत्‌» त्वुक्तौगदरणालकारेऽपि तख सा्राज्यात्‌ वसादसदुषैव व्यवखा- नुपर्तव्या कुबर्यानन्कारस्तु-“धयलिन्विेपतामान्यविरोपाः स॒ विकर.” (जनन्तरलपरमवख-' इत्यादि ¶वर्णारितुदमन्परेण रणितं गात काक खय माकन्दं मकरन्दशालिनमिह तवा मन्मदै फोक्र्टम्‌ धन्यानि खर्ती्ठवेन कतिचिद्वस्तूनि दरस्तूनि कस्तूरिका नेपारक्षितिषरटमारतिच्फे प्वे धद्धेत कः पूर्वुपमारीत्या दद व्र्थान्तरन्यासतीत्या विखरारकार. इत्याह कपि तुच्छम्‌ "उपकारमेव कुरते दलुढादरणारंकारोकासदुराहरपे माषमिकविरोपल्यामावाच्टुच्छो विख्खरारंद्मो समवतीदि कथिद-

रस्गङ्धाधरः | %७५५

टकारस्यापि वाच्य 1 एवं चार्थान्तरन्या्तस तस ॒चाथौन्तरन्यासप्र- मेदयोश्च सश्येवोदाह्रणानां खदुक्ताना गतार्थत्वे नवीनारुकारलीका- रानौवित्यात्‌ जन्यथोपमादिभमेदानामनुप्ादयानुग्राहकतया सनिवेरे- ऽरंकारान्तरकट्पनापे" 1 षवीक्षय राम घनर्याम ननूतु रिकिनो वनेः इयत्राप्युपमापोपिताया आन्तावर्कारान्तरत्वपरसङ्गाच इति रसगङ्नाधरेऽथान्तरन्याशभ्रकरणम्‌ अथानुमानाङंकार - अदुमितिकरणमयुमानम्‌ अनुमितिश्ानुमितित्ववती भनुमितिख चानुमिनोमीति मानससाक्षा- कारसाक्षिको जातिविद्धेष व्याप्षिप्रकारकपक्षधर्मनानिश्चयजन्यक्ञन चानुमिति" { तखाश्च करणं व्याप्तिप्रकारकरिङ्निश्चवय इत्येके व्याप्य- खेन निश्चीयमान लिद्धमित्यपरे इद साधारणमनुमानम्‌ असच कविप्रतिमोहिखितत्वेन चसक्तारिे काव्यालकारता यथा-- (तस्िन्मभित्रातहतान्धररे पुरे निश्ाोपविधानदक्षे सद्यो वियुक्ता दिवसावसान कोका समोका कथयन्ति निलयम्‌ अत्र कथन स्फुरवोध चानुमित्यात्म कोकवियोगरूपसख छि जगस्य व्याप्यत्वेन निश्चयाक्तरणादुतयते तत्न ॒चान्यङारविरोषामावख तस्सामान्यामावलवेनाष्यवसानेन सति निशालोपविधानदन्षतासिद्धौ दिवसा- वसानसिच्यमावप्रयुक्ता दिवसावसानानुमितिरियस्ि कविमरतिमोहिसित- त्वम्‌ वक्ष्यमाणसुन्मीकल्तिमिति मन्तव्यम्‌ तस्याप्यनुमानताया एवे खापयिष्यमाणल्वाद्‌ ! यया वा-- “अम्ायन्यदरातिकैरवकुखान्यम्सासिपुः सत्वरं दैन्यष्वान्तरदम्बरानि परितो नेग्यु्ठमा तामसाः सन्मागी प्रसरन्ति साधुनकिनान्युद्धासमातन्वते तन्मन्ये भवत प्रतापतपनो देव प्रभानोन्सुख'

असेदयोश्च संखथ्येवेति = 8 योश्च संखध्यवेति 1 शदर्इृतचमत्कारखाधिकम्य सतचिन्यमिदम्‌ इति रखगरद्वाधरमर्मधरररोऽर्थान्वरन्या्ररुर्णम्‌ ज्याल्ीति प्राख्रदाह--अथेति पिनिगमनाविरदादाद--> घाधारण तच्रान्त-

४७६ काव्यमाला

पूर्ने लिङ्गटिन्गिनो युच्‌, इद्‌ च्यक्रानुपरापितत्वमिति वियेषः। कविप्रतिमदधिखितलं एन सछटमेव इट यत्र टिङ्गटिद्निनो सक्तं तत्र मन्ये शद्के अवैमि जाने इलयादिपदानामयुमितिवोषस्चन्‌, यत्ने ठु माट- इयादिनिमि्सदरावलछन्नोलेक्षावोघकतेति विवेकः तेन भमन्मथामात्वमायान्तमहं मन्ये मटामटम्‌ 1 च्ुश्वमक्छतति घतते यदौ क्रि कोरः ॥' इृतवादावमुमेव, नोेन्ना 1 सप्रेदं वोष्यमू-मन्ये इत्यादिवाचक्पदोपादाने वाच्यमनुमान्‌ 1 यथानन्तरोक्ते वक्तिकथयतीचादिक्षकपदोपादाने ख्कयम्‌ यथा श्कोकाः सद्योद्ा." उयादौ 1 उटन्यतरानुपादाने साध्याषिष्ठायामनुमिरै प्रतीयमानम्‌ वथा "जन्त्ययन्‌-? इति प्ये "द्धावी तव देव नम्रति महोमर्िण्डविम्बोदय ` इति चतुर्थचरणनि्माये स्राष्यसप्यनुपादाने हिङ्गमात्नोपादानेन यन्रागूर्यमाणं साध्यं तत्र ्वन्यमानम्‌ वथा-- गुखन्वि मद्ध परितो गत्वा धावन्ति सुखम्‌ मावरैन्ते पिवरषन्ते सरसीषु मयुनरवाः 1 अत्रे इरदागमख स्ाध्यन्वानुनानं ध्वन्यते एवमेषा व्यव्या भागुक्ते करणमनुमानमिति नये सगच्छते खरप नायमानलिद्वत्वपते वाच्यताया" केवटाया आप्त रिङ्कन्ानलपक्षे वाच्चचर्््यत्वयोरना- पते अत्तोऽसमितिरेवानुमानम्‌ तस्याध्च चाच्चतवरस्यत्वपतीयमान- सष्वन्यमानचाना सा्राज्वम्‌ च्युटश्च दरण इष मावेऽपीति दवि रद ्ाषरेष्युनानप्रररणम्‌ 1

सथ वधासख्यन्‌-- उषदेदकमेणार्ानां संबन्यो यथासंख्यम्‌ 1 पदटाधानतिष्चिन्ध यथाधेऽव्ययीमाव- नस्याया अनतिद्चिश्च

रदि्ामारणम्‌ 1 साभ्वे--चस्येवि 1 दद उंत॒मानारंद्यरे पुनस्वरपे उमम्तरेवि ऋष नापेऽपीतति 1 रिषिपिवि रेप १दयरिरसगङ्टावरमेमचचसेध्तुमानटन्यम्‌

रसगङ्गायरः ४७७ भथमख पयमेनैव द्वितीयसख द्वितीयेनेवेल्यादि क्रमेण सबन्ये मवतीति

योगायै एव रक्षणम्‌ यया-- भ्योवनोद्भमनिवान्तशङ्किता शीर्ौर्यबल्कान्विरोमिताः सकुचन्ति विकसन्ति राघवे जानकीनयननीरजश्चियः ॥१ सत्र योवनोट्रमनितान्तदङ्किता सकुचन्ति, शोयैवररान्तिरोभिता विकसन्तीति प्रथमद्वितीयक्रिययो कमेण प्रथमद्धितीयविरोषणावच्छिननेन क्ौन्वय घाद" ¦ समासामावेन दच्छानामप्यन्वयात्‌ \ माचस- पिश्चत्र प्रषानम्‌ यथा वा-- द्ुमपङ्कजविद्रास" स्वंमतोषपोपका. सुधेव हन्त इन्यन्ते कुटारहिमदुने. ।॥' इद दीपकानुप्राणकम्‌ यथा वा-- (ृन्दापिदरगटनचरौ कसुमाटुघजननदननशक्तिपरो अरिशचूटाभ्ठितकरौ भीतिं मे हरिद्र रताम्‌ ॥' इटोमयत्रा्" ! पूप समासेन समासान्वयेऽदयवानामन्वयसय पार्क त्रात्‌ ¡ इत्यादिरपरिमितोऽख विषय अथ कमेणान्वययोपे फं निया- मकम्‌ | अत्र केचित्‌--““योग्यता ज्ञानमेव नियामकम्‌ तथाहि शृन्दा- पितृगहनचरौ" इत्यन्न हरौ इमद्यानचारित्वय हरे न्दावनचारिलख वाधितत्वादन्वयवोधामवि हरौ बृन्दावनचारिलस्य हरे दमद्चानचा- रित्रस योम्यत्वाद्न्वयबोषो जायमान कमिक्रान्वययोधः पर्मबस- ति! एवमन्यत्रापि", इाहुः ! अन्ये तु--“्योम्यताक्तानस्र नियाकत्वेम करमम्गसख दोषता खात्‌ ! कीर्हिप्रतापौ मातस्ते मू्याचन्दमतानिव इत्वादौ कीर्तौ चन्द्रसाद्द्यस्य पतप मूर्यसाद्दयसय व्यु्तमोक्त- स्यापि योग्यतावद्यादेव पतीदुपपते, नहि कमिकमेव योम्यय्‌ , अपक्र- ममयोग्यस्‌ येन तव सुख्या्थहति" खात्‌ मदति चानुमवसिद्धा सा] व-

मगखरदाद--जयेति 1 उवन्धे उवीति रेप प्रवणे पिरेपमाद-इहेति एन्दा तदाख्य वनम्‌ पितृग्डन दमदानम्‌ सरि खददयेन आआयविपवे श्शते-भयेति। रख

४७८ काव्यमाया |

सादन्वयिसमसख्यपदार्थजानख यथास्यान्वयबोष््व॑कायैतावच्छेदकं वाच्यम्‌ एवं क्कीर्तिपरतापौ" इत्यत्र ययाश्रतानां यथास- ख्यान्वयवोधो वापनिश्चयप्राहत इति सुख्यार्थहतिसद्वावाक्रममद्नख दोपत्वाप्राञ्यम्‌ नन्वन्वयिसमसंख्यपदाथीना यदि यथासख्यान्वयवोषो चयुतपरिसिद्धलदा “यथासख्यमनुदेदा. समानाम्‌ इति सूत्रं व्यथै खाद्‌ तदुदाहरणेषु छोमादिषामादिपिच्छादिभ्यः शनेख्च ' इत्यादिषु टौकिक- सामभीवटदेव यथासख्यान्वयवोषोपपचेयोग्यतामात्रवखद्‌ तथा वो- पोपपादकरमते शाखमात्रचकरुष्े प्रकृतिविदोषपरस्ययविरोपसंबन्पद्- प्रावा योग्यताया अज्ञाना्तेपा ययासख्यान्वयोार्थं “यथाप्त्यः इति सूत्रम्‌ इति चेत्‌, ममापि प्रारुक्तव्युतिरटिताना चाद्दाचोषार्थ सूतर- सार्थक्यात्‌” इलाह. इदं त॒वोष्यम्‌--यासंख्यान्वयवोधो यथा- तास्तु नाम 1 नात्रागृहीम. } यथासख्यमरुकारपदवीमेच वावत्कथमारोडुं भमवत्तीति तु निचारणीयम्‌ } नद्यि्धोकसिद्धे कविपरतिमानिर्मितत्व- स्ारंकारताजीवातोरेदयतोऽयुपरव्धिरसि येनार्टकारव्यपदेदो मना- गपि खाने स्यात्‌ सरोऽऽपक्रमत्वरूपदोपामाव एव यथाप्तस्यम्‌ एवं चोद्धरमतानुयायिनासुक्तय* कू्टकापौपणवद्ररमणीया एव 1 एतेन यथासं स्यमेव क्रमाटेकारसंत्तया व्यवहारतो वामनघ्ापि गिरो व्याल्यात्राः इति तु नव्या

१५

इवि रसगङ्ाधरे ययाखख्ययरच्रणम्‌

अथ पयायः--

करमेणानेकाधिकरणकमेकमाधेयमेकः पयायः करमेणानेकाधेयक- मेकमधिङ्रणमपरः

स्याने युद 1 नन्या इति ब्त ययारस्यसुष्रवात्यगिनीवग्रयोने पा्िश्ठ* यान्वेवदोध दरनदादे खघ येऽपि नान्यत छन्वम्‌ नु खथुदिवान्वयबोधमातर ६- चैति तद्मिपरायङ्स्वे ययोगा मखाधव एव सटच्यरघुद्विवीययील्य न्वस्वे चरितां इति बोप्म्‌ इवि स्मगङनायरनेपच्रते चयासष्पपरदरमू

रसगङ्गाधरः 1 ४७९,

एतदन्यान्यत्वं सामान्यरक्षणम्‌ 1 तु योगार्थमात्रम्‌ अतिप्र- सक्ते. परावनुपात्यय इण इति पणिनि्परत्या अनुपात्ययमात्रस बञ्ु- प्ादितवेनोक्ते. नाप्यन्यत्‌ अन्यतरत्वायटितस्य ॒निर्वक्तमदाक्यत्वाच्‌ ! अत्रायरक्षणे प्रागुक्तविशोषालंकारद्वितीयमेदेऽतिप्रसङ्गवारणाय क्रमेणेति तत्र चाधेयलय युगपद्ने्राधारसवन्धान्नातिप्रसङ्ः द्वितीयरक्षणे वक्ष्य माणस्मुचयारकारातिव्याप्तिवारणाय तदिति विवेक, उदाहरणम्‌-- ५जायाता कमलासन भवनाद्रष्टु त्रिरोकीतलं गीरवाणेषु दिनानि कानिचिदथो नीत्वा पुन" कौतुकात्‌ आन्त्रा मूवस्ये महाकविकुरोपास्या तवाखाम्बुजे राजन्समति सत्यधामनि गिरा देवी सुखं वसते जत्र प्रथमचरणगतमधिकरणमार्थम्‌ वि ्ेपावधिपश्चम्या वि्ठेषखो- पष्ठेषमन्तरेणासिच्या जपरेषिकाधिक्ररणस्याक्षेपगम्यलवात्‌ 1 कमरास नस मवने धित्वा मायातेति ल्यव्लोपप््म्यामपि व्यवन्ताथेक्रियायि- करणे पञ्चम्या राक्षणिकत्वादवाच्यतेव } ^त्यन्लोपे कर्मण्यधिकरणे च! इति वातिकलय निूदलक्षणासमर्पक्रतेति राद्धान्तात्‌ इतरचरणत्रयगतं त॒ शाद्दम्‌ यथा वा- भमकराख्यख कुक्षौ खित्वा सदनेऽग्तािना चिरम्‌ सप्रति निदेपि ते राजन्वदनाम्बुजे खुधा वसति पूरवमवरोद. इह स्वारो' पूर्पूवत्यगेऽरुचिव्रीजोपादानं चेति विदो. सपरः पयायो यथा-- ¶विदृरादाश्वयैसिमितमय कंचित्परिचया- दुदश्चचाचचस्य तदजु परितः स्फारितरुचि गुरूणा साते सपदि मयि याते समजनि त्रपादूर्णत्तारं नयनयुगमिन्दीवरद्च. ॥” सत्र कचिदनपादरते खल्विदोये युखन्यशूपमाणायाश्चिरमोपितमस्- भावितागमनं प्रियमकसादारोकितवत्याः कस्याश्चित्नयनयुगरूप एकसि- न्नधिकरणे विदषणीमूताना स्िमितत्वादीनामाधेयाना युगपदसमवाकतार- णक्रमवश्चाच कमिक्तम्‌ यथा वा--

४८० कान्यमाटा }

श्रयं भितकृज्कोरक्यमादथ शखोगामनुमूय कन्दुकानाम्‌ 1 अघुना श्रयितु कचौ यतेते दयिते ते करिदावङ्म्भदीलयम्‌ अभरापि दुचतेनैकीकृते कुचख्पेऽपिकरणे परिमाणनिदोपाणाम्‌ }' यदि कुचयोः पूर्वूरवलल्पाेकया उत्तरोचरखस्पस्योक्कर्पः तीयते तदा एकविपयः सारोऽप्यस्तु, विपयमेदाच वाध्यवाधकमावः यत्ु-- धविन्वोषठ एव रागस्ते तन्वि पूर्मदस्यत अधुना मृगशावाक्षि हृदयेऽप्येष दस्यते इति ऊुवट्यानन्दङृता विकासपरयायो निजगदे, चिन्त्यम्‌ एकसंबन्य- नाययोत्तरमपरसवन्पे सत्येव परयीयपदस्य रोके प्रयोगात्‌ “श्रोभीवन्य- सयजति तनुता सेवते मध्यमागः' इति काव्यमकादोदाह्तै, भ्रागर्भवसख हृदये- शत्यादिसर्वलरारोदाहते तथैव चएत्वाच यस्िन्नठंकाररक्ष- णेऽपि कमषदेन तादृयतरिवक्षाया भोचित्यात्‌ ¡ तसादत्रैकनिषयः सारा- रकार उचित. यं रताकरादयो वेर्धमानका्कारमामनन्ति स॒चायु- प्मवा ने्ृह्ित एव ददं तु बोव्यम्‌-- श्मयमं चुम्ित्तचरणा जद्धाजानुस्नाभिद्देयानि आश्िप्य भावना मे खेख्तु वरिप्मोैखानद्योमायाम्‌ ॥' अत्र ताक्त्यययः उ्रोचरसवन्धस्य पू्पूर्वत्यागूर्वेकत्ाविवक्ष- णात्‌ यतोऽत्र सुखविपयकमावनायाः स्ाङ्गविपयकवं वक्ुरमिपरतम्‌ , ठु सुखमात्रविषयकलगू अत एव लेरलिदयुक्तय्‌, ठु मजविति। तथा-- (पू नयनयोैम्रा ततो ममा मनल्यमू्‌ अथ सैव प्रियखासीत्र्यवेद्नगोचरा ॥” मम्कहन्ट--गथेति दनो द्ित्गदाद--दु चत्वेनेति 1 विठेपयानादयैस्या कनिष्न्निति से 1 सखाराटकार उचित इति जमद विन्तम्‌--भेदपरदी- दौ स्यामेव सार इलम्य पआचीनखमतत्वेन ठदमावाद्‌ मथ दि रागयो. शटेपेमेदा-

मा्‌ वथमानङस्पाठदररान्तरस्वीदागयक्षया परयोयपदा्े सापारप्वनाधि" नन सपरदसवोचितत्वाच जत एद प्र्यहृदापीद पथ पर्याय उदाम्‌ इत्य"

रसगद्धाधरः ! ८१

इत्यत्रापि नापि सारः उत्तरोत्तरन्यो्तर्पापर्षैयोरभावात्‌ त- सादेवमादौ शुदधक्रमाटकारोऽतिरिक्त इव्यप्याहु" रइटान्यदप्यव्येयम्‌-- यत्नाधारधियतत्सवन्धक्रमेषु कचिदपि कविकट्यनपेश्षा तत्रैवायमरंकार. यत्र तु सर्वौरो लोकसिद्धत्वं तत्र कथिद्लकारः ! सत एव ॒श्योणी- यन्धस््यजति तनुता सेवते मध्यमाग. ष्या सुक्तासतरल्गतय. सथिता लोचनाभ्याम्‌? इति काव्यप्रकाशकृता, श्रागर्णदसय द्ये वृषरक्षमणो- ऽथ कण्ठेऽधुना वससि वाचि पुन खलानाम्‌" इति सवैखरङता निद्‌- रितम्‌ अत्नोमयत्राप्याधारमेदाद्धिनन आापेय. कविना एकताध्यवसाने- नैकीकृतः ससदृ्ोदादरणेषु तु कमोऽपि कित. नहि तररो- कृखया देवतया पयोधिखया खुषया वाचो बा्ाघुैख चाभेदो लो- कसिद्धस्ताद्क्रमो वा एवं सिते “अघुना पुखिनि तत्र यत्र ॒सोतः पु- रामवद्‌, इति कुवख्यानन्दगतसदाहरणं “यत्र पूर धटस्तत्राुना पट." इति वाक्यवहौ क्रिकोक्तिमात्रमिलनुदादायैमेव इति रसगङ्गाधरे पथायग्ररणम्‌

सथ परिडृत्तिः-

प्ऱीययत्किचिद्र्त्वादानविविषटं परस खकीययक्किचिदस्त- समपेण पणब्रात्तः

कय इति यावेत्‌ ! सा तावद्धिविधा--समपरिषृततर्विषमपरिव्त्तिशचे- ति समपरिदृक्तिरपि द्विविषा--उत्तमैरू्तमाना न्यूनैन्यूनानां चेति दिपमपरिदृतिरपि तथा--उमैन्यनाना न्यनैरुचमाना चेनि 1 करमेणो- दाहरणनि--

(अज्ञान दत्वा देमाद्नि प्राणान्कीणासि चेचरृणाम्‌ युक्तमेतन्न तु पुनर्खचनाग्बुरुदद्वयम्‌ अत्न पूवीषे एव समपरिपि.) उत्तरार्थे तु विषमेव

श्रापि नोकरी पयाय इति शे छौकिकोक्तिमात्मिति + अत्रेदं चिन्यम्‌-

गभीरज्टस्य लोतस्स्वेनात्यजठवियमानतायां खुद्यकयमनतेवेन विना पुठिनत्वारोपे

उदादणत्व सम्यगेव 1! इवि रसगङ्गाधरमर्म्रद्द्चे पयायग्रदरणम्‌ परागबदाद--अथेवि वथा द्विषा विम्बण्डं तत्दराम्‌ प्रविकचेति 1 भ.

४८२ काव्यमाल

(मिमां दच्वा सण्डमाखमयीं तनुम्‌ 1 गृदता लदुरःसखाना को खम सरशासन ॥' गरिमाणमर्षयि्वा उपिमानं कुचयुगा्ुरङ्गटयाम्‌ खीकुर्वेते नमस्ते यूना धेरयाय निर्विवेकाय ॥' किमहं कथयामि योपितामधरं विन्वफलं समप्यं याः सुरसानि हरन्ति दन्त दा विदुषा पुण्यफलनि सत्वरम्‌ ॥' एषु दानादानव्यवहारः कविकस्पित एव, तु वासवः यत्र॒ वास चत्र नाठंकारः यथा--“करीणन्ति प्रविकचलोचनाः तमन्वान्छ॒स्- भिर्बद्रफटानि यत्न बाख: इदं चापर ॒वोध्यम्‌--जन प्रसरे खकी- यद्छिचिद्रलुस्मर्पणमित्येतावत्प्न्तं छक्षणे विवक्षितम्‌ तु खन्ीय- यक्छिचिद्रलुत्यागमात्रम्‌' “करिशोरमावं परिदाय रामा वमार कामानु- यणा भरणाीम्‌, इत्यत्रातिव्याश्याप्तः चेदं रक्षयमेवेति वाच्यम्‌ 1 पूवाबसा्यागपूर्यकसु्रावखाग्रटणस्य वा्तवत्वेगानरुंकारलाव्‌ एवं सिते भविनिमयोऽत्र रिचिच्यक्ल्वा कस्पचिदादानम्‌, इईत्यटंकारसर्वच- शता यक्षं भरिवृे. छतम्‌, यच 'किमित्यपास्यामरणानि योने धृत त्वया वार्धकश्चोमि वल्करम्‌, इत्युदाहृतम्‌ , ठदुमयमप्यसदेव इति रसरगद्नाधरे पठिृतिप्र्रणम्‌ { मथ परिसस्या- सामान्यतः प्राप्तया्थख कसाचिद्विरोषाव्ाद्षिः परिसंख्या नियमोऽप्यक्लिन्ददने निर्करलक्षणाक्रान्वत्ातरिसस्थैव पाध्िक- भा्ठियुमपत्रातिरूपस्यावान्तरविदोपखाविवक्षणात्‌ सत एव प्रैयाकर्‌- णाना मते परिसस्यापि नियमशब्दैनोच्यते तथा दि--छृतद्धिवसमा- साध, द्यत्र समानग्रहणं नियमार्थमिति हि तेपा सिद्धान्त तत्रहि समासे पाक्षिक्याः भातिपदिरऊसजाया भाविरमावत्छ्यं नाम परराभि- मते निगम उपपद्यते युगपद्धि समास्समासेदरपदसथावयोः “अर्थवत्‌”

गि्ठविवेलयं प्रणाडी मामे 1 वैवनोट्रमस्पा इवि रखग्नापरमनेयद्मद परिर- त्तिग्र्रणम्‌

मग्बद्--सयेति न्वूनटा नियचटे-नियमोऽपीति ! असिपरकदार-

रसगङ्गायरः 1 ७८द्‌

सूत्रं माप्रमिति प्रिसख्या मवितुम्ईैति पूर्यतच्रे तु नियमपरिसए्ययो- भेदिन परिमापणम्‌ यदाहु -- गविषधिरलन्तमपरषे नियमः पाक्षिके सति तथ चान्यत्र प्रति परिसस्येति गीयते ]" विपि --्खर्गेकामो यजेत इ्यादि. यागदे भ्रकारान्तरेणारािः नियम---श्रीदीनवहन्ति, समे देदो यजेतः इत्यादि. पुरोडाश्नि्मण- फलोपधायकतावच्छेदककोरिम्रविष्टाया वितुपताया. सपादकत्वेनावहन- नस्य भरािनैलविदरनसमवधानक्रालादृतितवेन, यागाधिकृरणतया समदे- दापराते्विपमदेदासमवधानरल्वृत्तिखेन पाक्षिकतवात्‌ परिषष्या- (ूमामग्रभ्णनरशनारृतस्ये्यश्चाभिषानीमादत्ते, पश्च पञ्चनखा मश्षया ` इ- त्यादिः रद्चनाग्रहणलि्धे नाश्वामिवानीगदभामिषान्योरादानस युगपा- प्तत्वात्‌ इत्यलमम्रकृतचिन्तया इयं तावद्धिविधा-शुद्धा भक्नपूर्विका द्विविषाप्या्थीं चाची चेति चतुर्विधा ! यथा-- श्सेवाया यदि सामिलापमपि रे रक्ष्मीपति" सेव्यता दिन्तायामसि सस्परद यदि चिर चक्रायुयशिन्त्यताम्‌ आख यदि कासे मधुरिषोर्गाथा तदारुप्यतां स्वापं वाञ्छसि चेननिरर्गुखे चेतः सखे सुप्यताम्‌ अत्र यदि धटितवाक्यैर्मिवेदितस्य रागमाष्ठख सेवादे कर्मताया. पर- मेश्वरे विषयान्तरे मरा्तेन रोड्थषटितवाक्याथवैयय्यंमसङ्गादविष- यान्तरं सेव्यतामित्यादिरूपा विषयान्तरे तत्तक्ियारर्मलव्यदररिखा- त्भविषयतया कद्यमानल्वादार्थ शुद्धा किं तीथ हरिपादपद्मभजनं कं रलमच्छा मति. रि श्रवणेन यस्य गरुति द्तान्धक्षारोदय. 1 फं मित्र सततोपकाररक्िकं तत््वावधोध. ससे कृ. शघर्यद्‌ खेद्दानङशो दु्वसनासचयः ॥' च्रे पूर्वच्रे पूेनीमासाया यदाहुवविकद्चरा- द्विवीये साद--यागेति

८४ कान्यमाय 1

अत्र॒ हरिपदमजनादिक्मेव ती्ीदिकं नान्यद्वि्यथ्ासप्यमर्या-

दया प्रतीयत इयार्थी श्रन्पूर्विक्न शतीं गङ्गा तदितरमपा निर्मड सवमात्रं देब तसा भरसवनिख्यौ नाकरिनोऽ्ये वराकाः सा यत्रास्ते हि जनपदो चतिक्रामात्रमन्य- ता यो निय नमति बुषो वोधगन्यछ्ततोऽन्यः

सत्रे मात्रादिपदैखी्थत्वादिव्याव्रत्ति भ्रतीयम इति दयाय युद्धा

किं मित्रमन्ते स॒द्तं योक्राः ङक ष्पेयमीद्यस पदं तोकाः

ङ्ग कम्यमव्याजघुसख भोगाः परि जल्पनीयं हरिनाम नान्यत्‌ ॥' सत्र दाब्दी भ्र्षपर्विका चेति भरावा मतम्‌ जन्ये तु च्व्यद्ृतेगर्थल एव प्ररिसस्याटकार-+ सन्या तु चुद्धा परिसस्तैव 1 यथा रेतुचखा्ै- एव हेत्वटेंकार्‌. अन्यधा टेतुमात्रम्‌ 1 सती भदद्रयमेवाया. त्याह अपरे त॒ “वयाद्ेरर्थत्वेऽपि नाटकरारतवमू 1 पश्च पश्चनसा भक्ष्या , समे यजेत, रात्मस्" इत्यादादपि तदापः $ त॒ कंविपरति- मानिर्भिवा या वाद्यव्याद्ृचिलस्याः यथा--यद्लिन्यासति वपुमती- पाङशासने महानसेु सतापः, श्ररधिहदयेषु स्व्यता, मन्ीरेषु मौल- थेम्‌, भेरीषु ताटनम्‌ , ामिनीनां ङन्तलेषु शौरिख्यम्‌, गतिषु मान्यम्‌ इत्यादौ जन हि भयमान्तार्थ. कविप्रतिमया एकीडत इति तद्वारा तन्न- तिोगिक्रव्याद्रतिरनिर्भितरा } एवं भ्सेवाया यद्वि साभियपषम्निः इ- लते नान्यः सेव्य इत्य्थख प्रतीते" परिमस्याख, तु परिततख्याटं- छार व्यादृतेवौखवत्येन कविप्रनिमानपे्नणात्‌ ती्यं॑टरिपाद- पभ्रमजनृम्‌, इत्यत्र तु प्रभनपूवङ दृटारोपर्पकम्‌ अन्यथा ध्न विपं विप मित्याह विप्युच्यतेः इत्यत्रापि परिसस्याप्ते 1 शरं" इ~ त्यशे त॒ परिसस्यामात्रम्‌ तीर्थं गङ्गा तदित्रमपा नि्महं सथमात्रम्‌ण त्यत्रापि परिषल्येव या परागुक्तादेतोरनार्थत्रार्‌ तलात्‌ भ्महानतेषु सत्ताप” इृत्यादिद्मेवात्या उदाहरणम्‌” इयुः

इवि रघगङ्गयरे परिखल्वाथच्यपम्‌ {

सरवि पूप॒तरिरोधं परिदरपि-पराचीनैति इवि रखगदायरममेरद्चने पस्य- परम्‌

रसगन्नाषरः | ९८८

सथायीपति -- केनचिदर्थेन तुस्यन्यायतादर्थान्तरसापत्तिर्थापततिः न्याय कारणम्‌ सा प्ररतेन प्रकृतय, अपङृतेनाभङृतख, भङृतेनाधरङृतख, सभरङ्तेन भ्कृतप्येति ताचचतुर्भेदा प्रसयेकम्थन्त- रख साम्यन्यूनाधि्यद्वादशविथा ततो मावलामावलाभ्या चतुरश. तिभेदा दिल्नत्रेणोदाहियते-- श्टीराद्ण्ठतिशारदापुरधियामसादसाना पुरो विचास्मविनिर्गरक्कणसुपो वर्गन्ति चेदाल्किाः सचय श्वः फणिनां शङुन्तशिजवो दन्तावलाना श्चा हाना सुखेन मूधैनि पद घाखन्ति सारब्रकाः 1 सत्र प्रकृतेनापङृतसापायमानख साम्यं भालारूपता यदि ते चरणाम्बुज हदा वहतो मे हतो विपद्रणः सथ चण्डकरेण मण्डिते दिनमध्येऽपि जितं तमोगणे. ॥' अत्र हत इति वियमानतार्ूपाञङृतायानितमित्यापायमानखा- भङ्ृता्थय सरवत्करैण॒वरैनसूपस्याधिक्यम्‌ चात्र विपद्रणखाव- स्यानमत्रेण ठउमोगणानामवखानमापादयितुमुचितम्‌› तु जयः अनायु- ङप्यात्‌) इति शङ्कयम्‌ भगवचरणसनिषाने यचेकख विपद्रणसख सास्थ्यं तदा ससुचित एव बहूना तमोगणाना सूर्य॑सनिधाने जय इति दोषः श्सदैव जदा सुरतटिनि निद्किचिनजने यदि खं नाघत्ते घुरभिरिव वत्ते मयि छृषाम्‌ ठदा चिन्तारलत्रिदद्यपतिमूमीर्दमुखा द्दीरन्नधिभ्य, किमिति कणभिक्षामपि जडाः ॥° सन्नामघवेनामावापादानम्‌ लेदय्रैनाहवीरूपप्रक्ृवायीपेक्षया चिन्ता. रलादीना जडत्वेन न्यूनत्वं चेतेप्वापयमानमप्रकृतम्‌ ! (्मामनुरुक्तां हित्वा यदि राजन्पुरपरसिंह यातोऽसि भुक्त्वा वनमिदमेप्यति वनरस््मीमने कं चित्रम्‌ |"

१८६ काव्यमाा |

इयं राज्ञा नसेन मुक्ताया अरण्ये दमयन्त्या ध्यानोपनीतं तमेव प्र- लुक्ति. ¡ अनत्रापायमानो वनदृान्तोऽपि सनिदितत्वा्रछृत एवेति द्- यमपि प्रत्‌ ! पुर्पर्सिहापेक्षवा वनख ॒नपुंमकवान्यूनखम्‌ अत्त एव कि चित्रमिय॒क्तम्‌ उदुम्बरफलानीव वब्रह्माण्डन्यत्ति वः सदा } सर्वगरवापद" कारस्वस के मदाका वयम्‌ 1" उत्रा्रकृतेन जदयाण्डादनेन समस्मूतानामनित्यतरं कैमुतिकन्यायेन भृतं प्रतिपायते 1 भन मवानिह्‌ मे र्स्य. श्षत्रवर्णविरोपिनः के वा विरपिनो राम कुलाचलमिद" पवे. ॥१

रामं प्रति जामद्भ्यस्येयसुक्तिः अत्र मतिवस्तूपमा महावाक्यार्थृः तलाश्च दरुद्यमुपमेयवाक्यार्थ उपमानवक्यार्थश्च ¡ तत्रोपमेयवाक्यार्थ- रातायामथोपत्तावापायमानखनिमित्तमूतथेदयुमावप्यरथो परतो उपमान. वाक्यार्थगताया चप्रकृताविति 1 जनया दिशचान्यदप्य्म्‌ 1

यत्र तिचार्यते- नेयं बाक्यवित्समतायामर्थापसी निविशते मापा- दकस्मर्थखापतितमथै विनानुपपतेरत्रामावाच्‌ 1 नाप्यनुमाने भापाततौ- ऽर्थस्यापादफासमानायिकरणत्रन व्याप्यत्वपञ्षपर्मत्रयोदरापात्वात्‌ येन फ़ारणेनैकरर्थसिद्धिस्तेनैव लिदिनापरा्थनुमानमिति वाच्यम्‌ ¡ अथान्तरपिद्ेरुमित्यात्मकठाविरदाद्‌ यतोऽयमर्थोऽपि भवितुमर्हतीति बुद्धेराकरार. तु भवत्येवेति नापि ययर्यातिदयोक्तौ } वस्या पिपरीवार्थ एव दवयोरविशान्तेः चैह तथा सपादकस्य मिद्धल्वादपतवश्च स- माव्यमानत्वाचयाशरुत एव॒ विश्रान्तेः ठसायेन न्यायेनेकोऽर्थ. सिद्ध- स्तते -यावेनदपरोःव््‌ः सेदुमरीतयेवैर्येवमरयापलिः { नख का. न्तर ॒रोकेऽवियमानमपरि कविना दपमतिमया रल्ययिता यचापायते तद्राकरार्म्‌ यथा “फणिना दयवुन्तदिव.” इत्यादी न्यथा कयुतिकन्यायतामात्रम्‌ ¡ यथा (“उदुम्बरफलानीव, इत्यादौ प्राचीनरीत्या

रसगङ्गाधरः ८७

तु प्रागिदयुदाहतमसराभिः 1 अत एव तत्र कैसुतिकन्ययेनेयुक्तम्‌ एवं “कृमपरमवदं = विप्रकुयोर्विमपि तं यदमी स्पशषन्ति भावाः, भम वस्येय स्थाणोरपि भवति स्वामरगुरो्िधो वक्रे मृधि खितवति वयं के पुमरमीः इत्यादि सर्वेखङृता यदुदाहनं सन्नातीव हदर्यगमम्‌ यत्तु- भकैमुत्येना्थससिद्धि काव्याथौपतिरिप्यतेः इति ऊवलयानन्दङृता असा लक्षणं निर्मितं तदसत्‌ कैयुतिकन्यायस न्यूनार्थविषयत्वेनाधिकाथपत्ता- बव्यापे 1 यथा-- (तवाग्रे यदि दारं सिते मूष द्विजन्मनाम्‌ शनै" सवितुरप्यम्रे तम. खासत्यसशयम्‌ अत्र शनै.शाव्यमटिन्ना राजाम्रे दास्ियिल्यपे्षया सुम्ने तमोऽव- खाने दु शकमेवे्यवगतमपि न्यायसाम्यादापा्ते+न ठु कैर॒तिकन्यायेनेति। इवि रसग्गाघरेऽथौपत्तिपरकरणम्‌ 1

अथ विकर

बिरदयोः पाक्षिकी ्रापिर्विकर्पः

एकसिन्धर्मिणि सखखप्रापकम्रमाणप्राप्तयोरत एव वुव्यवल्योर्विरुद्ध- योर्विरुद्धत्वादेव युगप्मपतेरसमवादयाक्षिक्येव प्रातिः पय॑वसन्ना अरय समुचय प्रतिपक्षमून व्यतिरेक इवोपमाया- अत्र विक्रप्य- मानयोरौपम्यमरंकारतावीजम्‌ ! तदादाथेव चमक्तारस्योह्यासाव्‌ 1 भ~ न्यथा लु विकस्पतामात्नम्‌ } यथा “जीवनं मरणं वास्तु नैव धमै त्यजाम्य- हम्‌? इत्यादो अत्र जीवनमरणयोर्नौपम्यख प्रतीति" उदाहरणम्‌--

पराग्बदाह--अयेति तत्र अर्यापत्यलकारे ! तु कैमुतिकन्यायेनेति अत्र विन्दते-त्तवान्रे यदीदयत्र वक्ष्यमाणखमावना यदयर्थातिरायोकिवौलश्ार नच यदय्थातिदायोक्तावापाथापादक्योर्विपरीतायेविधरान्तत्वम्‌ इह लापादक्ग्य षिद्तादा- पाय्य खमाव्यमामत्वमिति बिरोष इति वाच्यम्‌ 1 न्यूनल्ाधिङ्यादिभिरथापत्तिमेदस्य त्वया कत्पनवत्तम्या एव तथाविधमेदम्य कल्पने क्षमावत्‌ कैमुत्येन विदधिरभि तद्भेद एवास्ठु प्राचामनुयेधेन भिन्नतयोक्ते [न च] मुलङृतच्रमत्छारोऽपि त- द्ेदकताया एव साधद्धोऽस्त्विवि वाच्यम्‌ तनदरतचमत्छारस्याङकारभेदजनकनाया दुरपहवाचेवि दिद इति रमगद्भाधरममेप्रद्यशेऽथोपत्तिपरकरणम्‌

पराग्बदाह--मथेति 1 खा उ्दीयाद-एकरिमिननिति 1 सजनेषु त~

८८ काव्यम!

श्मामानर्षय सीदां दा गृपरादर्पय वा द्विलान्‌

यमे भज राम वा यथेच्छसि तथाचर अद्रा्पगतर्पणमजनेषु मानरलणमनाणेन यथाक्रमं कर्मतया प्राणगू- भयमाना सीवनरक्षणपरमायेन सीवादविजरामया प्रताना यौगपचा- स्षमवादर्ययिण प्रातिः कर्मणोः क्रियाफटेनेव समानधरमेणौपम्यन्‌ न~ न्वत्र यथारपितप्यीदिधालर्थपठरल्पर्घक्याकतर्मणोरौपम्यं गन्यते, तथा (जीवने मरणे वा! इत्यादौ सच्तालप्भेक्वास्यीवनमरणयोः कर्वोरिपि त~ न्व युज्यत इति चेत्‌ युज्यते, तु गम्यते अथ ततो टेतो., क~ वित्रात्प्ैविरहादिति गृहाण नदत्र मण जीवनं समानमिति कवेर- मिपरितम्‌ किं ठु विष युच्सुव, मा चाद गृहे युद्रया * इतिवद्‌ य्मदवि- तोर्मरणमपि ज्यायः, तु धर्मल्याग इति निपिद्धगतदरेषयिच्यम्‌ तदर्थ मरणस्योपाचत्ादविवक्षितधिक्रणतवा अीपम्ययानिप्पर्रिवि क~ विहं समानधर्मेमादायाप्यौपम्यल गम्यत्वेऽवमर्नार- | यथा मगव- डीतासु हतो बा प्राप्लसि खी जित्वा वा मोक्षसे महीम्‌ सत्न मही- मोगखर््ाघ्योरुतमतेनपम्यं विवक्षितम्‌ तथा यत्वरथयोरयं ति- रप इत्येफे आम्याता्थयोरित्यपरे समेधय मदीचर्गयोरिति लि- तम्‌ तयो. कारक्तेनैव क्रिवान्ववं विना विकस्पात्तगतेः ¡ घात- धयेरेकय कव्पत्ताधारणयर्मसोकला्कथं ठपतेति वाच्यम्‌ करू चपस्नाधारणधर्ममादायीपम्ययान्न युन्दरन्यानिप्यत्ते { जन्वथा श्टतो का नक गन्ता लिला बा मोश्यसे महीम्‌्यत्राप्यौपन्यपत्यवापतते" ! यतु--

"भक्तिग्रहविरोकनप्रणयिनी नीयेलद्स्यर्थिनी ध्यानाटम्बनता समापिनिसतेर्नतिितपरा्ठवे रण्यस्य मटानिधी रसिकता रश्षमीद्योन्न्यती युष्मा डुस्ता मवार्तिद्यमनं नेत्रे तनुर्वा हे. ॥'

यत्रे विच्छ 1 उ्तमत्राच तव्यममापटि्त्वम्‌ इ्यरकारसवे- उटवो्म्‌ ।| चिन्त्यम्‌ मवािमने वनुनेत्रदन्धवोर्दयोरपि युग- परत्व विरोधामावादिरल्णनुत्यानाद्‌ श्विरोपे वित." इतिटि

#१

रसगद्वाघरः ८९.

तेनैवोक्तम्‌ ¡ ठनुमष्ये नेत्रयो. प्रविष्टत्वाखथगमिधानानैौचित्येऽपि यद्छयगभिषानं तदरज्तुलनुनेतरहन्दयोर्विरोधममिप्रेतं गमयत्तीति वाच्यम्‌ वाद्वयैव विरोध विकल्योत्यापरुतेनविवक्षिकस्यामयोजकलाव्‌ , किक्स्ययात्राघुन्द्रताचच चस्दुतस्तु 'सकल्करं पुरमेतच्नातं सप्रति घां जुमिवः इत्यादाविवात्रामि छेषमूरोपमेवारकार. तनुर्वेति ठनुरिवे- चरथ. ! ष्वा खाद्विरलोपमयो.” इति वारब्दस्येवार्थरत्वामिधानात्‌ टिङ्गवचनभेद्‌ उपमाया दोष इति वाच्यम्‌ साघारणधर्मसोपमान- सामानापिरूरण्ये उपमेयसामानापिङरण्ये यत्र बरर्प्यं तत्रैव सिङ्गवच- मभेद दोषताया अभ्युपगते यथा--^दसीव धवलश्वन्द्ः सरासीवामं नम ! अत्र हंसी धवला, चन्छो घवल., सराखमसानि, नभो ्यमरमि- ति सायारणपर्मसोपमाने उपमेये द्वैनिष्येनैव भरतीतेरयमाया सम्य- गनिप्यचेः नन्वेवं सति (सरसीव नम इत्यादौ ठ्षोपमाया कथ वच- नमेदो दोय इति चेत्‌ तत्रापर पतीयमानसाधारणपर्मख वैरप्यादेवेत्य- भ्युपगमात्‌ ! प्रतीयमानस्य धर्मस्य खराब्टानालिग्गिततया चतरा सिङ्ञानालिङ्गनेन नाखि वैल्प्यमिति द्यम्‌ गन्दालिद्नितयैवार्थल प्रतीतेरिषटः ! यदाहु - भन सोऽखि प्रत्ययो रेके शब्दानुगमाहते इति यद्वा शुाथौपत्ावभ्युपमम्यमानायां यव एव कर्ष्यते, अर्थ तेनाभिवीयत इत्यत्ि वैरूप्यम्‌ एवं खिते राजते मासते इत्यादि तिड- न्वमतिपाये साधारणधर्मे यया लिद्धवचनभेदो न॒ दोपस्लथात्नापीति ! अत एव्र “यसिन्नतिसरसो जनो अनपदाश्चः इति वुल्ययोगितापि सग- च्छते ! जन्वया उपमागमैत्वा्तसा उपमाया दुषटतरे दुटतापत्तेः शिष्टे धरमलिबसख्यामेदादि नैव दूपणमिति मतिप्रसवाचेति दिक्‌ इवि रसगद्वाघरे विच्त्यधरकरणम्‌ 1

सय सखमुचय.-- युगपत्पद्गथीनामन्वयः समुचयः

द्विपो मानोऽदशमर 1 उद्‌. अपभ्यम्‌ ! तव्‌ मगमनम्‌ 1 लुसोपेति यमखादि दिगर्योऽन्यतोऽञेय इति रमगङ्गारममभदचसचे विङ्त्यभ्रकरणम्‌ रम

९.० काव्यमाल्‌ }

युगपदिति कमव्यद््य्थम्‌ , ववेकलक्षणपरतिपच्यर्थम्‌ तेन रिचि त्कारमेदैऽपि स्चचयभङ्ग॒ 1 स॒ रउावद्िविषः--पर्मिमेदधर्मयैकया- भ्याम्‌ घ्येक्येऽपि द्वैविध्यम्‌--कारणत्वातिरिक्तसबन्येनेकधन्यन्वये कारणतया एक्षरम्यन्वये चेति एव तिविषेऽसिन्नाययोभेदयोगुंणानां क्रियाणा गुणक्रियाणा च, तृतीये रमणीयानामरमणीयाना रमणीयारम- णीयाना समन्वय चास्िम्वक्ष्यमाणसमाध्यलंकारत्वमादाङ्गयम्‌ समाधौ हि एकेन काये निप्पा्मानेऽप्यनेनाकलिकमापतता कारणेन सौग्यौदिलूपोऽतिचयो यत्र सपा्यते स॒ विषयः 1 अर्सिसु समुचयम भेदे यतरैककार्थै सपादयितुं युगपदनेक खले कपोता ईवाटमटमिकया सपत्तन्ति कारस्य कोऽप्यतिदय स. मेणोदाटरणानि-- शरादुर्मवति पयोदे कृलमटिनं वमू नभः रक्त पथिकहद्रयं कपोटपाटी ृगीदश्च. पण्डुः ॥' उदित मण्डलमिन्दो रुदित सो वियोगिवर्गेण सुदितं सकल्युवजनचूडामणिदामनेन मदनेन ॥' अत्राय गुणाना द्वितीये क्रियाणां योगपयेन भिन्नधम्बैन्वयः (आताम्रा सिन्धुकन्याधचरणनखोलासिकान्तिच्छटाभि- ज्ेत्लाजाङेनैटानां त्रिपुरविजयिनो जातजाम्ूनदग्री; खामाव्यादच्छयुक्ताप़लरचितरसदरुच्छसच्छायङराया पायादायास्तजाखदमरसररिदघत्रातजातशथ्मान्न ॥” दिव त्वा परित सुवन्तु कवयो डोमेन फं तावता स्तव्यस्त्वं भवितासि यस तर्णश्चापम्रतापोऽ्युना 1 करोडान्त. कुरुतेतरां वद्घमतीमाद्ा समारिद्गति द्या चुम्ब्यमरावतीं ससा गच्छत्यगम्यामपि ॥' त्रये सुण्न द्वितीये करियाणानेतवर्न्त्वः वयि टर्विरणनस- सर्गे्तमये नाखि ट्रजयास्सस्गे इति रक्पीतवर्णयोर्यौगपयस्यासमव") तथापि साहिरभैतयेन सद्‌ तयोः प्रयेकं समवोऽस्तयेवेति दोपः ग्बदाद्--येति ! वि धद्न्यायवो रश्षमीपति चयो रपवो

रसगङ्गायरः 1 ४९१

प्समु्यत्ति पआरमणपदपद्मामल्नखा- निवासः कद्पेमतिभरजयजूर्मवने अथाये व्यासङ्ग: पतितजननिस्रारणविधे- नै कस्मादुत्कपैखव जननि जागिं जगत" अत्र त्िष्वेकेनाप्युत्कर्पजननसमभवे तयोऽप्युत्कर्षजननार्थं॑स्प्भयेवापतन्तो रमणीयाः 'पारीरदुमुजेगपुंगवसुखोद्धता वपुस्तापिनो वाता वान्ति दहन्ति ोचनममी ताम्रा रसालदुमा. भ्रोतरे हन्त किरन्ति कूजितमिमे हाखटकं कोकिला बाला वारमृणाखकोमर्तनु* प्राणान्कथं रक्षतु 1” अत्रापि त्रयोऽपि जीवनाश्ार्थमापतन्तोऽरमणीयाः भ्जीवितं गृलयुनाटीदं सपद: श्वासविभमा- रामाः क्षणप्रमारामा शव्यान्येतानि देहिनाम्‌ ॥' अत्र जीवित्तादेय. खामाव्याद्रमणीया इति नि सारयितुमदक्या » विन्नेपण- माहात्म्याचारमणीया इति दु"खजनकाश्च, अते एव शख्यतुत्या, रमणी- यारमणीयष्देः कर्मधारय जाग्रीयते, इन्द्र ! सह चरमिन्नत्रदोषापते. एवमरमणीयरमणीयानामप्येककायैजनना्थमापततता समुचय समवति श्रीर्‌ जानजनन रोगो विथ्णुप्मृतिपरद्‌ः विषु्रैराग्यजननी च्रयं सुखकर सताम्‌ ॥› शरीरादयो हि खामाव्यादरमणीया अपि मेदकमाहारम्याद्रमणीया रमणीयाना समुचये अरमणीयाना समारुङारेण, रमणीयारम- णीयाना विषमाठंकरारेण सकरोणैलानैते मभेदा युक्ताः समुचयस्य सक्र प्रमेताभयोजकतवविरहात्‌ अन्यथा स्वेषामरुकाराणामनन्त- भेदत्वापचेरिति वाच्यम्‌ (समुत्पत्ति पद्मारमण- इत्र, "पारीरटु-

तिमर च्न्ु त्विव 1 पारीरदन्दनगक्ष हाला रूप कूजितम्‌ + भेदकं विदोपणम्‌। समुचये लद्यग्रिऽप्युषद्न इति रममब्गाधरममेप्रद्यदो समुच्यप्रद्रणम््‌

४९२ काव्यमादय |

खुसंग~' इद्यत्र समाटकारखयाविवक्षिठत्राद्‌ 1 नदि हरिचरणनच- समूतिटरनाजूटनिवासपतितनिखारणव्यासनङ्नां प्ररं योयो योगर इति क्वेरमिप्रतम्‌ ्गि ठु मगवल्या मागीरय्या उच्छं जनयितुं त्रयो- ऽपि जागद्धक्ा इति 1 नापरि मटयानिररसाच्टरुमदधोरिष्कित्ानाय्‌ छि अरयोऽपि वायाः प्राणनाद्रा्ै वद्धपरिकरा इवि सन एव हन्तेति खेद उपपयते समार्कारल्यामि्रेतत्वे चु त्रयाणा योगस युक्ततान्वेढोऽनुपपत्ते एव सात्‌ ! अथ ॒वाटाया मार्त्रिवययोगोऽननु- स्प इति विपमाभिम्रायेण सेदोपपरिरिति चेत्‌, एवनपि त्रयाणां यो- गारे समाटंकारलालन्तमप्रतीतेर्विपमन्य बाद्यवाटादमाढाय पर्ति छानालयुचयखासकीेरैव एवं "वीविवं लुना टीम इयादौ जीवि- तादे रमणीयख भृत््वाटीदत्वादिकमयु क्तमिति कवेरिट विवक्षितन्‌ रम- णीयानामचिरसायितवघोत््ैठः सिदेखन्य खामिनपिताननुमुण- त्वाच्छद्यत्वपरयोनकल्म्‌ अतस्तृतीयभमेदन्यापि विपमसकीर्भत्र- नान्वथासिद्धि. एतेन “सचोगास्रयोगसदसचोगेनं सचय भमेद्वान्‌ समगिपमस्केरेणेवान्यमासि द्ध इति रताक्रोकमपराचम्‌ 1 इदि रघमश्राधरे खयुदवग्र्रणम्‌ 1

अय समाधिः

एककारणजन्वख कयिखाकसिक्कारणान्वरत्तमवधानादिव- सकय समाधिः

तच्च का्द्यानायासेन सिद्धा साद्भसिद्या पूवापिकचवा करनिष- स्वृक्त एव उदादरणम्‌--

५अायततिव निदा मनो स्रगदय्ापुनिद्रमादन्वती मानो मे कथमेष सप्रद्व निराच्डं ददि खाखवि ऊदटापोदमिमे सरोजनयना यावद्धियचेचरा तवत््मनरपाततपत्रहुपमं विभ्वं चमातते विधो. ॥॥

सत्र रात्रिठनिपानादपि स्िद्यतो मानिना चन्दोदमादनायारेन शिद्धिः यया वा~--

रसगङ्गाधरः | ४९३

श्सर्दीपदीपच्छेधनान्धश्नरेऽपि परतिमृहं यान्त्याः ! क्षटिति प्रादुरमूवन्सस्यादिव चत्वा" परितः इटाकसिके निप्पर्यहपतिगरहयानख कारणान्तरसमवधाने हेतोस्येक्ष- णादुमेश्षाटीढः पूर्वस्तु शद्धः भनवप्रसङ्गं दयितस्य लोमादङ्गीकरोति यदा नताद्गी 1 छं तदालिद्ननमप्यकसाद्धनो निनदिषैनता निनाय अत्न धनध्वनिभिरालिङ्गनसय साहतासिद्धिः पूरवेषयद्रये खनायासेन कायृतिद्धिः ¶्कयय कथमिवादा जायता जीतित्ते मे मलयमुजगवान्ता वान्ति वाता ृतान्ताः ! अयमपि बते गुञ्त्याडि माकन्दमौटो मनतिजमदहिमान मन्यमानो मिरिन्दः ॥” अत्र जीवितना्ं मरति वातवानच्रीकगु्ञितयोरहमहमिकया देुलदे- कस्याकसिकत्वामावान्न परकृतारंकारस विषय तु कर्वृरूपभित्तय- भिक्रेण वानयुञनक्रिययो समुचये जीवितनादयस्यैरका्यालकेकथर्मिक- स्तयोरेव ऋारणयो समुखयः सकीणे. 1 इति रसगद्गाधरे समाधिप्रकरणम्‌

सय प्रत्यनीकम्‌--

अ्रतिपकषसंबन्धिनस्तिरस्छृतिः प्रल्नीकम्‌

अनीकेन सदशं मरलनीकम्‌ सादृद्यस्य यथायतवेनेव सम्रहे पुनः साद्चम्रहणाटुणीमृतेऽपि सादृस्येऽव्ययीमाव रोके पतिपक्षसख तिर्‌ स्घ्रायानीरं प्रयुज्यते उव्द्ौ भतिपृक्षसवन्विनः कस्यचितिर- स्कार" क्रियते चानीरसदट्तया भरयुज्यमानत्रामत्यनीकमुच्यते 1

भआग्दाद--अथेति खमा परमा शचोभा चला गदतः धनो मेष चनता निविडवाम्‌ 1 माडन्दद्ून इति रसमद्वावरमर्म्र्यदो खमायिप्रकरणम्‌ पराग्वदाह--अथेति 1 अनीक अन्य व्यूदरदनाछारम्‌ 1 खवन्धौ भविपशषिखादि

२.४ क्वव्यमाय

सन्न भरतिपश्षगतं दच्वच््म्‌ + सालमतं दुर्ैट्तं च॒ गन्वते सवन्धी तदुपजीन्योपनीवकमित्रादिभेदादनेकविषः ! वथा-- शरे मनो मम मनोमवद्यासनख पादान्बुजद्ववमनारतनाननन्तम्‌

किं निपाचयसि सतिगतेनध्ये

नैतावता तव गमिष्यति पुत्रोद्धः 1

भवितमौकिकतपदा रढाना सलवासेन परा चदं ददानाय

विरसाद्धरीकरोति नासामघुना स्ाहसदाटि नौक्तिक ते 1" पूवेनीपीव्यच, इद ॒वृपजीवक्ख तिरक्कारद्वैरलायेतवयाव्टत्वाम्यां वैरश्षप्यम्‌ 1 एवमन्यदप्यूदयन्‌ 1

सन्न निचारयते--रेतूेकषयेव गतार्थत्वानेदनटंकगन्तरं मवितुमरहति तत्र हितीयोदाटरये वाबदेत्व॑ः शाब्दः य्े्ाद्रनननार्थम्‌ प्रथनो- टारे तु दवमप्या्थेन्‌ पुत्रमारक्येवस्तवेन कारणेन वैर तन्व सात्मकर्मकगतैमध्यनिपाचतनेन कर्विण टेवुवायाच्च स्छरं प्रतीते यनि- नटक्रोरे देतुतवं निश्वीवमानय्‌ , हेतूेक्नावा जु नमाव्यनानमित्वचि वि- ॐोष इति चेद्‌, भतीयमानेतृयेक्नाया सनुेक्षातापत्ते षाचरन्येवा- देरमावद्धिल्॒न्य निश्चीयमानतायाचत्रापि वक्तं यच््यत्वात्‌

श्वच रदिचिदपक्ठमन्म कायनिग्रहृद्यीतमियरहः 1 कान्तव्सददाष्टति ङती राहरिन्दुमघुनापि वाते

इत्यखकारमवेखरतोदाह्ते माचीनप्येऽपि मगक्रेरानुबन्यादिव भगवद्र- ऋपतच्यमिन्दु राहूर्वोघत इति भ्रतीतेर्तरेभेव गन्यनाना

ध्नम्‌ न्धपकौर्तिमटरद्वति यस्रदनुमरविष्टद्दयेयमिति

त्ववि मत्सरादिव निरस्तदय- सुतरां क्षिणोति खद तां मदनः ¶" इति वय्यानन्दकारेणोाहते घ॒ प्ये टेतद्य उवेज्ांधथेदुमय- नप्र श्ाच्टमिति कर्थक्रारमव्वाटच्ररन्योदाटरयतां मीवमिद्नायुप्नतेति विद्म परतिषृ्ञगतवरवच्वत्तालगव्दु्बल्त्यो प्रतीतिरटतूयेश्चन्ठ-

"वपविषण्विभन्निनिति चेद्‌, इवि एा-+न विद्र इवि { नत्छण्देवेति।

र्‌स॒गङ्धाषर्‌ः | ९५

राद बैरक्षप्यस्‌ नैतावता देवूलक्षाया वदहिभवितुमिदभीे तद- बिनामावितात्‌ 1 # तु तदवान्तरविोषीमवितुन्‌ 1 नहि प्रथिव्यवान्त- सेदाद्रासयो विरुक्षण इति प्रथिव्या बहिर्मृवतील्यपि वदन्ति 1

इवि रखगङ्गाषरे प्रयनौक्प्रङूरणम्‌

अय प्रतीपम्‌-

ग्रसिद्धपम्यवपररलेन बण्येमानमोपम्यमेकं प्रतीपम्‌

तद्वेपरीत्यं तदुपमानोपमेययेोरुपमेयोपमानल्क्रस्पनया तु रङारान्तरेण

उपमानोपमययोरन्यतरस क्रंचिद्रुणप्रयुक्तमद्वितीयतोत्कपे परि

दर्तु हितीयप्रदयनेनोलाखमानं सादस्यमपरं दिविधम्‌

उपमानसख कमथ्य चतुथेम्‌

सादश्यविधटनं पञ्चमम्‌

तजाये प्रमेदे प्रसिद्धौपन्ये यदुपमेयं तदेवोपमानतादाधिक्यस्, यचोपनानं तखवोपमेयताच्यूनलस भ्रत्य फलम्‌ इदमेव चौप- स्यस्वाविरेपेऽप्युपमारंारदसख वैरुकषण्ये वीजम्‌ ! ओपम्यपरतिष्ठानं निषिध्यमानमाश्ययायतिरेकाव्‌ नन्वौपम्यखोपमानोपमेयसराघारण्ये- ऽपि यदकस्रायिक्यमपरसख न्यूनत्व गम्यते तसय हेतोरिति चेन्‌; श्रृणु ] उपमाने हि साधारणघर्मसंबन्धोऽनृयोपनेये विधीयत इतिं ताव- निख्िादम्‌ विध्यनुवादौ साष्यत्सिद्धवाभ्याम्‌ 1 तेच क्रमेण न्पूनाधिक्ये उपमानोपमेययो प्रयोजयत- लेक्रेऽपि निध्रितविचो यथा पूज्यते तथा नानिश्चिठविय इति स्ुटमेव ! ते साघ्यलसिद्धले वक््विवक्षायीने इति नात्र दोप- द्वितीयृतीरयोर्भेदयोखु फर स्फुटमेव चु तु निपिव्यमानवस्नुगतवस्तकरगुणव््प्रतिपत्ति, 1 प्चमेख प्रथमवदिति उदाहरणम्‌- टेदेभाखच्वेऽ्पि तद्धतुख्यतिपङ्षीयनयेनैनद्विवयत्वाचिन्यनिदम्‌ इदि रसदावस्म-

मप्र प्रदखनोषख्यरुगणम्‌

माप्वराद--अयेति नङ ते सपयुपयव्देवत्राठ माद--ते साध्यत्वेति !

४९६ क्राव्यमाय

कं जसति ुग्धत्या हन्त ममाङ्ग सुवर्भव्णमिति ! तदि पतति इुतारो तदा हता तवाङ्गवर्णं लात्‌ त्र पूवर्पोपमागम्य खुवणौधिक्यं तिरस्छलय द्वितीयार्थे परतीपं बा- लाङ्गवभेनयायित्रयं गमयति हुतारापातं विना भरतीपमपि दुम्‌ उपमातु खमरऽपि सभवतीति स॒ग्त्वहताद्चत्वाभ्या गम्यते } प्माहयाल्यस्य परोऽवधिर्निजगरृह गम्मीरतायाः पिता र्नानामटमेक एव सुवने को वापरौ मायः हत्येवं परिचिन्त्य मा सहसा गवान्धिकारं गमो दुग्धान्ये भवता समो विजयते दिद्धीधरावषठभः भनिभादय भूयो निजमौरिमाणं मा नाम मानं द्ये विधासी" गृ गृहे पद्य तवाह्गवण सुग्ये खुवर्णीवरयौ ठटन्ति ॥' उपमानकैमर्यस्य तुदाटरणमाकिपप्रकरण एव गदितम्‌ अमूदम- यृ इत्यादि पञ्चमो यथा-- 'कृरिङुम्भतुामुरोजयोः क्रियमाणा कविमिर्विशदधैः क्माङि शरूमोपि सादरं विपरीतार्थबिदो हि योपि. ॥' अत्र कथं श्रुमोपीत्यनेन तुरैव समवतीति गम्यते सथोन्तरन्या- सोऽप्यमुमेवार्थ पुष्णाति तदेवं पश्विधं प्रतीपं प्राचामनुरोधानिरूपितम्‌ वस्वुतस्वु--आ- चाक्षयोस्पयुपमायामेवान्तैता मेदाः चतुर्थः केपाचिदाक्षेपः पञ्चम- स्लनुकमैषर्ये व्यतिरेके तथाहि--निप्ययमानं खुन्दर बा सादद्यमु- पमा नद्याये प्रतीपे श्ुखमिव कमटम्‌' इत्यादौ सादद्यन्यानिप्प्ति- ररौन्दथ वाचि येनोएमातो वदिर्माव. खाद्‌ सैन्दर्ररोपन्य तया- प्यम्युयगग्चू \ कित्तेषय समान्यानिवासकत्वाद्‌ पततिद्टकमर- दिमतिमोगिकमेव साद्दयरुपमेति राजामाक्ञाख्ि न॒चोपमाबिरुद्वा- चिन श्रतीपदाव्दस माहास्म्यादेव शारदं सारश्युपमेति शक्यं व~ सभ्‌. उपमायिदोपविरद्वयाचक्त्येनापि तदुपपत्ते" दवं चायं परतीपं

रसगन्नावरः } ४९७

भसिद्धोपमावहुपमाविरेष एव अत एव द्वितीयतृतीयावपि मेदादुपमा- निरेषावेव ¡ उपमानेपनेययोलतिरस्कारसतृपमान्तरैक्षप्यं भयोजयेव्‌ , तूपमासामान्यात्‌ तदनुप्यूतलेनेव ततीते नहि दक्षा माघुर्यौ- तिशयेन पराथिवान्तरद्धिरकषणेत्यपाथिवी भवति सपि यदुपमानोप- मेययोसिरस्कारोऽककारताप्रयोजक स्यात्‌, पुरस्कारोऽपि तथा खात्‌ यथा-- "एको विश्वस्तं हराम्यपधघ्रण- प्राणान प्राणिना- मिव्येवं परिचिन्त्य मा मनसि व्याधानुताप था. भूषाना भवनेषु फं विमरकष्रपु गूढाश्चया. साधूनामरयो वसन्ति केति ततुत्यकक्षा. खलाः ॥” अत्नौपम्यरद्रौनस नोपमानतिरस्कारः फम्‌ तस्य ॒गर्वित्वेना- बिवक्षणात्‌ $ तदनुतापनाद्. 1 एवं फएठ्मैरकषप्यमत्रेणारंका- रान्तरत्व हुवा स्याप्यलंकारन्वरत्वमभ्बुपेय खाद्‌, म्रतीपपष्ठपमेदत्वं वा] पिच लटुक्तप्रतीपभेदानामपि प्रसखरक्षण्येन पएथकष्यगरका- रतवं खात्‌ ; प्रतीपममेदत्वम्‌ ! प्रतीपस्य सकलपरमेदसाधारेणसामान्य- खक्षणामवात्‌ जअन्यतमतरे तु दूपणसहग्रत्वादरक्षणमेवेत्यसरु्दु- क्तम्‌ उपमालक्षणं तु सकरुसाघारणम्‌ ! चतुर्थ म्रमेदस्तु येषा मते

नाक्षेपस्तेषामसु नाम प्रतीपार्कारः पच्चमख तु गतिरुक्तेव प्रमेदस इति रसगङ्गाधरे ्रतीपप्रकरणम्‌ 1

अय प्रौदोक्तिः-- कभ्मिविदूधं ंचिदधमतातिदायपरतिपिपादयिपया मरतिद्धत- द्वमवता संसगेसोद्धावनं प्रौटोक्तिः ससरीश्च सत्तसन्वा साक्षासरम्परया वा 1

लन्सुवभेम्‌ अङततेदिन्वायेनाइ--प्रतीयेति 1 खद्षणामावादिति 1 विन्खमि- द्म्‌1 विरस्छारृष्ठच्छोपमानापद्पंदोवाजुह्खव्यापारस्य प्रतीपसामान्यरक्षणत्वसमरात्‌ वाच्यो व्यद्घधो वेदन्यत्‌ इति रघगङ्गाघरमर्मप्रका्चे प्रवीपप्रछणम्‌

४९८ काव्यमाल |

4्वल्मीकोदरसमूतकपिकच्छसटोढरा" ह्या पीडयित्वा निरन्त सजनान्दुषटद्टय" अत्र कपिकच्छूसटोदर्त्वेन मारकं प्राप्नोति, जपि तु पीडानन- कलमात्रमू क्वेसु पीडा जनयित्वा मारयन्तीत्येवंस्पोऽतिदायो मिव- क्षित" अते वस्मीकोदरसमूतत्व स्पाधिकरणदृिताख्प कप्किच्ट्‌- विगनपण मारकतावच्छैदङ्त्वेन खपरतिभया कविना कल्पितम्‌ यथा वा-- प्मन्थाचस्भमणवेगवद्यवदा ये दग्धाम्बुघेरूदपतन्रणव उखघायाः 1 तैरेकतामरपगतैर्विविषोपधीमि- धीता ससर्ज तव देव दयादगन्तान्‌ ॥' अत्र दगन्तेपु केवर सजीवकल्वादयोऽगरृतमात्रगुणा एव कवे वोधयिपिताः, अपि तु॒निखिल्जनवदीकारकत्वाद्योऽन्येऽ्पीति छधाक- णेप्यौपधीससर्गो विगरेपणतयातिशयार्थछपत्ति" उत्पायोरपादकमावश्यात्र ठोकसिद्ध , अपि ठु कविमात्रनिवद्ध यया वा-- (त्वदङ्गणसमुद्धूता सिक्ता छ्मवारिभि. त्यदद्गदटना याति कदाचिद्टवटीलता जत्र केवलाया लवलत्या उपमानतामरसटमसामर्य्यसयामावाच्तलय स्ि- द्ये नायिकात्नामानाधिङरप्यङुटमजठतयोगयोरपादानम्‌ } सत्र धर्मिनिग्ोपससरगादतिद्ययो पम्बैन्तरगतो यचागूरणदिषयखदिवायमटे- कार, चाच्यरत्या तत्स्रयुक्त्वेनाभिहित्येन्समारंरसैव वियः यथा-- श्वे जन्म हिमाद्ुगेखरतनुज्योत्लानिमम्नासमी दुग्धाम्मोनिधिघवीचिवस्यैः साफ़ परिक्रीडनम्‌ सवास युरखोसिन्ुपुषिनि वाद्‌. युधाणो करैः कसात्नीज्ज्वटिमानमश्चतितमा देव चदीय यद्चः ॥»

्रगवदद--यथेति 1 कपिश्च्टरथिक लवटी “रायमवदटेः श्दरपारेषदी"

रसगङ्गापर्ः 1 ४९९.

सव यज्ञासो धवरतातिद्चयलचद्धर्मिवन्धपयुक्तत्वेन कथित इति तदंदो सम एवाठंकार अंयुकृतश्न्द्रे चन्दरकृतश्च मगवति भगवतो राजनीत्येवस्रोत्तरयुपचीयमान. राजगतस्वनुक्तत्वासोरोक्तेय बि- पयः! एवं प्डयदाश््गधनुरसक्तरा गगनाम्मोर्दमाछिकाधराः 1 तनये सह्‌ भाविजन्मना तव खेठन्ति नरेद्र वैरिण 1

इत्यादविकख मिथ्यात्रमिच्ययै मिय्यामूतवम्लन्तरकल्यनं मिय्मा- ध्यवसिस्यार्यमरंकारान्तरमिति बक्व्यम्‌ परेढोक्येव गतारथतराव्‌ 'केदाः कलिन्दजातीरतमालसोममेच का" इत्यादो प्राचीनङृतभोदोक्यु- दाहरणे यथा तमारेषु इयामत्वातिदया्थै स्यामताधिकरणीमूनकालि- न्दीसवन्ध उद्धाव्यते, तथा वैरिप्वपि मिय्याचसिद्धये मिष्यासवाधिङृरण- रादीशचङ्गादिनवन्ध इत्यसापि सुवचत्वात्‌ तत्र॒द्यामत्वातिरय इह तु मिथ्याल्नमात्रं तु तस्यातिशचय सिच्यतीति वैलक्षण्यं तु वाच्यम्‌ ! तमारस्लोमे प्रमाणान्तरेण निद्धेऽपि इयामत्वे काठिन्दीमसरगोद्धावनं पुन स्यामत्रसाधनेनातिशयागूरकमेव खात्‌ वैरिषु तु मिय्याल्यासिद्धला- च्छशशङ्गादिसवन्यैमिय्यात्ख सिद्धिसयार्थस्मा जाधीनेयमतिदयसिद्धि- ्यैलक्षण्यं प्रयोजयति यततु वेद्या वदयेत्छन्चनं वट्‌ इति कुवर- यानन्दङृता मिच्या्यव्तितेरुदादरणं निमित तत्तु निदरोनयैव गतार्थम्‌ विददीनागर्मा्न मिय्याध्यवसितिरिति ठु युक्तम्‌ मिय्याःयवसितेरेव मिथ्यात्वात्‌ यदि मिय्याघ्यवभितिरेवालंकारान्तरं याव्‌ सलाघ्यव- सितिरपि तथा खात्‌ यथा--

श्टरिशद्रेण सक्ञघ्ाः मगीता घर्म नुना

खेरन्ति निगमोलङ्गे मातग गुणास्तव ॥”

अन हरिश्वन्द्रयुधिष्ठिरनिगमसवन्वाद्ुणाना सत्तं प्रतीयते एवम

भ्मष्ये सुयाप्तुद्रस्य सिवामयगृटोदरे

ू्णनटुविष्टरे देव खातुं योम्याल्तवोक्तय. ॥' इवि प्रिद्धा आगूरण व्य्ननम्‌ दाशृते-तञेति तमेति 1 यत इयादि-।

[जय

शते-निदसीनेति ! सत्र वेदयानियत्र ! यु्वन्तरमप्याह--यदि चेति षम-

५०० काव्यमाद्य }

अत्रापि घधासमुदरादिसवन्यादुक्छिषु माघुर्यातिययः प्रतीयमानः न्वारंकारख गोचर खाद्‌ जतोऽररान्तरं साच्‌ मम लु परेधे- क्तैव गतार्थतेत्यास्ता तावद्‌ 1

इदि रखगद्राधरे शरीटोक्छियसरपम्‌

जथ रच्तिम्‌-

्रतथर्मिणि प्रहृतन्यवहाराददेखेन निरुप्यमाणोऽकरतव्यः वहारसंबन्धो उटितारकारः

“आददान परद्रव्य विष भक्षयसि ध्रुवम्‌ इत्यादिनिदय्मनावारणाय तृतीयान्तम्‌ यप्र॒तपर्साबारणाय प्रहृतपर्मिणीति यया--

ष्क वा राम कामप्रतिमरख्नरंतपचर- सव क्षामी बौरा रणद्धिरसि धीरा मखसुजाम्‌ दिषक्षोसैलयेवयं प्रयशिखिनः पद्ममथन- भगस्मै. आचेैः भदाममति कर्तु व्यवसितः

सत्र शेते धर्मिणि रावणे परदच्पुरोटाद्यादिकमश्चतां देवानामग्रे धीर ऊम्मकणीदिमिरधरर्मियवतो रामल परामवमिच्छतिदयेवं कण्ठरमेण ताद्दोच्छा्पं॑अङ्ृतव्यवहारं वपिपयमनुक्ैवर॒चादमाचेयक्ररणक- तादशभिपरश्मनव्यवसरायरूपोऽग्हृतव्यवहारो रिष्युपात्तः विषयो- पादाने तु निदर्नैव यथा वा--

शनान्याछि किं भूमितले खुद्छपा सीतैव वा क्रं मवतोऽनुन्धपा

यक्ता चन्दनगालिगाा योधितोऽयं मत्ता पणीन्धः ॥'

अत्रापि रायवसवन्धिनाविद्रदरणमयुकं तदीयक्रोपोोपमनुत्वैव चन्दनसवन्धिग्राघ्ाकपणपयुक्तं॑प्रयीनद्रप्रोयनमुपन्यन्तम्‌ 1 न॒ चात्र मेदेऽप्यभेद्‌ इत्यतिरवोक्त्या गवार्यतेति बाच्यम्‌ तत्र टि पदार्थेन मूनु्ुधिटिः यासां तावदिति तिन्यनिदम्‌ मिथ्या उनडेतचनत्धर- स्याष्ठवगीयत्वेन ्ंगच्छरताव्दिे & व्यिद्रदिमामाव्रद्र्वा सर्य. छा

म्वेऽरद्मसदमाज इवि ठय विदा तात्षदय वग्रवीदयं छलिनम्याप्यर्यग्य तस्त

तामावन शम्द्नाप्रादटदनात्वाचमवादिति दद्ध इवि रवमद्गारमर्मप्र्से प्रमि. सि्रद्णप्‌

रसगद्नाधरः ५५०१

पदार्थसैवामेदाध्यवसानं “कनकऊकताया विराजते चन्द्र” इत्यादौ दृट्‌, तु व्यवहरे व्यवहारखेव्यनिषय णएवायमतिद्ययोक्तेः नापि साद- स्यमूलयापरस्तुतप्रशंसया षर्म्यरोऽपस्तुतत्वविरहात्‌ नापि निद्ीनया एकषर्मिगतव्यवहारद्वयोपादान एव तखा इष्टे. अत एव “उपाचयो.” इति तदछक्षणे विदोषणमुक्तम्‌ 1 प्रकृते शक्तव्यवहारलानुपा्त्रा- दरंकारान्वरमेव एवं

ष्क सूर्येभमवो वंच चाल्पविषया मति

तितीबुदुखरं मोहादुद्धपेनासि सागरम्‌ ॥' इत्यत्र काव्यपरङाद्यफारो यनिदर्दानायुदाहार्पीचदसगतमेव रर्तिखा- वदयाभ्युपगम्यतानिवर्यनाया अत्राप्रा्ेथ तदित्थ रुल्तिखारका- रान्तरत्वसुरीकुवैतामास्चय 1

अन्ये तु “छलितं नालारान्तर्‌ तिदद्चनयैव गतार्थत्वात्‌ नन्वे- कथर्मिगतमस्तुताप्रसतुतव्यवहारदयोपदानजीविता निदर्दना कथमप- स्वुतव्यवदारमात्रोपादाने पद्माघत्तामिति चेत्‌ भरूयतामायुप्मता इह तावदलंकारा. प्राया श्रौता ज्थौश्च समवन्ति तत्न भ्रौतेभ्य आयी एथगरुंकारतवेन गप्यन्ते किं तु प्रथमेदल्वेन तदरंकारसामान्य- खक्षणेन कोटीकरणात्‌ इद पुनवीक्यार्थनिद्शेनारूपम्‌--व्यवदहार- द्वयवद्धम्यमेदप्रतिपादनाक्षिप्ठो व्यवहारद्वयामेद* तत्र व्यवहारदरय- वद्धर्म्थमेदसख भतिपादनं श्रोतमेवपिक्षितमिति नियमः 1 ज्ज तु प्रति- पादनमात्रम्‌ तेन॒ “परद्रव्यं हरन्मर्त्यो भिरि क्वेडसंचयम्‌ः इल्त्े व्यवदारद्वयवद्धर्मिणोरमेदस्य श्रुत्या प्रतिपादन इव ॒“पिक्यरखं तथाप्येष गिकति वेडस्तचयम्‌ इत्यत्रा्थपरकृतव्यवहारवद्धर्भिश्रौतामङृतन्यव- हारवद्धमिणोराीमेदस्य प्रतिपादनेऽपि वाक्यार्थनिद्रीनालमक्षतम्‌ एकतर शरोतीलमपसत्रार्थीखमिति ठु विरोपो वार्यते! पदार्थनिदर्थना- खरूपं तपमानोपमेयधर्मयोरमेदाष्यवसायमूल उपमेय उपमानधर्मप्तवन्ध इति पृथगेव 1 पतदुमयान्यतसत्वं प्राचीनरीत्या सामान्यरक्षणम्‌ श्रादाद-येति ! अद्या यताचेता इदसखयानुषङ् 1 एवमग्रेऽपि एव चेल-

खाय सटमठि--टितेति 1 पदं स्यानम्‌ एुनस्व्ये खडितमेवेति 1 दुर)

र्०

५७२ काव्यमाला 1

यदि तु छलितं एथगरंकारः चात्‌ छ्तोपमादिरप्युपमदिः एयक्छाद्‌ ल्दुक्कटुकते्तुव्यतात्‌ नन्वतिशयोक्िरेवं सति ख्यक एव मिरीयेत विप्रयविपयिणे्योरप्युपदाने श्रौतं रूपङम्‌ विषयमानरोपादाने त्वार्थ- मिलल्यापि सुवचत्वात्‌ 1 स्यम्‌ यत्र॒ दठंकारश्चरीरमुमयत्राप्यविट- पषण तमैकार्कारयपदेयो युक्तः यथासादद्यं॑निप्पाचमानसुपमाय- रीरं ठतोपमादिप्विरक्षणमेवेति तत्रा्युपमयैव व्यपदेनो न्याय्य , ना- ऊंकारान्तरेण ठघ्तवपूरणत्वादिस्तु तच्छरीरनिगिष्ट इति खयं व्याव समानोऽपि नोपमालव्यावसङ तथान्यत्रापीति स्थिति एवं विषय तावच्छेदकख्पेण माते विपये विषयितावच्छेद्कावच्छिन्नाभेदम्य रूप- कशरीरस्य विपयतावच्छेटकख्पेणामासमानविषयात्मकादतिरयोक्तिख- रूगद्विरक्षणलेन दयोरेकारुकारत्वै युक्तम्‌ निद्यैनाटल्तियोम्डु खल्पावैरक्षण्यं मदर्धितमिवयेकाटंकारतवमेवः” इत्याहु. 1 “माहार्भनिश्वयविपयीमूतो विपये विपय्यभेदो स्पकखरूपमुच्यते निवेदयते विपयतावच्छेद रादिगौवाद्‌ एवं चातिरयेक्तनगी- यौव्यवस्नानरूपाया सूपकमेदत्वमस्तु नाम ¡ का नो टानि एवमप- हुतेरपि विपथताबच्छेदऱनिहवानिहवनिगरणानि सूयद्सेवादान्तरवि- गोपा.” इति तु नव्याः एतन्मतरीत्या तु लछितिम्य निददीनातः प्रय- गलारत्र मनोरथरुकितमेवेति ¡ एवं ‹तितीपु्टु्रं मोदाटड्पेनासि सागरम्‌” द्यत्र निदद्यैना साु सगच्छते सूर्येत्यादिना खमतितर्य- भमययशयोरत्यन्ताननुरूपतङ्थनोचरणडपकरणकसागरतरगेच्छाया ज~ भररृतायाः कथनेन तादटामतिकरणक्यणेनेच्ायाः मताय" धतिपचेः यञ्च--“+मनायि देद्य; कतमहवयाय वसन्तमुक्तस्य दद्या बनम्य इति प्रये कतमो देयस्त्वया परित्यक्त दति पर्वुतार्थमनुषन्यम्य वसन्तसु- क्तस्य वनन्य द्ामनायीति 'तस्रतिविम्बमूताथृमात्रोषन्यात्ता्कलितर- फार,” इति ङुबययानन्दरार्‌ आट ठदल्यन्तमसगतम्‌ यत्र कय~ मन्यस दशरामन्यो नेतुं शक्य इति वसन्तणुख्वनदथा निःीक्लररक्ष- णामनायीति हि पर्यवमन्नोरऽ्य. तत्र नि्पीरु्परायंद्रारा का-

र्तगद्धायरः णद्‌

रणस्य राजक्कल्यागकर्मस्यामिधानं पयीयोक्तर्विषयः ददयोरेक- त्वाध्यवसान ठु पदार्थनिदर्नाया अतिशयोक्तर्ेत्यन्यदेतत्‌ एवं प- दार्थनिदर्ीनोपवरृहितस्य परयायोक्तसेवात्र विषयः, ठलितख फं तदुक्तं रुकितारंफारलक्षणमपि नात्र समवति तच “प्रस्तुते वर्ण्यवा- क्यार्थप्रतिविम्बस्य वणनम्‌ प्रस्नुते धर्मिणि वर्णनीयं वारयार्थमवणेयित्वा यंस्यचिद्रस्व॒तस्य वाक्यार्थस वर्णन ठित्‌ इत्यादिना अन्येन भ- यता विवेचितम्‌ इट प्रस्तुते धर्मिणि देशविदरोपे राजकरवत्यागरर्म- खूप वर्ण्वस्ार्थसावर्णनेऽप्यपरतुतसख वसन्तफवरफलयागङर्मल्रसा- प्यवणैना कथं स्गच्छताम्‌ ! यदि पुन" “अरारि देद्च॒कतमस्ल्लया् निरस्तचन्द्र* कडिनाश्चयेनः इति पर्थं॑स्यात्तदा स्यादपि तव मनोय मं तादृावनठदयाया चप्रस्वुताया देयविोषे वणैनमस्येवेति वाच्यम्‌ दधाशब्देन ठदृशासदृ्म्य ददरान्तरसख रक्यत्वेन तम्यप्रस्ुतत्वायो- गात्‌ अन्यथा पदार्थनिद््चनोच्छेदापत्े. एवम्‌ श्रामो बिजयते यख क्षणात्माग्वीक्षणाव्‌ दावागनिदग्कान्तारठीटा रङ्कापुरी दौ ॥' इत्यादौ ठल्तिस्याटेकारान्तरतममभ्युपगच्छतामपि मते त्ख विप्र तु निदद्मनाया सत णव ~ उद्यति वितते्षयरदििरज्नावटिमस्चौ दिमघान्नि याति चाखम्‌ वहति गिरिरयं विरम्विवण्टाद्वयपरिवारितवारणेन्द्रटीखाम्‌ ॥” इति भ्राचा निदर्खोनोदादरणमपि सगच्छते तव तु रदिमरज्नुनियन्रि- तपा्द्वयसटम्मूर्यचन्ोऽयं गिरिरितयेवं प्ररतधर्म्यारूढतया भ्रङ्ता्थी- नुपादानाछक्तिमेव स्यात्‌ भरषतव्यवहारस्य टेद्यतोऽप्यकीर्घने केयं मकरणादिना गम्यत्वे लछितम्‌ अन्यथा निददीनेति चेद्‌ “क सूर्यममव " दइव्यलाक्कथं निदशना सर्द निवोसितेति सर्वेमस्तम्समेव इवि रसमद्गापरे रयिताटद्यरव्रष्रणम्‌ खमागिदमपीदपे 1 कयं निदर्खना सर्द निर्वासितेति ववन्तकर्तत्छ- मेत्वम्याद्ेनेऽपि ताध्यवनदद्यास्मम्याप्रसुनम्यावणेनाव्‌ पटक्तया तस्यापि वन

५०६ काव्यमाल 1

जथ मरर्णम्‌-- ति साक्षात्दुदेश्यकयत्तमन्तरेणाप्यभीशर्थकामः भरह्षणम्‌ इद सामान्यलक्षणं त्रिविधप्रहपणसाधारणम्‌ तत्राकसादभी- प्ितार्थकाम इया विधा वान्छितार्थसिच्यर्थ यते क्रियमाणे ततो- ऽप्यपिकतरा्थखम इत्यपरा उपेयसिष्यथायतात्ताक्षा्ररुख जम इति वतीया ¡ अस्यामेवाव्यािनिरसा्थ॑लक्षणे साक्षादिद्युक्तम्‌ ऋ- मेणोदाहरणानि-- (तिरते सोपवद्चात्परिष्वजन्धियो मृगाक्ष्याः शयित पराद्यख 1 किं मृच्छितोऽपाविति कादिशीफया कयाचिदाचुम्ब्य चिराय सवे अत्र यल्ञसामान्यूल्यन्यापीष्टलामः 1 क्विरीमन्दिरमागतसख शनकैराटीरपासेद्नितैः सुप्ताया. सरूपः सरोरुददय. सवीजनं कुर्वत 1 जानन्त्याप्यनभिजयेव कपरव्यामीलिताक्षया ससि श्रान्तासीलमिधाय वक्षति तया पाणिर्ममाधीयत ॥' अत्र मामिन्या रोपनिवारणाय यत्ने क्रियमाणे रोपनिवारणादप्यथि- कतरमुखप्रदः कामुकस्य भामिनीकरटैकः सकरकर्मरुखल्कुचाधिकरणक आसङ्गः चात्र सृतीयमेदः दाह्य. 1 व्यजनवीजनसमये कायुरुस

माननिवारणसैव॒सुस्योदेदयत्ेन = उदुपेयज्चसशोदिफान्तरसानुप- सिते 1 यथा बा--

(लोमाद्वरारिकानां विक्रेतुं तक्रमानिरामरन्त्या लब्यो मोपगियोया म्येरथ्ये मेनद्रनीटममि- ॥' अत्र भ्रटयेणद्वितीयभेद स्फुट एव यननुपसबम्बमादाय मिप. मालकरारथ तत्रे मदैन््नीटमणिरियतदियोक्त्याटीदयोरविपरयनिपयि- ोल्मयोरपि प्रहमणेऽनुगुणत्वम्‌ ¡ वाच्ितधित्र्थलल मणिमगवदुम-

माच निद्धैनायासुमयोद्पादानं नियतम्‌, अत्र तु नेति मेद्‌ 1जवणए ष्ठ सूश्त्ादौी

याषयार्धनिददना येति दिव्‌ इति र-उमद्ाघरमर्ेषद्चसे र्डिताखसरप्रद्यप्‌ भ्राग्व्‌। ~ 9--> ~ त्र =, चिति ऋग्बदाद्--सथेति 1 तत्र ठयेोर्मष्ये 1 ययारस्येनादट-- विधेति मानम्बाच-

रसगद्धाधर्‌; ५०५

यतसताधारणवात्‌ विषमे तु नीरमणिखूपख विपयिमात्रय यतो वरा- दिकाथिनो यया मदेन्दनीरमणे; कोटिमूल्यख ससर्गोऽननुरूपो तथा भगवत्ससर्गो मवितुं भरमवति चाजानिना भगवत्ससर्गोऽननुखूप एवे- ति वाच्यम्‌ एव तरिं तक्रविक्रयक्तेनैवाज्ञानित्वरमे वरारिकारोभ- ₹परेतून्यासस्यानतिप्रयोजनकत्वापत्ते यादशवाज्छितसिद्यथ यव" क्रियते तादृशवाच्छितसिद्धौ ठु समालकार एव

स्तदुशेनोपायविमश्ैना्ै मया तटारीसदनं गतेन

तत्रैव सालस्य पक्षमदयक्षी दाक्षायणीमर्चयितुं मयाता 1"

अत्र॒तदृीनोपायसिच्यथं प्युक्ताचत्सलीसदनगमनयतात्साक्षादेव

तदर्य॑नटाम. यनु--

भ्वातक्रसषिचतुरान्पय.कणान्याचते जठ्घर पिपासया

सोऽपि पूरयति विश्वमम्भसा हन्त टन्त महतामुदारता ॥' इति पयम्‌ ध्वान्टिवाधिकार्थसय ससिद्धिश्च प्रट्पणम्‌ इति प्रह्पण- द्वितीयपरमेदं लक्षयि्योदाहतं ङव्यानन्दङृता तदसत्‌ वान्छिताद- पिकार्थल सतिद्धिरिति रक्षणे सतिद्धिपदेन निप्पत्िमात्रं वक्तं युक्तम्‌ सत्यामपि निप्परौ वान्छ्तुखदामरुवसतोषानतिरये प्रहर्षण शन्दयोगाथौसगत्या तदलंकारत्रायोगात्‌ #ं तु ठाभेन कृतः सतोष- तिश्चय. एवं प्रकृते चातर जिचतुरकणमात्रार्थितया जल्द्कदू- कजलकरणकविशवपूरणेन द्पीिक्यामावामदपैणं कथंश्नर पदमाधचाम्‌ यान्छितादयिरमदलेन दावुरुकर्पो मवंस्त॒॒न वार्यते अत एव रन्त हन्तेत्यादिनाथीन्तरन्यसिन एव पोष्यते ! लोमाद्वरारिकानामिलस- दीये तृदाहर्ये वाच्छितुवाच्छितार्थाद्धिकदस्तुराभेन सतोपाधिक्या-

तदुक्तम्‌ | इवि रखगङ्गाधरे प्रदपैणप्रकरणम्‌

गुलम्‌ (४) विमर्चन विचार- विद्धिवौ वाञ्छितादिति यन इवयादि पद

स्यानम्‌ चिन्यमिदम्‌ वातख्दत्तान्तद्ाप्लुतत्वाचद्हथदातृयाचच्टततान्ते परेव ~ मधो पदप

खानेन उतोपातिशयम्य दुकरताव्‌ इवि र्खगद्नावरममेगरयद्ये यदधपणपरदरणम्‌

५०६ काव्यमाय

अथ विषादनम्‌-- अभीष्टाधविल्दरामो विपाटनम्‌ सख चाभीष्र्थलमार्थ कारणप्रयोमो यत्र न॒ क्तः केवरमिच्छेव छता जातश्च विरुद्धा्थयमः, चेष्ट्थं प्रुक्ेऽपि कारये तसान्न विरदा्थखमः, पि तु वच्नरणवयात्य विवर्तो विषय यत्न विष्ट भयुक्तात्तारणादेद सिर्द्वाथखमखत्र ताद्दा्रणचिरद्ाथो- रसादकोत्याचमावरक्षणससगेयाननुख्पतराद्विपमयिप्यमाणविरुदा्थय- भसत्वाच विषादनमिति सकीर्णतैव एवं चाख विपममेदेगीवार्थतेति ना- शङ्कनीयम्‌ विपमरहितलाप्येतद्विषवख वदीयिष्यमाणतरात्‌ } यथा-- (वखव्याटतिममानसतया मत्तो निदे जने चदवकोरिमिराछ्नार्गल रतो याखाम्बहे पञ्चरात्‌ 1 एव कीरवरे मनोरथमयं षीयूषमाखादय- सन्तः सम्रविवेदय वारणकराकारः फणिम्रामणी अत्र हि विपमप्रमेदम्य नादि विषयः ट्टा कारणग्रयोगामावात्‌। इष्टाथेभयुक्त्रणेन सद विरढा्थेखोत्पायोलादकमावरक्षणसंसमंल्या- ननुख्यतं हि तच्छरीरम्‌ वसाद्धिपादनमेवाप्रस्तुतमवरेसाधरेकतयाव- स्थितम्‌ 1 '्चेराश्चलेनाननेदीतरदिम स्रण्वतीनां टरिद्परीणान्‌ मोपाद्ननाना सरनातद्भम्पादकाण्डसपाठमियाय नीवी ॥' सत्रष्टलयाननमोपनस विरृद्धोऽ्यो नीवित्वर्नम्‌ 1 ऋारमीमृतत्रपा- सथातपरिपन्धित्वात्‌ ! च॒ स्ाचििककम्परूपात्वक्ारणादेवोत्ननमू, तु गोपनानु्यतात्‌ नापी्टसषनत्वेन प्रयुक्ताच्रणादि्ानुलचि- रत्रात्ति चेटाश्वरावरेनाननगोपनल्पस्वेश्योवचे. | अतो मिषाद- नमेवात्र, विषमम्‌ 1

माग्बदाद-मथेदि 1 सं चेलम्य दिय इन्रान्दय 1 वारपशरो मजदण्टा- एणः 1 कन्य पिपादनल्य इति रखयद्राधरमर्मय्यसचे दियाद्नयरणम्‌

रतगद्राधरः 1 ५०७

अनेदं वोध्यम्‌--इष्टमाधनतेन निधितादनिष्टोखरिभिरिति यो वि- पमख मेद" प्राक्मत्यपादि सोऽनेन विषादनेन अरलत्वादघ्यैव प्रभेदो मवितुनीषटे, हु रोषमस्येति कश्चियदि वरूधात् भ्व्य --न विपम- स्येति यदुक्तं तत्क दतोः ! विषाद्नेनेव विषमेणापि कार्य्नारणस- सर्गाननुरूपतारक्षणेन अ्तत्वात्‌ } न॒ चतरैकलान्यापवादकलवं युक्तम्‌ 1 द्वयोरपि सावकाशत्वात्‌ ! भिननविषयत्वाच विरुद्धलामाञचो विषादनस, विरद्लमेष्ार्थमयुक्तकारणयो. ससगौननुल्पवादश्व विषमस्य पिप्य इत्यवोचाम तस्मात्तत्र रिंचिदंगे विषमम्‌, किंचिदेरो विषादनमिद्युभ- योरपि समवेश्ञो वोध्यः इपि रसगङ्गाधरे विपादनग्रकरणम्‌ सथोलठास्-- अन्यदीयगुणदोपप्रयुक्तमन्यय गुणदोषयोराधानय्ासः तच गुणेन गुण, दोषस्य वा, दोषेण गुणख, दोषल वेति चतुधौ 1 साधानं तद्वत्ावुद्धि" कमेणोदाहरणानि-- (अलभ्यं सौरभ्यं हरति सततं य॒ सुमनसां क्षणादेव प्राणानपि तिरदशसक्षतहदाम्‌ तदीयाना टीखचठितख्टरीणा व्यतिकरा- सुनिते सोऽपि द्रागटह पवमानसिखवनम्‌ ॥१ अत्र रहरीणां पावनलत्वातिख्येन पवमानय प्रनत्वगुणान्तरं व~

पितम्‌ भ्विञ्चालाम्यामाभ्या क्रिमिह्‌ नयनाभ्या सयु फलं

याम्यामाटीढडा परमरमणीया तव तयुः अयं तु न्यद्चसे जननि मनुज श्रवणयो- ययोर्नन्तर्योतसव लद्रिटील्यकलकरः |” सत ओरीमागीरथीरमणीयत्वगुणेन वदरपरब्दवियलयो्ैयनयो" धवरण- योच भैप्पल्यभिह्ारत्मो दोप यया वा-- पराग्वराद--अथेति ! व्यविक्रः खवन्व- पवमानो बाठु न्वयो विङार्‌

४६८ काव्यमाखा 1

स्हिपापधानै यातुघनिर्यानीयतापावनतां संदैव 1 रामाद्धियोगाद्थ सापि वन्या निन्ध्यन्य धन्यास सुने* तीव घत्र दोपेण ढोपः पूप, द्वितीयार्थे त॒ गणेन गुण इति भिरोपः 1 यथा पा-- (्मूषितानि दरेभकरदुपितानि पराद्युसै खकुरं नगर देदो द्वीपं स्वां मेदिनी ॥' अन्नो्तरोचरव्यापफतया तवेति विदोषः 1 श्वपाकाना व्रतिरमितनिचिकित्सानिचलिति- विुक्तानामेकं किङ सदनमेनःपरिषदान्‌ सुदा मामुद्धर जननि षययन्त्या परिकरं तवं छाधा करत कथमिव समर्थो नरपु. ॥' जत्र कक्तृगतपापरूपदोपपरयुक्खदुद््व्या. श्रीगद्नायाः -छाप्यवं गुण. 1 यथा वा-- श्वदृचिव्यासङ्े नियतमथ मिथ्यामल्पनं कुठरप्वम्यामः सततपरदुन्यमननम्‌ अपि श्रावश्रवं मम तु पुनरेवेविधगुणा- नृते त्वतो नाम क्षणमपि निरीक्षेत वदनम्‌ ॥” इहापि प्रादेव ¡ तु व्ययः इति विषः “काव्यरिद्रिन गतार्थोऽयम्‌ गारक्राचन्तरत्तशमिमारोहति' इत्येके टीदिकनर्यमय- त्वादनटकरार एव" इत्यपरे 1 इति रस्गद्राधर उटसप्रटरणम्‌ 1

अधावन्ना-- तदविप्॑योऽवता

यन्या बनघमूट्‌ सुनेरिति 1 गीठमस्यादत्येवेदययं श्पाद्ययण्याटा- परिक

करिवन्धनम्‌ श्वदति चेवा त्वद्‌ त्वाम्‌ 1 मूमिं स्थानम्‌ इति रसगद्ायरनर्मेध- का सगरद्रणम्‌ 4

रसगङ्गाधरः ५०९

तसोलास्तय विपर्ययोऽमाव- 1 अन्यसयान्यदीयगुणदोषपयुक्रुण- दोषाधानामाव इति पर्यवसितोऽ्यं 1 यथा-- भनिप्णातोऽपि वेदान्ते वैराग्यं नैति दुन चिरं जर्निषौ मभनो मैनाक इव मार्दवम्‌" अत्र पूरे प्रपञ्चानित्यत्रोषक्तास्पवेदान्तशाखगुणम्रयुक्तसख खले चैराग्यरूपगुणापानस्य, उतरार्थ द्वत्वर्पजलनिधिगुणपयुक्तसख भेनाके मार्ह्वह्पगुणायानछ विपर्ययो वर्णित. भ्मध्येगङं विहरता गररुं निकामं नागाधिप. च्िरसि भालनलठे हुताश. ध्यातां मदञ्वलनमघ्यमतेलतथापि तापं तदैव हरते हर ते तनुशी ॥" सन्न तापकतारूपगरादिदोपप्युक्तख भगवन्तौ रूर्वादिदोषा- यानस्यामाव- न॒चात्रात्रुणो वक्ष्ममाणोऽठंकरार इति वाच्यम्‌ यतो यमुनाजरस्थराचंसादेयैथा यञुनाजलगतद्यामत्वामदणं तया मगवन्मू- तभरङादिगतकरूरला्रणं विवक्षितम्‌ जपि तु ताददाऋरत्वमयुक्तख कूरतान्तरसयानाविष्करणमिव्यसि विदोषः '“निप्ातोऽपर- इत्यादौ

तु तटरणलयापरस्रकिरेव ्मद्वानि मा ऊर पिपादमनाद्रेम

मात्स्ैमन्दमनसा सहसा खलानाम्‌ काव्यारविन्दमकरन्दमयुत्रताना- मास्वेषु याति सता विपुरुं विलासम्‌ अच्र पूवीरऽनाद्रट्पखर्दोषपयुक्तसख कतिवाप्या विपादरूपदो- ष्म निपिष्यमानवादप्रतिष्ठनेनामापः शाब्द वाणीगतरमणीयताद्ध- परुणपयुक्तखय खट सतोपरूपगुणाधानखामावः पुनरा्थं इद्युमयविधा- प्यदना उत्तरार्थं चु सहदयगुणेन सरस्तारूपेण वाप्या उद्टासल्पः

श्राखदाद--अयेति विदरतानिखन्यप्रेऽपि ययाययमदुपद्न- ! मवेति ससा राप्निदग्यैरियं पुनस्वर्थे इति रख द्वावरममेप्राश्ेऽवहाप्रकरणम्‌

५१० काव्यमाला]

गुणाघानमिदयुस एव विकेषोक्तयैव गता्थेत्यादवजा नारकारान्तर्‌- मित्यपि वदन्ति [इति रमगद्वयघरेऽदद्पकरणम्‌ 1]

[सथानुन्ा-] उक्तटगुणगिदोपखालसया दोषत्वेन प्रसिद्धखापि वस्तुनः ्ार्थनमयुन्चा

यथा--

श्रणिपत्य विपे मवन्तमद्धा विनिवद्धा्रिरिफमेव याचे जनुरसं कुटे इषीवलनामपि गोविन्दपदारचिन्दमाजाम्‌ ॥' अत्र हरिभक्तिटाटस्तया ्षीवर्कुलञन्मनः प्रानम्‌ ] [इति रसगद्वाधरेऽुराधकरणम्‌ ।] [जथ तिरफारः--] एवम्‌-- दौपविरेषासुवन्धाद्रणल्ैन भरसिद्धस्यापि देपस्िरस्कारः यथा-- भियो मे मासन्तु क्षणमपि माचट्रजघटा- मदग्राम्दधहावलिमिधुरसगीतद्मगाः 1 निमम्राना यासु द्रविणरसपर्ीक्रुरुहद सपर्यासौकर्यं हरिषरणयोरसलमयते ॥* खत्र हरिचरणमयनच्युत्तिमयाद्राज्यद्ुखम्य तिरस्कारः अगु तिरष्काएमरक्षयितानुजा क्षयतः कुवटयानन्दस्तो विल- रणमेव दारणम्‌ जन्या भमवद्धवनदेटटी-' दति तट्दाृतपये “ि- मिद्यमरसपद्‌? इत्यनने तिरस्छारस्य स्छुरणानाप्रचे मनु कथमनयोरटं- कारयी. समवः ¡ यावता ध्राथनमिच्छा तिरस्कार देषः तत्र दोपे दृ्टसापनताननानस्ूपङारणामावादिच्छ युच्छ गुणे द्विष्टसरापनत-

भाग्बदाटे--भथेति अद्ेदि सुयवधारणयो तत्वािद्यययोि्यङे [इवि स्सग्गापरमर्म्रदराज्चेऽदुदराप्रर्रणम्‌ ॥]

रसगद्नाषरः 1 ५११

क्ानामावद्ेपोऽपि तथा वैपरील्यं ठु कारणसच्चादुचितमिनिचेत्‌ , मेवम्‌ दोषगुणयोगुणदोषाचमादायेष्टदविटसावनताज्ञानयो- सं्राच्टुक्तं कारणं वावद्व्याहतम्‌ उक्कटद्विष्ठाननुव्रन्धीष्टसापनतानजानखोपायेच्छा प्रति उक्तरेष्टननुवन्धिद्धिष्टमाधनवाज्ञानय चोपायद्वेप भरति कारणत्रयं वाच्य चद्धिपरीत्यमपि नोचिय्‌। अन्था छुखदु खोमयसावनेषु चान्ायणरर्ञ- म्ञणादिषु हरीतकीदधित्रपुसमक्षणादिषु चेच्यद्वेषयोरनियम एव खान्‌ सत्न चं पुरपररारप्रत्रे् आवदयक्त. उ्तटतसुरूषीयताक्तार्किद्धिष्टाननु- वन्धित्तपुरपीयतात्ताखिकिच्छापरिष्यरलसाघनताज्नानं तदयुस्पीयोपाये- च्छां प्रति कारणम्‌ एवशक्ररतदयुरपीयताच्ाव्किष्टननुचन्धिनसुूपीय- तात््ालिकद्वेपविषयफलसाधनतान्नानं तदुरुपीयोपायदवेपं भति तेन पु- स्षान्तरीये काखन्तरीयं द्विष्टमिष्टमादाय दोष. इदे ठु बोध्यम्‌-- फे उतकटेच्छया उपरायेऽप्युकटेच्छैव जायते एव॑ फले उक्ट्द्रेषे- णोपायेऽपि द्वेष एव एव च॒ यखटु खोमयस्राधमैषु चान्द्रायणादिपु यदि चसराममरीवश्चाबथमं सुखे उक्टेच्छा तदा ॒तत्साघनेषु चान्द्रायणा- दिप्वपि सैव अथ चसामग्रीवशायमं दु ते उक्तट्दपस्तदा चान्दा- यणादिषु एव उक्तटसामग्रया वटवत््वङृ्पनान्‌ उकरलं भरते इच्यद्रेषगतो विषविताविेष, 1 एङ्माधनजन्ये इ्टनिष्टल्पे फल्द्रये एकक्राटावच्टेदेनैरत्रोक्कटेच्छा अपर्रो्तट्द्रषश्च समवति तथा सति चान्रायणादिष्वेरकिन्नेव समये इच्छद्धेषयोर्ैवोरप्यापचे. एवं व्टवदनिष्टाननुवन्धिलं वञ्वदिष्ठाननुमन्वितं चोपायेच्छद्वेपयोः कारणतावच्छेदकेन देवमेवेत्याहु. अन्ये तु एनेच्याफरप्ताथनताज्ञानयो- दवैयोरपवेच्छां पति, फल्द्रेपपल्मायनवाज्ञानयोर्पायदरेयं भ्रति का- रणतम्‌ 1 उक्तटमामग्या वख्पच्वाचेष्टानिष्टोमयप्ताषने दोष इत्यपि वदन्ति ¡ एवं चेानिष्टोमयमाघने दोपे मुगे युगेन दोपेण मि-

तया युक ! शवे-येपेति 1 दोपेति यव यादि चयाख्यमम 1 दधि- बु अपुख “ट* इवि अकिदधम्‌.४ दयित्रपुक प्रखर अवर ° इदि मदामाप्योके सज वेति उकछर्थशरनमवि पुदरच्ञ्योरित्रथं प्रवि च्ाए्गनिखन्याचुपइ इति र्रगद्मायरममे्रसनत्ते विरल्कारपरहरपयम्‌

१२ ऋव्यमाय

धिते सद्दयानामिच्यद्विपयो ८चितबोत्यपि दरीतकीकटलमन्नपयो- रवति 1 [इवि रसगाधरे विरस्य्यगप्रदणम्‌ 1] [जय लेचः-] गुणखानि्टमाधनतया पतेन, दोपेष्टसाधनत्तया युणतरेन चनं लेशः यथा-- ५अपि वतत गु्गव मा कस्तूरि यासी- रचिटपरिमखानां मोल्नि सौरमेण गित्गिहनगुदाया टीनमल्यन्तदीनं खलनकमसुनैव माणरीनं करोपि ॥' नैरौप्यमेव साधीयो पिगस्वु गुणगोरवम्‌ शासिनोऽन्ये विराजन्ते खण्व्यन्ते चन्दनद्टुमा" ॥* पूर्वत्र गुणल दोपत्वेन वपेनमात्र्‌, उचत तु दोषल गुणत्वेन वणेनमयन्तरन्यासानुविद््‌ 1 श््छटन्ती चर्येक्रादवतितटचो राप्ते जटानृटगन्यौ यदति विनिवद़ा पुरभिदा 1 जये निलमानामपि मनति रोमं जनयतं गुणानामेवायं तव जननि दोप" परिणत" ॥' अत्र ठोषोऽपराधः तथा चापरायत्येन गुणाना दोपत्रसुकतं मवति चायमट्कारो व्यायच्ुत्या उभयन्पया गताथं इनि यद्धयम्‌ उः भतिपादिता्थशरेपरीद्येनात्र सर्वत्र पर्यवसानामावात्‌ नटि ध्यपि चत गुट- गर्व इत्यव कपू. वतौ कवेखातर्यम्‌, यपि लु जनष्पाणापद- रिव्वेन निन्दायामेष ! मत एवा्रसयुतरस्तूरीदृचन्गमिगयकते प्रस्तुव्डरचा- न्तेऽपि व्खमिव विश्राम्विः 1 एदं॑नैगप्यमेव साधीय. इत्यत्र शस्य

माम्दराह-- यथेति 1 उमयेतति 1 स्विनिन्दास्पद्रेलं उखं श्रारम्म ! चा-

रपगङ्गावरः 1 ५१२

न्तराणा निन्दा विवक्षिता, फं तु सुखावखानम्‌ गुणिनः सगुणे - सितस्य वाक्येऽसित्रियुणाना निन्दाया वक्तव्यत्वात्‌, प्द्युत स्मुतेरेव वाच्यत्वाद्‌ 'स्यटन्ती लर्ोकाच्‌' इति पथे मागीरथीस्तुतिभफरणप- ठति यसि मागीरथीस्तुतौ तात्पयै तद्‌ व्याजलुतिरप्यस्तु तस्याः सावफा्लेनैतद्याधकतवायोगात्‌ !

(रवितुरगदिग्जेषु खणौचर्जलपिधनदङोपेषु

सत्स्वेव राजपंगव दातासीति गर्वमावहसि ॥'

अत्र पर्यन्ते प्रतीयमानस्य रवितुरगादिपरिसघ्यातपदा्थीतिरिक्तस- कंलवस्तुठानरूपसख गुणस दोपषलवेनावणैनाद्‌, तत्त्वेन वर्ण्ममानख रवितुरगरयदानश्यागुणलाद्रूणदोपयो्भि्दिषयेनावय्धानेन ठेशखशैठेश- रहिता व्याजस्तुतिरिति स्फुटमेव सावकाशत्वम्‌ ! अत एव लेशोऽपि व्याजस्तुतेर्वधक इति प्रागुक्तजाहवी्तुतौ द्वयोरपि समवे" इति रसगङ्गाधरे ठेश्रङरणम्‌

[अथ तद्ग.-- ] खगुणलागपूेकं खसंनिदितवस्त्वन्तरसंवन्धियुणग्रहणं तट्रणः।1 यथा-- भ्नीतो नासान्तिक तन्व्या मारुत्या कुघुमोत्तर, वन्धूकमावमानिन्ये रागेणारवर्सिना यथावा। “जघररेण समागमाद्रदानामरूणिन्ना पिषितोऽपि जुद्धमावः } हसितेन सितेन पक्ष्मलाक्ष्या पुनरुहासमवाप्‌ जातपक्ष. अत्राय मारतीकुुमोक्तरस्याधररागरक्ततेया बन्धूकमावोपपचेस्त- द्रुणः द्वितीयेऽपि पूरभे खट एव तद्ुण" प्रं तूत्तराधेगतेन प्रतिस बतुल्येन हासेनापोद्यमानव्वादधज्धर. यदि तु टासेनाधरतितीकरणद्वारा

यङाश्चत्वमेवादइ--रयीति 1 अत एव भिश्नविषयत्वदवे श्ति रसरगङ्गाधरममे्रकास

खेद्करपम्‌ 1 रघु० ईस

५१ काव्यमाद

तदस्पिन्नो वायत्तदा तेत्राप्यप्रलद्धणः इमे केचित्र्महूपमामनन्ति 1 यथप्युासतेऽप्यन्यदीयगुणेनान्यय गुणाघानमन्ति, तथापि तत्रान्वदीय- गुणमयुक्त गुणान्तरं चरणीदिकषारताप्रयुक्तं हरिद्रादेः दोणत्वमिवाषीयते !

कृते तु जपाङघुमयदिं स्फटिकं इवान्यदीयमुण एवान्यत्रेति ततो- म्य मद्‌. इति रमगङ्ाधरे तट्पप्रङरपम्‌

जयातद्रण-- तद्विषययोऽतद्रणः यथा--

(कुबाम्यामाटीदं सटजकठिनाम्यामपि रमे कारिन्यं धत्ते तव हेममलन्वग्रदुटन्‌ 1 सृगाङ्गानामन्त्जैननि निवसन्ती खड चिर्‌ कस्तूरी दूरीमवति निजतौरम्यत्रिमवा्‌ ॥! अनर पूरे परगुणाग्रटणं शाब्दम्‌; खयुणल्यागामावस्तार्थः उत्त- रार्पगते दृ्टन्ते तु सगुणलागामाव. छा , परगुणाप्रहणं त्वर्धे चायमवन्नाया नातिरिच्यते ! उष्टामविपर्ययो दवन्ना तद्ुणविपयेयश्चा- तदधूण इति प्रतियोगिमेदादेव भेदस्य सिद्धेः 1 "जत्र युणाप्राटकपिक्षया स्निदिवम्य गुणवठ उद्छटत्समत्वाम्या द्वैनिष्यय्‌' इति स्वेलङरार. \ तखायमाययः--यपङ््संबन्पिगुणाम्रटणस् साहजिक्त्वेन वेचिव्याना- घायकत्वाठनरंकरारतैवेत्यपषटतवेन वृतीयविषा तु समवतीति ! अन्ये वु--“अचान्तस्वमच्रवितरोषन्यामावदविष्यनपि ने' इति वटन्ति } जपे त--*ति गुण्रणेवावुच्छष्टगुणवस्वुमनिषाने तद्रणग्रटणल्पकार्यमा- वालक्रोऽयनव्टुणो विरोषोकतेरवान्तरमेद , खटंगरान्तरम्‌ ! कार्मक्र- 1 1 खवेन्पर चदाल्यम्‌ दवि रम-द्रायरनयेयच्य्रे चषटधपद्-

गग्बदराह--सयात [ उच्छन्वस्प्रात्वष्परान्तरनाद--सतीति 1 शष्वे-- का.

यानि 1 खर्वी बव दृन्दादि दितोयथ इवि रखगद्वापरममय्द्मतरधनटुः प्मद्रषयम्‌

रसगङ्गाधरः 1 ५१९

रणमाबो नात्र विवक्षित कं तु सनिधानेऽपि तद्भुणम्रहणामाव इत्येता- वन्मात्रम्‌ मतो विरोषोक्तेरतद्वणो भिन्न इति युक्तम्‌ 1 सनिधाने- ऽपीत्यपिना विरोषोऽपि बिवक्षित इति गम्यते अन्यथा जीवातोरभा- बादलकारतेव स्यात्‌ कार्यारणमावाविवक्षणेन भवतीति कृथमुच्यते विवक्षित इति इत्यप्याह !

इवि रसगङ्गाधरेऽनद्वणम्रकरणम्‌ }

अथ मीलितम्‌-- स्फुटयुपरभ्यमानख कखचिद्रस्तुनो छप्रतिसाम्यादिनते- नागद्यमाणानां वस्न्तरलिद्गानां खक्रारणानजुमाप्कलवं मीखितम्‌ सम्रटश्-- भेदामरहेण लिङ्गानां ठ्न. मल्यक्षवस्वुन. 1 अप्रकाशो हनध्यक्षवस्तुनस्तनिमीलितम्‌ सामान्यवारणाय अनध्यकषेति तत्राध्यक्षयैव वस्लन्तरसाग्रहणम्‌ तदभुणे वस्लन्तरयुणानां भिन्नतवेनाग्रहणेऽपिं वस्त्वन्तरस्य अदणमस्त्येवेति तत्र पसङ्ग उदाहरणम्‌-- {जरकुम्भसुम्मितरस सपदि सरस्या.-समानयन्याते तरटकुञ्चमूढसुरत भगवानेको मनोभवो वेद्‌ ॥” अत्र सुरत्यमकाना सेदकम्पनिः्वासाना जरकुम्मानयनतरराजनित- सैरभृदसाप्रदयसुरतस्माभकाञ्च. 1 यथा वा-- श्रतिरुदयोदरखुरभावथरितविम्बाधरे श्रगाक्षि तव ! चद्‌ वदने भणिरदने सताम्बूलं केन रक्षयेम वयम्‌ ॥” अत्र प्रियेण ताग्बूं कुतो गृहासी्युक्ते एताबन्तं समयं तान्बूानि मुक्तैव समागतासी्यक्तवतीं भति तयेययुक्ति- पूर्वोदाहरणे भक्ष. बस्वुरिज्गान्यागन्तुकानि, जत्र तु साहजिकानीति विरेष

इति रसगङ्गाधरे मौेतालच्नरप्रदरणम्‌ प्राग्बदाह-अथेति 1 लिङ्गानामन्वदीयलिङ्गानाम्‌ इति स्सगङ्गाघरममंग्रद्द्े मीलितप्ररुरणम्‌

९९६ काव्यस्य 1

सथ सामान्यम्‌-- ति ग्रक्षविपयस्यापि बस्तुनो वखत्सनातीयग्रहणक्वं वद्धिनते- नग्रहणं सामुल्यम्‌ मीठिते तु निगूह्मानवसु भ्यक्षविषय इति तत्रातिव्यािः उदाहरणम्‌-- 'वसिन्हिमानीनिररावदाते चनटरा्यकैवत्यमिव परयाते 1 पुच्छाश्रयाम्यां विकला उवाद्रौ चरन्ति राकरायु चिर चमर्यः ॥! जन्न चन्द्रकान्त ध्रथक्तेन हिमाचख्चमरीपुच्छोरद्नाटुयेक्षेय- सिरिति तस्या सामान्यं गुण" 1 केचिजु--“प्रागुक्तलक्षणे “मिन्नतरेनाम्रदणं' इद्यपटाय भमिन्ननाती- यल्वेनाम्रहणं' इति वक्तयम्‌ तेन व्यक्तिमेदय्रटेऽपि सामान्यमेनाड- कारः यया-- “सवकमरटटितामिश्वलितामिमौरतेगैप रतामि वृतसुपवनगैवादीदरिमदटिखाना मदाचनं मवतः ॥' सत्र महावनमिति महावनऱयैख निख्यनस्य संपादनात्‌ तच तामा प्रलक्षेण त्वदीयैभैरतामि. सद ॒तचतद्यक्तिनेया भिन्नत्वेन अदेऽपि मिन्नजात्रीयल्ेनामरहृणान्निप्ययते पूरवेमते चत्राटेकारान्तरमम्युपेयं स्यात्‌!” इव्याहुः ननु मेदाप्रट एव ॒भमीरितिसामान्यरद्ुणस्ावारण एकोऽरंद्नरोऽन्ु 1 किमरंगरा्रयेण ॥। मीलित तावलद्धताप्रह्तयर्मिगुपानां भेदाग्रह उप. पाद्रित एव सामान्ये केयाचिद्रुणगुणिमेदामद्‌-+ केषाचित्कचिद्यं दचिच्यातिमात्भेदाम्रदश्च सदणेऽपि रखगुणे रखक्शुणमेदभ्रहः चावान्तरमेदसच्चानैकारेकरारत्सुपपयत् इति वाच्यम्‌ ठ्ठोपमादिवः पूणापमादेः षृथगटकारवापत्ेः ! वन्नद्ेदाम्दसख त्रयो मौलितादयो-

भगषदपद--ययेदि 1 निरयन मोपनम्‌ 1 दास्य निटयनं 1 रिच््ियेवन-

रसगङ्गाधरः ५५१७

ऽवान्तरभेदा इति युक्तम्‌, तु एथगलकारा इति चेव्‌ , उच्यते- एवं तर्घभेदोऽप्येकोऽलकारः 1 तदवान्तरभेदा रूपकपरिणामायतिशयोक्तिम- सुखा इत्यपि शक्यते वक्तुम्‌ विच्छिततिभेदस्तु प्रकृतेऽपि तस्य.

यत्तु--“मीरितिरीत्या भेदाग्रहे गर्ते केनचिद्धेव॒ना भेदज्ञाने सति मीकितिमतिद्न्दि उन्मीकलितिम्‌ सामान्यरी्या जातिमेदायदे पति केनचिद्धेतुना सति वैजालयम्रदे सामान्यप्रतिद्रन्ि विरोषकं चे्यलंका- रद्वयम्‌ 1 यथा--

ष्हिमाद्व लचदोख्टं खुरा शीतेन जानते ।' प्लक्षितान्युदिते चन्दे पञमानि मुखानि ॥”

इति ऊुवर्यानन्दङृदाह तन्न सनुमानाठंकारेभैव गतार्थत्वादन- योररकारान्तरत्वायोगात्‌ ! चातन प्रयक्षसामभ्या बरदच्वेनानुमिते- रनुदयात्नानुमानालकृति- शस्यनिरूपणेति वाच्यम्‌ व्याधिविरिष्टप- शर्मताज्ञानजन्यज्ञानसैवानुमानारकारलक्षणवाक्यगतेनानुमितिपदेन म्र- हणाव्‌ अत एव तत्रासाभिः पकषान्तरयुक्तम्‌ भरकृते विशेषदर्शन- टेव॒फख प्र्क्षसैव तथाल्नात्‌ नटि प्रमाणनिमाजकानां नैयायिकाना- मिबारंकारिकाणाएमपि सरणिः येन प्रदक्षत्वानारिदितामनुमिरतिं परि- भापेमहि 1 चेवेविये विषये नानुमितिपदपरयोगोऽभ्यर्हितानामिति वाच्यम्‌ ! तथाप्युन्मीकितादिदत्यरिभाषाया अनिवारणात्‌ अस्तु वानुमि- तित्वजातियुक्तेवानुमिति तयापि भरते प्रतिबन्धर्वशात्तस्ा अनुद्‌- येऽपि त्करणस्यप्रलयृत्वेनानुमानत्वमव्याहतम्‌ नटि सत्यप्य्रो मणि- मन््रादिमि, प्रतिद्धो दाहो मवतीति दाटकरणमभिर्गेवि कतु शक्यम्‌ फटयोगव्यदच्छेदस्तु करणताया प्रयोजक अपि तु व्यापार एवेति एतेन "विशेषदशच॑नस्य कोयखन्तरभानप्रतिबन्यकत्वेन चश्चु-योगरादिरूपखसामम्रीवशचादेवोखन्ने तादरमलक्षे देतताया माना- ल्घ्र- 1 गतार्थत्वादिति ! चिन्यनिदम्‌ नैयायिद्धादिखमताचुनितितजालाकरान्त-

सैव निवन्यनेऽतुनानालछरसखीयद्‌ थहृठे भेदविशेयर्पर्वि्ेषदरनशदेदुभल- सरूपत्वात्ताद्दप्रसक्षस्य चश्च उयोगादिहपखसामम्रीवश्ादेवोतपततेखत्र व्यप्तितिधिट-

५१८ कानयमाला

माबात्यारिभापिक्यम्यत्र नानुमितिः सतस्तक्तरणमनुमानं कथं नाम खात्‌, इति प्रातम्‌ यदप्युक्तमू--““तद्धुणरीत्यापि मेदानध्ववसायपा- ावुन्मीचिवि द्द्यते 1 यथा-- भृतयदगो्टासपरसरसहचरेखावकीनेयदोभि- घौवल्यं नीयमाने त्रिजगति परित. श्रीदृसिंहकषितीन्द्र नेयेष नामीकमर्परिमल. परोटिमासादविष्य- देवाना नामविप्यत्तथमपि कमलाकर प्रबोध. ॥' इति तदपि तद्रुणे हि गुणयो्भैदानघ्यवसाय ›, तु वस्तुनोरिति निर्वि वादम्‌ जत्र नाभीकरमरपरिमटेन भगवच्वेन मगवञ्जाने जातेऽपि तदी- यगुणे नील्िमिनि यज्ञोगुणधावल्यभेदानघ्यवसायरूपलय तद्धुणद निर्वा. धत्वात्कथकार त्तिदन्दिता उन्मील्तिसोच्यते यटि चैकसिन्व. स्दुनि सनिहितवस्लन्तरगुणवद्धेदानध्यवसायसतदरुणजी वितमिदयुच्यते तथाप्यत्र तद्ुणो निबौध ¡ भगवत. श्वेतमिन्रत्वेन जानस्योपायङल्यते- नायोगात्‌ नीरतव्याप्यमगवतत्वज्नानमेवोपायः प्राद्नीखोऽपि कारणविशोषमटिन्ना समति श्वेो जात इति बुद्धेः प्रयक्षानुग्रदीतायास्त- थाप्यनपायात्‌ सत एव त्वदुपजोव्येनार्कारसर्वखकृता उन्मीरन- विटोपओ्योशचर्ैव कृता 1 अत एव प्राचीनैः इृतनिमागेप्वरकारेप्ि- देमरथमोेक्षितख यावदरकारस्य दाक्योऽन्तमीवः कलम्‌ तावद थगरकरारत्ववायोयुक््या विगछितशरङ्खख्त्वमासनो नारयितुं सामतं मर्वा- टावश्वदैरर्थैरिति यतु- धिव्रत्रचा तुल्यरुचां वधूनां कर्णाग्रठो गण्डतखगतानि 1 मृह्ना सटेरं यदि नापतिप्यन्कोऽवेदयिप्यन्नवचम्पदयनि ॥”

पभधरमेनारानजन्व वामावाच 1 वदाचदैरा्यैरित्ति नद्यात्र तद्वयरीेलनेन तद्भणो नगसवीयुच्यवे द्ध वु तदीत्मा देवान्तरेम्यो विप्योरभेदारध्यदछायगप्तौ केनापि निम्न पेनभदाप्यव्ाय इतेतावन्मानमिवि ख्थिरोप इति रखमद्वाधरममेरक्रदे यानान्वारद्रारपरङ्रणम्‌

रसगन्नापरः ५१९

इत्यत्र सामान्ययुदाहत्य काव्यप्रकारो ननिमित्ान्तरजनितापि नाना- ल्यपतीति. प्रथमभ्रतिपत्नममेदं ब्युदतितुसत्सहते प्रतीतम्य व्यागा- योगात्‌" इत्युक्तम्‌ अगोचसरतिपत्या तिर्कृतव्वाूर्वपरतीते्न चमता- रित्वम्‌ रं तुत्तरपरतीतेरेवेति तयेव व्यपदेद्यो न्याय्य अन्यथा व्ति-

रेकेऽप्युपमापत्ते विरोधामासस्व पूवेत्िरमतीतिद्वयात्मक इति भवति चचमक्कारी

इति रसगङ्गाधरे सामान्यालकारभकरणम्‌ {

अथोत्तरारकार -- भ्र्मरतिवन्धकन्ञानविपयीभूतोऽ्थं उत्तरम्‌ प्र्श्च जीप्सा | भावे नडो विधानात्‌ सा जानविषयेच्छा | सा चोत्तरवाक्याद्विपयीम्‌ते ज्ञाने जाते निवर्ते ननु जिज्ञासा जाने्टसाधनता- ज्तानसाध्या जाते हि जनेटसाधनताजाने तद्रपसेव विषयीमूतजानस सिद्धत्वा्थस्सनतुमहै तीति मेवम्‌ “किमेकं दैवतं लोकैः इ्यादिपश्चवा- क्यादेकदैवतत्वव्याप्तवर्ममकारक ज्ञानमिष्टसाषनमिति जानजन्या प्रयोक्तग-~ ता तादश जान मे जायतामितीच्छानुमीयते सा प्रष्टु कुतथिंदेवत- खप्रकारकोपयितावेकसवन्धिज्ञानाधीनाया डैवततव्याप्यधरमत्वेन रूपेण तादृशपरमोपखितौ सत्या तस्मा गरहीतेन दैवततवव्याप्यधर्ममरारकजान- त्वेन सामान्येन भाविन्युच्तरवाक्यजन्यज्ञाने इष्टसाधनताज्ञानादुलखचते तस्याश्च तादृशम ारकजानतरेन सामान्यरूपेण विम्ुरवतमित्यादीनि ज्ञानान्येव दैवतलव्याप्यधमीजे निरवच्छिनमरकारतामालि विषय इति ैरेयोत्तरवाक्यादुतन्नै सा परतिवध्यते जनक्रीमूतजान विषय एव तला मवतीति तत्तिद्धि* प्रतिवन्धिेति दोप तचोत्तर द्िविषम्‌- उन्नीतप्रश्नम्‌ \ निबद्धपन्न कमेणोदाहरणानि-- स्त्वमिव पथिकः परिवो मे विरपिम्तोमेषु गमयति छेदान्‌ 1 करिमितोऽन्यकछुशरं मे सप्रति यतस्पान्य जीवामि 1"

परागदाइ--अयेति ताटशेति 1 तबाप्येलयथं 1 इतीति ! चद्यमिखन्या-

५२० कान्यमाला |

सन्न कखवित्यान्थस्र पुरंध्या केचित्थिफान्तरं प्रयु्तरेण तक क" कुदारपश्नोऽनुमीयते कुराटमघ्रष्टायाः ऊुदारोक्तेरयोगात्‌ भिमिति सासि छदोदरि कं सव परकीयगृचान्तेः 1 कृथय तथापि सुद मम कथयिप्यति याहि पन्थ तवे जाया सत्राचप्रश्रख रेतु॑वेद्रदसि तदा प्रतिकरिप्यामीति व्यक्नयम्‌ ! उरस्य तु मया पतित्रतया देतुर्वक्त परपुस्पं परति योग्यः, त्रया प्रतिक शक्य इतिं द्वितीयप्र्नखय तठ पातित्रेनाविदग्य- जमेटटमात्रविरसितेन खपरसतीप एव ससारसार्‌ इति द्वितीयोच- रस तुयामम दशा सैव तव लायाया जपि दुदराछि सैव पतिक्ति- यताम्‌ नहि खकरीय सदने दुद्यमानमुपेश्य कथित्सरसदनाधिं भतिर- रोति अथ यदि परोपकार. खकीया क्षतिमपि सोदरा करणीय इत्यस्ति मनीपा त्तदा तरैवविधोपकारे प्ररत जायाया. केनचिदन्येन मना दोनोपकार. करणीय इति त्वयैव तस्या ममेव परपुरुपपरा्नुर्या विरहो दूरीकतैव्य इति उ्नीतपशने सञ्टुततरस चारुत्वम्‌ , निबद्धन्ने तु भशोत्तरमोरसट- दुपन्यासे तदिति प्राशः जयं चोत्तराठंकारो द्विविधोऽपि प्रभनोत्तरयो- रन्यतरस्मोमयोश्च साभिप्रायत्वेन निरमिग्रायत्वेन चतुर्विध इत्य्टधा 1 पप्रियो दयवर्तीं मे मा ञुश्वति जातुचित्‌ उरे नावकादोऽसि दूरतस्ते मनोरथः सत्र केनचिघ्यान्धेन काचित्साष्वीं प्रति कुत्र सव प्ियोऽस्तीति छत म्न उन्नीत. प्रियैकय्ये तद्वथनेन तदनैकये खाच्छन्येनावयोयि- स्यसरो मान्मथो भविप्यतीत्यमिप्रायमर्भितः 1 अन्यथा ध्दूरतसरे मनोरथ.” इत्यस्यासगत्यापचे, उत्तर तु सछुटत्वारदगर्मितम्‌ 1 भबुवर्णस छते तन्वि देय देमयाम्बटम्‌ तस दुप्पापतादेतोधिन्वाक्रन्तं मनो मम ॥' छख रतोधिन्तान्न्तं ते मन॒ इति कलाधित्कुटाभें परामी-

रसगङ्गाधरः ५२९

णायाः श्न कखचित्तागरिकसयोरं ल्यं यदिः ददाति तदा मम चिन्ता गमिप्यतीत्यभिमायगमैम्‌ प्चेगख ते चिक्रित्मा निदानमारोच्य खुन्दर करिष्ये मा हन्त कातरा मू रसक्रियाया नितान्तनिपुमोऽसि ॥” अत्र॒ ननाष््टः कसयचिद्भूयात्‌ः इत्यादिनीत्या वेयकटररपतिोनीवः प्रश्नो ष्वेय, रोगख मे चिकित्स करिष्यत्तिः इ्यारयो विद्ग्यनायि- कारूपाया वक्न्या वैरिषात्समोगस्मेणामिमायेण गमित. उ्तरमपि तेनैवामिप्रायिण गर्भिवम्‌ ! प्रोचरयेर्दयोरपि निरभिप्रायसे !त्रमिव पथि” इति कथितमेबोदाहरणम्‌ ! एते हत्रीतमश्चमेदाः एवं निवद्ध- अ्नमेदा यप्युदाहायौ" “किमिति कदयासिः इति प्मपि चदुणी निवद्मन्नमेदानाञुदाहरणमाबमर्दति वचमैदच्यव्रदण्यव्यवखयेति अत्राहुः--अलंकारे द्यसिन्श्नो्तरगतमङ्दुपनिवद्धलं जीवाठः तथेव चमक्कारोदयात्‌ तेन सङृलश्नस्य सङृदुत्तरं नारंकारसख मूमिः चोत्रीतम्रश्नोचरेऽव्यापति तत्तीतस प्रभ्सैकलत्वादनुपनिवन्ाच्ो- त्रसाप्येकल्रादिति वाच्यम्‌ भ्रश्नगतसुन्नीतत्वमत्रो्रेणाक्ित्वं॑न विवक्षितम्‌ कं तु प्नोचरपरम्परायां भराचीनोचरश्रवणजन्यत्वमात्रम्‌ यथा-- श्यामं यज्ञोपवीतं ततवर किमिति मपीसगमाककुत्र जातः सोऽयं दीतांञ्ुकन्यापयति कथममूत्तजरं कजलक्तम्‌ 1 व्या्प्यनरूदीनक्षिपिरमणरिषुस्लोणिचसङमखदी- लक्षक्षीणाश्चवारासमदितसरितां स्वेतः सगमेन अत्र चत्र जात. इत्यादिमरन्नो भमपीसंगमाव्‌ः इयादयुत्तरश्रवणादु+ द्रत इदयुत्तीत उच्चते जाचपश्नस्तनुत्रीतोऽष्युघरोत्यापनार्थं निबद्ध इति एवं चासिन्मते प्रा्र्चिवान्युन्ीतप्र्रोदाहरणाचनुदादरणान्येव ]

खुपत्रः \ पूवमप्रेऽपरि ट्रवे तख्याघ्ययंम्‌ उुवर्णपदाथेमाद--रूपमिवि ! खत. रादीना प्रश्ठगतनिति मव इद्यादि आकूतमभिग्रायः 1 इति शिवम्‌

१. “दीन इखश्वरसुनो्जहामीर्वादन्य नागान्दरम्‌

परर काव्यमाटा |

अरकारखान्य द्वैविध्यमपि प्रभोग्ीततनिवद्वलास्याय्‌ ¡ ङि तृनीतलवाु्रीक्लाम्या नेयम्‌ वलुतसु-रन्नो्रयोराछतगर्मते तावतैव चत्छारानासछटुपादानापिक्ञा 1! य्भतविरटे च्स्छृदुपादान- छतश्चमत्काेऽपेश््यते निवद्धमन्ने 1 यक्षि्ठप्रने तु पत्नाक्ेपछतं चम- त्कार यदि मन्यन्ते सद्दयालदा सङ्ृटुपादनेऽप्यरंकरारेखमस्तु प्रन रान्तरेणाप्यस् मेदाः समबन्ति ¡ पयान्तरवर्वित्रेन पयवहिवंर्षित्नेन वावदरैविष्यम्‌ 1 तनाचखाभिन्नवाक्योीणंच्तमिच्वक्योदरीैताम्या पैविष्वम्‌ पचान्तर्वतिंपयवहिवैर्विनोदयोरष्यु्रयो. सछृच्छयधरु- तिप्यीयतेन श्ददरिपर्यायत्यैनानेकेषा प्रन्नानामेकपदनिवेदितो रत्वेन परक्नरान्तर्य बहुप्रमेदत्वम्‌ दिव्मन्रेणोदादियते--

कुर्वते दरिद्रा कास्रारवती धरा मन्ता

कनो प्वनसिखोत्रयां - ˆ ˆ "१

9 पएटागनेवाय प्न्य समुपरन्यते यी्ययेवादो प्रयम्य प्राप्यते

= रसमद्धाधरं अ्रमापकाः। =-= ~ अप्पदीक्षित १२, १२०, १४०, इत्यादि [ लह्य १०९ सभिनवयुमपादाचायां २३, १०७,२६३, [ बादरायणचरणा ११७, ४०१

इल्यादि मदह्रनायक २३ अटकारमाप्यक्रार २३९. ३६५. भरतमुनि ४६. अलकाश्र्नाकर १६३, १६५, २०२, | भवभूति १५७५

हययादि आआयवतम्‌ ४५, ४५४ सल्कारसर्खम्‌ १६३, २००, २०८, | भामह ३५२, ४१४

शादि, | मनोरमाकारा ३६०

आद्यातवादरियेमणिव्यात्यातार १८७ सम्मटभद्च २३, ३०, ५४, इलादि आनन्दवर्थनाचार्या १०७, ९८७, २६३ मदाकनि (कालिदास ) १७२ आलूकारिका १७५, २१७, ४२५.इ्यादि महाभाष्यम्‌ १५५, १५०

आदुबन्दारसोत्रम्‌ ३२६ सुरारि ३३८ उत्तरमीमासा ११७, ४०१ यसुनविर्णनम्‌ १९, १२८ उद्भट ३७२, ३८१, ३९३, इटयादि यास्क ३४७

सीद्धया ४०१, ४७८ योगवािष्टम्‌ १०९ करुणार्टरी ३९. रन्नायटी १०९ केषिदास २०१, २१५ रामायणम्‌ १०९

काव्य्रङादा १३, १७, ३७, इलयादि | टोचनक्रार ४१३ काव्यप्रक्रा्रीककाय ५७, १०४, १२३, वामन ४२९, ४७८

श्यादि पि्ाषर र५४ ङवर्यानन्द २२१,२२७, २२९.दसादि पियानाय १६२ कैयर १७० | विमर्चिनीकार २०१,२२५.२५९द्घादि गीनगोविन्द्म्‌ ५२ | उत्तिवार्तिङम्‌ १२० १४०, १४१ गीता (महामारते) द, ८७, ४८८, वेद्‌ ४६५ चित्रमीमामा १२, १६, १६१, इद्यादि ¦ वेदान्तवाक्यम्‌ ४०१ जयदेव ५२ | वैयाकरणा १७२, १९१, ४२५. दवादि ध्वनिकार ६, १३, ११२, इदयादि व्यक्तिविवैडङृव्‌ १३. ध्वनिकाराद्यायिन १४. ्ाद्गदेव ४४. प्वन्यारोचनम्‌ ४१८ श्रीवत्सलाज्छन ३९.

नेम्यायिक् १९१, ४००४२५७, इत्यादि | सगीतरन्नाङ्र (राक्र ) ३०, ३१. जपथीयमर्‌ ३३६ साहिलदपणम्‌

रसगद्धाधर उदा्टतश्छोकानां सची

उङद्ण मृषामापा ८७ अङ्दःट्दय ९०, २६६ अगष्वरिन्रा्चैरिड ३४१ सअयाष परिते पूणं रर अद्धयमानमलिकते १७२

अङ्धितान्यक्षखधा १५१.३०५

अद्धिगान्यक्षखषा र्य ज्गानि दच्वा देना ४८१ उद्गै सुडमारतेद- ४४० सचतुर्वदनो व्या ४३९ अंत्तिमात्रबलेधु २१३ उस्यु्ा परित" २१९ अत्रामुगोद्‌ मरगया २९० अय पररिमनासुपे २५१ अयोपदे शरदा ३८२ सययामम मो २०८ सद्वितीयं श्चा १७९. १८६ सधरदयुनिरलपहवा ८२ अथर िम्बमाहाय २७० सधरेण समासा ५१३ सअथिचेष्य दर २५६ सनन्तत्नप्रभवस्य २१५. सनेल्यजाम्बूनद २८२. अनेत्यतापा इत १७२ सयवर्नपसपकरण १७२ अनाय मेदी ४५१ सनापदि पिना मार ३८९ अविद नयनामि ४७ अनुल्ख्मावमय ३५८ अन्येन पनभोल्या ३०८ सन्या जगद्धितमयी ३११ अन्ये समानममंर ३४० अपडुरवद्धिरनिखं ४१५ 9

अपहम्‌ सल ३५ अपारिजाता वसुधा ४४२ अपारे किल खमारे ३५१ अपरि समार परिष २४८ अपि तुरगस्मीपा २१< अपि वत युग्य ५१२ अपि बदद्ददनजाक ४१ अदि यच्छि गिरा ४१ अवचना भिय हला ११६ अभिरामतासदन १९८ उभूदभन्यूह्‌ मुम ४२१ अनिनयुणोऽपि ११३ अग््तद्रवमाधुरो १७३ अग्रतल्दयीचन्द्र कष्ठ अष्धनेष्य चन्द ३२३ अम्वरद्यम्बर २०६ अस्वा दातञ्त्रे इदा २६२ अम्भोनिनाबान्धद २८८ अम्लायन्यद्यानि ४५७५ भय मदनकाप॑ंस ९३८ अयभरतिजरठा ३९८ { अयाचिते संख ६१

अयि पनया सद्‌ अयि मण्द्म्मिन ५२ } अयि रवप्नेजसं ३८ॐ 1 अये रादनाकणय ४५७ अपे राजन्राक्णय ४१७ अये ठालामन्न ३२२ उर्ष्यारी कय ४४९ अस्प्रपि विद्रनेड ३५० सयुनम्य गुद्मौया ३९२ स्थने दातुमेरवि २५७३ सआ्यनिरिययमानो २१५

अर्घं दानववैरिणा ४२० अले हिमानी परि ३९२ अक्का फपिद्ाव ७० अलक्त कमै सूदय ३७७ अलभ्य सौरभ्य ५०७ अचिरमो वा २६५, २८० अधो दिवखावस्तान ७५ अषाप्य भन खलु ९० अविचिन्दश्किवि १४२ अविरतेचिन्तो लोके १९६ अनिरते परकायै २४४ अविरखत्रिगर १८५, ३९६ अविरखवियल २४६ अदीतलोग्रशषण्ाद्यु ३५१ असमन मण्डने ४३५ अस्िमालामर्यौ ४८२ अलया सपदि ५९ अदं सनाया सहरी १८९ अदट्मेको एमे रामो ४७१ अद्ितब्रतपापा ५७ अदितापकरण ९३३ अरहीमयन्द्म यसत्‌ २४९ अआलण्डरेन नाक ३२७ आयत्‌ परनिरिती १९३ अता सुमपोरवि २९० आताम्रा खन्धु ४९० अआत्मनोऽम्य तपो २३८ आनेन मलवां ३६५ आनन्दनेन खेकाना १६९४ अआनन्दद्रमदावा २३८ आनम्य वल्गुरवं ४१५.

आपद्रत खठु महा ३३१ भपिदिरेऽम्यरपथ ४०७

भआयभ्रखस्का ३६४ भा भूलद्र्रसानौ ८३ सायाता कमला ४५७९ स्ायातिव निदा निद्या ७३ सायातव निरा मनो ४९२ भादिरिढ धियम ३९५ सारिङ्गितौ जल्षि १७४ सारीपु कैटीरभसेन ८६ आसलेर्य सुन्दरि २५७२ आतिभूता यदवधि ३४ साय सरिकभरे ७१ आखादेन रसे! ३२८ आहादिनी नयनयो १८२ इत एवे निर्जाटय ६१५ शद रतामि सवका | ददमप्रनिम पश्य २९२२ इदसु्दपेष्दर वा २६४ इन्दुना परसीन्द्य २५५ इन्दुसु परमो ३५३ दयति प्रपवविषय्‌ २०४ हयसुहप्तिता भुस ५१ दैश्वरण समो ब्रह्मा ३५६ उर्गभरटनमथ ४५० उ्धिषा कवरीम४८,३५८ उत्तमानार्पि घ्री ३८५ उत्मङ्ग तव गते ३७०७ उद्यति गरिनतो ५०३ उदित मण्टलमि११५,४९० उदुम्बरफराना१ ४८६ खदति सपिता ४६३ उने प्रो्टसद्ार २९६ स्प्रत पदमवाप्य ३४५ उन्भौटिन सह ३९४ न्मेप यो मम २९५

उपररम्य साधो २२द्‌ उपक्रारमेव कुख्ते २१४ उपकारमेव दुर्ते ४७१ उपनिषद पररि ४३५ उपरि करवाक २५५ उपामामेख पितु ३३६ उप्रसनायं पितु ३३६ उर्वी शासति मय्यु ४१० उरा पुटप २०, २४५ उपति प्रातपक्ष १०५ ऋतुगाज भ्रमरहित रेर्थ एवाभवलर्यं २१६

एसो गिश्वसता टरा ४९७ एतावति प्रप सन्द ६० एतावति प्रपयेऽन्मि २०६ एतावति महा १९३ एववारिनि देवर्ष १०५ ऊीपिद्‌ दोन्बह १४

कटु जतप्रति ३४५ कतिपयदिवसा ३४८ कथय वथनवाशा ४९ कनकद्रवर्मात २६५ कद्पद्विपकणद्म्बु २२५ कपि मार्जार पय २७३ कमल्ति वदन १८ केमलमनम्भेचि ४३५७ कमशावासन्सार्‌ ९३ करक्टितचकं ३९२ करतटनिगल्द १२६ उरिुम्भतुखा ४७१,४९६ कणष्ुदमन्तरेण ४७४ दपर इव देग्यो ४३८

कृराधरस्येव कटा १६५ दितिरदिश्रषात्रा ५०

करिन्दगिरिनन्दि ३०८ करिन्दजा नीरभरे २८९ द्िनदारादियमा ९९० क्टेव सूयादमरा १८ वस्तूरिकातिटक्र ७३, २४६ दस्तृप्येन्मार्मिक ४५३ कन्म दन्त फएटाय १३९ ~ कायित्ताश्नगारा २६१ प्ततरा परुष २७४ ऋछन्तारे विलपन्ती ४२८ कान्ता च्रं पिदु २५२ ास्प्यरुसुमन्द २२८ कालागुसरव सा ५५

काव्य सुधा रष २३५

तान्ते प्रण ४१८ सि येते ददि ५२१ कि जत्पत्चि मुग्धत ५४९६ तायं हरिषाद ५८१ कनाम तनन ४५९ हिन दपे ५२१

्रूनसतव वीरता ५०५ कि व्रुमखव वारता ५६ द्धि मत्रमन्ते युद्त ४८ मिमं बदरानि खट ४१५ दिष्ट कथयानि ४८३

रिनिवि षार ५२० ियाददमविश ३५

$ उमदवाटप्तात २३९ इुचक रानु ग्रन्त ५८ कुबद्ृरद्यप्यवटा १६५ वुचान्यामाटाद ५१४ दुण्टटीरेनकोदण्ट ४५ कुतर दष धमुदद्‌ ५५ इटिश्चमिव ढिन १९०